<title>經集</title>
# north
經ᅟ集 2.洞窟 (2/18/2020初稿 )
# nikaya
2.洞窟八個一組經(40.)[Ni.2]
ᅟᅟ778.
ᅟᅟ卡在洞窟中被許多的[貪等污染網-㊟]全面覆蓋,停留的人已沈沒在愚癡中,
ᅟᅟ像那類的他確實在遠離的遠處,因為諸欲在世間中確實不易被捨斷。
ᅟᅟ779.
ᅟᅟ以想要之因被有之樂繫縛,他們難被解脫-因為沒有從其他人的解脫:
ᅟᅟ對後來或甚至在從前期待者,對這些或從前諸欲熱望者。
ᅟᅟ780.
ᅟᅟ在諸欲上貪求者們、熱衷者們、昏昧者們,吝嗇者們他們在不正的上被固定,
ᅟᅟ導致苦者們悲泣:從這裡死沒的我們將存在何處?
ᅟᅟ781.
ᅟᅟ因此確實就在這裡人應該學習,應該知道凡任何在世間中「不正的」,
ᅟᅟ以那個之因不應該行不正的,因為明智者們說這生命是少的。
ᅟᅟ782.
ᅟᅟ我看見世間中顫動的:這個[[note0#038|世代]]在諸有中來到渴愛,
ᅟᅟ下劣的人們在死亡前面發牢騷愛:在諸有非有中未離渴愛者們。
ᅟᅟ783.
ᅟᅟ你們看!在執為我所的上顫抖者們,如魚在被滅盡水流的少水中,
ᅟᅟ看見這個後也應該行無我所:不在諸有中作執著者。
ᅟᅟ784.
ᅟᅟ在兩邊上調伏意欲後,遍知觸後無隨貪求者,
ᅟᅟ凡斥責自己的不作那個者,明智者不在諸所見所聞上被沾染。
ᅟᅟ785.
ᅟᅟ遍知想後會越度暴流,在諸所有物上牟尼不被污染,
ᅟᅟ拔除刺箭者、不放逸的行者,不希求這個與其他的世間。
ᅟᅟ洞窟八個一組經第二終了。
# pali
2. Guhaṭṭhakasuttaṃ
ᅟᅟ778.
ᅟᅟSatto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;
ᅟᅟDūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.
ᅟᅟ779.
ᅟᅟIcchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;
ᅟᅟPacchā pure vāpi apekkhamānā, imeva kāme purimeva jappaṃ.
ᅟᅟ780.
ᅟᅟKāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;
ᅟᅟDukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.
ᅟᅟ781.
ᅟᅟTasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;
ᅟᅟNa tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.
ᅟᅟ782.
ᅟᅟPassāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;
ᅟᅟHīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.
ᅟᅟ783.
ᅟᅟMamāyite passatha phandamāne, maccheva appodake khīṇasote;
ᅟᅟEtampi disvā amamo careyya, bhavesu āsattimakubbamāno.
ᅟᅟ784.
ᅟᅟUbhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;
ᅟᅟYadattagarahī tadakubbamāno, na lippatī [na limpatī (syā. ka.)] diṭṭhasutesu dhīro.
ᅟᅟ785.
ᅟᅟSaññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;
ᅟᅟAbbūḷhasallo caramappamatto, nāsīsatī [nāsiṃsatī (sī. syā. pī.)] lokamimaṃ parañcāti.
ᅟᅟGuhaṭṭhakasuttaṃ dutiyaṃ niṭṭhitaṃ.
# comp
## 註解
: