<title>Theragāthā</title> # north 長老偈 2集篇第3品 (9/5/2024初稿 ) # nikaya 3.第三品 ᅟ1.鬱多羅\[↝[AN8.8](AN1365)][[note1#135|長老]]偈(2/2) ᅟᅟ161. ᅟ「蘊被我遍知,渴愛被我徹底根除, ᅟᅟ我的覺支已修習,漏的滅盡被我到達。 ᅟᅟ162. ᅟᅟ那個我在蘊上遍知後,拔出有網(渴愛)後, ᅟᅟ修習覺支後,無漏的我將熄滅。」 ᅟᅟ……鬱多羅長老……。 ᅟ2.賢勝利長老偈 ᅟᅟ163. ᅟ「名為帕那達的國王[賢勝利長老的過去生-㊟略],該者的祭壇是金製的, ᅟᅟ橫向有十六寬度[箭射出量、半由旬量-㊟],上方有千倍。 ᅟᅟ164. ᅟᅟ千部分[階-㊟]、百球[尖塔-㊟],旗幟裝飾的是黃金製的, ᅟᅟ在那裡乾達婆們跳舞:六千位以七種。」 ᅟᅟ……賢勝利長老……。 ᅟ3.輝耀者長老偈 ᅟᅟ165. ᅟ「有念的、有慧的比丘:力、活力已發動的, ᅟᅟ五百劫:我一夜回憶。 ᅟᅟ166. ᅟᅟ對四念住,對七與八修習者, ᅟᅟ五百劫:我一夜回憶。」 ᅟᅟ……輝耀者長老……。 ᅟ4.哇里亞長老偈(3/3) ᅟᅟ167. ᅟ「凡以堅固的活力應該被作的,凡以想要覺者應該被作的, ᅟᅟ我將做、我將不忽視,請你看活力、努力。 ᅟᅟ168. ᅟᅟ請你為我告知-道:筆直進入不死的, ᅟᅟ我以[[note1#125|牟那]]將知道,如恒河水流對海洋。」 ᅟᅟ……哇里亞長老……。 ᅟ5.離憂愁長老偈 ᅟᅟ169. ᅟ「『我將剃掉我的頭髮』:理髮師前來, ᅟᅟ之後我取鏡子後,省察身體。 ᅟᅟ170. ᅟᅟ空虛的身體被看見,黑暗、闇黑消失, ᅟᅟ一切布被斷絕,現在沒有[[note0#021|再有]]。」 ᅟᅟ……離憂愁長老……。 ᅟ6.滿月長老偈(2/2) ᅟᅟ171. ᅟ「捨棄五蓋後:為了[[note1#192|軛安穩]]的達到, ᅟᅟ取法鏡後:自己的智見, ᅟᅟ172. ᅟᅟ我省察這個身體:全部內外一起地, ᅟᅟ在自身內與在外部,空虛的身體被看見。」 ᅟᅟ……滿月長老……。 ᅟ7.難達葛\[↝[AN9.4](AN1457)]長老偈(1/2) ᅟᅟ173. ᅟ「也如賢駿馬,絆倒後再站立, ᅟᅟ得到更多急迫感後,不卑賤者負擔負荷。 ᅟᅟ174. ᅟᅟ像這樣對見具足者:遍正覺者弟子, ᅟᅟ請你憶持我為駿馬:佛陀的親生兒子。」 ᅟᅟ……難達葛長老……。 ᅟ8.支持長老偈 ᅟᅟ175. ᅟ「難達葛!來!我們去,[[note1#108|和尚]]的面前, ᅟᅟ我們將吼獅子吼:在最勝佛陀的前面。 ᅟᅟ176. ᅟᅟ以憐愍為了凡我們,牟尼使我們出家, ᅟᅟ那個目標被我們抵達:一切結的滅盡。」 ᅟᅟ……支持長老……。 ᅟ9.婆羅墮若長老偈 ᅟᅟ177. ᅟ「有慧者們這樣吼,如獅子在山洞中, ᅟᅟ英雄、戰場勝利者,征服有軍隊的魔後。 ᅟᅟ178. ᅟᅟ被我侍奉的大師,以及尊敬的法、僧團, ᅟᅟ我成為喜悅的、快樂的:看見無漏的兒子後。」 ᅟᅟ……婆羅墮若長老……。 ᅟ10.耿喝丁那長老偈 ᅟᅟ179. ᅟ「善人們被近坐,諸法再三地被聽聞, ᅟᅟ聽聞後我將實行:筆直進入不死的。 ᅟᅟ180. ᅟᅟ當有貪被我破壞時,有貪不被我再一次發現, ᅟᅟ它不存在與我將沒有,以及現在不被我發現。」 ᅟᅟ……耿喝丁那長老……。 ᅟᅟ第三品終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「鬱多羅、賢勝利長老,輝耀者、哇里亞仙人, ᅟᅟ以及凡離憂愁長老,滿月與難達葛, ᅟᅟ支持與婆羅墮若,耿喝丁那大牟尼。」 # pali 3. Tatiyavaggo ᅟᅟ1. Uttarattheragāthā ᅟᅟ161. ᅟᅟ‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā; ᅟᅟBhāvitā mama bojjhaṅgā, patto me āsavakkhayo. ᅟᅟ162. ᅟᅟ‘‘Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ; ᅟᅟBhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti. ᅟᅟ… Uttaro thero…. ᅟᅟ2. Bhaddajittheragāthā ᅟᅟ163. ᅟᅟ‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo; ᅟᅟTiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā. ᅟᅟ164. ᅟᅟ‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo; ᅟᅟAnaccuṃ tattha gandhabbā, chasahassāni sattadhā’’ti. ᅟᅟ… Bhaddajitthero…. ᅟᅟ3. Sobhitattheragāthā ᅟᅟ165. ᅟᅟ‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo; ᅟᅟPañca kappasatānāhaṃ, ekarattiṃ anussariṃ. ᅟᅟ166. ᅟᅟ‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ; ᅟᅟPañca kappasatānāhaṃ, ekarattiṃ anussari’’nti. ᅟᅟ… Sobhito thero…. ᅟᅟ4. Valliyattheragāthā ᅟᅟ167. ᅟᅟ‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā; ᅟᅟKarissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama. ᅟᅟ168. ᅟᅟ‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ; ᅟᅟAhaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti. ᅟᅟ… Valliyo thero…. ᅟᅟ5. Vītasokattheragāthā ᅟᅟ169. ᅟᅟ‘‘Kese me olikhissanti, kappako upasaṅkami; ᅟᅟTato ādāsamādāya, sarīraṃ paccavekkhisaṃ. ᅟᅟ170. ᅟᅟ‘‘Tuccho kāyo adissittha, andhakāro tamo byagā; ᅟᅟSabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti. ᅟᅟ… Vītasoko thero…. ᅟᅟ6. Puṇṇamāsattheragāthā ᅟᅟ171. ᅟᅟ‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā; ᅟᅟDhammādāsaṃ gahetvāna, ñāṇadassanamattano. ᅟᅟ172. ᅟᅟ‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ; ᅟᅟAjjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti. ᅟᅟ… Puṇṇamāso thero…. ᅟᅟ7. Nandakattheragāthā ᅟᅟ173. ᅟᅟ‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati; ᅟᅟBhiyyo laddāna saṃvegaṃ, adīno vahate dhuraṃ. ᅟᅟ174. ᅟᅟ‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ; ᅟᅟĀjānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti. ᅟᅟ… Nandako thero…. ᅟᅟ8. Bharatattheragāthā ᅟᅟ175. ᅟᅟ‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ; ᅟᅟSīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā. ᅟᅟ176. ᅟᅟ‘‘Yāya no anukampāya, amhe pabbājayī muni; ᅟᅟSo no attho anuppatto, sabbasaṃyojanakkhayo’’ti. ᅟᅟ… Bharato thero…. ᅟᅟ9. Bhāradvājattheragāthā ᅟᅟ177. ᅟᅟ‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare; ᅟᅟVīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)]. ᅟᅟ178. ᅟᅟ‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito; ᅟᅟAhañca vitto sumano, puttaṃ disvā anāsava’’nti. ᅟᅟ… Bhāradvājo thero…. ᅟᅟ10. Kaṇhadinnattheragāthā ᅟᅟ179. ᅟᅟ‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso; ᅟᅟSutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ. ᅟᅟ180. ᅟᅟ‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati; ᅟᅟNa cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti. ᅟᅟ… Kaṇhadinno thero…. ᅟᅟVaggo tatiyo niṭṭhito. ᅟᅟTassuddānaṃ – ᅟᅟUttaro bhaddajitthero, sobhito valliyo isi; ᅟᅟVītasoko ca yo thero, puṇṇamāso ca nandako; ᅟᅟBharato bhāradvājo ca, kaṇhadinno mahāmunīti. # comp ## 註解 :