<title>Theragāthā</title>
# north
長老偈 7集篇5. (9/17/2024初稿 )
# nikaya
5.折斷蘆葦[[note1#135|長老]]偈
ᅟᅟ487.
ᅟ「我以雙手切斷諸蘆葦後,建(作)小屋後我住留,
ᅟᅟ以那個我有,『折斷蘆葦』俗名。
ᅟᅟ488.
ᅟᅟ今日對我不適合:以雙手破壞諸蘆葦,
ᅟᅟ諸[[note3#329|學處]]被有名聲的喬達摩,為我們安立。
ᅟᅟ489.
ᅟᅟ全部的、完整的病,折斷蘆葦-我在以前沒看見,
ᅟᅟ那個這個病,被超越天神的順從言語者看見。
ᅟᅟ490.
ᅟᅟ就以該道毘婆尸已到達,就以該道-尸棄與毘舍浮,
ᅟᅟ拘留孫、拘那含牟尼與迦葉,喬達摩以那個筆直道行。
ᅟᅟ491.\*
ᅟᅟ離渴愛、無取著,七佛已進入滅盡,
ᅟᅟ這個法被該些,成為法的[[note6#632|像這樣者]]教導。
ᅟᅟ492.
ᅟᅟ四聖諦,對諸有生命者出於憐愍:
ᅟᅟ苦、集、道,滅-苦的盡滅。
ᅟᅟ493.
ᅟᅟ於該處苦停止:在無邊的輪迴中,
ᅟᅟ以這個身體的崩解,以及以生命的盡滅,
ᅟᅟ沒有其它的[[note0#021|再有]],我於一切處是善解脫者。」
ᅟᅟ……折斷蘆葦長老……。
ᅟᅟ七集篇終了。
ᅟᅟ其[[note0#035|攝頌]]:
ᅟ「美妙海長老,侏儒拔提亞長老,
ᅟᅟ吉祥長老與屠狗者,折斷蘆葦大仙人,
ᅟᅟ在七個一群中五位長老,有三十五偈。」
# pali
5. Sarabhaṅgattheragāthā
ᅟᅟ487.
ᅟᅟ‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;
ᅟᅟTena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.
ᅟᅟ488.
ᅟᅟ‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;
ᅟᅟSikkhāpadā no paññattā, gotamena yasassinā.
ᅟᅟ489.
ᅟᅟ‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;
ᅟᅟSoyaṃ rogo diṭṭho, vacanakarenātidevassa.
ᅟᅟ490.
ᅟᅟ‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;
ᅟᅟKakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.
ᅟᅟ491.
ᅟᅟ‘‘Vītataṇhā anādānā, satta buddhā khayogadhā;
ᅟᅟYehāyaṃ desito dhammo, dhammabhūtehi tādibhi.
ᅟᅟ492.
ᅟᅟ‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ;
ᅟᅟDukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.
ᅟᅟ493.
ᅟᅟ‘‘Yasmiṃ nivattate [yasmiṃ na nibbattate (ka.)] dukkhaṃ, saṃsārasmiṃ anantakaṃ;
ᅟᅟBhedā imassa kāyassa, jīvitassa ca saṅkhayā;
ᅟᅟAñño punabbhavo natthi, suvimuttomhi sabbadhī’’ti.
ᅟᅟ… Sarabhaṅgo thero….
ᅟᅟSattakanipāto niṭṭhito.
ᅟᅟTatruddānaṃ –
ᅟᅟSundarasamuddo thero, thero lakuṇḍabhaddiyo;
ᅟᅟBhaddo thero ca sopāko, sarabhaṅgo mahāisi;
ᅟᅟSattake pañcakā therā, gāthāyo pañcatiṃsatīti.
# comp
## 註解
: