<title>Vimānavatthu</title> # north 天宮事 17.美髮師 (7/3/2024初稿 ) # nikaya 17.美髮師天宮事 ᅟᅟ150. ᅟ「這個亮麗的、輝煌的天宮,琉璃柱常善化作的, ᅟᅟ以諸黃金樹完全遍佈的,是我的處所、業果報的發生。 ᅟᅟ151. ᅟᅟ在那裡之前往生的這些仙女,有十萬-以自己的業, ᅟᅟ你是有名聲的來到者,對之前的天神們閃耀地站立。 ᅟᅟ152. ᅟᅟ超越月亮後如是輝耀,如星王對群星, ᅟᅟ就像這樣你對這個仙女群,以名聲閃耀地輝耀。 ᅟᅟ153. ᅟᅟ最高看見者[一切肢體美麗者-㊟]!從哪裡來到後,你被往生我的這個領域呢? ᅟᅟ對如梵天的你-與帝釋一起的三十三天天神們,我們全部以看見不滿足。」 ᅟᅟ154. ᅟ「帝釋!你隨詢問我凡這個:『從哪裡死沒的你已到來這裡』, ᅟᅟ迦尸有名為波羅奈的城市,在那裡之前我是女美髮師。 ᅟᅟ155. ᅟᅟ在佛、法、[[note3#375|僧團]]上淨信心者,[[note1#168|一向地]]到達無懷疑者, ᅟᅟ無毀壞[[note3#392|學處]]者、來到果者,在正覺法上決定者、無疾病者。」 ᅟᅟ156. ᅟ「那些我們對你大歡喜與歡迎你,以及你以法、以名聲輝耀: ᅟᅟ在佛、法、僧團上淨信心者!一向地到達無懷疑者! ᅟᅟ無毀壞學處者!來到果者!在正覺法上決定者!無疾病者!」 ᅟᅟ美髮師天宮事,第十七。 ᅟᅟ椅子品第一終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「五則椅子、三則船,燈、胡麻供養物, ᅟᅟ二則丈夫、媳婦二則、鬱多羅、女美髮師, ᅟᅟ以那樣被說為品。」 # pali 17. Kesakārīvimānavatthu ᅟᅟ150. ᅟᅟ‘‘Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ; ᅟᅟSuvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ. ᅟᅟ151. ᅟᅟ‘‘Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā; ᅟᅟTuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā. ᅟᅟ152. ᅟᅟ‘‘Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ; ᅟᅟTatheva tvaṃ accharāsaṅgaṇaṃ [accharāsaṅgamaṃ (sī.)] imaṃ, daddallamānā yasasā virocasi. ᅟᅟ153. ᅟᅟ‘‘Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ; ᅟᅟBrahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti. ᅟᅟ154. ᅟᅟ‘‘Yametaṃ sakka anupucchase mamaṃ, ‘kuto cutā tvaṃ idha āgatā’ti [kuto cutā idha āgatā tuvaṃ (syā.), kuto cutāya āgati tava (pī.)]; ᅟᅟBārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā. ᅟᅟ155. ᅟᅟ‘‘Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā; ᅟᅟAkhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā’’ti. ᅟᅟ156. ᅟᅟ‘‘Tantyābhinandāmase svāgatañca [sāgatañca (sī.)] te, dhammena ca tvaṃ yasasā virocasi; ᅟᅟBuddhe ca dhamme ca pasannamānase, saṅghe ca ekantagate asaṃsaye; ᅟᅟAkhaṇḍasikkhāpade āgatapphale, sambodhidhamme niyate anāmaye’’ti. ᅟᅟKesakārīvimānaṃ sattarasamaṃ. ᅟᅟPīṭhavaggo paṭhamo niṭṭhito. ᅟᅟTassuddānaṃ – ᅟᅟPañca pīṭhā tayo nāvā, dīpatiladakkhiṇā dve; ᅟᅟPati dve suṇisā uttarā, sirimā kesakārikā; ᅟᅟVaggo tena pavuccatīti. # comp ## 註解 :