<title>優陀那35經</title> # north 優陀那35經 # nikaya ## 優陀那35經/龍象經 (4.昧其亞品)(莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在[[note1#140|憍賞彌]]瞿師羅園。當時,世尊住於被[[note0#031|比丘]]、比丘尼、[[note0#098|優婆塞]]、[[note0#099|優婆夷]]、國王、國王的大臣、外道、外道弟子雜繞,住於雜繞苦的、不安樂的。那時,世尊想這個:「我現在住於被比丘、比丘尼、優婆塞、優婆夷、國王、國王的大臣、外道、外道弟子雜繞,我住於雜繞苦的、不安樂的,讓我讓我從群眾遠離地住於單獨\[[AN9.40](AN1493)]。」 ᅟᅟ那時,世尊午前時穿衣、拿起衣鉢後,[[note0#087|為了托鉢]]進入憍賞彌。在憍賞彌為了托鉢行走後,[[note5#512|餐後已從施食返回]],收起自己的臥坐具、拿起衣鉢後,沒召喚侍者們、沒通知比丘[[note0#031|比丘]]眾後,獨自無伴地出發遊行。次第進行遊行地抵達巴利雷雅\[[SN22.81](SN0599)]。在那裡,世尊住在巴利雷雅被保護的叢林中吉祥沙羅樹下。 ᅟᅟ某頭龍象也住於被公象、母象、仔象、幼象雜繞,嚼頂端被切斷的草,同時牠們也嚼被牠一一破壞的斷枝、牠喝混濁的水、母象們走來對出水池的牠的身體摩擦著,牠住於雜繞苦的、不安樂的。那時,那頭龍象想這個:「我現在住於被公象、母象、仔象、幼象雜繞,嚼頂端被切斷的草,同時牠們也嚼被我一一破壞的斷枝、我喝混濁的水、母象們走來對出水池的我的身體摩擦著,讓我從群眾遠離地住於單獨。」 ᅟᅟ那時,那頭龍象從獸群離開後,去巴利雷雅被守衛的叢林中吉祥沙羅樹下,去見世尊。在那裡,那頭龍象,世尊住在該地方,對那個地方放置少量青草,以及以象鼻為世尊準備飲水、用水。 ᅟᅟ那時,獨處的、[[note0#092|獨坐]]的世尊這樣心的深思生起:「我之前住於被比丘、比丘尼、優婆塞、優婆夷、國王、國王的大臣、外道、外道弟子雜繞,我住於雜繞苦的、不安樂的,那個我現在住於不被比丘、比丘尼、優婆塞、優婆夷、國王、國王的大臣、外道、外道弟子雜繞,我住於無雜繞樂的、安樂的。」 ᅟᅟ那頭龍象這樣心的深思生起:「我之前住於被公象、母象、仔象、幼象雜繞,嚼頂端被切斷的草,同時牠們也嚼被我一一破壞的斷枝、我喝混濁的水、母象們走來對出水池的我的身體摩擦著,我住於雜繞苦的、不安樂的,那個我現在住於不被公象、母象、仔象、幼象雜繞,嚼頂端不被切斷的草,同時牠們也不嚼被我一一破壞的斷枝、我不喝混濁的水、母象們不走來對出水池的我的身體摩擦著,我住於無雜繞樂的、安樂的。」 ᅟᅟ那時,世尊知道自己的獨居與以心了知那頭龍象心中的深思後,在那時候吟出這個[[note1#184|優陀那]]: ᅟᅟ「這龍象與龍象:有像轅桿那樣牙的象, ᅟᅟᅟ以心同意心:凡單獨{意}[在林中]喜樂。」 參考: ᅟ1.眾所簇擁苦-如犀牛角般地獨自行(Ni.36) vs.眾所守衛苦(Ud.20)。 ᅟ2.出曜經心意品(T.4p.762)/法集要頌經護心品(T.4p.796) ᅟ一龍出眾龍:龍中六牙者, ᅟ心心自平等:獨樂於曠野。 ᅟ3/14/2021 # pali Ud.35/5. Nāgasuttaṃ ᅟᅟ35. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . Tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho bhagavato etadahosi – ‘‘ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’’nti. ᅟᅟAtha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pālileyyakaṃ tadavasari. Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle. ᅟᅟAññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho tassa hatthināgassa etadahosi – ‘‘ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’’nti. ᅟᅟAtha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Tatra sudaṃ [upasaṅkamitvā tatra sudaṃ (syā. pī. ka.)] so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ [appaharitañca karoti, soṇḍāya (bahūsu)] appaharitaṃ karoti, soṇḍāya ca [appaharitañca karoti, soṇḍāya (bahūsu)] bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti [upaṭṭhapeti (sī. syā. kaṃ. pī.)]. ᅟᅟAtha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, anākiṇṇo sukhaṃ phāsu viharāmī’’ti. ᅟᅟTassapi kho hatthināgassa evaṃ cetaso parivitakko udapādi – ‘‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti, anākiṇṇo sukhaṃ phāsu viharāmī’’ti. ᅟᅟAtha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – ᅟᅟ‘‘Etaṃ [evaṃ (ka.)] nāgassa nāgena, īsādantassa hatthino; ᅟᅟSameti cittaṃ cittena, yadeko ramatī mano’’ti. pañcamaṃ; # comp