<title>優陀那5經</title>
# north
優陀那5經
# nikaya
## 優陀那5經/婆羅門經
(1.覺品)(莊春江譯)
ᅟᅟ[[note0#001|被我這麼聽聞]]:
ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。
ᅟᅟ當時,[[note2#200|尊者]]舍利弗、尊者大目揵連、尊者大迦葉、尊者大迦旃延、尊者大拘絺羅、尊者大劫賓、尊者大純陀、尊者阿那律、尊者離婆多、尊者阿難去見世尊。
ᅟᅟ世尊看見正從遠處到來的那些尊者。看見後,召喚[[note0#031|比丘]]們:「比丘們!這些婆羅門到來,比丘們!這些婆羅門到來。」在這麼說時,[[note0#039|某位]]婆羅門種比丘對世尊說這個:「[[note0#045|大德]]!什麼情形是婆羅門呢?還有,哪些是作為婆羅門的法?」
ᅟᅟ那時,世尊知道這件事後,在那時候吟出這個[[note1#184|優陀那]]:
ᅟᅟ「拒斥諸惡法後,凡經常具念地行,
ᅟᅟᅟ諸結已滅盡的覺者[^1],他們確實是世間中的婆羅門。」
參考:
ᅟ1.婆羅門古義=覺者(佛陀)。
ᅟ2.具念的(sata, pp./a.)≃有念的(satimā, a.), mindful/念(sati, f), mindfulness。
ᅟ3.結-五下分結+五上分結([AN10.13](AN1545))。
ᅟ3/11/2021
# pali
Ud.5/5. Brāhmaṇasuttaṃ
ᅟᅟ5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno [mahākaccāyano (sī. pī. ka.)] āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando [ānando (sī. pī.)] yena bhagavā tenupasaṅkamiṃsu .
ᅟᅟAddasā kho bhagavā te āyasmante dūratova āgacchante; disvāna bhikkhū āmantesi – ‘‘ete, bhikkhave, brāhmaṇā āgacchanti; ete, bhikkhave, brāhmaṇā āgacchantī’’ti. Evaṃ vutte , aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā’’ti?
ᅟᅟAtha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
ᅟᅟ‘‘Bāhitvā pāpake dhamme, ye caranti sadā satā;
ᅟᅟKhīṇasaṃyojanā buddhā, te ve [teva (sī.)] lokasmi brāhmaṇā’’ti. pañcamaṃ;
# comp
[^1]: ℃「覺者」(buddhā,音譯為「佛陀」),《優陀那註釋》說,以四諦之正覺為覺者(catusaccasambodhena buddhā)。