<title>Vimānavatthu</title> # north 天宮事 2.在家者2 (7/23/2024初稿 ) # nikaya 2.在家者天宮事第二(66.) ᅟᅟ1054. ᅟ「如雜蔓林輝耀:三十三天最勝最上的庭園, ᅟᅟ如像那樣你的這個天宮,在空中照耀地住立。 ᅟᅟ1055. ᅟᅟ大威力者!你是到達天的神通者,生為人的你做什麼福德, ᅟᅟ以什麼你有這麼輝耀的威力,以及你的容色輝耀一切方向?」 ᅟᅟ1056 ᅟᅟ那位悅意的[[note2#282|天子]]……(中略)凡業有這個果。 ᅟᅟ1057. ᅟ「我與妻子在人世間時,我們居住家成為供給者, ᅟᅟ淨信心的我們恭淨地施與,食物與飲料廣大的布施。 ᅟᅟ1058. ᅟᅟ以那個我有像那樣的容色……(中略)以及我的容色輝耀一切方向。」 ᅟᅟ在家者天宮事第二,第二。 # pali 2. Dutiyaagāriyavimānavatthu ᅟᅟ1054. ᅟᅟ‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ; ᅟᅟTathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe. ᅟᅟ1055. ᅟᅟ‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ; ᅟᅟKenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti. ᅟᅟ1056. ᅟᅟSo devaputto attamano…pe… yassa kammassidaṃ phalaṃ. ᅟᅟ1057. ᅟᅟ‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha; ᅟᅟAnnañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha. ᅟᅟ1058. ᅟᅟ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti. ᅟᅟDutiyaagāriyavimānaṃ dutiyaṃ. # comp ## 註解 :