<title>[SN52.6](SN1582)</title>
# north
([SN52.6](SN1582) )
# nikaya
## 相應部52相應6經/荊棘(林)經第三
(阿那律相應/大篇/弟子記說)(莊春江譯)\[[SA.537](SA0537), [SA.538](SA0538)]
ᅟᅟ起源於娑雞多城。
ᅟᅟ在一旁坐下的[[note2#200|尊者]]舍利弗對尊者阿那律說這個:
ᅟᅟ「尊者阿那律以什麼法的[[note6#658|已自我修習]]、已自我[[note0#095|多作]],已得到[[note5#564|大通智]]呢?」
ᅟᅟ「[[note2#201|學友]]!我以[[note2#286|四念住]]的已自我修習、已自我多作,已得到大通智,哪四個?學友!這裡,我[[note1#176|在身上隨看身地]]住:熱心的、正知的、有念的,調伏世間中的[[note4#435|貪婪]]、憂後;在諸受上……(中略)在心上……(中略)我在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。學友!我以這些四念住的已自我修習、已自我多作,已得到大通智。
ᅟᅟ學友!而且,我以這些四念住的已自我修習、已自我多作,[[note2#242|證知]]千世界。」
# pali
[SN52.6](SN1582)/(6) Tatiyakaṇḍakīsuttaṃ
ᅟᅟ 904. Sāketanidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca– “katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto”ti? “Catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto Katamesaṃ catunnaṃ? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmī”ti. Chaṭṭhaṃ.
# comp