<title>Vimānavatthu</title>
# north
天宮事 2.在家者2 (7/23/2024初稿 )
# nikaya
2.在家者天宮事第二(66.)
ᅟᅟ1054.
ᅟ「如雜蔓林輝耀:三十三天最勝最上的庭園,
ᅟᅟ如像那樣你的這個天宮,在空中照耀地住立。
ᅟᅟ1055.
ᅟᅟ大威力者!你是到達天的神通者,生為人的你做什麼福德,
ᅟᅟ以什麼你有這麼輝耀的威力,以及你的容色輝耀一切方向?」
ᅟᅟ1056
ᅟᅟ那位悅意的[[note2#282|天子]]……(中略)凡業有這個果。
ᅟᅟ1057.
ᅟ「我與妻子在人世間時,我們居住家成為供給者,
ᅟᅟ淨信心的我們恭淨地施與,食物與飲料廣大的布施。
ᅟᅟ1058.
ᅟᅟ以那個我有像那樣的容色……(中略)以及我的容色輝耀一切方向。」
ᅟᅟ在家者天宮事第二,第二。
# pali
2. Dutiyaagāriyavimānavatthu
ᅟᅟ1054.
ᅟᅟ‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
ᅟᅟTathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
ᅟᅟ1055.
ᅟᅟ‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
ᅟᅟKenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
ᅟᅟ1056.
ᅟᅟSo devaputto attamano…pe… yassa kammassidaṃ phalaṃ.
ᅟᅟ1057.
ᅟᅟ‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
ᅟᅟAnnañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
ᅟᅟ1058.
ᅟᅟ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.
ᅟᅟDutiyaagāriyavimānaṃ dutiyaṃ.
# comp
## 註解
: