<title>優陀那5經</title> # north 優陀那5經 # nikaya ## 優陀那5經/婆羅門經 (1.覺品)(莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。 ᅟᅟ當時,[[note2#200|尊者]]舍利弗、尊者大目揵連、尊者大迦葉、尊者大迦旃延、尊者大拘絺羅、尊者大劫賓、尊者大純陀、尊者阿那律、尊者離婆多、尊者阿難去見世尊。 ᅟᅟ世尊看見正從遠處到來的那些尊者。看見後,召喚[[note0#031|比丘]]們:「比丘們!這些婆羅門到來,比丘們!這些婆羅門到來。」在這麼說時,[[note0#039|某位]]婆羅門種比丘對世尊說這個:「[[note0#045|大德]]!什麼情形是婆羅門呢?還有,哪些是作為婆羅門的法?」 ᅟᅟ那時,世尊知道這件事後,在那時候吟出這個[[note1#184|優陀那]]: ᅟᅟ「拒斥諸惡法後,凡經常具念地行, ᅟᅟᅟ諸結已滅盡的覺者[^1],他們確實是世間中的婆羅門。」 參考: ᅟ1.婆羅門古義=覺者(佛陀)。 ᅟ2.具念的(sata, pp./a.)≃有念的(satimā, a.), mindful/念(sati, f), mindfulness。 ᅟ3.結-五下分結+五上分結([AN10.13](AN1545))。 ᅟ3/11/2021 # pali Ud.5/5. Brāhmaṇasuttaṃ ᅟᅟ5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno [mahākaccāyano (sī. pī. ka.)] āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando [ānando (sī. pī.)] yena bhagavā tenupasaṅkamiṃsu . ᅟᅟAddasā kho bhagavā te āyasmante dūratova āgacchante; disvāna bhikkhū āmantesi – ‘‘ete, bhikkhave, brāhmaṇā āgacchanti; ete, bhikkhave, brāhmaṇā āgacchantī’’ti. Evaṃ vutte , aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā’’ti? ᅟᅟAtha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – ᅟᅟ‘‘Bāhitvā pāpake dhamme, ye caranti sadā satā; ᅟᅟKhīṇasaṃyojanā buddhā, te ve [teva (sī.)] lokasmi brāhmaṇā’’ti. pañcamaṃ; # comp [^1]: ℃「覺者」(buddhā,音譯為「佛陀」),《優陀那註釋》說,以四諦之正覺為覺者(catusaccasambodhena buddhā)。