<title>Theragāthā</title>
# north
長老偈 2集篇第3品 (9/5/2024初稿 )
# nikaya
3.第三品
ᅟ1.鬱多羅\[↝[AN8.8](AN1365)][[note1#135|長老]]偈(2/2)
ᅟᅟ161.
ᅟ「蘊被我遍知,渴愛被我徹底根除,
ᅟᅟ我的覺支已修習,漏的滅盡被我到達。
ᅟᅟ162.
ᅟᅟ那個我在蘊上遍知後,拔出有網(渴愛)後,
ᅟᅟ修習覺支後,無漏的我將熄滅。」
ᅟᅟ……鬱多羅長老……。
ᅟ2.賢勝利長老偈
ᅟᅟ163.
ᅟ「名為帕那達的國王[賢勝利長老的過去生-㊟略],該者的祭壇是金製的,
ᅟᅟ橫向有十六寬度[箭射出量、半由旬量-㊟],上方有千倍。
ᅟᅟ164.
ᅟᅟ千部分[階-㊟]、百球[尖塔-㊟],旗幟裝飾的是黃金製的,
ᅟᅟ在那裡乾達婆們跳舞:六千位以七種。」
ᅟᅟ……賢勝利長老……。
ᅟ3.輝耀者長老偈
ᅟᅟ165.
ᅟ「有念的、有慧的比丘:力、活力已發動的,
ᅟᅟ五百劫:我一夜回憶。
ᅟᅟ166.
ᅟᅟ對四念住,對七與八修習者,
ᅟᅟ五百劫:我一夜回憶。」
ᅟᅟ……輝耀者長老……。
ᅟ4.哇里亞長老偈(3/3)
ᅟᅟ167.
ᅟ「凡以堅固的活力應該被作的,凡以想要覺者應該被作的,
ᅟᅟ我將做、我將不忽視,請你看活力、努力。
ᅟᅟ168.
ᅟᅟ請你為我告知-道:筆直進入不死的,
ᅟᅟ我以[[note1#125|牟那]]將知道,如恒河水流對海洋。」
ᅟᅟ……哇里亞長老……。
ᅟ5.離憂愁長老偈
ᅟᅟ169.
ᅟ「『我將剃掉我的頭髮』:理髮師前來,
ᅟᅟ之後我取鏡子後,省察身體。
ᅟᅟ170.
ᅟᅟ空虛的身體被看見,黑暗、闇黑消失,
ᅟᅟ一切布被斷絕,現在沒有[[note0#021|再有]]。」
ᅟᅟ……離憂愁長老……。
ᅟ6.滿月長老偈(2/2)
ᅟᅟ171.
ᅟ「捨棄五蓋後:為了[[note1#192|軛安穩]]的達到,
ᅟᅟ取法鏡後:自己的智見,
ᅟᅟ172.
ᅟᅟ我省察這個身體:全部內外一起地,
ᅟᅟ在自身內與在外部,空虛的身體被看見。」
ᅟᅟ……滿月長老……。
ᅟ7.難達葛\[↝[AN9.4](AN1457)]長老偈(1/2)
ᅟᅟ173.
ᅟ「也如賢駿馬,絆倒後再站立,
ᅟᅟ得到更多急迫感後,不卑賤者負擔負荷。
ᅟᅟ174.
ᅟᅟ像這樣對見具足者:遍正覺者弟子,
ᅟᅟ請你憶持我為駿馬:佛陀的親生兒子。」
ᅟᅟ……難達葛長老……。
ᅟ8.支持長老偈
ᅟᅟ175.
ᅟ「難達葛!來!我們去,[[note1#108|和尚]]的面前,
ᅟᅟ我們將吼獅子吼:在最勝佛陀的前面。
ᅟᅟ176.
ᅟᅟ以憐愍為了凡我們,牟尼使我們出家,
ᅟᅟ那個目標被我們抵達:一切結的滅盡。」
ᅟᅟ……支持長老……。
ᅟ9.婆羅墮若長老偈
ᅟᅟ177.
ᅟ「有慧者們這樣吼,如獅子在山洞中,
ᅟᅟ英雄、戰場勝利者,征服有軍隊的魔後。
ᅟᅟ178.
ᅟᅟ被我侍奉的大師,以及尊敬的法、僧團,
ᅟᅟ我成為喜悅的、快樂的:看見無漏的兒子後。」
ᅟᅟ……婆羅墮若長老……。
ᅟ10.耿喝丁那長老偈
ᅟᅟ179.
ᅟ「善人們被近坐,諸法再三地被聽聞,
ᅟᅟ聽聞後我將實行:筆直進入不死的。
ᅟᅟ180.
ᅟᅟ當有貪被我破壞時,有貪不被我再一次發現,
ᅟᅟ它不存在與我將沒有,以及現在不被我發現。」
ᅟᅟ……耿喝丁那長老……。
ᅟᅟ第三品終了。
ᅟᅟ其[[note0#035|攝頌]]:
ᅟ「鬱多羅、賢勝利長老,輝耀者、哇里亞仙人,
ᅟᅟ以及凡離憂愁長老,滿月與難達葛,
ᅟᅟ支持與婆羅墮若,耿喝丁那大牟尼。」
# pali
3. Tatiyavaggo
ᅟᅟ1. Uttarattheragāthā
ᅟᅟ161.
ᅟᅟ‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā;
ᅟᅟBhāvitā mama bojjhaṅgā, patto me āsavakkhayo.
ᅟᅟ162.
ᅟᅟ‘‘Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ;
ᅟᅟBhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti.
ᅟᅟ… Uttaro thero….
ᅟᅟ2. Bhaddajittheragāthā
ᅟᅟ163.
ᅟᅟ‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;
ᅟᅟTiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā.
ᅟᅟ164.
ᅟᅟ‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;
ᅟᅟAnaccuṃ tattha gandhabbā, chasahassāni sattadhā’’ti.
ᅟᅟ… Bhaddajitthero….
ᅟᅟ3. Sobhitattheragāthā
ᅟᅟ165.
ᅟᅟ‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo;
ᅟᅟPañca kappasatānāhaṃ, ekarattiṃ anussariṃ.
ᅟᅟ166.
ᅟᅟ‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;
ᅟᅟPañca kappasatānāhaṃ, ekarattiṃ anussari’’nti.
ᅟᅟ… Sobhito thero….
ᅟᅟ4. Valliyattheragāthā
ᅟᅟ167.
ᅟᅟ‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;
ᅟᅟKarissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama.
ᅟᅟ168.
ᅟᅟ‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;
ᅟᅟAhaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti.
ᅟᅟ… Valliyo thero….
ᅟᅟ5. Vītasokattheragāthā
ᅟᅟ169.
ᅟᅟ‘‘Kese me olikhissanti, kappako upasaṅkami;
ᅟᅟTato ādāsamādāya, sarīraṃ paccavekkhisaṃ.
ᅟᅟ170.
ᅟᅟ‘‘Tuccho kāyo adissittha, andhakāro tamo byagā;
ᅟᅟSabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti.
ᅟᅟ… Vītasoko thero….
ᅟᅟ6. Puṇṇamāsattheragāthā
ᅟᅟ171.
ᅟᅟ‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;
ᅟᅟDhammādāsaṃ gahetvāna, ñāṇadassanamattano.
ᅟᅟ172.
ᅟᅟ‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;
ᅟᅟAjjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti.
ᅟᅟ… Puṇṇamāso thero….
ᅟᅟ7. Nandakattheragāthā
ᅟᅟ173.
ᅟᅟ‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;
ᅟᅟBhiyyo laddāna saṃvegaṃ, adīno vahate dhuraṃ.
ᅟᅟ174.
ᅟᅟ‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;
ᅟᅟĀjānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti.
ᅟᅟ… Nandako thero….
ᅟᅟ8. Bharatattheragāthā
ᅟᅟ175.
ᅟᅟ‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ;
ᅟᅟSīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.
ᅟᅟ176.
ᅟᅟ‘‘Yāya no anukampāya, amhe pabbājayī muni;
ᅟᅟSo no attho anuppatto, sabbasaṃyojanakkhayo’’ti.
ᅟᅟ… Bharato thero….
ᅟᅟ9. Bhāradvājattheragāthā
ᅟᅟ177.
ᅟᅟ‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare;
ᅟᅟVīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)].
ᅟᅟ178.
ᅟᅟ‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;
ᅟᅟAhañca vitto sumano, puttaṃ disvā anāsava’’nti.
ᅟᅟ… Bhāradvājo thero….
ᅟᅟ10. Kaṇhadinnattheragāthā
ᅟᅟ179.
ᅟᅟ‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso;
ᅟᅟSutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.
ᅟᅟ180.
ᅟᅟ‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;
ᅟᅟNa cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti.
ᅟᅟ… Kaṇhadinno thero….
ᅟᅟVaggo tatiyo niṭṭhito.
ᅟᅟTassuddānaṃ –
ᅟᅟUttaro bhaddajitthero, sobhito valliyo isi;
ᅟᅟVītasoko ca yo thero, puṇṇamāso ca nandako;
ᅟᅟBharato bhāradvājo ca, kaṇhadinno mahāmunīti.
# comp
## 註解
: