<title>Theragāthā</title> # north 長老偈 7集篇5. (9/17/2024初稿 ) # nikaya 5.折斷蘆葦[[note1#135|長老]]偈 ᅟᅟ487. ᅟ「我以雙手切斷諸蘆葦後,建(作)小屋後我住留, ᅟᅟ以那個我有,『折斷蘆葦』俗名。 ᅟᅟ488. ᅟᅟ今日對我不適合:以雙手破壞諸蘆葦, ᅟᅟ諸[[note3#329|學處]]被有名聲的喬達摩,為我們安立。 ᅟᅟ489. ᅟᅟ全部的、完整的病,折斷蘆葦-我在以前沒看見, ᅟᅟ那個這個病,被超越天神的順從言語者看見。 ᅟᅟ490. ᅟᅟ就以該道毘婆尸已到達,就以該道-尸棄與毘舍浮, ᅟᅟ拘留孫、拘那含牟尼與迦葉,喬達摩以那個筆直道行。 ᅟᅟ491.\* ᅟᅟ離渴愛、無取著,七佛已進入滅盡, ᅟᅟ這個法被該些,成為法的[[note6#632|像這樣者]]教導。 ᅟᅟ492. ᅟᅟ四聖諦,對諸有生命者出於憐愍: ᅟᅟ苦、集、道,滅-苦的盡滅。 ᅟᅟ493. ᅟᅟ於該處苦停止:在無邊的輪迴中, ᅟᅟ以這個身體的崩解,以及以生命的盡滅, ᅟᅟ沒有其它的[[note0#021|再有]],我於一切處是善解脫者。」 ᅟᅟ……折斷蘆葦長老……。 ᅟᅟ七集篇終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「美妙海長老,侏儒拔提亞長老, ᅟᅟ吉祥長老與屠狗者,折斷蘆葦大仙人, ᅟᅟ在七個一群中五位長老,有三十五偈。」 # pali 5. Sarabhaṅgattheragāthā ᅟᅟ487. ᅟᅟ‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ; ᅟᅟTena me sarabhaṅgoti, nāmaṃ sammutiyā ahu. ᅟᅟ488. ᅟᅟ‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ; ᅟᅟSikkhāpadā no paññattā, gotamena yasassinā. ᅟᅟ489. ᅟᅟ‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe; ᅟᅟSoyaṃ rogo diṭṭho, vacanakarenātidevassa. ᅟᅟ490. ᅟᅟ‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū; ᅟᅟKakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo. ᅟᅟ491. ᅟᅟ‘‘Vītataṇhā anādānā, satta buddhā khayogadhā; ᅟᅟYehāyaṃ desito dhammo, dhammabhūtehi tādibhi. ᅟᅟ492. ᅟᅟ‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ; ᅟᅟDukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo. ᅟᅟ493. ᅟᅟ‘‘Yasmiṃ nivattate [yasmiṃ na nibbattate (ka.)] dukkhaṃ, saṃsārasmiṃ anantakaṃ; ᅟᅟBhedā imassa kāyassa, jīvitassa ca saṅkhayā; ᅟᅟAñño punabbhavo natthi, suvimuttomhi sabbadhī’’ti. ᅟᅟ… Sarabhaṅgo thero…. ᅟᅟSattakanipāto niṭṭhito. ᅟᅟTatruddānaṃ – ᅟᅟSundarasamuddo thero, thero lakuṇḍabhaddiyo; ᅟᅟBhaddo thero ca sopāko, sarabhaṅgo mahāisi; ᅟᅟSattake pañcakā therā, gāthāyo pañcatiṃsatīti. # comp ## 註解 :