<title>SN.48. 115-124</title> # north (SN.48. 115-124 ) # nikaya 12.暴流品 ## 相應部48相應 115-124經/暴流經十則 (根相應/大篇/修多羅)(莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這些五上分結,哪五個?色貪、無色貪、慢、掉舉、[[note2#207|無明]],比丘們!這是五上分結。比丘們!為了這些五上分結的證智、[[note1#154|遍知]]、遍盡、捨斷,這些五根應該被[[note0#094|修習]]。比丘們!哪五個?比丘們!這裡,比丘[[note3#322|依止遠離]]、依止離貪、依止滅、[[note2#221|捨棄的成熟]]修習信根……(中略)比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習慧根。比丘們!為了這些五上分結的證智、遍知、遍盡、捨斷,這些五根應該被修習。」(應該如道相應[^1]那樣使之被細說) ᅟᅟ暴流品第十二,其[[note0#035|攝頌]]: ᅟᅟ「暴流、軛、取,繫縛、煩惱潛在趨勢, ᅟᅟᅟ欲種類、蓋,蘊、下上分。」 # pali 12. Oghavaggo [SN48.115](SN1525)- 124/(1- 10) Oghādisuttadasakaṃ ᅟᅟ 587-596. “Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā– imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānī”ti. Dasamaṃ. (yathā maggasaṃyuttaṃ, tathā vitthāretabbaṃ.) ᅟᅟ Oghavaggo dvādasamo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Ogho yogo upādānaṃ, ganthā anusayena ca; ᅟᅟ Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti. # comp [^1]: ℃即[SN45.172](SN1301)-[SN45.181](SN1310)。