<title>Theragāthā</title> # north 長老偈 1集篇第4品 (8/30/2024初稿 ) # nikaya 4.第四品 ᅟ1.額哇樂低哩亞[[note1#135|長老]]偈 ᅟᅟ31. ᅟ「被諸虻、諸蚊接觸:在林野、大林中, ᅟᅟ如龍象在戰場的前頭:在那裡應該具念地忍受。」 ᅟᅟ……額哇樂低哩亞長老……。 ᅟ2.蘇逼亞長老偈 ᅟᅟ32. ᅟ「以被變老的成為不老的,以被燃燒的成為寂滅, ᅟᅟ我{應該}[將}交換最高的寂靜:無上的[[note1#192|軛安穩]]。」 ᅟᅟ……蘇逼亞長老……。 ᅟ3.屠狗者長老偈(1/2) ᅟᅟ33. ᅟ「也如在獨子上,在可愛的上應該是善巧女[母親], ᅟᅟ像這樣在一切生命上,在一切處應該是善巧者。」 ᅟᅟ……屠狗者長老……。 ᅟ4.迫西亞長老偈 ᅟᅟ34. ᅟ「常與這些女人無接近者就比較好:以了知者, ᅟᅟ從村落來到林野後,從那裡我接近家屋, ᅟᅟ從那裡起來後我離開:迫西亞沒招呼後。」 ᅟᅟ……迫西亞長老……。 ᅟ5.沙麼領葛尼長老偈 ᅟᅟ35. ᅟ「欲安樂者得到安樂,行那個者得到名望以及他的名聲增加: ᅟᅟ凡修習筆直的、正直的,為了不死的達到的聖八支道。」 ᅟᅟ……沙麼領葛尼長老……。 ᅟ6.古麼之子長老偈 ᅟᅟ36. ᅟ「好的所聞、好的行為,好的經常無家屋的生活模式(住法), ᅟᅟ義理的詢問、[[note0#047|右繞]]行為:無所有者有這個沙門性。」 ᅟᅟ……古麼之子長老……。 ᅟ7.古麼之子同伴長老偈 ᅟᅟ37. ᅟ「走到種種地方:不抑制的遊走者們, ᅟᅟ然後失去定,國土行將作什麼呢? ᅟᅟ因此調伏激情後,不被[諸邪尋思、渴愛等-㊟]陪伴者應該修禪。」 ᅟᅟ……古麼之子長老的同伴長老……。 ᅟ8.牛主長老偈 ᅟᅟ38. ᅟ「凡以神通站立薩羅浮河:那位依止無擾動的牛主, ᅟᅟ對那位超越一切染著的大[[note1#125|牟尼]],對有的到達彼岸者-天神們禮敬。」 ᅟᅟ……牛主長老……。 ᅟ9.低舍\[↝[SN21.9](SN0515)]長老偈(1/3) ᅟᅟ39. ᅟ「如被矛觸擊地,如在頭處被燃燒地, ᅟᅟ為了欲貪的捨斷,比丘應該具念地遊行。」\[[SN1.21](SN0021)] ᅟᅟ……低舍長老……。 ᅟ10.增長者長老偈 ᅟᅟ40. ᅟ「如被矛觸擊地,如在頭處被燃燒地, ᅟᅟ為了有貪的捨斷,比丘應該具念地遊行。」 ᅟᅟ……增長者長老……。 ᅟᅟ第四品終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「額哇樂低哩亞、蘇逼亞,受播葛連同迫西亞, ᅟᅟ沙麼領葛尼、古麼之子,古麼之子同伴, ᅟᅟ牛主、低舍長老,大名聲的增長者。」 # pali 4. Catutthavaggo ᅟᅟ1. Gahvaratīriyattheragāthā ᅟᅟ31. ᅟᅟ‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane; ᅟᅟNāgo saṃgāmasīseva, sato tatrādhivāsaye’’ti. ᅟᅟ… Gahvaratīriyo thero…. ᅟᅟ2. Suppiyattheragāthā ᅟᅟ32. ᅟᅟ‘‘Ajaraṃ jīramānena, tappamānena nibbutiṃ; ᅟᅟNimiyaṃ [nimmissaṃ (sī.), nirāmisaṃ (syā.), nimineyyaṃ (?)] paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti. ᅟᅟ… Suppiyo thero…. ᅟᅟ3. Sopākattheragāthā ᅟᅟ33. ᅟᅟ‘‘Yathāpi ekaputtasmiṃ, piyasmiṃ kusalī siyā; ᅟᅟEvaṃ sabbesu pāṇesu, sabbattha kusalo siyā’’ti. ᅟᅟ… Sopāko thero…. ᅟᅟ4. Posiyattheragāthā ᅟᅟ34. ᅟᅟ‘‘Anāsannavarā etā, niccameva vijānatā; ᅟᅟGāmā araññamāgamma, tato gehaṃ upāvisi [upāvisiṃ (sī.)]; ᅟᅟTato uṭṭhāya pakkāmi, anāmantetvā [anāmantiya (sī.)] posiyo’’ti. ᅟᅟ… Posiyo thero…. ᅟᅟ5. Sāmaññakānittheragāthā ᅟᅟ35. ᅟᅟ‘‘Sukhaṃ sukhattho labhate tadācaraṃ, kittiñca pappoti yasassa vaḍḍhati; ᅟᅟYo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti. ᅟᅟ… Sāmaññakānitthero…. ᅟᅟ6. Kumāputtattheragāthā ᅟᅟ36. ᅟᅟ‘‘Sādhu sutaṃ sādhu caritakaṃ, sādhu sadā aniketavihāro; ᅟᅟAtthapucchanaṃ padakkhiṇakammaṃ, etaṃ sāmaññamakiñcanassā’’ti. ᅟᅟ… Kumāputto thero…. ᅟᅟ7. Kumāputtasahāyakattheragāthā ᅟᅟ37. ᅟᅟ‘‘Nānājanapadaṃ yanti, vicarantā asaññatā; ᅟᅟSamādhiñca virādhenti, kiṃsu raṭṭhacariyā karissati; ᅟᅟTasmā vineyya sārambhaṃ, jhāyeyya apurakkhato’’ti. ᅟᅟ… Kumāputtattherassa sahāyako thero…. ᅟᅟ8. Gavampatittheragāthā ᅟᅟ38. ᅟᅟ‘‘Yo iddhiyā sarabhuṃ aṭṭhapesi, so gavampati asito anejo; ᅟᅟTaṃ sabbasaṅgātigataṃ mahāmuniṃ, devā namassanti bhavassa pāragu’’nti. ᅟᅟ… Gavampatitthero…. ᅟᅟ9. Tissattheragāthā ᅟᅟ39. ᅟᅟ[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake; ᅟᅟKāmarāgappahānāya, sato bhikkhu paribbaje’’ti. ᅟᅟ… Tisso thero…. ᅟᅟ10. Vaḍḍhamānattheragāthā ᅟᅟ40. ᅟᅟ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake; ᅟᅟBhavarāgappahānāya, sato bhikkhu paribbaje’’ti. ᅟᅟ… Vaḍḍhamāno thero…. ᅟᅟVaggo catuttho niṭṭhito. ᅟᅟTassuddānaṃ – ᅟᅟGahvaratīriyo suppiyo, sopāko ceva posiyo; ᅟᅟSāmaññakāni kumāputto, kumāputtasahāyako; ᅟᅟGavampati tissatthero, vaḍḍhamāno mahāyasoti. # comp ## 註解 :