<title>Theragāthā</title> # north 長老偈 大集篇1. (10/13/2024初稿 ) # nikaya 21.大集篇 ᅟ1.婆耆舍\[↝[AN.1.212](AN0134)][[note1#135|長老]]偈 ᅟᅟ1218. ᅟ「對確實已出離的我,對從在家成為非家者, ᅟᅟ諸尋圍繞:這些從黑暗[來]的大膽者。 ᅟᅟ1219. ᅟᅟ顯貴之子們、大弓箭手們,已學得者們、堅固法者們, ᅟᅟ一千位不逃跑者,如果他們到處包圍。 ᅟᅟ1220. ᅟᅟ即使如果比這更多的,女人們將到來, ᅟᅟ確實將不使我動搖:對諸法在自己上住立者。 ᅟᅟ1221. ᅟᅟ因為這個被我當面聽聞:對太陽族人的佛陀, ᅟᅟ導向涅槃之道,在那裡我的意(心)喜好的。 ᅟᅟ1222. ᅟᅟ如果對這樣住的我,波旬!你靠近, ᅟᅟ死神!我將像這樣做,你甚至沒看見我的道。\[[SN8.1](SN0209)] ᅟᅟ1223. ᅟᅟ完全捨斷不喜樂與喜樂,以及掛慮家的尋後, ᅟᅟ無論何處都不應該作欲林,無欲林者、不喜樂者他確實是比丘。 ᅟᅟ1224. ᅟᅟ這裡凡大地與虛空,色之類與進入世界者, ᅟᅟ無論什麼都衰損-一切是無常的,有所覺者們這麼知道後實行。 ᅟᅟ1225. ᅟᅟ被繫縛在依著上的人們:在所見、所聞、有對與所覺上, ᅟᅟ在這裡除去意欲後成為不動者,凡在這裡確實不沾染-他們說他是牟尼。 ᅟᅟ1226. ᅟᅟ而依止六十的有尋者們:在人們中個個是非法的固執者, ᅟᅟ但對無論在哪裡非入群者,又非粗惡執取者他是比丘。 ᅟᅟ1227. ᅟᅟ有能力者、長久得定者,非詭計者、明智者、無熱望者, ᅟᅟ緣於牟尼到達寂靜境界,般涅槃者等待死時。\[[SN8.2](SN0210)] ᅟᅟ1228. ᅟᅟ[[note0#080|喬達摩]]!請你捨斷慢,以及請你無殘餘地捨斷慢的道路, ᅟᅟ在慢的道路上,癡迷的你長久是後悔者。 ᅟᅟ1229. ᅟᅟ被詆毀塗污的人們,被慢殺害者們跌落地獄, ᅟᅟ人們長久地憂愁:往生地獄的被慢殺害者們。 ᅟᅟ1230. ᅟᅟ比丘任何時候確實都不憂愁:道的勝利者、正行者, ᅟᅟ經驗名聲與安樂,他們說那位自我努力者是『法的看見者』。 ᅟᅟ1231. ᅟᅟ因此這裡不頑固者、勤奮者,捨斷諸蓋後成為清淨者, ᅟᅟ而無餘地捨斷慢後,成為以明作終結的寂靜者。\[[SN8.3](SN0211)] ᅟᅟ1232. ᅟᅟ我被欲貪燃燒,我的心被遍燃燒, ᅟᅟ喬達摩!請你出於憐愍,說使之熄滅的事[[note0#044|那就好了]]。 ᅟᅟ1233.[阿難:] ᅟᅟ以想的顛倒,你的心被遍燃燒, ᅟᅟ請你避開相:淨的(美的)、伴隨貪的。 ᅟᅟ[請你視諸行為[[note4#431|另一邊的]],為苦的以及不要[視]為我, ᅟᅟ請你使大貪熄滅,你不要一再地被燃燒。] ᅟᅟ1234. ᅟᅟ請你以不淨的[[note0#094|修習]]心:一境地、善得定地, ᅟᅟ請你有[[note5#521|身至念]],請你成為多[[note0#015|厭]]者。 ᅟᅟ1235. ᅟᅟ以及請你修習無相,請你捨棄[[note0#026|慢煩惱潛在趨勢]], ᅟᅟ之後以慢的止滅,你將寂靜地行。\[[SN8.4](SN0212)] ᅟᅟ1236. ᅟᅟ只應該說那個言語:以該者不會使自己苦惱, ᅟᅟ以及不會傷害他人,那確實是善說的言語。 ᅟᅟ1237. ᅟᅟ只應該說可愛的言語:凡受歡迎的言語, ᅟᅟ凡不取諸惡的後,說對他人可愛的。 ᅟᅟ1238. ᅟᅟ真實確實是[[note1#123|不死]]的言語,這是永遠的法, ᅟᅟ諸義理與諸法,善人們說被住立在真實上。 ᅟᅟ1239. ᅟᅟ凡[[note0#003|佛陀]]說言語:為了安穩涅槃的到達, ᅟᅟ為了[[note0#054|苦的作終結]],那確實是言語中最上的。\[[SN8.5](SN0213)] ᅟᅟ1240. ᅟᅟ深慧者、有智慧者,道非道的熟知者, ᅟᅟ大慧的舍利弗,為比丘們教導法。 ᅟᅟ1241. ᅟᅟ既簡要地教導,也詳細地說, ᅟᅟ如九官鳥的聲音,他說辯才。 ᅟᅟ1242. ᅟᅟ當他教導那個時,他們聽聞如蜜的話語, ᅟᅟ以誘人的聲音,以悅耳的以可愛的, ᅟᅟ踊躍心地、喜悅地,比丘們傾耳。\[[SN8.6](SN0214)] ᅟᅟ1243. ᅟᅟ在十五的今日為了清淨,五百位比丘已聚集: ᅟᅟ結繫縛切斷的無惱亂的,再有已盡的仙人。 ᅟᅟ1244. ᅟᅟ如轉輪王,被大臣圍繞, ᅟᅟ繞著全部,海洋為邊界的這個大地走。 ᅟᅟ1245. ᅟᅟ像這樣戰場勝利者,無上的商隊領袖, ᅟᅟ弟子們侍奉:[[note1#133|三明]]者、死亡的捨棄者們。 ᅟᅟ1246. ᅟᅟ全部是世尊之子,在這裡閒聊不被發現, ᅟᅟ對渴愛刺箭的破壞者,對[[note6#662|太陽族人]]-我應該禮拜。\[[SN8.7](SN0215)] ᅟᅟ1247. ᅟᅟ超過一千位比丘,侍奉善逝: ᅟᅟ離塵之法,哪裡都不害怕的涅槃教導者。 ᅟᅟ1248. ᅟᅟ聽聞離垢之法:被[[note0#006|遍正覺者]]教導的, ᅟᅟ[[note1#185|正覺者]]確實輝耀:被比丘僧團置於前面者。 ᅟᅟ1249. ᅟᅟ世尊!你的名字是龍,仙人中第七仙人, ᅟᅟ如大雨雲生成後,下雨到諸弟子。 ᅟᅟ1250. ᅟᅟ從白天的住處出來後,想要看見大師者, ᅟᅟ大英雄!弟子婆耆舍,禮拜在你的腳上。 ᅟᅟ1251. ᅟᅟ征服魔的邪道之路後,破壞諸標柱後實行, ᅟᅟ請你們看那位繫縛的令脫者,不依止者、部分地分別者。 ᅟᅟ1252. ᅟᅟ為了暴流的渡過,告知各種的道, ᅟᅟ{如果}[而]在那個[[note1#123|不死]]被告知時,法的看見者們成為不能被動搖的住立者。 ᅟᅟ1253. ᅟᅟ光明的作者洞察後,看見一切住止的超越, ᅟᅟ知道後與作證後,他對五位教導最上的。 ᅟᅟ1254. ᅟᅟ在法被這麼善教導時,了知法者有什麼放逸? ᅟᅟ因此確實在那位世尊的教說上,應該經常不放逸地、禮敬地[[note3#398|隨學]]。\[[SN8.8](SN0216)] ᅟᅟ1255. ᅟᅟ該位佛陀隨覺的上座,極精勤的憍陳如, ᅟᅟ是安樂的住處,經常獨處的利得者。 ᅟᅟ1256. ᅟᅟ凡應該被弟子達成的:以大師的教說作的, ᅟᅟ那一切被他達到:對不放逸的學習者。 ᅟᅟ1257. ᅟᅟ大威力者、三明者,知他心的熟練者, ᅟᅟ憍陳如-佛陀的繼承者,在大師的腳上禮拜。\[[SN8.9](SN0217)] ᅟᅟ1258. ᅟᅟ對坐在山坡者,對到達苦的彼岸的[[note1#125|牟尼]], ᅟᅟ弟子們侍奉:[[note1#133|三明]]者、死亡的捨棄者們。 ᅟᅟ1259. ᅟᅟ以心繞著[他們]走:大神通力的目揵連, ᅟᅟ他們的心探查者:解脫者、無依著者。 ᅟᅟ1260. ᅟᅟ像這樣具足所有部分者:到達苦的彼岸的牟尼, ᅟᅟ具足種種行相者:他們侍奉喬達摩。\[[SN8.10](SN0218)] ᅟᅟ1261. ᅟᅟ如月在雲被驅離的天空,如離垢的太陽照耀, ᅟᅟ[[note6#662|放光者]]!也像這樣你是大[[note1#125|牟尼]],你以名聲極照耀一切世間。\[[SN8.11](SN0219)] ᅟᅟ1262. ᅟᅟ以前陶醉在詩中的我們走動,從村到村從城到城, ᅟᅟ然後我們看見[[note1#185|正覺者]]:一切法到達彼岸者。 ᅟᅟ1263. ᅟᅟ他為我教導法:到達苦的彼岸的牟尼, ᅟᅟ聽聞法後我們變得明淨,我們的信生起。 ᅟᅟ1264. ᅟᅟ我聽聞他的言語後:蘊與處, ᅟᅟ以及知道界後,我出家成為非家者。 ᅟᅟ1265. ᅟᅟ確實為了許多[眾生]的利益,諸如來出現, ᅟᅟ為了女子們、男子們:凡那些遵循教說者。 ᅟᅟ1266. ᅟᅟ確實為了他們的利益,[[note1#125|牟尼]]到達覺(菩提), ᅟᅟ為了[[note0#031|比丘]]與比丘尼們:凡到達決定的看見者。 ᅟᅟ1267. ᅟᅟ被有眼者善教導:太陽族人的佛陀, ᅟᅟ四聖諦,對有生命者們出於憐愍。 ᅟᅟ1268. ᅟᅟ苦、苦的生起,以及苦的超越, ᅟᅟ以及八支聖道:導向苦的止息。 ᅟᅟ1269. ᅟᅟ這樣這些像這樣所說的,那些真實地被我看見, ᅟᅟ自己的利益被我抵達,佛陀的教說已做。 ᅟᅟ1270. ᅟᅟ確實是我的善來到的:對我在佛陀的面前, ᅟᅟ在諸善分別的法上,凡最勝的我到達那個。 ᅟᅟ1271. ᅟᅟ最高位證智已到達,天耳界已淨化, ᅟᅟ我是三明者、得到神通者,知他心的熟練者。\[≃[SN8.12](SN0220)] ᅟᅟ1272. ᅟᅟ我們詢問最高慧的大師,凡[[note0#042|當生]]疑惑的切斷者, ᅟᅟ比丘在阿格羅婆命終:有名者、有名聲者、得到完全冷卻者。 ᅟᅟ1273. ᅟᅟ他的名字是「尼拘律葛波」,世尊!被你為婆羅門取(作), ᅟᅟ那位禮敬你者行解脫期待的,活力已被發動的、堅固法看見的。 ᅟᅟ1274. ᅟᅟ釋迦族的一切眼者!我們也想要了知,那位弟子的一切, ᅟᅟ我們的耳朵為聽聞已準備,你是我們的大師、你是無上者。 ᅟᅟ1275. ᅟᅟ請你就切斷我們的疑惑、請你為我說這個:廣慧者!請你感知般涅槃者, ᅟᅟ一切眼者!就在我們的中間說,如千眼的帝釋對天神們。 ᅟᅟ1276. ᅟᅟ在這裡凡愚癡道的任何繫縛,無智側、疑惑處, ᅟᅟ到達[[note0#004|如來]]後那些不存在,因為這位是人們中最上眼者。 ᅟᅟ1277. ᅟᅟ確實!因為如果沒有男子[世尊-㊟]除去諸污染,如風對厚{財}[雲], ᅟᅟ被覆蓋的全部世間就成為黑暗,有光輝的人們也不輝耀。 ᅟᅟ1278. ᅟᅟ而明智者們是光的作者,英雄!我認為你就是那位像這樣者, ᅟᅟ我們接近有毘婆舍那者、知道者,請你在群眾中為我們顯露葛波。 ᅟᅟ1279. ᅟᅟ悅耳者!請你急速地說出悅耳的話語,如天鵝伸展[脖子-㊟]後柔和地叫, ᅟᅟ以善整理的簡潔聲,我們就全部來到正直地聽聞你的。 ᅟᅟ1280. ᅟᅟ無殘餘地捨斷生死者,懇求後我將使遣除者說法, ᅟᅟ因為對一般人(凡夫)-不是隨心所欲者,但對如來-是作應該考量的者。 ᅟᅟ1281. ᅟᅟ對你-是這個具足記說者,真正慧的緊把握者, ᅟᅟ這個最後的合掌已善伸出,最高慧者!有知的你不要使[我]迷惑。 ᅟᅟ1282. ᅟᅟ知道高低的聖法後,最高慧者!有知的你不要使[我]迷惑, ᅟᅟ如水對在炎暑中被炎暑折磨者,我期待言語、請你落下聽聞的。 ᅟᅟ1283. ᅟᅟ凡行有意義的[[note3#381|梵行]],尊敬的葛波是否他的那個是不空虛的? ᅟᅟ他熄滅或者是[[note3#323|有殘餘的]],讓我們聽聞他是如解脫者。 ᅟᅟ1284.(像這樣世尊:) ᅟᅟ在這裡他在名色上切斷渴愛:被長時間潛伏的黑流, ᅟᅟ他無殘餘地越過生死,像這樣世尊說五個中最勝的[^5]。 ᅟᅟ1285.[婆耆舍:] ᅟᅟ聽聞這個後我變得明淨:[[note9#989|第七仙]]!你的言語, ᅟᅟ我尋問的確實是不空虛的,婆羅門沒欺瞞我。[Thag.112, 1272-1285] ᅟᅟ1286. ᅟᅟ行如其言者,他是佛陀的弟子, ᅟᅟ他切斷死神的網:伸展的、偽詐的、堅固的。 ᅟᅟ1287. ᅟᅟ世尊!尊敬的葛波看見,執取的開頭, ᅟᅟ尊敬的葛波確實越過,極難越過的死亡領域。[Sn.24] ᅟᅟ1288. ᅟᅟ我禮拜你-天神中的天神,兩足最上者、你的兒子: ᅟᅟ由大英雄所生的,龍象、龍象的親生的。」 ᅟ「尊者婆耆舍長老確實像這樣地說偈頌。」 ᅟᅟ大集篇終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「在大集篇中,有辯才的婆耆舍, ᅟᅟ只一位長老、沒有其他的,有七十一偈。」 ᅟᅟ長老偈終了。 ᅟᅟ其攝頌: ᅟ「那些有一千,又三百六十偈, ᅟᅟ二百六十,又四長老被說明。 ᅟᅟ吼獅子吼後:無漏的佛陀兒子們, ᅟᅟ到達安穩終結後,如火聚已熄滅。」 ᅟᅟ長老偈經典終了。 # pali 21. Mahānipāto ᅟᅟ1. Vaṅgīsattheragāthā ᅟᅟ1218. ᅟᅟ‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ; ᅟᅟVitakkā upadhāvanti, pagabbhā kaṇhato ime. ᅟᅟ1219. ᅟᅟ‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)]; ᅟᅟSamantā parikireyyuṃ, sahassaṃ apalāyinaṃ. ᅟᅟ1220. ᅟᅟ‘‘Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo; ᅟᅟNeva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito. ᅟᅟ1221. ᅟᅟ‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno; ᅟᅟNibbānagamanaṃ maggaṃ, tattha me nirato mano. ᅟᅟ1222. ᅟᅟ‘‘Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi; ᅟᅟTathā maccu karissāmi, na me maggampi dakkhasi. ᅟᅟ1223. ᅟᅟ‘‘Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ; ᅟᅟVanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu. ᅟᅟ1224. ᅟᅟ‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci; ᅟᅟParijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā. ᅟᅟ1225. ᅟᅟ‘‘Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca; ᅟᅟEttha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)]. ᅟᅟ1226. ᅟᅟ‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā; ᅟᅟNa ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu. ᅟᅟ1227. ᅟᅟ‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu; ᅟᅟSantaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ. ᅟᅟ1228. ᅟᅟ‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ; ᅟᅟMānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ. ᅟᅟ1229. ᅟᅟ‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti; ᅟᅟSocanti janā cirarattaṃ, mānahatā nirayaṃ upapannā. ᅟᅟ1230. ᅟᅟ‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno; ᅟᅟKittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ. ᅟᅟ1231. ᅟᅟ‘‘Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho; ᅟᅟMānañca pahāya asesaṃ, vijjāyantakaro samitāvī. ᅟᅟ1232. ᅟᅟ‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati; ᅟᅟSādhu nibbāpanaṃ brūhi, anukampāya gotama. ᅟᅟ1233. ᅟᅟ‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati; ᅟᅟNimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā]. ᅟᅟ1234. ᅟᅟ‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ; ᅟᅟSati kāyagatā tyatthu, nibbidābahulo bhava. ᅟᅟ1235. ᅟᅟ‘‘Animittañca bhāvehi, mānānusayamujjaha; ᅟᅟTato mānābhisamayā, upasanto carissasi. ᅟᅟ1236. ᅟᅟ‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye; ᅟᅟPare ca na vihiṃseyya, sā ve vācā subhāsitā. ᅟᅟ1237. ᅟᅟ‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā; ᅟᅟYaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ. ᅟᅟ1238. ᅟᅟ‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano; ᅟᅟSacce atthe ca dhamme ca, āhu santo patiṭṭhitā. ᅟᅟ1239. ᅟᅟ‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā; ᅟᅟDukkhassantakiriyāya, sā ve vācānamuttamā. ᅟᅟ1240. ᅟᅟ‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido; ᅟᅟSāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ. ᅟᅟ1241. ᅟᅟ‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati; ᅟᅟSālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā]. ᅟᅟ1242. ᅟᅟ‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ; ᅟᅟSarena rajanīyena, savanīyena vaggunā; ᅟᅟUdaggacittā muditā, sotaṃ odhenti bhikkhavo. ᅟᅟ1243. ᅟᅟ‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā; ᅟᅟSaṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī. ᅟᅟ1244. ᅟᅟ‘‘Cakkavattī yathā rājā, amaccaparivārito; ᅟᅟSamantā anupariyeti, sāgarantaṃ mahiṃ imaṃ. ᅟᅟ1245. ᅟᅟ‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ; ᅟᅟSāvakā payirupāsanti, tevijjā maccuhāyino. ᅟᅟ1246. ᅟᅟ‘‘Sabbe bhagavato puttā, palāpettha na vijjati; ᅟᅟTaṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ. ᅟᅟ1247. ᅟᅟ‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati; ᅟᅟDesentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ. ᅟᅟ1248. ᅟᅟ‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ; ᅟᅟSobhati vata sambuddho, bhikkhusaṅghapurakkhato. ᅟᅟ1249. ᅟᅟ‘‘‘Nāganāmo’si bhagavā, isīnaṃ isisattamo; ᅟᅟMahāmeghova hutvāna, sāvake abhivassasi. ᅟᅟ1250. ᅟᅟ‘‘Divā vihārā nikkhamma, satthudassanakamyatā; ᅟᅟSāvako te mahāvīra, pāde vandati vaṅgiso. ᅟᅟ1251. ᅟᅟ‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni; ᅟᅟTaṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja. ᅟᅟ1252. ᅟᅟ‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi; ᅟᅟTasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā. ᅟᅟ1253. ᅟᅟ‘‘Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)]; ᅟᅟÑatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ. ᅟᅟ1254. ᅟᅟ‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ; ᅟᅟTasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe. ᅟᅟ1255. ᅟᅟ‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo; ᅟᅟLābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso. ᅟᅟ1256. ᅟᅟ‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā; ᅟᅟSabbassa taṃ anuppattaṃ, appamattassa sikkhato. ᅟᅟ1257. ᅟᅟ‘‘Mahānubhāvo tevijjo, cetopariyakovido; ᅟᅟKoṇḍañño buddhadāyādo, pāde vandati satthuno. ᅟᅟ1258. ᅟᅟ‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ; ᅟᅟSāvakā payirupāsanti, tevijjā maccuhāyino. ᅟᅟ1259. ᅟᅟ‘‘Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko; ᅟᅟCittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ. ᅟᅟ1260. ᅟᅟ‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ; ᅟᅟAnekākārasampannaṃ, payirupāsanti gotamaṃ. ᅟᅟ1261. ᅟᅟ‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā; ᅟᅟEvampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ. ᅟᅟ1262. ᅟᅟ‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ; ᅟᅟAthaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ. ᅟᅟ1263. ᅟᅟ‘‘So me dhammamadesesi, muni dukkhassa pāragū; ᅟᅟDhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha. ᅟᅟ1264. ᅟᅟ‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca; ᅟᅟDhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ. ᅟᅟ1265. ᅟᅟ‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā; ᅟᅟItthīnaṃ purisānañca, ye te sāsanakārakā. ᅟᅟ1266. ᅟᅟ‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni; ᅟᅟBhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā. ᅟᅟ1267. ᅟᅟ‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā; ᅟᅟCattāri ariyasaccāni, anukampāya pāṇinaṃ. ᅟᅟ1268. ᅟᅟ‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; ᅟᅟAriyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ. ᅟᅟ1269. ᅟᅟ‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā; ᅟᅟSadattho me anuppatto, kataṃ buddhassa sāsanaṃ. ᅟᅟ1270. ᅟᅟ‘‘Svāgataṃ vata me āsi, mama buddhassa santike; ᅟᅟSuvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ. ᅟᅟ1271. ᅟᅟ‘‘Abhiññāpāramippatto, sotadhātu visodhitā; ᅟᅟTevijjo iddhipattomhi, cetopariyakovido. ᅟᅟ1272. ᅟᅟ‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā; ᅟᅟAggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto. ᅟᅟ1273. ᅟᅟ‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa; ᅟᅟSo taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī. ᅟᅟ1274. ᅟᅟ‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu; ᅟᅟSamavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi’’. ᅟᅟ1275. ᅟᅟChinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña; ᅟᅟMajjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto. ᅟᅟ1276. ᅟᅟ‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā; ᅟᅟTathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ. ᅟᅟ1277. ᅟᅟ‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne; ᅟᅟTamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)]. ᅟᅟ1278. ᅟᅟ‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe; ᅟᅟVipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ. ᅟᅟ1279. ᅟᅟ‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja; ᅟᅟBindussarena suvikappitena, sabbeva te ujjugatā suṇoma. ᅟᅟ1280. ᅟᅟ‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ; ᅟᅟNa kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ. ᅟᅟ1281. ᅟᅟ‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ; ᅟᅟAyamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña. ᅟᅟ1282. ᅟᅟ‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya; ᅟᅟVāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa. ᅟᅟ1283. ᅟᅟ‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ; ᅟᅟNibbāyi so ādu saupādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma. ᅟᅟ1284. ᅟᅟ‘‘‘Acchecchi taṇhaṃ idha nāmarūpe, ᅟᅟ(Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ; ᅟᅟAtāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho. ᅟᅟ1285. ᅟᅟ‘‘Esa sutvā pasīdāmi, vaco te isisattama; ᅟᅟAmoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. ᅟᅟ1286. ᅟᅟ‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako; ᅟᅟAcchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ. ᅟᅟ1287. ᅟᅟ‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo; ᅟᅟAccagā vata kappāno, maccudheyyaṃ suduttaraṃ. ᅟᅟ1288. ᅟᅟ‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama; ᅟᅟAnujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti. ᅟᅟItthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo ᅟᅟAbhāsitthāti. ᅟᅟMahānipāto niṭṭhito. ᅟᅟTatruddānaṃ – ᅟᅟSattatimhi nipātamhi, vaṅgīso paṭibhāṇavā; ᅟᅟEkova thero natthañño, gāthāyo ekasattatīti. ᅟᅟNiṭṭhitā theragāthāyo. ᅟᅟTatruddānaṃ – ᅟᅟSahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca; ᅟᅟTherā ca dve satā saṭṭhi, cattāro ca pakāsitā. ᅟᅟSīhanādaṃ naditvāna, buddhaputtā anāsavā; ᅟᅟKhemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti. ᅟᅟTheragāthāpāḷi niṭṭhitā. # comp ## 註解 :