<title>Vimānavatthu</title> # north 天宮事 11.忠貞1 (7/1/2024初稿 ) # nikaya 11.對丈夫忠貞者第一 ᅟᅟ93. ᅟ「諸白鷺鷥、諸孔雀與諸天鵝,諸悅耳聲音者、諸杜鵑鳥繞著到處飛, ᅟᅟ花撒布的、能被喜樂的這個天宮,有種種美麗的、男女侍奉者。 ᅟᅟ94. ᅟᅟ天女!大威力者!你坐在那裡:對種種形色神通做神變者, ᅟᅟ以及這些仙女到處為你,跳舞、唱歌與使喜悅。 ᅟᅟ95. ᅟᅟ大威力者!你是天神通到達者,生為人的你做什麼福德, ᅟᅟ以那個你有這麼輝耀的威力,以及你的容色輝耀一切方向?」 ᅟᅟ96. ᅟᅟ那位悅意的天女,被目揵連詢問, ᅟᅟ被問問題者回答,凡業有這個果。 ᅟᅟ97. ᅟ「生為人的我在人間時,我是對丈夫忠貞者、無二心(無其他意)者, ᅟᅟ如母親對兒子隨守護者,即使生氣的我也不說粗惡的。 ᅟᅟ98. ᅟᅟ捨斷虛妄語後是在真實上住立者,在布施上喜樂者、抑制自體者, ᅟᅟ淨信心的我恭淨地施與,食物與飲料廣大的布施。 ᅟᅟ99. ᅟᅟ以那個我有像那樣的容色,以那個以我在這裡成功, ᅟᅟ以及我的諸財富生起:凡任何對意可愛的。 ᅟᅟ100. ᅟᅟ比丘!大威力者!我為你告知,生為人者凡作福德, ᅟᅟ以那個我有這麼輝耀的威力,以及我的容色輝耀一切方向。」 ᅟᅟ對丈夫忠貞者第一,第十一。 # pali 11. Paṭhamapatibbatāvimānavatthu ᅟᅟ93. ᅟᅟ‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti; ᅟᅟPupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ [naranārībhi sevitaṃ (ka.)]. ᅟᅟ94. ᅟᅟ‘‘Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā; ᅟᅟImā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca. ᅟᅟ95. ᅟᅟ‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ; ᅟᅟKenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. ᅟᅟ96. ᅟᅟSā devatā attamanā, moggallānena pucchitā; ᅟᅟPañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ. ᅟᅟ97. ᅟᅟ‘‘Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ; ᅟᅟMātāva puttaṃ anurakkhamānā, kuddhāpihaṃ [kuddhāpahaṃ (sī.)] nappharusaṃ avocaṃ. ᅟᅟ98. ᅟᅟ‘‘Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā; ᅟᅟAnnañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ. ᅟᅟ99. ᅟᅟ‘‘Tena metādiso vaṇṇo, tena me idha mijjhati; ᅟᅟUppajjanti ca me bhogā, ye keci manaso piyā. ᅟᅟ100. ᅟᅟ‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ; ᅟᅟTenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. ᅟᅟPaṭhamapatibbatāvimānaṃ ekādasamaṃ. # comp ## 註解 :