<title>Vimānavatthu</title>
# north
天宮事 17.美髮師 (7/3/2024初稿 )
# nikaya
17.美髮師天宮事
ᅟᅟ150.
ᅟ「這個亮麗的、輝煌的天宮,琉璃柱常善化作的,
ᅟᅟ以諸黃金樹完全遍佈的,是我的處所、業果報的發生。
ᅟᅟ151.
ᅟᅟ在那裡之前往生的這些仙女,有十萬-以自己的業,
ᅟᅟ你是有名聲的來到者,對之前的天神們閃耀地站立。
ᅟᅟ152.
ᅟᅟ超越月亮後如是輝耀,如星王對群星,
ᅟᅟ就像這樣你對這個仙女群,以名聲閃耀地輝耀。
ᅟᅟ153.
ᅟᅟ最高看見者[一切肢體美麗者-㊟]!從哪裡來到後,你被往生我的這個領域呢?
ᅟᅟ對如梵天的你-與帝釋一起的三十三天天神們,我們全部以看見不滿足。」
ᅟᅟ154.
ᅟ「帝釋!你隨詢問我凡這個:『從哪裡死沒的你已到來這裡』,
ᅟᅟ迦尸有名為波羅奈的城市,在那裡之前我是女美髮師。
ᅟᅟ155.
ᅟᅟ在佛、法、[[note3#375|僧團]]上淨信心者,[[note1#168|一向地]]到達無懷疑者,
ᅟᅟ無毀壞[[note3#392|學處]]者、來到果者,在正覺法上決定者、無疾病者。」
ᅟᅟ156.
ᅟ「那些我們對你大歡喜與歡迎你,以及你以法、以名聲輝耀:
ᅟᅟ在佛、法、僧團上淨信心者!一向地到達無懷疑者!
ᅟᅟ無毀壞學處者!來到果者!在正覺法上決定者!無疾病者!」
ᅟᅟ美髮師天宮事,第十七。
ᅟᅟ椅子品第一終了。
ᅟᅟ其[[note0#035|攝頌]]:
ᅟ「五則椅子、三則船,燈、胡麻供養物,
ᅟᅟ二則丈夫、媳婦二則、鬱多羅、女美髮師,
ᅟᅟ以那樣被說為品。」
# pali
17. Kesakārīvimānavatthu
ᅟᅟ150.
ᅟᅟ‘‘Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;
ᅟᅟSuvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
ᅟᅟ151.
ᅟᅟ‘‘Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;
ᅟᅟTuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.
ᅟᅟ152.
ᅟᅟ‘‘Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;
ᅟᅟTatheva tvaṃ accharāsaṅgaṇaṃ [accharāsaṅgamaṃ (sī.)] imaṃ, daddallamānā yasasā virocasi.
ᅟᅟ153.
ᅟᅟ‘‘Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;
ᅟᅟBrahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti.
ᅟᅟ154.
ᅟᅟ‘‘Yametaṃ sakka anupucchase mamaṃ, ‘kuto cutā tvaṃ idha āgatā’ti [kuto cutā idha āgatā tuvaṃ (syā.), kuto cutāya āgati tava (pī.)];
ᅟᅟBārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.
ᅟᅟ155.
ᅟᅟ‘‘Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;
ᅟᅟAkhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā’’ti.
ᅟᅟ156.
ᅟᅟ‘‘Tantyābhinandāmase svāgatañca [sāgatañca (sī.)] te, dhammena ca tvaṃ yasasā virocasi;
ᅟᅟBuddhe ca dhamme ca pasannamānase, saṅghe ca ekantagate asaṃsaye;
ᅟᅟAkhaṇḍasikkhāpade āgatapphale, sambodhidhamme niyate anāmaye’’ti.
ᅟᅟKesakārīvimānaṃ sattarasamaṃ.
ᅟᅟPīṭhavaggo paṭhamo niṭṭhito.
ᅟᅟTassuddānaṃ –
ᅟᅟPañca pīṭhā tayo nāvā, dīpatiladakkhiṇā dve;
ᅟᅟPati dve suṇisā uttarā, sirimā kesakārikā;
ᅟᅟVaggo tena pavuccatīti.
# comp
## 註解
: