<title>Theragāthā</title>
# north
長老偈 50集篇1. (10/10/2024初稿 )
# nikaya
19.五十集篇
ᅟ1.得勒晡得\[↝[SN42.2](SN1158)][[note1#135|長老]]偈
ᅟᅟ1094.
ᅟ「什麼時候我將在山洞中,單獨無伴侶地住呢?
ᅟᅟ作觀一切有為無常的,那個我的這個-那個什麼時候將有呢?
ᅟᅟ1095.
ᅟᅟ什麼時候我是穿破衣的牟尼:袈裟衣者、無我所者、離願望者,
ᅟᅟ對貪與瞋同樣地癡,殺害後我將快樂地來到山邊住呢?
ᅟᅟ1096.
ᅟᅟ什麼時候對無常的、殺害病巢:對這個被老死壓迫的身體,
ᅟᅟ作觀的、離害怕的,單獨的我住在林中-那個什麼時候將有呢?
ᅟᅟ1097.
ᅟᅟ什麼時候我對害怕之母、帶來苦的,渴愛葛蔓-許多種類的隨轉起,
ᅟᅟ取慧所成的、銳利的刀後,切斷後{他}[我]會住-那個什麼時候也將有呢?
ᅟᅟ1098.
ᅟᅟ什麼時候急速地拿起慧所成的、熾熱的,仙人們的刀後,
ᅟᅟ我將急速地破壞有軍隊的魔:在獅子座上-那個什麼時候將有呢?
ᅟᅟ1099.
ᅟᅟ什麼時候勤奮的我會與諸善人們在諸聚集上被看見:與重法者們、[[note6#632|像這樣者]]們,
ᅟᅟ與真實看見者們、根戰勝者們,那個什麼時候將有呢?
ᅟᅟ1100.
ᅟᅟ什麼時候倦怠、饑餓、口渴,風、烈日或昆蟲、蛇,
ᅟᅟ將不在那個王舍城不使欲求目標的我惱害,那個什麼時候將有呢?
ᅟᅟ1101.
ᅟᅟ什麼時候極難見的四諦:凡被大仙發現,
ᅟᅟ自我得定的、有念的我以慧走到那個,那個什麼時候將有呢?
ᅟᅟ1102.
ᅟᅟ什麼時候對無量的色與聲音,氣味、味道、所觸與法,
ᅟᅟ以諸奢摩他努力的我,將以慧看作燃燒的-那個我什麼時候有這個呢?
ᅟᅟ1103.
ᅟᅟ什麼時候我被惡言語說,從那個原因將不成為心煩意亂的(離心的),
ᅟᅟ還有被稱讚-從那個原因,將不成為滿意的-那個我什麼時候有這個呢?
ᅟᅟ1104.
ᅟᅟ什麼時候我對諸薪、草、葛蔓,以及諸蘊這些無量的法:
ᅟᅟ自身內的連同外部的,會等同地考量-那個我什麼時候有這個呢?
ᅟᅟ1105.
ᅟᅟ什麼時候雨季時候的雨雲,以新的水在林中對包括衣服的我:
ᅟᅟ在仙人前行的路上走去的,會下雨-那個什麼時候將有呢?
ᅟᅟ1106.
ᅟᅟ什麼時候在林中有冠毛的孔雀鳥的叫聲,在山洞中聽聞後,
ᅟᅟ起立後{他}[我]會為了不死的達到思惟-那個什麼時候將有呢?
ᅟᅟ1107.
ᅟᅟ什麼時候對恒河、耶牟那河、色樂色低河,對嶮崖拋擲的與騾馬口[大地獄的入口-㊟略],
ᅟᅟ無執著的我會以神通渡過,恐怖可怕的-那個什麼時候將有呢?
ᅟᅟ1108.
ᅟᅟ什麼時候如龍象無執著的行者,會破壞在諸欲種類上的意欲,
ᅟᅟ成為回避一切淨相者,在禪上熱衷者-那個什麼時候將有呢?
ᅟᅟ1109.
ᅟᅟ什麼時候如貧窮的、被債主壓迫的,欠債者獲得寶藏,
ᅟᅟ證得(到達)大仙的教說後,我將成為滿足者-那個什麼時候將有呢?
ᅟᅟ1110.
ᅟᅟ許多年我被你乞求:以家的居住這對你確實夠了,
ᅟᅟ現在對那個一直是出家的我,心!以什麽理由你不結合(上軛)?
ᅟᅟ1111.
ᅟᅟ心!我被你乞求:在王舍城有美麗覆蓋的諸鳥,
ᅟᅟ大因陀羅叫聲雷鳴般的諸鳥鳴,那些將使在林中禪修的你喜樂-不是嗎?
ᅟᅟ1112.
ᅟᅟ在家中的朋友們、所愛者們、親族們,在世間中的娛樂喜樂與欲種類,
ᅟᅟ捨斷全部後以來到這個,心!然後你還對我不滿意。
ᅟᅟ1113.
ᅟᅟ你就是我的-確實不是他人的,在[上]盔甲時候以悲泣者有什麼?
ᅟᅟ『這一切是搖動的』觀看的,不死境界欲求的我離家(出發)。
ᅟᅟ1114.
ᅟᅟ極適當的說者、二足中最上者,大能夠者、應該被調御人的調御者,
ᅟᅟ『搖動的心似猴子』\[↝[SN12.61](SN0332)],以未離貪者是極難阻擋的。
ᅟᅟ1115.
ᅟᅟ諸欲確實是多彩的、如蜜的、悅意的,無智的凡夫們於該處依止的,
ᅟᅟ那些尋求再有者想要苦:被心引導拋棄到地獄者。
ᅟᅟ1116.
ᅟᅟ在孔雀、白鷺鳴叫的森林中,以諸豹虎置於前面的居住者,
ᅟᅟ『請你捨棄身體上的期待-不要失敗』,心!你以前確實對我勸說。
ᅟᅟ1117.
ᅟᅟ『請你修習諸禪與諸根,諸力、覺支與定的修習,
ᅟᅟ以及請你觸達三明-在佛陀的教說上』,心!你以前確實對我勸說。
ᅟᅟ1118.
ᅟᅟ『請你為了不死的到達修習道:出離的、一切苦滅盡進入的,
ᅟᅟ有八支的、一切污染的淨化』,心!你以前確實對我勸說。
ᅟᅟ1119.
ᅟᅟ『請你如理地再看諸蘊「是苦的」,以及從哪裡苦集起-請你捨斷它,
ᅟᅟ就在這裡請你[[note0#052|作苦的終結]]』,心!你以前確實對我勸說。
ᅟᅟ1120.
ᅟᅟ『請你如理地再看「是無常的、苦的」,「是空的、無我」以及「是禍、殺害」,
ᅟᅟ請你抑止心的諸意伺察』,心!你以前確實對我勸說。
ᅟᅟ1121.
ᅟᅟ『剃頭的、醜的、來到詛咒的:如手捧鉢地令你在諸家中乞食,
ᅟᅟ請你在大師的、大仙人的言語上努力』,心!你以前確實對我勸說。
ᅟᅟ1122.
ᅟᅟ『善自己自制地在街道中行走者,在諸家上、在諸欲上心意無執著者,
ᅟᅟ如月亮在滿月日的月夜時』,心!你以前確實對我勸說。
ᅟᅟ1123.
ᅟᅟ『請你成為住林野者與常乞食者,請你成為住塚間者與穿糞掃衣者,
ᅟᅟ請你成為常坐不臥者、經常在頭陀行上喜樂者』,心!你以前確實對我勸說。
ᅟᅟ1124.
ᅟᅟ如種植諸樹木後尋求果實者,在根處切斷樹-你就想要那個,
ᅟᅟ心!像這樣般地你做這個:凡你對我在無常的、搖動的上勸說。
ᅟᅟ1125.
ᅟᅟ非色者!去遠處者!單獨行者!現在我將不執行(作)你的言語,
ᅟᅟ因為諸欲是苦的、辛辣的、大恐怖的,只思考涅槃的我就將行。
ᅟᅟ1126.
ᅟᅟ我非以不幸的或無慚性,非心之因[一時興起]以及以所愛者遠隔的,
ᅟᅟ以及非維生(活命)之因我離家(出發),心!那時對你的順從被我作。
ᅟᅟ1127.
ᅟᅟ『少欲求的狀態、藏惡的捨斷,苦的平息被諸善人稱讚』,
ᅟᅟ心!那時你確實對我勸說,現在你走以前走的。
ᅟᅟ1128.
ᅟᅟ渴愛、無明與可愛的、不可愛的,諸淨色與樂受,
ᅟᅟ意所愛的與諸欲種類已吐出的我,不能夠吞回諸吐出的。
ᅟᅟ1129.
ᅟᅟ心!你的言語到處被我作:在許多生中你不被我使生氣,
ᅟᅟ對內在生成的你以感恩,成為在被你作的苦中長久輪迴者。
ᅟᅟ1130.
ᅟᅟ心!你確實就作婆羅門,你作剎帝利-國王的劍,
ᅟᅟ有時我們成為毘舍與首陀羅,還有就由於你有天界。
ᅟᅟ1131.
ᅟᅟ就你之因我們成為阿修羅,根源於你我們成為墮地獄者,
ᅟᅟ又有時也成為落入畜生者,還有就由於你有餓鬼界。
ᅟᅟ1132.
ᅟᅟ你將一再背叛我,一次次如假面劇表演者-不是嗎?
ᅟᅟ你就以瘋狂的我誘惑,心!無論你有什麼都被我挫敗。
ᅟᅟ1133.
ᅟᅟ以前這顆心漫遊地行走:往想要之處地、往想要場所地、舒服地,
ᅟᅟ現在我將如理地抑止它,如象師對狂象。[Thag.8, 77偈]
ᅟᅟ1134.
ᅟᅟ那時大師為我確立這個世間,為無常的、不堅固的、不堅實的,
ᅟᅟ心!請你[使-㊟]我躍入勝利者的教說中,使渡過極難越過的大瀑流。
ᅟᅟ1135.
ᅟᅟ心!你的這個不是如以前的,夠了-我不折返你的控制中,
ᅟᅟ我是在大仙人教說下出家者,像我這樣者們不是破滅保持者。
ᅟᅟ1136.
ᅟᅟ諸山、海、河、大地,四方、四維、下方、天堂,
ᅟᅟ一切是無常的、三有是苦難的,心!去哪裡的你將享受樂?
ᅟᅟ1137.
ᅟᅟ心!你將對堅定其他[所趣處-㊟]的我做什麼?心!夠了-我不是你的控制順從者,
ᅟᅟ的確我不會觸摸兩側[端]開口的皮囊,咄!充滿九孔竅流出的。
ᅟᅟ1138.
ᅟᅟ在野豬、羚羊已進入[進入後-㊟]親近處的,在正是自然美麗的山坡壁,
ᅟᅟ以新的水在雨{臘}[灌注-㊟]的森林中,在那裡來到洞窟屋的你將喜樂。
ᅟᅟ1139
ᅟᅟ諸美麗青頸的、美麗頂毛的、美麗尾毛的,極美麗羽毛覆蓋的鳥,
ᅟᅟ極美音叫聲雷鳴般的諸鳥鳴,那些將使在林中禪修的你喜樂。
ᅟᅟ1140.
ᅟᅟ在天已下雨、草四指量[高]時,在盛開如雲的森林中,
ᅟᅟ在山與山中間我將等同樹木地躺臥,那個我將有似棉花柔軟的。
ᅟᅟ1141.
ᅟᅟ然後我將像這樣做-正如自在者,凡[四需要物-㊟]被得到-以那個都令我有足夠的,
ᅟᅟ是否不倦怠的我將對你如是做:如貓皮囊如是善搓揉的。
ᅟᅟ1142.
ᅟᅟ然後我將像這樣做-正如自在者,凡被得到-以那個都令我有足夠的,
ᅟᅟ我將以我的活力引導你,如善巧的象師對狂象。
ᅟᅟ1143.
ᅟᅟ確實以善調御的、住立的你,如調馬師以正直的馬,
ᅟᅟ我能夠走上吉祥道:經常以諸隨守護的心從事地。
ᅟᅟ1144.
ᅟᅟ我以力量在所緣上約束你,如以堅固的繩索在柱子上對龍象,
ᅟᅟ你被我善保護、被念善修習,你將成為在一切有上不依止者。
ᅟᅟ1145.
ᅟᅟ以慧切斷邪道隨行的後,以努力抑止後、在[毘婆舍那-㊟]路上確立後,
ᅟᅟ看見集起與消失的發生後,你將成為諸最高說者的後繼者。
ᅟᅟ1146.
ᅟᅟ對四顛倒控制執持者,心!你遍帶領我如牧牛者\[↝[SN35.246](SN1050)],
ᅟᅟ你親近結、繫縛切斷的,悲愍的大牟尼-不是嗎?
ᅟᅟ1147.
ᅟᅟ如獨立的鹿在極多彩的森林,對能被喜樂的山-有雨雲花環,
ᅟᅟ在那裡我將在無混亂的山中喜樂,心!你將無疑念地敗亡。
ᅟᅟ1148.
ᅟᅟ凡以你的意欲控制轉起者,男人與女人領受凡樂,
ᅟᅟ無知者們、魔控制隨順者們,心!有之大歡喜者們是你的弟子。」
ᅟᅟ……得勒晡得長老……。
ᅟᅟ五十集篇終了。
ᅟᅟ其[[note0#035|攝頌]]:
ᅟ「在五十集篇中,一位純淨的得勒晡得,
ᅟᅟ在那裡,有五十五偈。」
# pali
19. Paññāsanipāto
ᅟᅟ1. Tālapuṭattheragāthā
ᅟᅟ1094.
ᅟᅟ‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
ᅟᅟAniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
ᅟᅟ1095.
ᅟᅟ‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
ᅟᅟRāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
ᅟᅟ1096.
ᅟᅟ‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
ᅟᅟVipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
ᅟᅟ1097.
ᅟᅟ‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
ᅟᅟPaññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
ᅟᅟ1098.
ᅟᅟ‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
ᅟᅟMāraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
ᅟᅟ1099.
ᅟᅟ‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
ᅟᅟYāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
ᅟᅟ1100.
ᅟᅟ‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
ᅟᅟNa bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
ᅟᅟ1101.
ᅟᅟ‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
ᅟᅟSamāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
ᅟᅟ1102.
ᅟᅟ‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
ᅟᅟĀdittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
ᅟᅟ1103.
ᅟᅟ‘‘Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;
ᅟᅟAtho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
ᅟᅟ1104.
ᅟᅟ‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
ᅟᅟAjjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
ᅟᅟ1105.
ᅟᅟ‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
ᅟᅟIsippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
ᅟᅟ1106.
ᅟᅟ‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
ᅟᅟPaccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
ᅟᅟ1107.
ᅟᅟ‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];
ᅟᅟAsajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
ᅟᅟ1108.
ᅟᅟ‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
ᅟᅟNibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
ᅟᅟ1109.
ᅟᅟ‘‘Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;
ᅟᅟTuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
ᅟᅟ1110.
ᅟᅟ‘‘Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’;
ᅟᅟTaṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
ᅟᅟ1111.
ᅟᅟ‘‘Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’;
ᅟᅟMahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
ᅟᅟ1112.
ᅟᅟ‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
ᅟᅟSabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
ᅟᅟ1113.
ᅟᅟ‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
ᅟᅟSabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
ᅟᅟ1114.
ᅟᅟ‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];
ᅟᅟ‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.
ᅟᅟ1115.
ᅟᅟ‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
ᅟᅟTe dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
ᅟᅟ1116.
ᅟᅟ‘‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
ᅟᅟKāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1117.
ᅟᅟ‘‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
ᅟᅟTisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1118.
ᅟᅟ‘‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
ᅟᅟAṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1119.
ᅟᅟ‘‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
ᅟᅟIdheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1120.
ᅟᅟ‘‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
ᅟᅟManovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1121.
ᅟᅟ‘‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
ᅟᅟYuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1122.
ᅟᅟ‘‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
ᅟᅟCando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1123.
ᅟᅟ‘‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
ᅟᅟNesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.
ᅟᅟ1124.
ᅟᅟ‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
ᅟᅟTathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
ᅟᅟ1125.
ᅟᅟ‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
ᅟᅟDukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
ᅟᅟ1126.
ᅟᅟ‘‘Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;
ᅟᅟĀjīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.
ᅟᅟ1127.
ᅟᅟ‘‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’;
ᅟᅟItissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
ᅟᅟ1128.
ᅟᅟ‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
ᅟᅟManāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
ᅟᅟ1129.
ᅟᅟ‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;
ᅟᅟAjjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
ᅟᅟ1130.
ᅟᅟ‘‘Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;
ᅟᅟVessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
ᅟᅟ1131.
ᅟᅟ‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
ᅟᅟAtho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
ᅟᅟ1132.
ᅟᅟ‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
ᅟᅟUmmattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
ᅟᅟ1133.
ᅟᅟ‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
ᅟᅟTadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
ᅟᅟ1134.
ᅟᅟ‘‘Satthā ca me lokamimaṃ adhiṭṭhahi,aniccato addhuvato asārato;
ᅟᅟPakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
ᅟᅟ1135.
ᅟᅟ‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];
ᅟᅟMahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
ᅟᅟ1136.
ᅟᅟ‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
ᅟᅟSabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
ᅟᅟ1137.
ᅟᅟ‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
ᅟᅟNa jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.
ᅟᅟ1138.
ᅟᅟ‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
ᅟᅟNavambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.
ᅟᅟ1139.
ᅟᅟ‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
ᅟᅟSumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
ᅟᅟ1140.
ᅟᅟ‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;
ᅟᅟNagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
ᅟᅟ1141.
ᅟᅟ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
ᅟᅟNa tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
ᅟᅟ1142.
ᅟᅟ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
ᅟᅟVīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
ᅟᅟ1143.
ᅟᅟ‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
ᅟᅟPahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
ᅟᅟ1144.
ᅟᅟ‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
ᅟᅟTaṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
ᅟᅟ1145.
ᅟᅟ‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
ᅟᅟDisvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
ᅟᅟ1146.
ᅟᅟ‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
ᅟᅟNanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
ᅟᅟ1147.
ᅟᅟ‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)];
ᅟᅟAnākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.
ᅟᅟ1148.
ᅟᅟ‘‘Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;
ᅟᅟAviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā’’ti.
ᅟᅟ… Tālapuṭo thero….
ᅟᅟPaññāsanipāto niṭṭhito.
ᅟᅟTatruddānaṃ –
ᅟᅟPaññāsamhi nipātamhi, eko tālapuṭo suci;
ᅟᅟGāthāyo tattha paññāsa, puna pañca ca uttarīti.
# comp
## 註解
: