<title>優陀那3經</title>
# north
優陀那3經
# nikaya
## 優陀那3經/覺經第三
(1.覺品)(莊春江譯)
ᅟᅟ[[note0#001|被我這麼聽聞]]:
ᅟᅟ[[note0#002|有一次]],初[[note0#075|現正覺]]的[[note0#012|世尊]]住在優樓頻螺,尼連禪河邊覺樹下。當時,世尊七日地以一個盤腿,感受解脫樂地坐著。那時,那七天過後,世尊從那個定出來後,在後夜時善作意順、逆[[note2#225|緣起]]:
ᅟᅟ「像這樣,在這個存在時那個存在,以這個的生起那個生起。在這個不存在時那個不存在,以這個的滅[[note3#394|那個被滅]],即:以[[note2#207|無明]]為緣有諸行(而諸行存在);以行[[note1#180|為緣]]有識;以識為緣有名色;以名色為緣有六處;以六處為緣有觸;以觸為緣有受;以受為緣有渴愛;以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣老、死、愁、悲、苦、憂、[[note3#342|絕望]]生成,這樣是這整個[[note0#083|苦蘊]]的[[note0#067|集]]。
ᅟᅟ但就以無明的[[note4#491|無餘褪去與滅]]有行[[note0#068|滅]](而行滅存在);以行滅有識滅;以識滅有名色滅;以名色滅有六處滅;以六處滅有觸滅;以觸滅有受滅;以受滅有渴愛滅;以渴愛滅有取滅;以取滅有有滅;以有滅有生滅;以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅。」
ᅟᅟ那時,世尊知道這件事後,在那時候吟出這個[[note1#184|優陀那]]:
ᅟᅟ「當諸法確實變成明顯時:對熱心禪修的婆羅門,
ᅟᅟᅟ破壞魔軍者住立[^1],如太陽照耀著空中。」
參考:
ᅟ1.初夜宿命明(在初夜時被我到達的第一明, [MN.4](MN004)等)/中夜天眼明/後夜漏盡明。
ᅟ2.諸佛常法-一坐七日逆順觀察([SA.369](SA0369), [DA.1](DA01))。
ᅟ3.順觀集/逆觀滅([SN12.65](SN0336))-四聖諦的核心。
ᅟ4.齊識而還([SA.287](SA0287))-緣起十支說([MA.97](MA097), [DA.1](DA01)),五支說([SA.366](SA0366)等)。
ᅟ5.bhava, m. 有, 存在, 生存, becoming, form of rebirth, state of existence, a life。
ᅟ6.saṅkhāra(saṃskāra<saṃ-kṛ, 共作) 行, 形成力, 為作, volitional formations, fabrications, choices。
ᅟ7.paccaya, m. 緣, 助緣, 動機, condition, requisite condition, cause, reason, support。
ᅟ8.如來如太陽(Ud.60,[AA27.4](AA238))。
ᅟ9.成佛所證vs.初轉法輪([SA.379](SA0379))vs.最後教誡([DA.2](DA02))。
ᅟ10.省察生死/生滅/興衰/榮枯-無常→厭→離欲→解脫([SA.1](SA0001)等)。
ᅟ11.出曜經(竺佛念,399~416)梵志品(T.4p.775)/法集要頌經(天息災,982~1000)梵志品(T.4p.799)
ᅟ 出生諸深法,梵志習入禪,
ᅟ 能却魔眾敵/能禦魔羅敵,如佛脫眾垢。
ᅟ3/11/2021
# pali
Ud.3/3. Tatiyabodhisuttaṃ
ᅟᅟ3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi –
ᅟᅟ‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
ᅟᅟ‘‘Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho , taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.
ᅟᅟAtha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
ᅟᅟ‘‘Yadā have pātubhavanti dhammā,
ᅟᅟĀtāpino jhāyato brāhmaṇassa;
ᅟᅟVidhūpayaṃ tiṭṭhati mārasenaṃ,
ᅟᅟSūriyova [suriyova (sī. syā. kaṃ. pī.)] obhāsayamantalikkha’’nti. tatiyaṃ;
# comp
[^1]: ℃「破壞魔軍者住立」(Vidhūpayaṃ tiṭṭhati mārasenaṃ),《優陀那註釋》以「對魔軍破壞者、碎破者、使之破滅者住立」(mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati)解說,今準此譯。又引《經集》438偈「諸欲是你的第一軍隊」等(共八軍團, Sn.28/Ni.4等)解說「魔軍」。