<title>Theragāthā</title>
# north
長老偈 1集篇第4品 (8/30/2024初稿 )
# nikaya
4.第四品
ᅟ1.額哇樂低哩亞[[note1#135|長老]]偈
ᅟᅟ31.
ᅟ「被諸虻、諸蚊接觸:在林野、大林中,
ᅟᅟ如龍象在戰場的前頭:在那裡應該具念地忍受。」
ᅟᅟ……額哇樂低哩亞長老……。
ᅟ2.蘇逼亞長老偈
ᅟᅟ32.
ᅟ「以被變老的成為不老的,以被燃燒的成為寂滅,
ᅟᅟ我{應該}[將}交換最高的寂靜:無上的[[note1#192|軛安穩]]。」
ᅟᅟ……蘇逼亞長老……。
ᅟ3.屠狗者長老偈(1/2)
ᅟᅟ33.
ᅟ「也如在獨子上,在可愛的上應該是善巧女[母親],
ᅟᅟ像這樣在一切生命上,在一切處應該是善巧者。」
ᅟᅟ……屠狗者長老……。
ᅟ4.迫西亞長老偈
ᅟᅟ34.
ᅟ「常與這些女人無接近者就比較好:以了知者,
ᅟᅟ從村落來到林野後,從那裡我接近家屋,
ᅟᅟ從那裡起來後我離開:迫西亞沒招呼後。」
ᅟᅟ……迫西亞長老……。
ᅟ5.沙麼領葛尼長老偈
ᅟᅟ35.
ᅟ「欲安樂者得到安樂,行那個者得到名望以及他的名聲增加:
ᅟᅟ凡修習筆直的、正直的,為了不死的達到的聖八支道。」
ᅟᅟ……沙麼領葛尼長老……。
ᅟ6.古麼之子長老偈
ᅟᅟ36.
ᅟ「好的所聞、好的行為,好的經常無家屋的生活模式(住法),
ᅟᅟ義理的詢問、[[note0#047|右繞]]行為:無所有者有這個沙門性。」
ᅟᅟ……古麼之子長老……。
ᅟ7.古麼之子同伴長老偈
ᅟᅟ37.
ᅟ「走到種種地方:不抑制的遊走者們,
ᅟᅟ然後失去定,國土行將作什麼呢?
ᅟᅟ因此調伏激情後,不被[諸邪尋思、渴愛等-㊟]陪伴者應該修禪。」
ᅟᅟ……古麼之子長老的同伴長老……。
ᅟ8.牛主長老偈
ᅟᅟ38.
ᅟ「凡以神通站立薩羅浮河:那位依止無擾動的牛主,
ᅟᅟ對那位超越一切染著的大[[note1#125|牟尼]],對有的到達彼岸者-天神們禮敬。」
ᅟᅟ……牛主長老……。
ᅟ9.低舍\[↝[SN21.9](SN0515)]長老偈(1/3)
ᅟᅟ39.
ᅟ「如被矛觸擊地,如在頭處被燃燒地,
ᅟᅟ為了欲貪的捨斷,比丘應該具念地遊行。」\[[SN1.21](SN0021)]
ᅟᅟ……低舍長老……。
ᅟ10.增長者長老偈
ᅟᅟ40.
ᅟ「如被矛觸擊地,如在頭處被燃燒地,
ᅟᅟ為了有貪的捨斷,比丘應該具念地遊行。」
ᅟᅟ……增長者長老……。
ᅟᅟ第四品終了。
ᅟᅟ其[[note0#035|攝頌]]:
ᅟ「額哇樂低哩亞、蘇逼亞,受播葛連同迫西亞,
ᅟᅟ沙麼領葛尼、古麼之子,古麼之子同伴,
ᅟᅟ牛主、低舍長老,大名聲的增長者。」
# pali
4. Catutthavaggo
ᅟᅟ1. Gahvaratīriyattheragāthā
ᅟᅟ31.
ᅟᅟ‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
ᅟᅟNāgo saṃgāmasīseva, sato tatrādhivāsaye’’ti.
ᅟᅟ… Gahvaratīriyo thero….
ᅟᅟ2. Suppiyattheragāthā
ᅟᅟ32.
ᅟᅟ‘‘Ajaraṃ jīramānena, tappamānena nibbutiṃ;
ᅟᅟNimiyaṃ [nimmissaṃ (sī.), nirāmisaṃ (syā.), nimineyyaṃ (?)] paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti.
ᅟᅟ… Suppiyo thero….
ᅟᅟ3. Sopākattheragāthā
ᅟᅟ33.
ᅟᅟ‘‘Yathāpi ekaputtasmiṃ, piyasmiṃ kusalī siyā;
ᅟᅟEvaṃ sabbesu pāṇesu, sabbattha kusalo siyā’’ti.
ᅟᅟ… Sopāko thero….
ᅟᅟ4. Posiyattheragāthā
ᅟᅟ34.
ᅟᅟ‘‘Anāsannavarā etā, niccameva vijānatā;
ᅟᅟGāmā araññamāgamma, tato gehaṃ upāvisi [upāvisiṃ (sī.)];
ᅟᅟTato uṭṭhāya pakkāmi, anāmantetvā [anāmantiya (sī.)] posiyo’’ti.
ᅟᅟ… Posiyo thero….
ᅟᅟ5. Sāmaññakānittheragāthā
ᅟᅟ35.
ᅟᅟ‘‘Sukhaṃ sukhattho labhate tadācaraṃ, kittiñca pappoti yasassa vaḍḍhati;
ᅟᅟYo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti.
ᅟᅟ… Sāmaññakānitthero….
ᅟᅟ6. Kumāputtattheragāthā
ᅟᅟ36.
ᅟᅟ‘‘Sādhu sutaṃ sādhu caritakaṃ, sādhu sadā aniketavihāro;
ᅟᅟAtthapucchanaṃ padakkhiṇakammaṃ, etaṃ sāmaññamakiñcanassā’’ti.
ᅟᅟ… Kumāputto thero….
ᅟᅟ7. Kumāputtasahāyakattheragāthā
ᅟᅟ37.
ᅟᅟ‘‘Nānājanapadaṃ yanti, vicarantā asaññatā;
ᅟᅟSamādhiñca virādhenti, kiṃsu raṭṭhacariyā karissati;
ᅟᅟTasmā vineyya sārambhaṃ, jhāyeyya apurakkhato’’ti.
ᅟᅟ… Kumāputtattherassa sahāyako thero….
ᅟᅟ8. Gavampatittheragāthā
ᅟᅟ38.
ᅟᅟ‘‘Yo iddhiyā sarabhuṃ aṭṭhapesi, so gavampati asito anejo;
ᅟᅟTaṃ sabbasaṅgātigataṃ mahāmuniṃ, devā namassanti bhavassa pāragu’’nti.
ᅟᅟ… Gavampatitthero….
ᅟᅟ9. Tissattheragāthā
ᅟᅟ39.
ᅟᅟ[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;
ᅟᅟKāmarāgappahānāya, sato bhikkhu paribbaje’’ti.
ᅟᅟ… Tisso thero….
ᅟᅟ10. Vaḍḍhamānattheragāthā
ᅟᅟ40.
ᅟᅟ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;
ᅟᅟBhavarāgappahānāya, sato bhikkhu paribbaje’’ti.
ᅟᅟ… Vaḍḍhamāno thero….
ᅟᅟVaggo catuttho niṭṭhito.
ᅟᅟTassuddānaṃ –
ᅟᅟGahvaratīriyo suppiyo, sopāko ceva posiyo;
ᅟᅟSāmaññakāni kumāputto, kumāputtasahāyako;
ᅟᅟGavampati tissatthero, vaḍḍhamāno mahāyasoti.
# comp
## 註解
: