<title>Vimānavatthu</title>
# north
天宮事 11.忠貞1 (7/1/2024初稿 )
# nikaya
11.對丈夫忠貞者第一
ᅟᅟ93.
ᅟ「諸白鷺鷥、諸孔雀與諸天鵝,諸悅耳聲音者、諸杜鵑鳥繞著到處飛,
ᅟᅟ花撒布的、能被喜樂的這個天宮,有種種美麗的、男女侍奉者。
ᅟᅟ94.
ᅟᅟ天女!大威力者!你坐在那裡:對種種形色神通做神變者,
ᅟᅟ以及這些仙女到處為你,跳舞、唱歌與使喜悅。
ᅟᅟ95.
ᅟᅟ大威力者!你是天神通到達者,生為人的你做什麼福德,
ᅟᅟ以那個你有這麼輝耀的威力,以及你的容色輝耀一切方向?」
ᅟᅟ96.
ᅟᅟ那位悅意的天女,被目揵連詢問,
ᅟᅟ被問問題者回答,凡業有這個果。
ᅟᅟ97.
ᅟ「生為人的我在人間時,我是對丈夫忠貞者、無二心(無其他意)者,
ᅟᅟ如母親對兒子隨守護者,即使生氣的我也不說粗惡的。
ᅟᅟ98.
ᅟᅟ捨斷虛妄語後是在真實上住立者,在布施上喜樂者、抑制自體者,
ᅟᅟ淨信心的我恭淨地施與,食物與飲料廣大的布施。
ᅟᅟ99.
ᅟᅟ以那個我有像那樣的容色,以那個以我在這裡成功,
ᅟᅟ以及我的諸財富生起:凡任何對意可愛的。
ᅟᅟ100.
ᅟᅟ比丘!大威力者!我為你告知,生為人者凡作福德,
ᅟᅟ以那個我有這麼輝耀的威力,以及我的容色輝耀一切方向。」
ᅟᅟ對丈夫忠貞者第一,第十一。
# pali
11. Paṭhamapatibbatāvimānavatthu
ᅟᅟ93.
ᅟᅟ‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;
ᅟᅟPupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ [naranārībhi sevitaṃ (ka.)].
ᅟᅟ94.
ᅟᅟ‘‘Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;
ᅟᅟImā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
ᅟᅟ95.
ᅟᅟ‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
ᅟᅟKenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
ᅟᅟ96.
ᅟᅟSā devatā attamanā, moggallānena pucchitā;
ᅟᅟPañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
ᅟᅟ97.
ᅟᅟ‘‘Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;
ᅟᅟMātāva puttaṃ anurakkhamānā, kuddhāpihaṃ [kuddhāpahaṃ (sī.)] nappharusaṃ avocaṃ.
ᅟᅟ98.
ᅟᅟ‘‘Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;
ᅟᅟAnnañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
ᅟᅟ99.
ᅟᅟ‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;
ᅟᅟUppajjanti ca me bhogā, ye keci manaso piyā.
ᅟᅟ100.
ᅟᅟ‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
ᅟᅟTenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.
ᅟᅟPaṭhamapatibbatāvimānaṃ ekādasamaṃ.
# comp
## 註解
: