<title>Vimānavatthu</title> # north 天宮事 14.車-大 (7/23/2024初稿 ) # nikaya 14.車-大天宮事(64.) ᅟᅟ1015. ᅟ「登上千上軛的、馬運載的、淨美的,種種美麗的這輛戰車後, ᅟᅟ沿遊樂園周圍走者,如城市施與者、生物主、襪瑟哇\[[SN11.12](SN0258)]。 ᅟᅟ1016. ᅟᅟ它的兩邊車桿是黃金作的,以諸果[左右兩邊車支撐物-㊟]肩[在車桿果處以最下面肩安裝的-㊟]極集合的, ᅟᅟ善生的集團、人中之英雄[技術行者-㊟]完成者們,如十五[日]月亮輝耀。 ᅟᅟ1017. ᅟᅟ這輛黃金網覆蓋的車,被許多種種的寶多彩, ᅟᅟ極歡喜的叫聲與幸福的聲音,以手拂塵的手腕輝耀。 ᅟᅟ1018. ᅟᅟ以及這些意化作的輪轂,車的足內部[車輪內部輞-㊟]中間諸裝飾的, ᅟᅟ以及這些多彩的百線輪轂,如諸電光閃電輝耀。 ᅟᅟ1019. ᅟᅟ這輛種種美麗覆蓋的車:個個輪圈與千光線的, ᅟᅟ它們悅耳形色的聲音被聽聞,如五部樂器被演奏。 ᅟᅟ1020. ᅟᅟ在頭部有種種鑲月亮般寶珠的:經常清淨的、亮麗的、輝煌的, ᅟᅟ以諸金線極集合的,如琉璃線極輝耀。 ᅟᅟ1021. ᅟᅟ以及這些鑲月亮般寶珠的馬:高寬的、極快速的、如巨大般的, ᅟᅟ高大的、大的、有力的、大快速的,知道你的意後就像那樣欲前去。 ᅟᅟ1022. ᅟᅟ以及這些四足全部一致地,知道你的意後就像那樣欲前去: ᅟᅟ同時運載的、柔和的、不掉舉的,歡喜的、諸馬中最上的。 ᅟᅟ1023. ᅟᅟ以及牠們在空中搖晃、跳躍、降落,對善作的裝飾品大搖晃地, ᅟᅟ它們悅耳形色的聲音被聽聞,如五部樂器被演奏。 ᅟᅟ1024. ᅟᅟ車的與諸裝飾品的聲音,蹄的與大嘲弄的咆哮, ᅟᅟ極悅耳的、會合的聲音被聽聞,[如]在種種林中諸乾達婆樂器。 ᅟᅟ1025. ᅟᅟ在車上站立的她們是鹿溫柔眼睛者,濃密眼睫毛者、微笑者、可愛說話者, ᅟᅟ琉璃網覆蓋者、細滑皮膚者,包括天的、乾達婆、最高英雄的供養者。 ᅟᅟ1026. ᅟᅟ她們是赤紅赤紅衣服者、黃色著衣者,大眼睛者、純紅眼睛者, ᅟᅟ家中善生者、苗條身材者、純淨有益者[依止純淨事者-㊟],在車上站立的現起合掌者。 ᅟᅟ1027. ᅟᅟ她們是戴戒指手鐲者、善著衣者,善中間者[細腰中間者-㊟]、腿-乳房具足者, ᅟᅟ手指圓者、好面貌者、好看者,在車上站立的現起合掌者。 ᅟᅟ1028. ᅟᅟ其他年輕的善編髮者們,以及以均勻區分輝煌的[以黃金青玉寶珠等嵌入的-㊟]混髮仙女們, ᅟᅟ她們是好於順從你的意者,在車上站立的現起合掌者。 ᅟᅟ1029. ᅟᅟ是佩戴飾物者-紅蓮、青蓮的覆蓋,裝飾者-栴檀香散發香氣的, ᅟᅟ她們是好於順從你的意者,在車上站立的現起合掌者。 ᅟᅟ1030. ᅟᅟ她們是戴花環者-紅蓮、青蓮的覆蓋,裝飾者-栴檀香散發香氣的, ᅟᅟ她們是好於順從你的意者,在車上站立的現起合掌者。 ᅟᅟ1031. ᅟᅟ在脖子上你有凡裝飾品,在手上、在腳上、在頭上都像這樣, ᅟᅟ全面照耀十方地,如秋天上升的太陽。 ᅟᅟ1032. ᅟᅟ以風的推動力與大震動的:在雙腕處諸花環與裝飾品, ᅟᅟ它們釋放愉快的、純淨的、淨美的聲音:應該被全部知者聽聞的形色。 ᅟᅟ1033. ᅟᅟ以及在庭園地在兩側站立的,諸車、龍象、樂器聲, ᅟᅟ天帝!它們就使你完全喜悅,如琴以蓮葉腕。 ᅟᅟ1034. ᅟᅟ在這些琴上-在許多悅耳的上,在諸愉快的形色上有搖動心的喜, ᅟᅟ在諸演奏的上仙女們極度地,學得的少女們在諸蓮花中遊走。 ᅟᅟ1035. ᅟᅟ當歌唱者們、演奏者們、舞蹈者們,這些會合一起時, ᅟᅟ那時仙女們在這裡在那裡跳舞,殊勝的女子們在兩側輝耀。 ᅟᅟ1036. ᅟᅟ那個你喜悅-樂器群叫醒者,如被尊敬的金剛武器者, ᅟᅟ在這些琴上-在許多悅耳的上,在諸愉快的形色上有搖動心的喜。 ᅟᅟ1037. ᅟᅟ你之前以自己做什麼業:生為人者在前生時? ᅟᅟ或你入什麼布薩?你喜歡什麼法行、禁戒? ᅟᅟ1038. ᅟᅟ這不是少的所作業的[果],或在以前善實行布薩的[果], ᅟᅟ這是你的廣大神通威力,凡強烈地勝照耀[征服後照耀-㊟]天眾。 ᅟᅟ1039. ᅟᅟ你的布施有這個果,又或還是戒? ᅟᅟ還是合掌行為?請被問的你為我告知那個。」 ᅟᅟ1040. ᅟᅟ那位悅意的[[note2#282|天子]],被目揵連詢問, ᅟᅟ被問問題者回答,凡業有這個果。 ᅟᅟ1041. ᅟ「對打勝根的、最高精勤的佛陀,最上人的、最高個人的迦葉, ᅟᅟ對打開[[note1#123|不死]]的門者,對天中天、百福德相者, ᅟᅟ1042. ᅟᅟ我看見他-渡過暴流的象,美的黃金形體等同者, ᅟᅟ看見他後我急速地成為純淨意者:看見那位善語旗幟者後。 ᅟᅟ1043. ᅟᅟ對他-食物、飲料又還有衣服:純淨的、勝妙的、具備味的, ᅟᅟ在撒布花的自己住所,那個無執著意的我使設置。 ᅟᅟ1044. ᅟᅟ對他-以食物、飲料與以衣服,以硬食、[[note1#153|軟食]]與以嘗味, ᅟᅟ使二足最上者滿足後,那個我在天界神的城市中喜樂。 ᅟᅟ1045. ᅟᅟ以這個方法,供養這個三種[在三時中三門處-㊟]清淨的無門閂[不關閉門的與自由施捨的-㊟]供養後, ᅟᅟ我捨棄人的身體後,如帝釋(因陀羅)的我在天界神的城市中喜樂。 ᅟᅟ1046. ᅟᅟ壽命與容色、樂與力:牟尼!勝妙形色期待者, ᅟᅟ對許多被善作的食物與飲料,應該無執著意地使被設置。 ᅟᅟ1047. ᅟᅟ在這個世間又或其他世間,比佛陀更高者或等同者不被發現, ᅟᅟ是應該被供奉者們中來到最高供奉者:對福德希求者們、廣大果的尋求者們。」 ᅟᅟ車-大天宮事,第十四。 ᅟᅟ車-大品第五終了。 ᅟᅟ其[[note0#035|攝頌]]: ᅟ「青蛙、奎宿、車得,蟹、守門人, ᅟᅟ二則應該被作的、二則針,三則龍象、二則車, ᅟᅟ被說為男子的第一品。」 ᅟᅟ第三誦分終了。 # pali 14. Mahārathavimānavatthu ᅟᅟ1015. ᅟᅟ‘‘Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ; ᅟᅟUyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo. ᅟᅟ1016. ᅟᅟ‘‘Sovaṇṇamayā te rathakubbarā ubho, phalehi [thalehi (sī.)] aṃsehi atīva saṅgatā; ᅟᅟSujātagumbā naravīraniṭṭhitā, virocatī pannaraseva cando. ᅟᅟ1017. ᅟᅟ‘‘Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito; ᅟᅟSunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi. ᅟᅟ1018. ᅟᅟ‘‘Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā; ᅟᅟImā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare. ᅟᅟ1019. ᅟᅟ‘‘Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko; ᅟᅟTesaṃ saro suyyati [sūyati (sī.)] vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ. ᅟᅟ1020. ᅟᅟ‘‘Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ; ᅟᅟSuvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati. ᅟᅟ1021. ᅟᅟ‘‘Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā. ᅟᅟBrahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare [sabbare (ka.), sappare (?)]. ᅟᅟ1022. ᅟᅟ‘‘Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare; ᅟᅟSamaṃ vahantā mudukā anuddhatā, āmodamānā turagāna [turaṅgāna (ka.)] muttamā. ᅟᅟ1023. ᅟᅟ‘‘Dhunanti vagganti patanti [pavattanti (pī. ka.)] cambare, abbhuddhunantā sukate piḷandhane; ᅟᅟTesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ. ᅟᅟ1024. ᅟᅟ‘‘Rathassa ghoso apiḷandhanāna ca, khurassa nādo [nādī (syā.), nādi (pī. ka.)] abhihiṃsanāya ca; ᅟᅟGhoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane. ᅟᅟ1025. ᅟᅟ‘‘Rathe ṭhitā tā migamandalocanā, āḷārapamhā hasitā piyaṃvadā; ᅟᅟVeḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā. ᅟᅟ1026. ᅟᅟ‘‘Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā; ᅟᅟKule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā. ᅟᅟ1027. ᅟᅟ‘‘Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā; ᅟᅟVaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā. ᅟᅟ1028. ᅟᅟ‘‘Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca; ᅟᅟAnubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā. ᅟᅟ1029. ᅟᅟ‘‘Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā [vositā (syā.), bhūsitā (ka.)]; ᅟᅟAnubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā. ᅟᅟ1030. ᅟᅟ‘‘Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā; ᅟᅟAnubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā. ᅟᅟ1031. ᅟᅟ‘‘Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse; ᅟᅟObhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā. ᅟᅟ1032. ᅟᅟ‘‘Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca; ᅟᅟMuñcanti ghosaṃ rūciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ. ᅟᅟ1033. ᅟᅟ‘‘Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro; ᅟᅟTameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi. ᅟᅟ1034. ᅟᅟ‘‘Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ [hadayeritaṃ pati (sī.), hadayeritampi taṃ (syā.)]; ᅟᅟPavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā. ᅟᅟ1035. ᅟᅟ‘‘Yadā ca gītāni ca vāditāni ca, naccāni cimāni [cemāni (sī.)] samenti ekato; ᅟᅟAthettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo. ᅟᅟ1036. ᅟᅟ‘‘So modasi turiyagaṇappabodhano, mahīyamāno vajirāvudhoriva; ᅟᅟImāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ. ᅟᅟ1037. ᅟᅟ‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā; ᅟᅟUposathaṃ kaṃ vā [uposathaṃ kiṃ va (syā.)] tuvaṃ upāvasi, kaṃ [kiṃ (syā.)] dhammacariyaṃ vatamābhirocayi. ᅟᅟ1038. ᅟᅟ‘‘Nayīdamappassa katassa [nayidaṃ appassa katassa (sī. syā.), sāsedaṃ appakatassa (ka.)] kammuno, pubbe suciṇṇassa uposathassa vā; ᅟᅟIddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ. ᅟᅟ1039. ᅟᅟ‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana; ᅟᅟAtho añjalikammassa, taṃ me akkhāhi pucchito’’ti. ᅟᅟ1040. ᅟᅟSo devaputto attamano, moggallānena pucchito; ᅟᅟPañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalanti. ᅟᅟ1041. ᅟᅟ‘‘Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ; ᅟᅟAvāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ. ᅟᅟ1042. ᅟᅟ‘‘Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ; ᅟᅟDisvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ. ᅟᅟ1043. ᅟᅟ‘‘Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ; ᅟᅟPupphābhikkiṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso. ᅟᅟ1044. ᅟᅟ‘‘Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca; ᅟᅟSantappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ. ᅟᅟ1045. ᅟᅟ‘‘Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ. ᅟᅟPahāyahaṃ mānusakaṃ samussayaṃ, indūpamo [indassamo (syā. ka.)] devapure ramāmahaṃ. ᅟᅟ1046. ᅟᅟ‘‘Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ abhikaṅkhatā muni; ᅟᅟAnnañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase. ᅟᅟ1047. ᅟᅟ[kathā. 799]‘‘Nayimasmiṃ loke parasmiṃ [nayimasmiṃ vā loke parasmiṃ (kathāvatthu 799), nayimasmi loke va parasmi (?)] vā pana, buddhena seṭṭho va samo va vijjati; ᅟᅟĀhuneyyānaṃ [yamāhuneyyānaṃ (ka.)] paramāhutiṃ gato, puññatthikānaṃ vipulapphalesina’’nti. ᅟᅟMahārathavimānaṃ cuddasamaṃ. ᅟᅟMahārathavaggo pañcamo niṭṭhito. ᅟᅟTassuddānaṃ – ᅟᅟMaṇḍūko revatī chatto, kakkaṭo dvārapālako; ᅟᅟDve karaṇīyā dve sūci, tayo nāgā ca dve rathā; ᅟᅟPurisānaṃ paṭhamo vaggo pavuccatīti. ᅟᅟBhāṇavāraṃ tatiyaṃ niṭṭhitaṃ. # comp ## 註解 :