ᅟ<span class="date">Updated: 2025-08-15 18:07</span> ᅟ[Udānavarga對照](Udānavarga對照.md)ᅟ[udānavargo](udānavargo.md)ᅟ[出曜經](T04n0212_出曜經)ᅟ[法集要頌經](T04n0213_法集要頌經)ᅟ[法句經](T04n0210_法句經)ᅟ[法句譬喻](T04n0211_法句譬喻經)ᅟ dhammapada # 1.雙品 ## 001 [001](Dhammapada_Cp#001). manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce paduṭṭhena bhāsati vā karoti vā tato naṃ dukkham anveti cakkaṃ 'va vahato padaṃ. 諸法意先導,意主意造作。若以染污意,或語或行業,是則苦隨彼,如輪隨獸足。 [pali註解] mano 依照南傳對心的分類,有八十九心,但此中指欲界五十四心中十二不善心的兩瞋根心(domanassa-sahagata-paṭigha-sampayutta-citta)。 pubbaṅgamā 指法(心所)是以心為前行者。 dhammā 法有四個用法: ①guṇa-dhammā 道德就是法,如:法、非法這些會導致到善惡趣。 ②desanā-dhammā 教法就是法,如:諸比丘!我將為你們說法,此法初善、中善、後亦善。 ③pariyati-dhammā 教典就是法,如:諸比丘!有些居士精通法(經與頌)。 ④nissatta-nijjīva-dhammā 法就是沒有生存的所依,沒有生存的靈魂主體[就是無我、空],如:釋尊說:僅有法就是五蘊。 此中的法,指的是五蘊中的受、想、行蘊。 manopubbaṅgamā dhammā 諸法意先行,因為每一個心所生起的時候,心是帶頭的。 問:意如何是心所的前行?因為心與心所同一所緣、同一依處、同生、同滅,是同一時刻,如何會有前或後? 答:因為意是心所的生起緣(uppādapaccaya)。如一群人一起活動,有人會問:誰是帶頭的?此人是因,其他人靠此人才能做某些活動。所以,此處的意為諸法的前行,是指意是諸法的生起緣;意不生起,其他心所不能生起;但當某些心所(cetasika)未生起時,心卻會生起。 manoseṭṭhā 若以影響力而言,意是最主要的。如一群賊中,首領是最主要的。 manomayā 若以來源而言,心所法是從意生起。如同木製品就是:由木頭作的。 manasā ce paduṭṭhena中性的心是有分心(bhavaṅga-citta)。如清淨的水加入藍色顏料,變為藍水。但其餘的清水就不會,或在加入顏料之前水也是清澈的。同樣的,心也會被染污,但清淨的心與有分心則不是。因此,釋尊說:諸比丘!心是清淨的,它因被染污而成為染污。 bhāsati vā karoti vā具足染污心,當說話的時候,就會犯四種不善語業(vacīduccarita);做事的時候,就會犯三種不善身業(kāyaduccarita);如果不說、不作的時候,會令三種不善意業(manoduccarita)產生作用;如此,為他所牽動的十不善業道(akusalakamma)就具足了。 tato naṃ dukkham anveti由此三類不善業(duccarita),苦降臨到那人身上。由於不善業的力量,必然的結果是身心苦受會跟著來。不管是生理上為基本的苦與其他為基本的苦,或是在四惡趣(apāya)或人趣中,這些苦受會導致此人處在黑暗的狀態中。 cakkaṃ ’va vahato padaṃ如同車輪跟隨拉車的牛跡一樣。牛可能要拉著軛一日、五日、十日、半月或一月,但他不能將車輪往後退或捨離車輪。如果他試著從前面脫離,軛會套著頸子;如果他試著從後面脫離,輪子會碰到他後面。如此,車輪限制他的行動,步步地跟在他後面。同樣的,因染污心而犯十不善業的人,身心的苦受會跟隨著,不管此人在地獄(niraya)中或其他地方。 14.[uv.31.23](udānavargo#31-23) manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ manasā hi praduṣṭena bhāṣate vā karoti vā tatas taṃ duḥkham anveti cakraṃ vā vahataḥ padam. ## 002 [002](Dhammapada_Cp#002). manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce pasannena bhāsati vā karoti vā tato naṃ sukham anveti chāyā 'va anapāyinī. 諸法意先導,意主意造作。若以清淨意,或語或行業,是則樂隨彼,如影不離形。 [pali註解] mano 此中的心指欲界八善心(kāmāvacara-kusala-citta),主要指喜俱智相應心(somanassa-sahagata-ñāṇa-sampayutta-citta)。 manopubbaṅgamā dhammā喜俱相應心是這些法的生起緣,就好像一群人聚在一起做福業(puñña),如布施袈裟給大比丘僧(mahābhikkhusaṅgha)、供養、聽法或製作燈燭及整理花園等。如果有人問:此中,誰是主要的人?某人是主要的原因,其餘的人依於他而作這些福業,所以稱為前行。 manasā ce pasannena寂靜,由於遠離錯誤的知見等特性。 bhāsati vā karoti vā具足清淨心,當說話的時候,僅會說四種善語業(vacīsucarita);做事的時候,就會做三種善身業(kāyasucarita);如果不說、不作的時候,會有三種善意業(manosucarita)產生作用;因為遠離染污,所以他的心是清淨的;如此,為他所牽動的十善業道(kusalakamma)就具足了。 tato naṃ sukkham anveti由此三類善業(sucarita),快樂降臨到那人身上Tato是指善,但此中的善(kusala)是三界中的善,就是欲界、色界、無色界的善。必然的結果是身心樂受會跟隨著生於善趣(sugati)的人;或如果生於惡趣(duggati)時,在可享受安樂的情況下,會有身心樂受。這些樂受可能是以生理上為基本的或其他為基本的,或不依於任何的。且如此的安樂不捨離他,其明顯的例子是什麼呢? chāyā ’va anapāyinī影子與身體相連,當身體動、止、行、坐時,影子跟著。不管你用語言命令、責備,或身體欺凌,他都不會捨離。為什麼?因為他跟身體相連。同樣的,具足清淨心的人,到哪裡,身心安樂就跟到那裡。譬如依於所牽動的十善業道而帶來的欲界樂,會如同影子不離身體一樣。 14.[uv.31.24](udānavargo#31-24) manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ manasā hi prasannena bhāṣate vā karoti vā tatas taṃ sukham anveti cāyā vā hy anugāminī. ## 003 [003](Dhammapada_Cp#003). akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye taṃ upanayhanti veraṃ tesaṃ na sammati. 「彼罵我打我,敗我劫奪我」,若人懷此念,怨恨不能息。 [pali註解] ajini maṃ他以作假證,或諍論,或交互對談,或以報復的行動,而勝我。 ahāsi me他拿走某些屬於我的東西。 ye taṃ upanayhanti任何人,可能是天神或居士或比丘,會讓瞋恨綑綁。就是說,基於這些念頭:「他罵我等」,瞋恨會重覆地綑綁著他們,如同以皮鞭綑綁車桿,以稻草綑綁臭魚。當此人生起瞋恨的時候,心是不能平靜的。 na sammati瞋恨一旦生起,不會熄滅、平靜的。 1.法句經:隨亂意行,拘愚入冥,自大無法,何解善言T04, 562a 2.出曜經:人若罵我,勝我不勝,快意從者,怨終不息T04, 696c 3.中阿含經:若不思真義,怨結焉得息,罵詈責數說,而能制和合T01,535b 4.彌沙塞部和醯五分律:汝等相罵辱,執而不捨者,怨禍無由息,日夜增根栽T22, 160a 5.四分律:汝曹可無有,種種罵詈者,其有如是者,彼怨終不除T22,882b 6.法集要頌經:若人致毀罵,彼勝我不勝,快樂從意者,怨終得休息T04,784b 7.[uv.14.9](udānavargo#14-9) ākrośan mām avocan mām ajayan mām ajāpayet atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati. ## 004 [004](Dhammapada_Cp#004). akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye taṃ na upanayhanti veraṃ tesūpasammati. 「彼罵我打我,敗我劫奪我」,若人捨此念,怨恨自平息。 [pali註解] veraṃ tesūpasammati ①以不記恨,②不要讓自己回憶到此事,③或對自己的行為作如此的反省:「你一定在過去世也罵過或打過某些無過失之人;或以作假證,或諍論,或交互對談,或以報復的行動,而勝別人;或一定搶過別人的所屬物。因此,現在你也會遭受與此相關的情形。」讓瞋恨平息。這些人縱使失去正念,而生起瞋恨,由於這些方法,可以平息瞋恨,就像失去燃料供應的火堆一樣。[cf. 雜944, 945見諸眾生而生恐怖。] 1.法句經:隨正意行,開解清明,不為妬嫉,敏達善言T04, 562a 2.中阿含經:若思真實義,怨結必得息,T01, 535c 3.五分律:種種惡聲罵,若能不加報,此忍不致怨,有怨自然除T22, 160a 4.四分律:種種惡罵詈,終不還加報,其能忍默者,彼怨自得除T22, 882b 5.[uv.14.10](udānavargo#14-10) ākrośan mām avocan mām ajayan mām ajāpayet atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati. ## 005 [005](Dhammapada_Cp#005). na hi verena verāni sammant’ iha kudācanaṃ averena ca sammanti esa dhammo sanantano. 在於世界中,從非怨止怨,唯以忍止怨;此古(聖常)法。 [pali註解] na hi verena verāni sammant’ iha kudācanaṃ 被不乾淨的物質,如唾液或鼻涕等塗敷的地方,不能以相同的不淨物來清理或去除味道;反而,那地方會變得更不乾淨、難聞。同樣的,以怨報怨的人,以打報打的人,不能以怨恨平息怨恨;反而,創造出更多的怨恨。所以,在任何時刻,想要以怨恨平息怨恨是不可能的,僅會增加怨恨。 averena ca sammanti 不淨物如唾瓶,當以淨水洗滌的時候,會變成乾淨且沒有臭味。同樣的,藉著①無怨,②忍辱(khanti)水,③慈愛(mettā)水及④如理作意,能平息、安靜、止息怨恨。[cf. 經集1.8慈經] esa dhammo sanantano藉著無怨平息怨恨的方法是諸佛、辟支佛及阿羅漢所走的路。[cf. 中阿含72,如何止怨] 1.法句經:慍於怨者,未甞無怨,不慍自除,是道可宗T04, 562a 2.出曜經:不可怨以怨,終已得休息,行忍得息怨,此名如來法T04, 697a 3.五分律:若以怨除怨,怨終不可息,不念怨自除,是則最勇健T22, 160a 4.四分律:以怨除怨仇,怨仇終不除,無怨怨自息,其法勇健樂T22, 882b 5.法集要頌經:不可怨以怨,終已得快樂,行忍怨自息,此名如來法T4,784b 7.中阿含經:若以諍止諍,至竟不見止,唯忍能止諍,是法可尊貴T01,535c 8.增壹阿含經:怨怨不休息,自古有此法,無怨能勝怨,此法終不朽T02,627b 9.菩薩本緣經:非以怨心,能息怨憎,唯以忍辱,然後乃滅T03, 69a 10.[uv.14.11](udānavargo#14-11) na hi vaireṇa vairāṇi śāmyantīha kudā cana kṣāntyā viarāṇi śāmyanti eṣa dharmaḥ sanātanaḥ. ## 006 [006](Dhammapada_Cp#006). pare ca na vijānanti mayam ettha yamāmase ye ca tattha vijānanti tato sammanti medhagā. 彼人不了悟:「我等將毀滅」。若彼等知此,則諍論自息。 [pali註解] pare ca na vijānanti mayam ettha yamāmase pare是指智者以外的人,製造諍論的人。當在僧團中製造諍論時,他們不了解:「我們熄滅、毀滅,常常且必定會到死神之前」。[cf. 入行7.4] yamāmase 此中巴利語有二種解讀:yam自制、約束。或此詞源自yama死神、死。 ye ca tattha vijānanti 在僧團中,智者了解:「我們熄滅、毀滅,常常且必定會到死神之前。」 sammanti medhagā當有如此了解時,智者會生起如理作意,且達到諍論平息的狀態。然後,因他們的這種行為,這些諍論會被平息。 或pare是指不接受佛陀建議的人,縱使事先佛陀規勸他們:「諸比丘!請不要諍論!」他們不了解:「由於貪等,已經犯下錯誤,我們給僧團增長諍論與其他類似情形。」然而,僧團中的智者會如理作意反省,而知道:「過去,在染污的影響下,生起諍論,我們落入不如理作意。」之後,因為僧團中的智者,這些諍論平息。[cf.經集4.8-4.13] 1.法句經:不好責彼,務自省身,如有知此,永滅無患T04, 562a 2.中阿含經:他人不解義,唯我獨能知,若有能解義,彼恚便得息T01,535c 3.[uv.14.8](udānavargo#14-8) pare hi na vijānanti vayam atrodyamāmahe atra ye tu vijānanti teṣāṃ śāmyanti methakāḥ. ## 007 [007](Dhammapada_Cp#007). subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ bhojanamhi cāmattaññuṃ kusītaṃ hīnavīriyaṃ taṃ ve pasahati māro vāto rukkhaṃ'va dubbalaṃ. 唯求住淨樂,不攝護諸根,飲食不知量,懈惰不精進,彼實為魔服,如風吹弱樹。 [pali註解] subhānupassiṃ viharantaṃ 安住於觀看喜樂之物的人 此句的意思是:①將他的心急切地投向所欲愛的對象而活的人,②常常尋求可樂事物的人,③習慣取相與隨形好作為思惟目標,而且視為美麗(如身體上的部位:指甲、手指、手足...皮膚及整體結構)的人,尋找可樂事物的人就是如此。 indriyesu asaṃvutaṃ 不控制感官(如看)的,就是不守護根門(如眼根)的人。 bhojanamhi cāmattaññuṃ 對於食物的需求、接受、消耗方面,不知適量的人;對於食物的觀察與支出,不知適量的人。這樣的人不會有這種認知:這食物對梵行是適當的,這食物不是。 kusītaṃ 因為貪、瞋、癡心的影響,所以懈怠。 hīnavīriyaṃ 缺乏堅強,對於四正勤沒有努力。 taṃ ve pasahati māro vāto rukkhaṃ'va dubbalaṃ猶如強有力的風,吹倒一棵長在向下傾斜的山坡的弱樹。如此的風吹落樹的果實、葉子等等,且破壞他們,吹斷大小樹枝,然後連根拔起等。同樣的,內心生起的煩惱魔(kilesamāra),也會如此的壓倒此人。如同強風吹落弱樹的花,魔令他陷入三惡行;小樹枝就像犯尼薩耆(nissaggiya);大樹枝如同犯十三僧殘 (saṅghādissa);覆根倒枝如同犯波羅夷(pārajika)。魔令人遠離寺院教導的規定(svākkhātasāsana),且在幾天內返俗。 1.法句經:行見身淨,不攝諸根,飲食不節,慢墮怯弱,為邪所制,如風靡草T04,562a 2.出曜經:觀淨而自脩,諸根不具足,於食無厭足,斯等凡品行,轉增於欲意,如屋壞穿漏T04, 749b 3.法集要頌經:觀淨而自淨,諸根不具足,於食無厭足,斯等凡品行,轉增於欲意,如屋壞穿漏T04, 793a 4.[uv.29.15](udānavargo#29-15) śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca taṃ vai prasahate rāgo vāto vṛkṣaṃ ivābalaṃ. ## 008 [008](Dhammapada_Cp#008). asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ bhojanambhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ taṃ ve nappasahati māro vāto selaṃ 'va pabbataṃ. 願求非樂住,善攝護諸根,飲食知節量,具信又精進,魔不能勝彼,如風吹石山。 [pali註解] asubhānupassiṃ viharantaṃ 觀察十種不淨相之一的人,如理作意三十二不淨(如髮為不淨)的人。[cf.經集1.11, 2.11] indriyesu susaṃvutaṃ 不會讓六根養成以取相與隨形好作為思惟目標的習慣,此人的根門就是善守護。[cf.dhp.360-361] saddhaṃ 具足業、果的信,也具足對三寶堅定不移的信。 āraddhavīriyaṃ 有意義的事,完全徹底的事。 vāto selaṃ 'va pabbataṃ就好像弱風慢慢地吹到石岩上,不可能搖動他。同樣的,煩惱魔縱使出現在此人的內心中,也壓不倒此人;對此人而言,太弱了。換言之,魔不能搖動他,也不能令他遠離道。 1.法句經:觀身不淨,能攝諸根,食知節度,常樂精進,不為邪動,如風大山T04, 562a 2.出曜經:當觀不淨行,諸根無缺漏,於食知止足,有信執精進,不恣於欲意,如風吹泰山T04, 749c 3.法集要頌經:當觀不淨行,諸根無缺漏,於食知止足,有信執精進,不恣於欲意,如風吹泰山T04, 793b 4.[uv.29.16](udānavargo#29-16) śubhānudarśyī viharann indriyaiś hy susaṃvṛtam bhojane cāpy mātrajñaṃ śrāddha ārabdhavīryavān taṃ vai prasahate rāgo vātaḥ śailaṃ iva parvatam. ## 009 [009](Dhammapada_Cp#009). anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati apeto damasaccena na so kāsāvam arahati. 若人穿袈裟,不離諸垢穢,無誠實克己,不應著袈裟。 [pali註解] anikkasāvo 為煩惱(如對感官的貪愛)所染的人。[cf.經集1.5] apeto damasaccena 缺乏、不具足、遠離根律儀與屬於勝義諦的言語。 1.法句經:不吐毒態,欲心馳騁,未能自調,不應法衣T04, 562a 2.出曜經:無塵離於塵,能持此服者,無御無所至,此不應法服T04, 748b 3.法集要頌經:無塵離於塵,能持此服者,無御無所至,此不應法服T04,793a 4.五分律:此衣無欲衣,不施有欲者,不能調其意,不任此袈裟T22, 68c 5.四分律:雖有袈裟服,壞抱於結使,不能除怨害,彼不應袈裟T22, 882c 6.摩訶僧祇律:內不離癡服,外託被袈裟,心常懷毒害,袈裟非所應T22,241a 7.[uv.29.7](udānavargo#29-7) aniṣkaṣāyaḥ kāṣāyaṃ yo vastraṃ paridhāsyati apetadamasauratyo nāsau kāṣāyam arahati. ## 010 [010](Dhammapada_Cp#010). yo ca vantakasāv’ assa sīlesu susamāhito upeto damasaccena sa ve kāsāvam arahati. 若人離諸垢,能善持戒律,克己與誠實,彼應著袈裟。 [pali註解] vantakasāv’ assa 已經捨離、斷絕的人;以四種道,出離煩惱的人。 sīlesu四種導致清淨的戒。[dhp141-144,260-261] 1.法句經:能吐毒態,戒意安靜,降心已調,此應法衣T04, 562a 2.出曜經:若能除垢穢,修戒等慧定,彼應思惟業,此應服袈裟T04, 748b 3.法集要頌經:若能除垢穢,修戒等慧定,彼應思惟業,此應服袈裟T04,793a 4.五分律:已能離貪欲,於戒常一心,如是調心者,乃應此衣服T22, 68c 5.四分律:結使已除滅,持戒自莊嚴,調伏於怨仇,彼則應袈裟T22, 882c 6.摩訶僧祇律:三昧寂無想,永滅煩惱患,內心常寂滅,袈裟應其服T22,241a 7.[uv.29.8](udānavargo#29-8) yas tu vāntakaṣāyaḥ syāc chīleṣu susamāhitaḥ upetadamasauratyaḥ sa vai kāṣāyam arahati. ## 011 [011](Dhammapada_Cp#011). asāre sāramatino sāre cāsāradassino te sāraṃ nādhigacchanti micchāsaṃkappagocarā. 非真思真實,真實見非真,邪思惟境界,彼不達真實。 [pali註解] asāre sāramatino 不真實:食、住、衣、藥,十事邪見與關於此十事邪見的教導。 sāre cāsāradassino 真實:十事正見與關於此十事正見的教導。 te sāraṃ nādhigacchanti micchāsaṃkappagocarā他們繼續接受邪見,處於不如理作意的牧場,在欲心支配下,因此不能到達戒(sīla)、定(samādhi)、慧(paññā)、解脫(vimutti)的真實。真實就是體驗解脫,即是涅槃(nibbāna)。 1.法句經:以真為偽,以偽為真,是為邪計,不得真利T04, 562a 2.法句譬喻經:以真為偽,以偽為真,是為邪計,不得真利T04,583c 3.出曜經:不牢起牢想,牢起不牢想,彼不至於牢,由起邪見故T04, 747c 4.法集要頌經:不堅起堅想,堅起不堅想,後不至於堅,由起邪見故T04,793a 5.四分律:無堅說堅牢,堅牢不見堅,彼不解堅牢,墮邪憶念中T22,882c 6.[uv.29.3](udānavargo#29-3) asāre sāramatayaḥ sāre cāsārasaṃjñinaḥ te sāraṃ nādhigacchanti mithyāsaṃkalpagocarāḥ. ## 012 [012](Dhammapada_Cp#012). sārañ ca sārato ñatvā asārañ ca asārato te sāraṃ adhigacchanti sammāsaṃkappagocarā. 真實思真實,非真知非真,正思惟境界,彼能達真實。 [pali註解] sārañ ca當知道真正的真實是:戒、定、慧、解脫時,且認為是真實;也了解不真實為不真實,能到達真實。智者接受正見,且進入如理作意的領域中,在不染著心的影響下,他們體驗涅槃。[dhp273-276, dhp280-282] 1.法句經:知真為真,見偽知偽,是為正計,必得真利T04, 562b 2.法句譬喻經:知真為真,見偽知偽,是為正計,必得真利T04, 583c 3.出曜經:牢而知牢者,不牢知不牢,彼人求於牢,正治以為本T04, 748a 4.法集要頌經:堅而知堅者,不堅知不堅,被人求於堅,正治以為本T04,793a 5.四分律:堅牢知堅牢,不堅知不堅,彼解堅牢法,入於正念中T22,882c 6.[uv.29.4](udānavargo#29-4) sāraṃ tu sārato jñātvā hy asāraṃ cāpy asārataḥ te sāram adhigacchanti samyaksaṃkalpagocarāḥ. ## 013 [013](Dhammapada_Cp#013). yathāgāraṃ ducchannaṃ vuṭṭhi samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. 如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏人。 [pali註解] agāraṃ 任何種類的屋子。 ducchannaṃ 因茅草蓋屋不密,屋頂到處有洞。 samativijjhati 雨進入這樣的屋子。 abhāvitaṃ 就好像雨注入如此住處的屋頂。同樣的,貪欲的漏入也如此。不僅是貪欲,而且包括一切煩惱。如瞋、不正念、我見等,確實會漏入那種人的心。 1.法句經:蓋屋不密,天雨則漏,意不惟行,淫泆為穿T04, 562b 2.法句譬喻經:蓋屋不密,天雨則漏,意不惟行,婬泆為穿T04, 583c 3.出曜經:蓋屋不密,天雨則漏,人不惟行,漏婬怒癡T04, 759c 4.法集要頌經:蓋屋若不密,天雨則常漏,人不思惟行,恒歷婬怒癡T04,795b 5.增壹阿含經:蓋屋不密,天雨則漏,人不惟行,漏婬怒癡T02, 591c 6.[uv.29.11](udānavargo#29-11) yathā hy agāraṃ ducchannaṃ vāṣṭiḥ samatibhindati evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati. ## 014 [014](Dhammapada_Cp#014). yathāgāraṃ succhannaṃ vuṭṭhi na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. 如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏人。 [pali註解] subhāvitaṃ以止(samatha)與觀(vipassanā)善修習心的人。貪等煩惱不能注入這樣的心,如同雨水無法滲入善覆蓋的屋子。 1.法句經:蓋屋善密,雨則不漏,攝意惟行,淫泆不生T04, 562b 2.法句譬喻經:蓋屋善密,雨則不漏,攝意惟行,婬匿不生T04, 583c 3.出曜經:蓋屋緻密,天雨不漏,人自惟行,無婬怒癡T04, 760a 4.法集要頌經:蓋屋若不密,天雨則常漏,人自思惟行,永無婬怒癡T04,795b 5.增壹阿含經:蓋屋善密,天雨不漏,人能惟行,無婬怒癡T02, 591c 6.[uv.31.17](udānavargo#31-17) yathā hy agāraṃ succhannaṃ vṛṣṭir na vyatibhindati evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati. ## 015 [015](Dhammapada_Cp#015). idha socati pecca socati pāpakārī ubhayattha socati so socati so vihaññati disvā kammakiliṭṭham attano. 現世此處悲,死後他處悲,作諸惡業者,兩處俱憂悲,見自惡業已,他悲他苦惱。 [pali註解] pāpakārī 犯各種邪行的人。 idha socati 在死亡時,他確定會如此想:善我未作,惡我已作。此時,他會難過,此是難過於已作的業(kamma)。 pecca socati 經驗果(vipāka)時,他會難過。此是難過於果,這是死後才會經驗的。 disvā kammakiliṭṭham attano 這是兩處憂悲的真正理由。 1.法句經:造憂後憂,行惡兩憂,彼憂惟懼,見罪心懅T04, 562b 2.法句譬喻經:造憂後憂,行惡兩憂,彼憂唯懼,見罪心懅T04, 583b 3.出曜經:此憂彼亦憂,惡行二俱憂,彼憂彼受報,見行乃知審T4, 746b 4.法集要頌經:此憂彼亦憂,惡行二俱憂,彼憂彼受報,見行乃審知T04,792c 5.增壹阿含經:此憂彼亦憂,為惡二處憂,為惡後受報,皆由現報故T02,692b 6.根本說一切有部毘奈耶雜事:今生若苦來生苦,由其作罪二俱苦,自知此苦由惡業,更復受苦於餘趣T24, 244a 7.[uv.28.34](udānavargo#28-34) iha śocati pretya śocati pāpakarmā hy ubhayatra śocati sa hi śocati sa praśocati dṛṣṭvā karma hi kliṣṭam ātmanaḥ. ## 016 [016](Dhammapada_Cp#016). idha modati pecca modati katapuñño ubhayattha modati so modati so pamodati disvā kammavisuddhim attano. 現世此處樂,死後他處樂,作諸善業者,兩處俱受樂,見自善業已,他樂他極樂。 [pali註解] katapuñño已作各種善行的人。 idha modati pecca modati在死亡時,他確定會如此想:善我已作,惡我未作。此時,他會喜悅。在死後,他因經驗果的樂而喜悅。 Kammavisuddhim如dhammika upāsaka在死之前,已看到自己清淨的行為之後,此世他喜悅,死後,他體驗極樂。 1.法句經:造喜後喜,行善兩喜,彼喜惟歡,見福心安T04, 562b 2.法句譬喻經:造喜後喜,行善兩喜,彼喜惟歡,見福心安T04, 583b 3.出曜經:此喜彼亦喜,福行二俱喜,彼喜彼受報,見行自清淨T04, 746c 4.法集要頌經:此喜彼亦喜,福行二俱喜,彼行彼受報,見行自清淨T04,792c 5.三彌底部論:生世樂歡喜,異世樂欣然,作福二處歡,自見其業淨。此世業報竟,來世復應受,陰壞隨業往,更受異陰身T32, 463b 6.[uv.28.35](udānavargo#28-35) iha nandati pretya nandati kṛtapuṇyo hy ubhayatra nandati sa hi nandati sa pramodate dṛṣṭvā karma viśuddham ātmanaḥ. ## 017 [017](Dhammapada_Cp#017). idha tappati pecca tappati pāpakārī ubhayattha tappati pāpaṃ me kataṃ ti tappati bhiyyo tappati duggatiṃ gato. 現世此處苦,死後他處苦,作諸惡業者,兩處俱受苦,現悲『我作惡』,墮惡趣更苦。 [pali註解] idha tappati 此世為已所作的行為所折磨而苦惱,而這僅是心苦的受(domanassa)。 pecca tappati 死後為果所折磨而苦惱,那是處於惡趣中的苦。 pāpaṃ me kataṃ ti tappati 想到:我已作惡時,為已所作的行為所折磨而苦惱;然而,這僅是輕微的苦,經驗果時,則不止如此。 bhiyyo tappati duggatiṃ gato在惡趣中,他為極端不舒服的苦所折磨。 1.法句經:今悔後悔,為惡兩悔,厥為自殃,受罪熱惱T04, 562b 2.法句譬喻經:今悔後悔,為惡兩悔,厥為自殃,受罪熱惱T04, 583b 3.出曜經:此煮彼亦煮,罪行二俱煮,彼煮彼受罪,見行自有驗T04,747a 4.法集要頌經:此煮彼亦煮,罪行二俱煮,彼煮彼受報,見行自有驗T04,792c 5.根本說一切有部毘奈耶雜事:今生若燒來世燒,由其作罪二俱燒,自知此燒由惡業,更復轉生於惡趣T24, 244a 6.[uv.28.36](udānavargo#28-36) pāpe tu kṛte hi śocate cirakṛte dūrakṛte ‘pi śocate rahasi ca kṛte ‘pi śocate bhūyaḥ śocati durgatiṃ gataḥ. ## 018 [018](Dhammapada_Cp#018). idha nandati pecca nandati katapuñño ubhayattha nandati puññaṃ me katanti nandati bhiyyo nandati suggatiṃ gato. 現世此處喜,死後他處喜,修諸福業者,兩處俱歡喜,現喜『我修福』,生善趣更喜。 [pali註解] idha nandati 於此世,他因善行的喜悅而喜悅。 pecca nandati 死後,他因果的喜悅而喜悅。 katapuñño ubhayattha nandati 於此世,想到:善我已作,惡我未作而喜悅。死後,因經驗到果而喜悅。 puññaṃ me katanti nandati 於此世,想到:善我已作。他喜悅是基於已作業的喜悅,而喜悅是少量的。 bhiyyo nandati suggatiṃ gato死後,生到善趣後,他因果的喜悅而喜悅。 1.法句經:今歡後歡,為善兩歡,厥為自祐,受福悅豫T04, 562b 2.法句譬喻經:今歡後歡,為善兩歡,厥為自祐,受福悅豫T04, 583b 3.[uv.28.37](udānavargo#28-37) puṇye tu kṛte hi nandate cirakṛte dūrakṛte ‘pi nandate rahasi ca kṛte ‘pi nandate bhūyo nandati sadgatiṃ gataḥ. ## 019 [019](Dhammapada_Cp#019). bahum pi ce sahitaṃ bhāsamāno na takkaro hoti naro pamatto gopo 'va gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. 雖多誦經集,放逸而不行,如牧數他牛,自無沙門分。 [pali註解] sahitaṃ 此詞意思,是指珍藏於三藏中的佛語。 有人已成為老師,且學習聖典,誦持許多次,也令他人重覆。但,不是聽法後,依法而行應行之事的實踐者。甚至於孔雀拍動翅膀如此短暫的時間,也不會將心如理作意於無常、苦、無我。就如同在早上一大早,去接管一群牛照顧,晚上清算數目,而歸還給主人,賺取一日所得之牧牛者。不能隨意地取用五種悅意的奶製品。同樣的,他於學習的學生前,僅有一般的作意,但無法成為法的分享者。 如同僅有主人才享有從牧牛者所歸還的牛群中取得奶製品,所以在聽完某人所誦持的法之後,付諸實踐者應觀察所教導的。有些人可能達到初禪等,有些人培育觀、道、果。這些人成為法的分享者,如同牛的主人享用奶製品一樣。 釋尊說此頌,是針對於無常、苦、無我疏於如理作意的人;及具有戒,有學問,卻不如理作意的人而言,並不是對於懶於戒的人。下一頌則是關於學問少,但於如理作意卻能造作的人而言。 1.法句經:巧言多求,放蕩無戒,懷婬怒癡,不惟止觀,聚如群牛,非佛弟子T04, 562b 2.出曜經:雖多誦習義,放逸不從正,如牧數他牛,不獲沙門正T04, 643b 3.法集要頌經:雖誦習多義,放逸不從正,如牧數他牛,難獲沙門果T04,779b 4.增壹阿含經:多誦無益事,此法非為妙,猶算牛頭數,非此沙門要T02,673b 5.[uv.4.22](udānavargo#4-22) subahv apīha sahitaṃ bhāṣamāṇo na tatkaro bhavati naraḥ pramattaḥ gopaiva gāḥ saṃgaṇayaṃ pareṣāṃ na bhāgavāṃ cchrāmaṇyārthasya bhavati. ## 020 [020](Dhammapada_Cp#020). appam pi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī rāgañca dosañca pahāya mohaṃ sammappajāno suvimuttacitto anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. 雖誦經典少,能依教實行,具足正知識,除滅貪瞋癡,善淨解脫心,棄捨於世欲,此界或他界,彼得沙門分。 [pali註解] appam pi 少量,如一章或二章。 dhammassa hoti anudhammacārī已了解法、義之後,此人依法而活,遵行與九出世間法隨順的法---即是戒清淨、頭陀行、業處等。 rāgañca dosañca pahāya mohaṃ 藉著這種正確的修行,他知道法,此法應以如理作意與審察而了知。 suvimuttacitto ① 以解脫,② 開發煩惱的相反面tadaṅga),③ 壓制(vikkhambhana)煩惱,④切斷(samuccheda)煩惱,⑤平息(paṭippassaddhi)煩惱,及⑥完全出離(nissaraṇa)煩惱。 anupādiyāno idha vā huraṃ vā 不為四種取所引導,而對此世或後世,內或外的蘊、處、界取著。這樣的人,如同雜染已除的大人,成為法的分享者,即是說:道、果、五分法身(pañca asekha-dhammakkhanda)。 1.法句經:時言少求,行道如法,除婬怒癡,覺正意解,見對不起,是佛弟子T04, 562b 2.出曜經:說法雖微少,一意專聽受,此名護法人,除去婬怒癡,眾結永盡者,故名為沙門T04, 658c 3.法集要頌經:所謂持法者,不必多誦習,若少有所聞,具足法身行T04,779b 4.增壹阿含經:若少多誦習,於法而行法,此法極為上,可謂沙門法T02,673b 5.[uv.4.23](udānavargo#4-23) alpam api cet sahitaṃ bhāṣamāṇo dharmasya bhavati hy anudharmacārī rāgaṃ ca dosaṃ ca tathaiva mohaṃ prahāya bhāgī śrāmaṇyārthasya bhavati. # 2.不放逸品 ## 021 [021](Dhammapada_Cp#021). appamādo amatapadaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā. 無逸不死道,放逸趣死路。無逸者不死,放逸者如尸。 [pali註解] appamādo 此詞的意思極廣,且遍布在許多經論中,整個三藏的佛語,可以濃縮成一個詞:appamāda。因此,說:諸比丘!任何動物的足跡中,象跡最大,能涵蓋一切足跡。同樣的,任何善的心法,皆以不放逸為基礎,皆聚集成不放逸,在這些心法中不放逸佔據最主要的位置。不放逸稱為:不失去正念(satiyā avippavāso nāma),另稱為:常常令正念現前(niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ)。 amata即是nibbāna,因為無生(沒有開頭),就不屬於滅、死,所以稱為不死。padam如此稱呼,是因為藉著他,行者經歷到nibbāna。所以這個意思是:藉由這個道,他們到達不死。amata+pada合起來就是:到不死之路。道就是到達不死的方法。 pamādo 此詞相當於:放棄正念,沒有正念的狀況。 maccuno padaṃ pada就是方法,放逸的人不能超越生,生者就屬於老、死。因此,放逸稱為死亡之路,就是死亡趨近放逸的人。 appamattā na mīyanti 不放逸即是具有正念的人,不會死。不可理解為他們解脫老、死。因為沒有超出老死的眾生。那麼意思是什麼?因為放逸,不能破除生死輪;而不放逸者,能破除生死輪。由於放逸不能解脫生等,所以稱為死。不論事實上的生或死,已養成不放逸習性的人,很快就能了解道與果,在第二世或第三世不再生了。因此,不論活著或死去,他們事實上不死。 ye pamattā yathā matā因為放逸的人,從放逸為死的角度而言,已經死了。他們像因生命功能中斷而死的人,沒有心,如木頭一樣。若他們是居士,不會生起這樣的心:我們要布施、守戒、持齋戒。若是出家者,不會生起這樣的心:我們將實行對老師、導師的責任,樂於實踐頭陀行,培育禪定。因此,他們跟死沒有差別,所以說:放逸的人就像死去一般。 1.法句經:戒為甘露道,放逸為死徑,不貪則不死,失道為自喪T04,562b 2.出曜經:戒為甘露道,放逸為死徑,不貪則不死,失道為自喪T04,636c 3.法集要頌經:戒為甘露道,放逸為死徑,不貪則不死,失道乃自喪T04, 779a 4.增壹阿含經:無憍甘露跡,放逸是死徑,無慢則不死,慢者即是死T02, 563c 5.增壹阿含經:戒為甘露道,放逸為死徑,不貪則不死,失道為自喪T02, 699b 6.佛說大般泥洹經:若無放逸,是處不死,若其放逸,是為死徑。無放逸者,得不死處,若放逸者,常處生死T12, 889c 7.大般涅槃經:謹慎無放逸,是處名甘露,放逸不謹慎,是名為死句。若不放逸者,則得不死處,如其放逸者,常趣於死路T12, 415c 8.大般涅槃經:謹慎無放逸,是處名甘露,放逸不謹慎,是名為死句。若不放逸者,則得不死處,如其放逸者,常趣於死路T12, 656b 9.正法念處經:不放逸不死,放逸是死處,不放逸不死,放逸常生死。不放逸不死,放逸是死句,我以不放逸,今得天中勝T17, 146b 10.根本說一切有部毘奈耶雜事:若不放逸者,能得不死處,若作放逸人,終歸於死路T24, 274b 11.[uv.4.1](udānavargo#4-1) apramādo hy amṛtapadaṃ pramādo mṛtyunaḥ padaṃ apramattā na mriyante ye pramattāḥ sadā mṛtāḥ. ## 022 [022](Dhammapada_Cp#022). etaṃ visesato ñatvā appamādam hi paṇḍitā appamāde pamodanti ariyānaṃ gocare ratā. 智者深知此,所行不放逸。不放逸得樂,喜悅於聖境。 [pali註解] etaṃ visesato ñatvā appamādam hi paṇḍitā 很明確地知道這種差別:放逸者無法出離生死輪;不放逸者能出離。誰能知道這種差別?以不放逸而活的有智慧、精明、有內觀的人,進一步開展不放逸時,他們了知這種差別。 appamāde pamodanti 了知如此差別的人,樂於不放逸;因為快樂的出現,他們變成滿意與喜悅。 ariyānaṃ gocare ratā於不放逸,獲得如此喜悅;他們繼續開展不放逸,有快樂,從事於不放逸;且為三十七道品所吸引,如四念處與九出世間法,這些構成聖者:佛、辟支佛、聖弟子的領域。 1.法句經:慧智守道勝,終不為放逸,不貪致歡喜,從是得道樂T04,562b 2.出曜經:慧智守道勝,終不為放逸,不貪致歡喜,從是得道樂T04,637b 3.法集要頌經:智者守道勝,終不為迷醉,不貪致喜樂,從是得聖道T04,779a 4.[uv.4.2](udānavargo#4-2) etāṃ viśeṣatāṃ jñātvā hy apramādasya paṇḍitaḥ apramādaṃ pramudyeta nityam āryaḥ svagocaram. ## 023 [023](Dhammapada_Cp#023). te jhāyino sātatikā niccaṃ daḷhaparakkamā phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ. 智者常堅忍,勇猛修禪定。解脫得安隱,證無上涅槃。 [pali註解] te jhāyino 不放逸的智者是藉著兩種禪而成為禪修者:① 專注於所緣,是由八等至所構成。②專注於(存在的無常、苦、無我的)特性,是由觀的道與果所構成Te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino) sātatikā 恆常維持身心活動的人,從開始於法的追求直到羅漢道的完成。 niccaṃ daḷhaparakkamā 直到一個人達到人的能力,活動,努力所能達到的,才能令事業穩定,所以才有此語。此段的意思:具有如此身心活動的人,具有恆常維持堅定努力,不會中途撤回的人。 phusanti 與nibbāna觸證有兩種,由知而觸,由果而觸。四道是由知而觸證nibbāna。四果是由果而觸證nibbāna。此中是指由果而觸證。 dhīrā nibbānaṃ 由聖果而了解nibbāna的智者,與nibbāna接觸,就是經由果而觸證,了解nibbāna。 yogakkhemaṃ anuttaraṃ遠離令多數人沉於輪迴中的四種結的狀態,是無上的,因為他是一切法中---世俗法及出世間法---最高的。 1.法句經:常當惟念道,自強守正行,健者得度世,吉祥無有上T04,562b 2.出曜經:常當惟念道,自強守正行,健者得度世,吉祥無有上T04,637b 3.法集要頌經:恒思修善法,自守常堅固,智者求寂靜,吉祥無有上T04,779a 4.[uv.4.3](udānavargo#4-3) apramattāḥ sātatikā nityaṃ dṛḍhaparākramāḥ spṛśanti dhīrā nirvāṇaṃ yogakṣemaṃ anuttaraṃ. ## 024 [024](Dhammapada_Cp#024). uṭṭhānavato satīmato sucikammassa nisammakārino saññatassa ca dhammajīvino appamattassa yaso 'bhivaḍḍhati. 奮勉常正念,淨行謹慎行,克己如法活,無逸名增長。 [pali註解] uṭṭhānavato 對於有堅定不移的勤勉者。 sucikammassa 具有無垢的三業者。 nisammakārino 在注意與小心的考慮後,付諸行動;就好像對於病因仔細的考慮後,對治疾病,如是思惟:如果疾病如是發生,我將如此行動。或當這行為如是做的時候,將會發生如此的結果。 saññatassa 以三業自我控制,而無有過失。 dhammajīvino 如果是居士,以農、牧等而活,避免使用假秤等;如果不是居士,以合理、溫和地行乞而活,避免醫藥、星相等職業。 appamattassa yaso 'bhivaḍḍhati 財富、喜樂、榮譽、稱讚與光榮所形成的名聲會增長。 1.法句經:正念常興起,行淨惡易滅,自制以法壽,不犯善名增T04,562b 2.出曜經:正念常興起,行淨惡易滅,自制以法壽,不犯善名增T04,638b 3.法集要頌經:正念常興起,意靜易滅除,自制以法命,不犯善名稱T04, 779a 4.[uv.4.6](udānavargo#4-6) utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmyacāriṇaḥ saṃyatasya hi dharmajīvino hy apramattasya yaśo 'bhivardhate. ## 025 [025](Dhammapada_Cp#025). uṭṭhānen’ appamādena saññamena damena ca dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati. 奮勉不放逸,克己自調御,智者自作洲,不為洪水沒。 [pali註解] uṭṭhānen’ appamādena saññamena damena ca dīpaṃ kayirātha medhāvī 智者可以讓自己成為自己的洲嶼,經由 ① 勤勉、② 不放逸、不捨離正念、③ 自制、④自調伏。 medhāvī 由於這四種特質而具有智慧(paññā);因為此四種是智慧生起的條件。 dīpaṃ kayirātha medhāvī 輪迴(saṃsāra)大海甚深,因為難以發現其支持點;一個人能為自己建立的島嶼就是阿羅漢果,那成為自己的支持點。 yaṃ ogho nābhikīrati這樣的島嶼甚至連四種煩惱瀑流也不能滲入、破壞,因為瀑流無法淹沒阿羅漢果。 1.法句經:發行不放逸,約以自調心,慧能作錠明,不返冥淵中T04, 562b 2.出曜經:發行不放逸,約己自調心,慧能作錠明,不反入冥淵T04,638a 3.法集要頌經:發行不放逸,約己調伏心,能善作智燈,黑闇自破壞T04,779a 4.[uv.4.5](udānavargo#4-5) utthānenāpramādena saṃyamena damena ca dvīpaṃ karoti medhāvī taṃ ogho nābhimardati. ## 026 [026](Dhammapada_Cp#026). pamādam anuyuñjanti bālā dummedhino janā appamādañ ca medhāvī dhanaṃ seṭṭhīva rakkhati. 暗鈍愚癡人,耽溺於放逸,智者不放逸,如護無上寶。 [pali註解] pamādam anuyuñjanti 將自己的時間花在放逸的事上。 bālā 幼稚的人,不知道什麼對此世及後世是有利益的。 dummedhino 缺乏分別能力,沒看到放逸的過患。 medhāvī 有智者,具有內觀的人。 appamādañ ca medhāvī dhanaṃ seṭṭhīva rakkhati猶如代代相傳最珍貴、無上的七寶財一般。由於珍貴寶財之助,我們可以獲得感官的快樂,照顧妻子及淨化後世的路。就如同見到財富正面價值的人一般,在這樣的基礎上,照料財富。智者也見到不放逸的正面價值,而如此思惟:不放逸,我將證得初禪等、道、果、三明、六通。如此了知時,智者守護不放逸,如同最珍貴、無上的財富一般。 1.法句經:愚人意難解,貪亂好諍訟,上智常重慎,護斯為寶尊T04,562c 2.出曜經:修習放逸人,愚人所狎習,定則不放逸,如財主守藏T04,639c 3.出曜經:修習放逸人,愚人所狎習,定則無放逸,便能盡有漏T04,64a 4.法集要頌經:修習放逸人,愚人所狎習,止觀不散亂,如財主守藏T04,779a 5.[uv.4.10](udānavargo#4-10) pramādam anuvartante bālā durmedhaso janāḥ apramādaṃ tu medhāvī dhanaṃ śreṣṭhīva rakṣati. ## 027 [027](Dhammapada_Cp#027). mā pamādam anuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. 莫耽溺放逸,莫親欲與貪,無逸禪修者,能得廣大樂。 [pali註解] mā pamādam anuyuñjetha不要讓自己從事於放逸,不要花你的時間於放逸。 mā kāmaratisanthavaṃ不要從事於放逸,不要想、不要為自己獲得與貪愛親近的機會,就是取著從對象或從煩惱而來的樂。 appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ因不放逸常現前,不是放逸的人,正修禪時,易獲得廣大的涅槃樂。 1.法句經:莫貪莫好諍,亦莫嗜欲樂,思心不放逸,可以獲大安T04, 562c 2.出曜經:莫貪莫好諍,亦莫嗜欲樂,思念不放逸,可以獲大安T04,640a 3.法集要頌經:莫貪樂鬪諍,亦勿嗜欲樂,思念不放逸,可以獲大安T04,779a 4.[uv.4.12](udānavargo#4-12) pramādam nānuyujyeta na kāmaratisaṃstavaṃ apramattaḥ sadā dhyāyī prāpnuti hy acalaṃ sukhaṃ. ## 028 [028](Dhammapada_Cp#028). pamādaṃ appamādena yadā nudati paṇḍito paññāpāsādam āruyha asoko sokiniṃ pajaṃ pabbataṭṭho 'va bhumaṭṭhe dhīro bāle avekkhati. 以無逸除逸,智者登慧閣已,無憂觀有憂,如高山智者,觀地上愚夫。 [pali註解] pamādaṃ appamādena yadā nudati paṇḍito 如流入池塘的溪水,激動舊水,不給機會,驅走他,送走他,從此邊往另一邊流。同樣的道理,智者注入不放逸的特性,不留機會給放逸,以不放逸驅走、送離他。然後,已經驅走放逸的人,實踐對他自己有益的行為,且以那行為為階梯,他往上爬。 paññāpāsādam āruyha 即清淨的天眼,因為較高處故。 asoko 遠離憂愁,因為除去憂愁箭故。 sokiniṃ pajaṃ pabbataṭṭho 'va bhumaṭṭhe dhīro bāle avekkhati在生死中的眾生會憂愁,因為未拔除痛苦之箭。這看起來像什麼?就像站在山頂的人毫不費力,可以看到站在地面上的人;或站在王宮的頂端,看到周圍的建築物一樣。同樣的,煩惱除盡的智者,看到那些輪迴種子未除,在生死中的凡夫。 1.法句經:放逸如自禁,能却之為賢,已昇智慧閣,去危為即安,明智觀於愚,譬如山與地T04, 562c 2.出曜經:放逸如自禁,能却之為賢,已昇智慧堂,去危而即安,明智觀於愚,譬如山與地T04, 637c 3.法集要頌經:迷醉如自禁,能去之為賢,已昇智慧堂,去危乃獲安。智者觀愚人,譬如山與地,當念捨憍慢,智者習明慧T04, 779a 4.佛說大般泥洹經:猶如明目住山頂,諦了其地愚夫等,如來道眼昇慧臺,無憂憂念群生類T12, 890a 5.大般涅槃經:精進勇健者,若處於山頂,平地及曠野,常見諸凡夫。昇大智慧殿,無上微妙臺,既自除憂患,亦見眾生憂T12, 415c 6.大般涅槃經:精進勇健者,若處於山頂,平地及曠野,常見諸凡夫。昇大智慧殿,無上微妙臺,既自除憂患,亦見眾生憂T12, 656c 7.[uv.4.4](udānavargo#4-4) pramādaṃ apramādena yadā nudati paṇḍitaḥ prajñāpāsādam āruhya tv aśokaḥ śokinīṃ prajāṃ parvatasthaiva bhūmisthāṃ dhīro bālān avekṣate. ## 029 [029](Dhammapada_Cp#029). appamatto pamattesu suttesu bahujāgaro abalassaṃ 'va sīghasso hitvā yāti sumedhaso. 放逸中無逸,眾睡中警醒,智者如駿馳,駑駘所不及。 [pali註解] appamatto 由於達成深廣的正念有不放逸,及煩惱斷盡的人有不放逸。 pamattesu 在已放棄正念狀態的人之中。 suttesu 所謂睡著的人,是指在所有的行為中,缺少了警醒即正念。 bahujāgaro 安住於深廣的正念警醒中。 abalassaṃ 'va sīghasso hitvā yāti sumedhaso有出世間慧的人,在超越上述這類人之後,快速地前進,如經典的學習、宗教目標的完成。如智力弱者學習一經,強者學習一品;後者遠遠超過前者,而繼續學習;智力強者可以快速地學習業處、九出間法及斷除一切煩惱。就是說:在捨離且放棄輪迴之路後,他真實地超越輪迴而前進。 1.法句經:居亂而身正,彼為獨覺悟,是力過師子,棄惡為大智T04, 562c 2.法句經:不自放逸,從是多寤,羸馬比良,棄惡為賢T04, 570c 3.出曜經:不恣在放恣,於眠多覺寤,如羸馬比良,棄惡乃為賢T04,711c 4.法集要頌經:不恣在放恣,於眠多覺悟,如羸馬比良,棄惡乃為賢T04, 786c 5.大毘婆沙論:不放逸放逸,多覺寤睡眠,如乘利鈍馬,勤行者先至T27, 482c 6.毘婆沙論:不放逸放逸,睡眠覺寤者,猶如利鈍馬,前發者先至T28, 355b 7.[uv.19.4](udānavargo#19-4) apramattaḥ pramatteṣu supteṣu bahujāgaraḥ abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam. ## 030 [030](Dhammapada_Cp#030). appamādena maghavā devānaṃ seṭṭhataṃ gato appamādaṃ pasaṃsanti pamādo garahito sadā. 摩伽以無逸,得為諸天主。無逸人所讚,放逸為人訶。 [pali註解] appamādena maghavā 因練習不放逸,如maghava(指indra)清理地面的一角等例子。 devānaṃ seṭṭhataṃ gato 因為擁有二個天界的主權。 appamādaṃ pasaṃsanti 智者如諸佛等,獨獨讚嘆不放逸。為何?因為他是成就世間、出世間的原因。 pamādo garahito sadā 放逸恆常為聖者所非難。為何?因為他是所有不幸的根本條件。不管是人或生於惡趣,確實是由於放逸。 1.出曜經:不放而得稱,放逸致毀謗,不逸摩竭人,緣淨得生天T04, 659a 2.法集要頌經:讚歎不放逸,毀彼放逸人,恒獲人天報,最上為殊勝T04, 779b 3.[uv.4.24](udānavargo#4-24) apramādaṃ praśaṃsanti pramādo garhitaḥ sadā apramādena maghavāṃ devānāṃ śreṣṭhatāṃ gataḥ ## 031 [031](Dhammapada_Cp#031). appamādarato bhikkhu pamāde bhayadassi vā saññojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati. 樂不放逸比丘,或放逸中見怖,猶如猛火炎炎,燒去大結、小結。 [pali註解] appamādarato 樂於不放逸,對不放逸深感興趣,花費時間於不放逸。 appamādarato bhikkhu 由不放逸所得到的智慧火燃燒諸結,即是令其不能生起。 pamāde bhayadassi 於放逸中,見到怖畏,如生於地獄(niraya)中,或類似之處;或視放逸為怖畏,因為他是生於惡趣的根本原因。 saññojanaṃ 十結能讓眾生沉溺於輪迴中,將眾生跟輪迴的苦連在一起。 aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati 猶如火繼續燒燃料,不管大或小。 1.法句經:比丘謹慎樂,放逸多憂愆,變諍小致大,積惡入火焰T04, 562c 2.出曜經:比丘謹慎樂,放逸多憂愆,能免深海難,如象拔淤泥T04, 645c 3.出曜經:比丘謹慎樂,放逸多憂愆,散灑諸惡法,如風飄落葉T04, 646c 4.出曜經:比丘謹慎樂,放逸多憂愆,結使所纏裹,為火燒已盡T04, 646c 5.出曜經:比丘謹慎樂,放逸多憂愆,各各以次第,得盡諸結使T04, 647a 6.出曜經:T04, 647a 比丘謹慎樂,放逸多憂愆,義解分別句,行息永安寧。 比丘謹慎樂,放逸多憂愆,戀諍小致大,積惡入火焚。 7.法集要頌經:T04, 779b 苾芻懷謹慎,放逸多憂愆,如象拔淤泥,難救深海苦。 苾芻懷謹慎,放逸多憂愆,抖擻諸罪塵,如風飄落葉。 苾芻懷謹慎,放逸多憂愆,結使深纏縛,如火焚枯薪。 苾芻懷謹慎,放逸多憂愆,各各順次第,得盡諸結使。 苾芻懷謹慎,放逸多憂愆,義解分別句,寂靜永安寧。 苾芻懷謹慎,放逸多憂愆,煩惱若消除,能得涅槃樂。 8.佛說犯戒罪報輕重經:比丘謹慎樂,放逸多憂譴,變諍小致大,積惡入火焚T24, 910c 9.[uv.4.29](udānavargo#4-29) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ saṃyojanaṃ aṇusthūlaṃ dahaṃ agnir iva gacchati. ## 032 [032](Dhammapada_Cp#032). appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānass’ eva santike. 樂不放逸比丘,或放逸中見怖,不可能退落,實近於涅槃。 [pali註解] abhabbo parihānāya 如何不放逸的比丘,不可能從止、觀的修學過程退失,或從道、果退失;也就是不會從已得而退失,且能得未得。 nibbānass’ eva santike 就在涅槃的附近,即煩惱的熄滅。同樣的,無餘涅槃也近了。 1.法句經:守戒福致善,犯戒有懼心,能斷三界漏,此乃近泥洹T04, 562c 2.法集要頌經:依此毘尼法,不懷放逸行,消除生死輪,永得盡苦惱T04, 779c 3.佛說犯戒罪報輕重經:持戒福致喜,破戒有懼心,永斷三界漏,爾乃得涅槃T24, 910c 4.本事經:常樂不放逸,見放逸生怖,諸見能永斷,速證般涅槃T17, 679a 5.[uv.4.32](udānavargo#4-32) apramādarato bhikṣuḥ pramāde bhayadarśakaḥ abhavyaḥ parihāṇāya nirvāṇasyaiva so ‘ntike. # 3.心品 ## 033 [033](Dhammapada_Cp#033). phandanaṃ capalaṃ cittaṃ dūrakkhaṃ dunnivārayaṃ ujuṃ karoti medhāvī usukāro 'va tejanaṃ. 輕動變易心,難護難制服,智者調直之,如匠搦箭直。 [pali註解] phandanaṃ 對於如色等所緣(ārammaṇa)猶豫。 capalaṃ 因為心不能保持在一個所緣,就像一個鄉下小孩不能保持任何單一姿勢一樣,所以稱心為變異。 cittaṃ 就是識(viññāna),為什麼稱為心(citta)?因為他隨著階層、根基、對象、相關行為等而改變。 dūrakkhaṃ 因為心是難以固定於單一善所緣,就像一隻漫遊的小牛,吃稠密林中的玉米一樣。 dunnivārayaṃ 當心移動到不同的所緣時,難以阻止。 usukāro 'va tejanaṃ 弓箭師從森林中取枝幹,去其外皮,以米漿浸泡,以火炭烤熱,壓成木製的尖端,然後令其不彎且直,適合於射箭。如此作之後,弓箭師在國王與臣民前展現其技術,獲得許多的讚賞與榮譽。智者以同樣的方法,處理變動不安的心,① 去其外皮,就是以林中住的頭陀行(dhutaṅga),去除粗煩惱;② 以信心油浸泡;③ 以身心勤勉加熱;④以止、觀壓製。 ujuṃ karoti medhāvī 不彎、正直,如此做之後,他專住諸行,打破無明殼,成就三明、六通、九出世間法,成為應供。 5.[uv.31.8](udānavargo#31-8) sphandanaṃ capalaṃ cittaṃ durakṣyaṃ durnivāraṇaṃ ṛjuṃ karoti medhāvī iṣukāra iva tejasā. ## 034 [034](Dhammapada_Cp#034). vārijo 'va thale khitto okamokata ubbhato pariphandat’ idaṃ cittaṃ māradheyyaṃ pahātave. 如魚離水棲,投於陸地上,以此戰慄心,擺脫魔境界。 [pali註解] vārijo 'va thale khitto 就像用手或網或任何方法,將魚拋在地上。 oka的意思有:水、家。此處兩種皆可,所以意思為:從水中的家,將他拉出來。 pariphandat’ idaṃ cittaṃ māradheyyaṃ pahātave 為了捨離魔(māra)的領域,將染著五欲家的心,抽離五欲家,而拋到止、觀的身心活動時,心如此震動不安。就是說,心不能讓自己保持穩定於那種(止、觀)的狀況。縱使如此,智者不停止修習,讓心正直,讓心有能力從事止、觀。 另外的解說是:在魔(māra)領域下的心,或不能令煩惱輪停止的心,會震動不安,如那離水的魚。因為在魔的領域中,就是在應捨棄的煩惱輪中,他震動不安。[此中有二解:① 因為離其所愛故,心震動不安。② 因為煩惱未斷故,心震動不安。] 1.出曜經:如魚在旱地,以離於深淵,心識極惶懅,魔眾而奔馳T04, 758c 2.法集要頌經:如魚在旱地,以離於深淵,心識極惶懼,魔眾而奔馳T04, 795b 3.[uv.31.2](udānavargo#31-2) vārijo vā sthale kṣipta okād oghāt samuddhṛtaḥ parispandati vai cittaṃ māradheyaṃ prahātavai. ## 035 [035](Dhammapada_Cp#035). dunniggahassa lahuno yatthakāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ. 此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。 [pali註解] dunniggahassa 心難以停下來,即是難以控制。 lahuno 快速的,即是快速的生與滅。 yatthakāmanipātino 只要心歡喜,就停留在任何地方。因為他不知道:這是能得到的事,這是不能得到的事。這是適當的事,這是不適當的事。且也沒有想到階級、出身、年齡,而只要他想要,他就停留。 cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ以四聖道調伏後的心是好的,將心變成穩定是好的。為何?已調伏、已穩定的心,可以帶來道、果、涅槃的樂。 1.法句經:輕躁難持,唯欲是從,制意為善,自調則寧T04, 563a 2.出曜經:輕難護持,為欲所居,降心為善,以降便安T04, 758c 3.法集要頌經:心輕難調伏,為欲所居懷,降心則為善,以降便輕安T04,795b 4.瑜伽師地論:難調伏輕躁,淪墜於諸欲,善調伏其心,心調引安樂T30, 385b 5.[uv.31.1](udānavargo#31-1) durnigrahasya laghuno yatrakāmanipātinaḥ cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvahaṃ. ## 036 [036](Dhammapada_Cp#036). sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ. 此心隨欲轉,微妙極難見。智者防護心,心護得安樂。 [pali註解] sududdasaṃ 極難見。 sunipuṇaṃ 極微細。 cittaṃ rakkhetha medhāvī 愚者不能守護他的心。已成為心的奴隸的人,會犯錯、痛苦。換言之,僅有智者能夠守護他的心,因此,你也應該守護這個心。 cittaṃ guttaṃ sukhāvahaṃ因為守護你的心會帶來道、果、涅槃的樂。 1.法句經:意微難見,隨欲而行,慧常自護,能守即安T04, 563a 2.[uv.19.5](udānavargo#19-5) sududdaśaṃ sunipuṇaṃ yatthakāmanipātinaṃ cittasya rakkheya medhāvī tadā ha guttaṃ sukhāvahaṃ. ## 037 [037](Dhammapada_Cp#037). dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ ye cittaṃ saññamessanti mokkhanti mārabandhanā. 遠行與獨行,無形隱深窟。誰能調伏心,解脫魔羅縛。 [pali註解] dūraṅgamaṃ 心沒有移動到東方等,甚至連蜘蛛絲的寬度也沒有。然而,他卻可以接收遠方的對象。因此,心是遠行的。 ekacaraṃ 在同一剎那,只有一個心生起,不是一堆心同時生起。當生起時,心單獨生起,滅時,另一心生起。因此,心是獨行的。 asarīraṃ 心沒有身體的構造,也沒有色等區別。 guhāsayaṃ 心是藉著心所依處色(hadaya-rūpa)生起。guha是指由四大組成的這個窟。 ye 男人、女人、居士或其他已成為宗教的修行者。 cittaṃ saññamessanti 不讓未生的煩惱生起,且去除已生起的煩惱,即是調伏心。 mokkhanti mārabandhanā 因為沒有煩惱的繫縛,這些人將遠離三有之輪,即是魔羅的繫縛。 15.[uv.31.8](udānavargo#31-8) ==\[[Uv].[33.55](udānavargo#33-55)]== dūraṅgamaṃ ekacaraṃ aśarīraṃ guhāśayaṃ ye cittaṃ damayiṣyanti vimokṣyante mahābhayāt. ## 038 [038](Dhammapada_Cp#038). anavaṭṭhitacittassa saddhammaṃ avijānato pariplavapasādassa paññā na paripūrati. 心若不安定,又不了正法,信心不堅者,智慧不成就。 [pali註解] anavaṭṭhitacittassa 對於心不安定的人而言,此人的心絕不會是安定的或恆常的。心不能保持在相同地方的人,如同放在馬背上的葫蘆,如同立在草堆上的柱子,如同放在禿頭上的花,都是不安定心的情況。不管是佛弟子或裸體外道等。saddhammaṃ avijānato 對於不知正法(細分就是三十七菩提分法)的人而言。pariplavapasādassa 因為微弱的信心,或飄動的信心,或信心退失。 paññā na paripūrati 各種智慧,譬如欲界、色界的智慧。此說明一點,即當欲界的智慧未圓滿,色界、無色界、出世間的智慧如何能成就? 1.法句經:心無住息,亦不知法,迷於世事,無有正智T04, 563a 2.出曜經:心無住息,亦不知法,迷於世事,無有正智T04, 760c 3.法集要頌經:心不住止息,亦不知善法,迷於出世事,無有正知見T04, 795c 4.[uv.31.28](udānavargo#31-28) anavasthitacittasya saddharmam avijānataḥ pāriplavaprasādasya prajñā na paripūryate. ## 039 [039](Dhammapada_Cp#039). anavassutacittassa ananvāhatacetaso puññapāpapahīnassa natthi jāgarato bhayaṃ. 若得無漏心,亦無諸惑亂,已捨善與惡,覺者無恐怖。 [pali註解] anavassutacittassa 對於心不被煩惱污染的人而言。 ananvāhatacetaso 心被重擊的人,就是心中已生起煩惱的人,事實上,如同心被惡念所攻擊。所以此中的意思是:對於心不被惡念所攻擊的人而言。 puññapāpapahīnassa 對於以第四道捨棄罪與福的阿羅漢而言。 natthi jāgarato bhayaṃ 煩惱已熄滅的阿羅漢沒有怖畏,如同警醒的人沒有怖畏一樣。稱阿羅漢為警醒,是由於具足五種醒的特性:即信、勤、念、定、慧。因此他不怕煩惱,不管是睡或醒的時候,因為煩惱不會再回來。煩惱不會追逐他,因為以四道所斷除的煩惱不會回來。對此真正的理由是:初果向所斷的煩惱,他不會再退到這些煩惱,不會再現起這些煩惱;同樣的,為其他三道所斷的煩惱,也不會再現起。 1.法句經:念無適止,不絕無邊,福能遏惡,覺者為賢T04, 563a 2.出曜經:人不損其心,亦不毀其意,以善永滅惡,不憂墮惡道T04,743a 3.法集要頌經:人不損其心,亦不毀其意,以善永滅惡,不憂隨惡道T04,792a 4.[uv.28.6](udānavargo#28-6) anavasrutacittasya tv anunnahanacetasaḥ puṇyapāpaprahīṇasya nāsti durgatito bhayaṃ. ## 040 [040](Dhammapada_Cp#040). kumbhūpamaṃ kāyam imaṃ viditvā nagarūpamaṃ cittam idaṃ ṭhapetvā yodhetha māraṃ paññāyudhena jitañ ca rakkhe anivesano siyā. 知身如陶器,住心似城廓,慧劍擊魔羅,守勝莫染著。 [pali註解] kumbhūpamaṃ 此身如陶工所作的甕一樣,是無力且脆弱的,所以不會持續太久,且是短暫的。 kāyam imaṃ viditvā 知道這個身體僅是髮、毛等三十六不淨物的聚合。 nagarūpamaṃ 從外面看,有壕溝、城牆、大門、觀察塔的城鎮,是堅固的。在內部有分配適當的街道、區域、十字路口、市集。從外來的小偷不會說:讓我們搶劫這個城鎮!他們根本進不去,如同面對大石頭一般,如同站在城內的人攻擊一大群帶有各種武器的強盜。 cittam idaṃ ṭhapetvā 讓此內觀的心堅固如城堡。 yodhetha māraṃ 攻擊、避開每個煩惱魔。 paññāyudhena 以慧劍,包括觀與聖道。 jitañ ca rakkhe ① 憑藉著適當的住處、氣候、食物、同伴、聽法等,② 進入無間等至。③ 從無間等至出來之後,以清淨心思惟諸行。智者應該如此守護已得到的初始的觀。 anivesano siyā 對於所達到的應該不執著。如同武士在戰場的起端出發,攻打敵人,然後,盔甲鬆了或武器失落的時候,飢餓或口渴的他進入城堡。在休息、飲食、綁緊盔甲之後,拿起武器,回到戰場。摧毀敵人的陣營,獲得新的勝利,佔據已得到的土地。如果他只待在城堡內,休息,享用食物與飲料,他將讓已得到的國土落入敵人的控制下。 同樣的方式,比丘反反覆覆地進入無間等至,從無間等至出來之後,以清淨心思惟諸行。如此,能守護他所得到的初始觀。得到更高的道與果之後,可戰勝煩惱魔。反過來,如果他樂於等至,但不以清淨心重覆地思惟諸行,他不可能通達道與果。因此,守護應該守護的,且是不取著。不應該以等至為住處,而住於彼,應該於彼不取著。 1.法句經:藏六如龜,防意如城,慧與魔戰,勝則無患T04, 563a 2.法句譬喻經:藏六如龜,防意如城,慧與魔戰,勝則無患T04, 584b 3.出曜經:觀身如空瓶,安心如立城,以叡與魔戰,守勝勿復失T04, 762a 4.出曜經:觀身如聚沫,解知焰野馬,以叡與魔戰,守勝勿復失T04,762a 5.法集要頌經:觀身如空瓶,安心如丘城,以慧與魔戰,守勝勿復失。 觀身如聚沫,如陽焰野馬,以慧與魔戰,守勝勿復失T04, 795c 6.[uv.31.35](udānavargo#31-35) kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca yudhyeta māraṃ prajñāyudhena jitaṃ ca rakṣed aniveśanaḥ syāt. ## 041 [041](Dhammapada_Cp#041). aciraṃ vat’ ayaṃ kāyo paṭhaviṃ adhisessati chuddho apetaviññāṇo niratthaṃ 'va kaliṅgaraṃ. 此身實不久,當睡於地下,被棄無意識,無用如木屑。 [pali註解] aciraṃ vat’ ayaṃ kāyo paṭhaviṃ adhisessati 不久,此身躺在地上,將以睡著的姿勢躺在地上。 chuddho apetaviññāṇo 被捨棄,表示身體由於沒有心,將是空空的躺著。 niratthaṃ 'va kaliṅgaraṃ 就像對任何人都沒有用的小木片。需要一堆木料的人進入森林,砍下樹枝,匯集在一起,直的與彎的各放一堆。剩下空心、腐壞、有結的,他們留在原地。其他需要木料的人來到這裡,但沒有人會拿走這些,他們看一看,僅拿走對他們有用的,其餘的就留在當地。或許還有可能將這些以不同的方式,轉變成床腳等用品。但我們身體的三十二部分,沒有任何一部分可以作其他用途。幾天之後,他完全沒有意識地躺在地上,猶如沒用的木屑。 1.法句經:有身不久,皆當歸土,形壞神去,寄住何貪T04, 563a 2.法句譬喻經:有身不久,皆當歸土,形壞神去,寄住何貪T04, 584b 3.出曜經:是身不久,還歸於地,神識已離,骨幹獨存T04, 622c 4.雜阿含265於此苦陰身,大智分別說:離於三法者,身為成棄物。 壽、暖及諸識,離此餘身分,永棄丘塚間,如木無識想。 5.[uv.18.13](udānavargo#18-13) aciraṃ bata kāyo ‘yaṃ pṛthivīm adhiśeṣyate śunyo vyapetavijñāno nirastaṃ vā kaḍaṅgaraṃ. ## 042 [042](Dhammapada_Cp#042). diso disaṃ yan taṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare. 仇敵害仇敵,怨家對怨家,若心向邪行,惡業最為大。 [pali註解] diso disaṃ yan taṃ kayirā 強盜會傷害另一個強盜。某些對朋友不忠,以家庭、土地、生活等事,冤枉別人的強盜,認為別人也會以相同的方式冤枉他。 verī vā pana verinaṃ 因某些理由,與他人變成怨敵。當看到此人時,由於心的堅硬與粗暴,會將痛苦與傷害加在此人身上。他可能欺壓其家人,破壞其土地,甚至剝奪其生命。 micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare 因為立於十不善業道,而生起不善心。此不善心能給那個人帶有更大的傷害。為什麼?敵人或怨敵會製造災難或帶來死亡,給另一敵人或怨敵,僅於此世。但立於十不善業道的不善心,不僅給這一世帶來災難與傷害,且將人投入四惡趣,甚至於千百次的輪迴中未能得善趣。 1.法句經:心豫造處,往來無端,念多邪僻,自為招惡T04, 563a 2.法句譬喻經:心豫造處,往來無端,念多邪僻,自為招患T04, 584b 3.[uv.31.9](udānavargo#31-9) na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇaṃ hitam mithyāpraṇihitaṃ cittaṃ yat kuryād ātmanātmanaḥ. ## 043 [043](Dhammapada_Cp#043). na taṃ mātā pitā kayirā aññe vā pi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare. (善)非父母作,亦非他眷屬,若心向正行,善業最為大。 [pali註解] na taṃ mātā pitā kayirā aññe vā pi ca ñātakā 縱使父母、親屬,也不能作讓子女得到最高利益的事。 sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare 安立於十善業道的心,將讓他成為更好的人。父母將財富給子女,能讓他們維持生活舒適,甚至不用工作,僅僅此一生。沒有父母可以將超過四大洲的名譽給子女,天上或初禪的好處給子女。更不用說出世間法了。但十善業所建立的善心卻可以帶來這一切。 1.法句經:是意自造,非父母為,可勉向正,為福勿回T04, 563a 2.出曜經:是意自造,非父母為,除邪就定,為福勿迴T04, 759c 3.法句譬喻經:是意自造,非父母為,可勉向正,為福勿回T04, 584b 4.法集要頌經:是意皆自造,非干父母為,除邪就正定,為福勿洄澓T04, 795b 5.[uv.31.10](udānavargo#31-10) na taṃ mātā pitā vāpi kuryāj jñātis tathāparaḥ samyakpraṇihitaṃ yat kuryād dhitaṃ ātmanaḥ. # 4.華品 ## 044 [044](Dhammapada_Cp#044). ko imaṃ paṭhaviṃ vijessati yamalokañ ca imaṃ sadevakaṃ ko dhammapadaṃ sudesitaṃ kusalo puppham iva pacessati. 誰征服地界,閻魔界天界,誰善說法句,如巧匠採花? [pali註解] ko imaṃ paṭhaviṃ vijessati 以個人的智慧,誰能了解,完成地透視,理解這個存在的地界? yamalokañ ca 構成惡趣的四個世界。 imaṃ sadevakaṃ 人的世界與天的世界。 ko dhammapadaṃ sudesitaṃ 法句就是導至菩提的三十七道品。為何三十七道品是善說的?因為依據真實的本質來解說。 kusalo puppham iva pacessati 猶如善巧的花匠,採集、了解、檢驗、完成地知見。 1.法句經:孰能擇地,捨鑑取天,誰說法句,如擇善華T04, 563a 2.法句譬喻經:孰能擇地,捨鑑取天,誰說法句,如擇善華T04, 584c 3.出曜經:孰能擇地,捨鑑取天,唯說法句,如擇善華T04, 708b 4.法集要頌經:何人能擇地,捨地獄取天,,惟說善法句,如採善妙華T4,786a 5.[uv.18.1](udānavargo#18-1) ka imāṃ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakaṃ ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate. ## 045 [045](Dhammapada_Cp#045). sekho paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ sekho dhammapadaṃ sudesitaṃ kusalo puppham iva pacessati. 有學克地界,閻魔界天界,有學說法句,如巧匠採花。 [pali註解] sekho 有學指七種人,從初道到阿羅漢道,因為他們還在三增上學的過程。 paṭhaviṃ vijessati 以阿羅漢道捨離貪著時,有學將會了解,透徹地見到,體解這個存在的地界。 kusalo puppham iva pacessati 一個巧匠進入花園,採集漂亮的,長的很好的花,避開嫩芽及凋萎受損的花。 sekho dhammapadaṃ sudesitaṃ 同樣的方式,他們以智慧,收集、了解、檢驗善所說的三十七道品。 1.法句經:學者擇地,捨鑑取天,善說法句,能採德華T04, 563a 2.法句譬喻經:學者擇地,捨鑑取天,善說法句,能採德華T04,584c 3.出曜經:學者擇地,捨鑑取天,善說法句,能採德華T04, 708c 4.法集要頌經:學人能擇地,捨地獄取天,善說妙法句,能採眾妙華T04, 786a 5.[uv.18.2](udānavargo#18-2) śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakaṃ sa hi dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate. ## 046 [046](Dhammapada_Cp#046). pheṇūpamaṃ kāyam imaṃ viditvā marīcidhammaṃ abhisambudhāno chetvāna mārassa papupphakāni adassanaṃ maccurājassa gacche. 知此身如泡,覺悟是幻法,折魔羅花箭,越死王所見。 [pali註解] pheṇūpamaṃ kāyam imaṃ viditvā 知道這個身體如泡沫,無力、脆弱、不持久、短暫。 marīcidhammaṃ abhisambudhāno 當站在遠方時,看到幻化之物有形狀,可觸摸;但是,走近的時候,才知道是空的,不可觸摸。同樣的,知道、了解這個身體也具有幻化的特性,就是在每一剎那消失與生起。 abhisambudhāno 知道、了解幻化的特性。 chetvāna mārassa papupphakāni 藉著聖道,已斷除稱為魔羅之花的三有輪。 adassanaṃ maccurājassa gacche 已滅盡煩惱的比丘,可以超越魔羅的視線、範圍,達到不死的涅槃。 1.法句經:見身如沫,幻法自然,斷魔華敷,不覩生死T04, 563a 2.法句經:知世坏喻,幻法忽有,斷魔華敷,不覩生死T04, 563a 3.法句譬喻經:見身如沫,幻法自然,斷魔華敷,不覩死生T04, 585a 4.法句譬喻經:知世坏喻,幻法忽有,斷魔華敷,不覩死生T04, 584c 5.出曜經:觀身如坏,幻法野馬,斷魔華敷,不覩死王T04, 710c 6.出曜經:此身如沫,幻法自然,斷魔華敷,不覩死王T04, 711a 7.法集要頌經:觀身如坏器,幻法如野馬,斷魔華開敷,不覩死王路T04, 786b 8.法集要頌經:是身如聚沫,知此幻化法,斷魔華開敷,不覩死王路T04, 786b 9.發智論:知身如聚沫,亦覺同陽焰,斷魔花小花,不見死王使T26, 1031b 10.八犍度論:知身如聚沫,覺法如野馬,斷魔華小華,不往見死王T26, 916c 11.[uv.18.18](udānavargo#18-18) phenopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva chitveha mārasya tu paṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet. ## 047 [047](Dhammapada_Cp#047). pupphāni h’ eva pacinantaṃ vyāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahogho 'va maccu ādāya gacchati. 採集諸花已,其人心愛著,死神捉將去,如瀑流睡村。 [pali註解] pupphāni h’ eva pacinantaṃ 巧匠進入花園,且想:我將採華。從花園取花,然後,當想要其他的花草時,轉變他的心,對著整個花園,想:我也從這裡採花。但是,不從那裡開始,反而轉變他的心到其他地方,採集其他花。同樣的,人在五欲中,猶如在花園中。已獲得令人喜悅色時,會希望獲得其他令人喜悅的聲、味、觸等。已獲得其一,會希望獲得另一個。或已獲得喜悅色,但喜好此色,不要其他。其他聲、味、觸等同此。對於牛、僕、土地、村莊、居住等,也一樣。甚至出家後,對於寺院的建築、住處、衣等,也有類似的情形。 vyāsattamanasaṃ naraṃ 心取著於已得與未得的人。 suttaṃ gāmaṃ 整排房子的村落是不會睡覺,稱為睡覺,是因為其居民睡覺及放逸。 mahogho 'va maccu ādāya gacchati 死神,猶如大瀑流,沖走睡村。如同瀑流將一切捲走,不留下男、女、牛羊等任何東西。同樣的,已切斷其生命現象後,死魔捲走這些心被糾纏的人,令其陷入四大惡趣的大海中。 1.法句經:身病則痿,若華零落,死命來至,如水湍驟T04, 563a 2.出曜經:如有採華,專意不散,村睡水漂,為死所牽T04, 710b 3.法集要頌經:如人採妙華,專意不散亂,因眠遇水漂,俄被死王降。如人採妙華,專意不散亂,欲意無厭足,常為窮所困。如人採妙華,專意不散亂,未獲真財寶,長為窮所困T04, 786b 4.增壹阿含經:彼天採華時,心意亂不寧,猶水漂村落,悉沒不得濟T02, 673a 5.[uv.18.14](udānavargo#18-14) puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naraṃ suptaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati. ## 048 [048](Dhammapada_Cp#048). pupphāni heva pacinantaṃ vyāsattamanasaṃ naraṃ atittaṃ yeva kāmesu antako kurute vasaṃ. 採集諸花已,其人心愛著,貪欲無厭足,實為死魔伏。 [pali註解] pupphāni heva pacinantaṃ 就如在花園採集各種花的巧匠,正收集眾花(指欲界樂的繩索)的人,藉此將自己或物質對象形成關聯。 vyāsattamanasaṃ naraṃ 以不同方式,希求未得的及貪著已得的,令心染著的人。 atittaṃ yeva kāmesu 關於對象的樂不滿足,及樂(屬於煩惱)不滿足。同樣的,對於他們的完成,消耗及積聚不滿足。 antako kurute vasaṃ 死神帶走哭泣、哀傷的人。 1.法句經:貪欲無厭,消散人念,邪致之財,為自侵欺T04, 563a 2.出曜經:如有採華,專意不散,欲意無厭,為窮所困T04, 710c 3.出曜經:如有採華,專意不散,未獲財業,為窮所困T04, 710c 4.法集要頌經:如人採妙華,專意不散亂,欲意無厭足,常為窮所困。 如人採妙華,專意不散亂,未獲真財寶,長為窮所困T04, 786b 5.[uv.18.15](udānavargo#18-15) puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naraṃ atṛptaṃ eva kāmeṣu tv antakaḥ kurute vaśaṃ. ## 049 [049](Dhammapada_Cp#049). yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ paleti rasam ādāya evaṃ gāme munī care. 譬如蜂採華,不壞色與香,但取其蜜去,牟尼入村落。 [pali註解] yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ 當蜜蜂在花園中飛翔,他不傷害;破壞花的顏色及香味。 paleti rasam ādāya 如此採取所需的蜜後,蜂離去。如此,進入森林,他將花粉放入巢中,逐漸將其轉成蜜。因為如此方式,花園中的花、顏色、味道不會消失,就是說每件事物維持其本來的情況。 evaṃ gāme munī care 出家的聖者,有學或無學,進入村莊,依次乞食。因為他們以如蜂的方式在村落中,所以不會損害這些人的信心與財富,信與財如往常。有學的聖者如此進入村莊,離開之後,到村莊外,易得到水之處,放下衣,坐下來,視食物如輪軸之油或傷口之繃帶,或自己小孩之肉。用完之後,他進入森林中,沉思禪定的對象,且了解四道果。至於無學的聖者,則從事於道果之樂的體驗。 1.法句經:如蜂集華,不嬈色香,但取昧去,仁入聚然T04, 563b 2.出曜經:如蜂集華,不擾色香,但取味去,仁入聚然T04, 709b 3.法集要頌經:猶如蜂採華,不壞色與香,但取味飛去,苾芻入聚然T04, 786a 4.增壹阿含經:譬如蜂採華,其色甚香潔,以味惠施他,道士遊聚落T02, 787a 5.五分戒本:譬如蜂採花,不壞色與香,但取其味去,比丘入聚落T22,200a 6.五分戒本:譬如蜂採華,不壞色與香,但取其味去,比丘出聚然T22, 206a 7.比丘尼戒本:譬如蜂採花,不壞色與香,但取其味去,比丘入聚落T22,213c 8.大比丘戒本:譬如蜂採華,不壞色與香,但取其味去,比丘入聚落T22, 555c 9.丘尼戒本:譬如蜂採華,不壞色與香,但取其味法,比丘入聚落T22, 564c 10.四分戒本:譬如蜂採華,不壞色與香,但取其味去,比丘入聚落T22, 1022b 11.僧戒本:譬如蜂採華,不壞色與香,但取其味去,比丘入聚落T22,1030a 12.尼戒本:譬如蜂採花,不壞色與香,但取其味去,比丘入聚落T22,1040b 13.十誦比丘戒:譬如蜂採花,不壞色與香,但取其味去,比丘入聚落T23,478c 14.十誦尼戒:譬如蜂採花,不壞色與香,但取其味去,比丘入聚然T23,488a 15.有部毘奈耶:譬如蜂採花,不壞色與香,但取其味去,苾芻入聚然T23,904c 16.尼毘奈耶:譬如蜂採花,不壞色與香,但取其味去,尼入聚落然T23,1019c 17.有部戒經:譬如蜂採花,不壞色與香,但取其味去,苾芻入聚然24, 507c 18.尼戒經:譬如蜂採花,不壞色與香,但取其味去,苾芻入聚然T24, 517a 19.律攝:譬如蜂採華,不壞色與香,但取其味去,苾芻入聚然T24, 616a 20.解脫戒經:譬如蜂採花,但取其香味,持至所住處,比丘入聚落T24,659b 21.毘尼母經:如蜂取花味,不壞其色香,仙人行世間,修善亦如是T24,836b 22.佛所行讚:譬如蜂採花,不壞其色香,比丘行乞食,勿傷彼信心T04, 48b 24.佛本行經:喻如眾蜂集,採花之精味,以時度施食,無壞人慈敬T04,107c 25.[uv.18.8](udānavargo#18-8) yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan paraiti rasam ādāya tathā grāmāṃ muniś caret. ## 050 [050](Dhammapada_Cp#050). na paresaṃ vilomāni na paresaṃ katākataṃ attano 'va avekkheyya katāni akatāni ca. 不觀他人過,不觀作不作,但觀自身行,作也與未作。 [pali註解] na paresaṃ vilomāni 別人的過失,如粗語,雖深刻地影響人的感覺,但不應去注意。 na paresaṃ katākataṃ 不應注意他人已作或未作,而想:這樣的信徒是缺乏信心,沒有喜悅的心。在他房裡,沒有事先為來訪的乞食者準備食物,在平常,也不準備食物給行乞者,也沒有提供衣或其他資料。或類似如此想:這樣的女信徒...。或類似如此想:這樣的比丘是缺乏信心,沒有喜悅的心。對於訓誡者、老師、拜訪者或出家者,沒有盡一般的義務。或是對舍利塔、布薩堂、廚房、浴室,未盡日常責任。不遵守頭陀行,不努力於禪修。 attano 'va avekkheyya katāni akatāni ca 已經出家應常常反省:我日子如何度過?當記得這種教誡時,可以讓有信心出離的居士,反省自己已作或未作的行為,而想:現在,在觀察無常、苦、無我之後,我如何能在禪修中作必須的行為? 1.法句經:不務觀彼,作與不作,常自省身,知正不正T04, 563b 2.法集要頌經:不違他好惡,勿觀作不作,但自觀身行,若正若不正T04,786a 3.增壹阿含經:不誹謗於人,亦不觀是非,但自觀身行,諦觀正不正T02,787a 4.五分戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T22,200a 5.五分戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T22, 206a 6.五分尼戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T22,213c 7.大比丘戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T22, 555c 8.比丘尼戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T22, 564c 9.四分戒本:不違戾他事,不觀作不作,但自觀身行,若正若不正T22,1022b 10.僧戒本:不違戾他事,不觀作不作,但自觀身行,若正若不正T22,1030a 11.尼戒本:不違戾他事,不觀作不作,但自觀身行,若正若不正T22,1040c 12.十誦戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T23, 478c 13.十誦尼戒本:不破壞他事,不觀作不作,但自觀身行,諦視善不善T23,488a 14.有部毘奈耶:不違逆他人,不觀作不作,但自觀身行,若正若不正T23,904c 15.尼毘奈耶:不違逆他人,不觀作不作,但自觀身行,若正若不正T23,1020a 16.有部戒經:不違逆他人,不觀作不作,但自觀身行,若正若不正T24,507c 17.有部尼戒經:不違逆他人,不觀作不作,但自觀身行,若正若不正T24,517a 18.律攝:不違逆他人,不觀作不作,但自觀身行,若正若不正T24, 616a 19.解脫戒經:不破壞他意,不觀作不作,但自觀身行,若正若不正T24,659b 20.毘尼母經:彼此不相違,正觀其過患,應自觀其身,好惡作不作T24, 836b 21.大般泥洹經:於他善隨順,不觀作不作,但自觀身行,諦視善不善T12,898a 22.大般涅槃經:於他言語,隨順不逆,亦不觀他,作以不作,但自觀身,善不善行T12, 426b 23.大般涅槃經:於他語言,隨順不逆,亦不觀他,作以不作,但自觀身,善不善行T12, 667c 24.[uv.18.9](udānavargo#18-9) na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtaṃ ātmanas tu samīkṣeta samāni viṣamāni ca. ## 051 [051](Dhammapada_Cp#051). yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato. 猶如鮮妙花,色美而無香,如是說善語,彼不行無果。 [pali註解] evaṃ subhāsitā vācā aphalā hoti akubbato 善所說語,指三藏中之佛語。如同無香味的花,不會薰染戴者的身體。同樣的,此善所說語也不能散布學習、布施、如法生活的甜味給---於法應作的卻不作,不以正確的態度處理善所說語---這種人,這就是不專心傾聽等等。因這些理由,所以沒有成果。 1.法句經:如可意華,色好無香,工語如是,不行無得T04, 563b 2.出曜經:如彼可意華,色好而無香,工言華如是,無果不得報T04, 709a 3.法集要頌經:猶如可意華,色好而無香,巧言華如是,無果不獲報T04,786a 4.大毘婆沙論:如花雖可愛,有色而無香,如是有妙語,無果無所作T27, 630c 5.[uv.18.6](udānavargo#18-6) yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat evaṃ subhāṣitā vācā niṣphalāsāv akurvataḥ. ## 052 [052](Dhammapada_Cp#052). yathā pi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ evaṃ subhāsitā vācā saphalā hoti sakubbato. 猶如鮮妙花,色美而芳香,如是說善語,彼實行有果。 [pali註解] evaṃ subhāsitā vācā saphalā hoti sakubbato 戴花的人身上會散發出甜味。同樣的,此人能從善所說語中得到成果,當他於法應作的都作了,且注意、傾聽等等。此中的意思,由於此人品嚐到學習、布施、如法生活的香味,這就是最大的利益。 1.法句經:如可意華,色美且香,工語有行,必得其福T04, 563b 2.出曜經:如彼可意華,色好而香潔,工言善如是,必得其果報T04, 709a 3.法集要頌經:猶如可意華,色好而香潔,巧言善如是,必獲其好報T04, 786a 4.[uv.18.7](udānavargo#18-7) yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugandhavat evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ. ## 053 [053](Dhammapada_Cp#053). yathāpi puppharāsimhā kayirā mālāguṇe bahū evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. 如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。 [pali註解] maccena kattabbaṃ kusalaṃ bahuṃ 眾生被稱為死人(maccu),是因為驅向死的事實。眾生應作許多善法。此中,所提的花聚,指大量的花。如果花不是很多,而花匠是善巧的,他就無法用花作許多花環。不善巧的花匠當然不在乎花是多或少。當花的數量很多,善巧的花匠就能變化出許多的花環。同樣的,如果一個人的信心少,財富多,仍然不能造作善行。當信心少,財富少,也不能作善行。但當信心、財富多時,他可以作許多善行。 1.法句經:多作寶花,結步搖綺,廣積德者,所生轉好T04, 563b 2.法句譬喻經:多作寶華,結步搖綺,廣積德香,所生轉好T04, 585c 3.出曜經:多作寶華,結步瑤琦,廣積德者,所生轉好T04, 709b 4.法集要頌經:多集眾妙華,結鬘為步搖,有情積善根,後世轉殊勝T04, 786a 5.[uv.18.10](udānavargo#18-10) yathāpi puṣparāśibhyaḥ kuryān mālāguṇāṃ bahūn evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu. ## 054 [054](Dhammapada_Cp#054). na pupphagandho paṭivātam eti na candanaṃ tagaramallikā vā satañca gandho paṭivātam eti sabbā disā sappuriso pavāti. 花香不逆風,栴檀多伽羅,末利香亦爾。德香逆風薰,彼正人之香,遍聞於諸方。 [pali註解] na pupphagandho paṭivātam eti 在三十三天的晝度樹(pāricchattaka)花,長寬100由旬,他的花可落到50由旬,而他的香味順著風可達到100由旬,逆風一吋也不能。因此花的特性、香味,無法逆風擴散。 satañca gandho paṭivātam eti 好人(指諸佛、辟支佛、聖弟子)的道德香,卻可逆風而行。 sabbā disā sappuriso pavāti 為什麼?因為好人以戒香覆蓋所有的方向,基於這個道理,說戒香可以逆風而行。 1.法句經:奇草芳花,不逆風熏,近道敷開,德人遍香T04, 563b 2.法句譬喻經:琦草芳華,不逆風熏,近道敷開,德人遍香T04, 585c 3.出曜經:華香不逆風,芙蓉栴檀香,德香逆風熏,德人遍聞香T04, 657b 4.法集要頌經:花香不逆風,芙蓉栴檀香,德香逆風薰,德人徧聞香T04, 780c 5.雜阿含經:非根莖華香,能逆風而熏,唯有善士女,持戒清淨香,逆順滿諸方,無不普聞知T02, 278c 6.別譯雜阿含經:若栴檀沈水,根莖及花葉,此香順風聞,逆風無聞者。持戒香丈夫,芳馨遍世界,名聞滿十方,逆順悉聞T02, 376c 7.佛說戒香經:世間所有諸花果,乃至沈檀龍麝香,如是等香非遍聞,唯聞戒香遍一切T02, 508b 8.佛說戒德香經:雖有美香花,不能逆風熏,不息名栴檀,眾雨一切香。志性能和雅,爾乃逆風香,正士名丈夫,普熏于十方T02, 507c 9.俱舍論:花香不能逆風熏,根莖等香亦復爾,善士功德香芬馥,逆風流美遍諸方T29, 60a 10.俱舍釋論:花香非能逆風薰,根實諸香亦皆爾,善人戒香逆風薰,正行芳流遍國界T29, 217b 11.增壹阿含經:此香雖為妙,及諸檀蜜香,戒香之為妙,十方悉聞之。栴檀雖有香,優鉢及餘香,此諸眾香中,聞香最第一。栴檀雖有香,優鉢及餘香,此諸眾香中,施香最第一T02, 613c 12.[uv.6.16](udānavargo#6-16) na puṣpagandhaḥ prativātam eti na vāhnijāt tagarāc candanād vā satāṃ tu gandhaḥ prativātam eti sarvā diśaḥ satpuruṣaḥ pravāti. ## 055 [055](Dhammapada_Cp#055). candanaṃ tagaraṃ vā pi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro. 栴檀多伽羅,拔悉基青蓮,如是諸香中,戒香為最上。 1.法句經:旃檀多香,青蓮芳花,雖曰是真,不如戒香T04, 563b 2.法句譬喻經:栴檀多香,青蓮芳花,雖曰是真,不如戒香T04, 585c 3.出曜經:旃檀多香,青蓮芳華,雖謂是真,不如戒香T04, 657c 4.法集要頌經:烏鉢嚩哩史,多誐羅栴檀,如是等花香,勿比於戒香T04, 780c 5.雜阿含經:多迦羅栴檀,優鉢羅末利,如是比諸香,戒香最為上T02, 279a 6.別譯雜阿含:栴檀及沈水,優鉢羅拔師,如此香微劣,不如持戒香T02,377a 7.戒香經:旃檀欝金與蘇合,優鉢羅并摩隷花,如是諸妙花香中,唯有戒香而最上T02, 508b 8.戒德香經:木蜜及栴檀,青蓮諸雨香,一切此眾香,戒香最無上T02,507c 9.增壹阿含經:木櫁及栴檀,優鉢及諸香,亦諸種種香,戒香最為勝T02,613c 10.[uv.6.17](udānavargo#6-17) tagarāc candanāc cāpi vārṣikāyās tathotpalāt etebhyo gandhajātebhyaḥ śilagandhas tv anuttaraḥ. ## 056 [056](Dhammapada_Cp#056). appamatto ayaṃ gandho yāyaṃ tagaracandanī yo ca sīlavataṃ gandho vāti devesu uttamo. 栴檀多伽羅,此等香甚微。持戒者最上,香薰諸天間。 [pali註解] yo ca sīlavataṃ gandho 對於有戒之人,戒香不是微量的,他相當的多且可以散佈到各處。 vāti devesu uttamo 他是高貴、無上的。可以吹到各處,可以散佈到天與人中。 1.法句經:華香氣微,不可謂真,持戒之香,到天殊勝T04, 563b 2.法句譬喻經:華香氣微,不可謂真,持戒之香,到天殊勝T04, 585c 3.出曜經:華香氣微,不可謂真,持戒之香,到天殊勝T04, 658a 4.雜阿含經:栴檀等諸香,所熏少分限,唯有戒德香,流熏上昇天T02,279a 5.別譯雜阿含:如是種種香,所聞處不遠,戒香聞十方,殊勝諸天香T02,377a 6.佛說戒香經:所有世間沈檀等,其香微少非遍聞,若人持佛淨戒香,諸天普聞皆愛敬T02, 508b 7.[uv.13.5](udānavargo#13-5) -6 alpamātro hy ayaṃ gandho yo ‘yaṃ tagaracandanāt yas tu śīlavatāṃ gandho vāti deveṣv apīha saḥ. ## 057 [057](Dhammapada_Cp#057). tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññāvimuttānaṃ māro maggaṃ na vindati. 成就諸戒行,住於不放逸,正智解脫者,魔不知所趣。 [pali註解] tesaṃ sampannasīlānaṃ appamādavihārinaṃ 如godhika善男子,於般涅般中往生,如其他入涅槃者一樣,心不著任何處。 sammadaññāvimuttānaṃ 藉著了解因、推斷、理由,了解法的本質,經由五種解脫而達到自由。(hetunā ñayena kāraṇena jānitvā vikkhambhana-vimuttiyā, tadanṅga-vimuttiyā, sammuccheda-vimuttiyā, paṭipassaddhi-vimuttiyā, nissaraṇa-vimuttiyā imāhi pañcahi vimuttīhi vimuttānaṃ) 1.法句經:戒具成就,行無放逸,定意度脫,長離魔道T04,563b 2.法句譬喻經:戒具成就,行無放逸,定意度脫,長離魔道T04, 585c 3.出曜經:戒具成就,定意度脫,魔迷失道,魔不知道T04, 658a 4.雜阿含經:斯等淨戒香,不放逸正受,正智等解脫,魔道莫能入T02, 279a 5.別譯雜阿含經:如此清淨戒,不放逸為本,安住無漏法,正智得解脫。眾魔雖欲求,莫知其方所T02, 377a 6.佛說戒香經:如是具足清淨戒,乃至常行諸善法,是人能解世間縛,所有諸魔常遠離T02, 508b 7.戒德香經:是等清淨戒,所行無放逸,不知魔徑路,不見所歸趣T02,507c 8.增壹阿含經:此戒以成就,無欲無所染,等智而解脫,逝處魔不知T02,613c 9.法集要頌經:若人能持戒,清淨不放逸,正智得解脫,是名安樂處。此道無有上,消除禪定魔,賢聖德難量,得達八正路T04, 780c 10.[uv.6.19](udānavargo#6-19) teṣāṃ viśuddhaśīlānāṃ apramādavihāriṇāṃ samyag ajñāvimuktānāṃ māro mārgaṃ na vindati. ## 058 [058](Dhammapada_Cp#058). yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ. 猶如糞穢聚,棄著於大道,蓮華生其中,香潔而悅意。 [pali註解] manoramaṃ 為何如此稱呼?因為心(mano)樂於(ramati)它。 1.法句經:如作田溝,近于大道,中生蓮華,香潔可意T04, 563b 2.法句譬喻經:如作田溝,近於大道,中生蓮華,香潔可意T04, 586a 3.出曜經:如作田溝,近于大道,中生蓮華,香潔可意T04, 709c 4.法集要頌經:如田糞穢溝,而近于大道,其中生蓮華,香潔甚可悅T04, 786a 5.[uv.18.12](udānavargo#18-12) yathā saṃkārakūṭe tu vyujjhite mahāpathe padmaṃ tatra tu jāyeta śucigandhi manoramaṃ. ## 059 [059](Dhammapada_Cp#059). evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako. 如是糞穢等,盲昧凡夫中,正覺者弟子,以智慧光照。 [pali註解] evaṃ saṅkārabhūtesu andhabhūte puthujjane 為何稱凡夫為異生(puthujjana)?因為在他們心中許多(puthu)煩惱生起(√jan),這些人就成為一堆糞聚。猶如棄捨於路邊的糞堆,雖然是骯的,而蓮花卻能在其中生起,香潔可愛而能放置在眾王臣之頭上。 atirocati paññāya sammāsambuddhasāvako 同樣的,斷盡煩惱的比丘,雖然出生於如糞堆聚的凡夫中,即是無智慧的,沒有觀察力的人中,卻以內觀的力量見到欲樂的過患,及捨離的好處。離家、出家,成就五分法身,而照耀超越一般凡夫。 1.法句經:有生死然,凡夫處邊,慧者樂出,為佛弟子T04, 563b 2.法句譬喻經:有生死然,凡夫處邊,智者樂出,為佛弟子T04, 586a 3.出曜經:有生死然,凡夫處邊,慧者樂出,為佛弟子T04,709c 4.法集要頌經:有生必有終,凡夫樂處邊,慧人愛出離,真是佛聲聞T04,786a 5.[uv.18.13](udānavargo#18-13) evaṃ saṃkārabhūte ‘sminn andhabhūte pṛthagjane prajñaya vyatirocante samyaksaṃbuddhaśrāvakāḥ. # 5.愚品 ## 060 [060](Dhammapada_Cp#060). dīghā jāgarato rattī dīghaṃ santassa yojanaṃ dīgho bālānaṃ saṃsāro saddhammaṃ avijānataṃ. 不眠者夜長,倦者由旬長,不明達正法──愚者輪迴長。 [pali註解] dīghā jāgarato rattī 所謂夜(ratti)有三時(yāma),但對於睡不著覺的人而言,夜是長的,就好像是實際的三、四倍長。睡到日出的懶人,及飽餐之後,睡於高床上的縱放欲樂者,不能知夜是長的。但是,整個夜晚精勤於禪修者,能知夜是長的;說法者、聽法者、接近說法座位者、為頭痛等及各種手、腳等痛所干擾的人,還有晚上趕路的旅行者,能知夜是長的。 dīghaṃ santassa yojanaṃ 一由旬僅四gāvuta,但對疲勞、有病痛的人而言,它是長的,好像有二倍長。已經走了一整天而且疲倦,他看到反方向而來的人,問他還有多遠可到村莊。走了一段,問另一個人,說約有一由旬;走了一段,又問其他人,也說有一由旬。他想:每個被問的人都說一由旬,一由旬竟如此長,對我好像二、三由旬。 dīgho bālānaṃ saṃsāro saddhammaṃ avijānataṃ 愚者就是不知道:什麼對此世、後世是好的?不能令輪迴結束的人,不知道可令輪迴終止的三十七道品。對於這種人而言,輪迴是長的。本質上輪迴就很長,如:諸比丘!輪迴不知前際,不知後際。因為無法令輪迴終止,所以很長。 1.法句經:不寐夜長,疲惓道長,愚生死長,莫知正法T04, 563b 2.出曜經:不寐夜長,疲惓道長,愚生死長,莫知正法T04, 616c 3.法集要頌經:不寐覺夜長,疲倦道路長,愚迷生死長,希聞於妙法T04, 777b 4.大智度論:不寐夜長,疲惓道長,愚生死長,莫知正法T25, 307c 5.[uv.1.19](udānavargo#1-19) dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanaṃ dīrgho bālasya saṃsāraḥ saddharmaṃ avijānataḥ. ## 061 [061](Dhammapada_Cp#061). carañ ca nādhigaccheyya seyyaṃ sadisam attano ekacaryaṃ daḷhaṃ kayirā natthi bāle sahāyatā. 不得勝我者為友,與我相等者亦無,寧可堅決獨行居,不與愚人作伴侶。 [pali註解] carañ 此中的行,不可視為四威儀的行,應視為心的行,就是尋求善友。 ca nādhigaccheyya seyyaṃ sadisam attano 如果遇不到在戒、定、慧超過我的或等同我的人,應獨行。 ekacaryaṃ daḷhaṃ kayirā 遇到比自己好的人,可以進步;遇到與自己相等的人,不會退步。但與較自己差的人相處,會退步。因此,除了慈悲與關懷外,不可以與此人交往,共親近、共住。如果對他人有益,且不想從他身上得到什麼,而基於慈悲心,與此人共住,想:因為我,他可以進步。那麼這是好的。如果不是,寧願一個人住。 natthi bāle sahāyatā 為何?因為小、中、大戒、十種論、十三頭陀行、內觀、四道果、三明、六通,在愚者身上找不到。 1.法句經:癡意常冥,逝如流川,在一行彊,獨而無偶T04, 563b 2.法句經:學無朋類,不得善友,寧獨守善,不與愚偕T04, 559c 3.出曜經:學無朋類,不得善友,寧獨守善,不與愚偕T04, 697c 4.法集要頌經:學無同伴侶,又不得親友,寧獨守善行,不與愚人偕T04, 784b 5.中阿含經:學不得善友,不與己等者,當堅意獨住,勿與惡共會T01, 535c 6.四分律:處處遍求伴,無有稱己者,寧獨堅其心,不與愚者同T22, 882c 7.[uv.14.15](udānavargo#14-15) caraṃś ca nādhigaccheta sahāyaṃ tulyam ātmanaḥ ekacaryāṃ daḍhaṃ kuryān nāsti bāle sahāyatā. ## 062 [062](Dhammapada_Cp#062). puttā m’ atthi dhanam m’ atthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanaṃ. 「我有子有財」愚人常為憂。我且無有我,何有子與財? [pali註解] puttā m’ atthi dhanam m’ atthi iti bālo vihaññati 愚夫因為貪著孩子與財富,而憂愁、受苦。當想到:我的孩子已經死了,他們快死了,他們將要死。他憂愁。財富也如此。在白日或晚上,在地面、水上、路上時,當想到:我將照顧我的小孩,有六種方式令他憂愁。同樣的,當他從事於農、商工作時,想到:我將積集財富,也憂愁。 attā hi attano natthi 當為那種憂愁所苦的人,自己不可能快樂。當他臨死躺在床上時,死亡的苦(關節與軔帶敗壞,骨頭與骨架瓦解,張眼時看到這個世界,閉眼時看到另一個世界),猶如火燄一般折磨他。雖然一直照顧自己本身,沐浴他,裝飾他,這都無用,因為不能遠離痛苦。 kuto puttā kuto dhanaṃ 那麼在那時候,小孩與財富能作什麼?富商Ananda為了小孩積集財富,不給別人。那麼當他將要死去的時候,或面臨災難的時候,小孩或財富會帶走他的不幸?或帶來快樂? 1.法句經:有子有財,愚惟汲汲,我且非我,何有子財T04, 563b 2.法句譬喻經:有子有財,愚惟汲汲,我且非我,何有子財T04, 586b 3.出曜經:有子有財,愚惟汲汲,命非我有,何有子財T04, 624b 4.法集要頌經:有子兼有財,慳惜遇散壞,愚夫不自觀,何恃有財子T04, 777b 5.[uv.1.20](udānavargo#1-20) putro me ‘sti dhanam me ‘stīty evaṃ bālo vihanyate ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanaṃ. ## 063 [063](Dhammapada_Cp#063). yo bālo maññati bālyaṃ paṇḍito vā pi tena so bālo ca paṇḍitamānī sa ve bālo ti vuccati. 若愚者知愚,彼即是智人,愚人有智慢,實稱彼為愚。 [pali註解] yo bālo maññati bālyaṃ paṇḍito vā pi tena so 愚且無知的人,知道自己的愚且無知,而想:我是愚者。因為這個理由,他是一個智者或十分類似智者。因為,他知道:我是愚者。所以會找智者與他交往,接受他的教導與建議,而成為智者。 bālo ca paṇḍitamānī sa ve bālo ti vuccati 但愚笨的人,卻自以為聰明,想:其他人哪能像我一樣有學問,說法,善於訓練弟子等,提倡頭陀?因此,他不到智者處,與他交往,即不學習經典,也不實踐。此人是真的愚笨。 1.法句經:愚矇愚極,自謂我智,愚而勝智,是謂極愚T04, 563b 2.法句譬喻經:愚矇愚極,自謂我智,愚而勝智,是謂極愚T04, 586b 3.出曜經:愚蒙愚極,自謂我智,愚而稱智,是謂極愚T04, 624b 4.出曜經:愚者自稱愚,當知善黠慧,愚人自稱智,是謂愚中甚T04, 729c 5.法集要頌經:愚者自稱愚,當知善黠慧,愚人自稱智,是謂愚中甚T04,790b 6.有部毘奈耶:愚人自說愚,此名為智者,愚者妄稱智,此謂真愚癡T23, 796c 7.[uv.25.22](udānavargo#25-22) yo jānīyād ahaṃ bāla iti bālaḥ sa paṇḍitaḥ bālaḥ paṇḍitamānī tu bāla eva nirucyate. ## 064 [064](Dhammapada_Cp#064). yāvajīvam pi ce bālo paṇḍitaṃ payirupāsati na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. 愚者雖終身,親近於智人,彼不能知法,如匙嘗湯味。 [pali註解] yāvajīvam pi ce bālo paṇḍitaṃ payirupāsati 上一句說要交往,此句說交往時要有分別慧。愚者親近智者,與他交往,縱使花一生的時間,並不能了知應該實踐(paṭipatti)的法,也不了知應通達(paṭivedha)法,即是他無法分別:這是佛語,佛語是如此多,這是經典中的法,這是正確的行為、住處,這是有過失的,這是無過失的,這是值得修學的,這是不值得修學的,這是必須如實知,如實見。 dabbī sūparasaṃ yathā 如木製的匙,雖然在各種所煮的食物中轉動,直到熟爛的時刻,對於各種食物的味道不會了知:這是鹹的,這不是鹹的,酸、苦、辣。同樣的,不能分別法的愚者縱使與智者交往一生,也不能了知。 1法句經:頑闇近智,如瓢斟味,雖久狎習,猶不知法T04, 563b 2.法句譬喻經:愚闇近智,如瓢斟味,雖久狎習,猶不知法T04, 586b 3.出曜經:愚者盡形壽,承事明智人,亦不知真法,如瓢斟酌食T04, 729a 4.法集要頌經:愚人盡形壽,承事明智人,亦不知真法,如杓斟酌食T04, 790a 5.菩薩所集論:盡形壽愚癡,親近諸智者,彼不識了法,猶杓不別味T28, 802b 6.[uv.25.13](udānavargo#25-13) yāvajjīvam pi ced bālaḥ paṇḍitāṃ paryupāsate na sa dharmaṃ vijānāti darvī sūparasān iva. ## 065 [065](Dhammapada_Cp#065). muhuttam pi ce viññū paṇḍitaṃ payirupāsati khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. 慧者須臾頃,親近於智人,能速知解法,如舌嘗湯味。 [pali註解] muhuttam pi ce viññū paṇḍitaṃ payirupāsati 有智慧的人與其他智者交往,縱使很短暫,也可了知、學習到經典中的法。然後,讓那人說明禪修的所緣,而後實修,努力,他很快知道出世間的法。就如同一個人的舌頭,只要一點東西於其上面,即可馬上分別。 1.法句經:開達近智,如舌甞味,雖須臾習,即解道要T04, 563b 2.法句譬喻經:開達近智,如舌甞味,雖須臾習,即解道要T04, 586b 3.出曜經:智者斯須間,承事賢聖人,一一知真法,如舌知眾味T04, 729b 4.法集要頌經:智若須臾間,承事賢聖人,一一知真法,如舌了眾味T04,790a 5.[uv.25.14](udānavargo#25-14) muhūrtam api ce saprajñaḥ paṇḍitāṃ paryupāsate sa vai dharmaṃ vijānāti jivhā sūparasān iva. ## 066 [066](Dhammapada_Cp#066). caranti bālā dummedhā amitten’ eva attanā karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. 愚癡惡慧者,與自仇敵行,造作諸惡業,彼有眾苦果。 [pali註解] bālā 此中的愚者,指不知什麼是對此世及後世有利益的? 1.法句經:愚人施行,為身招患,快心作惡,自致重殃T04, 563c 2.法句譬喻經:愚人施行,為身招患,快心作惡,自致重殃T04, 586b 3.出曜經:凡人為惡,不能自覺,愚癡快意,後受欝毒T04, 671a 4.雜阿含經:愚癡人所行,不合於黠慧,自所行惡行,為自惡知識。所造眾惡行,終獲苦果報T02, 351a 5.佛說孛經抄:愚人作行,為身招患,快心放意,後致重殃T17, 731b 6.法句經:愚人着數,憂慼久長,與愚居苦,於我猶怨T04, 563b 7.[uv.9.13](udānavargo#9-13) caranti bālā duṣprajñā hy amitrair iva cātmabhiḥ kurvantaḥ pāpakaṃ karma yad bhavati kaṭukaṃ phalaṃ. ## 067 [067](Dhammapada_Cp#067). na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati yassa assumukho rodaṃ vipākaṃ paṭisevati. 彼作不善業,作已生後悔,哭泣淚滿面,應得受異熟。 [pali註解] na taṃ kammaṃ kataṃ sādhu yaṃ katvā 已作會導致出生到惡趣的業,未來是痛苦的,在記得這個行為是不好的,不可喜,不可樂時,他感到難過。 1.法句經:行為不善,退見悔悋,致涕流面,報由宿習T04, 563c 2.法句譬喻經:行為不善,退見悔吝,致涕流面,報由宿習T04, 586b 3.出曜經:夫人行惡,還自熾然,啼泣流面,後受其報T04, 671a 4.雜阿含經:既作不善業,終則受諸惱,造業雖歡喜,啼泣受其報T02, 351a 5.[uv.9.14](udānavargo#9-14) na tat karma kṛtaṃ sādhu yat kṛtvā hy anutapyate rudann aśrsumukho yasya vipākaṃ pratiṣevate. ## 068 [068](Dhammapada_Cp#068). tañ ca kammaṃ kataṃ sādhu yaṃ katvā nānutappati yassa patīto sumano vipākaṃ paṭisevati. 若彼作善業,作已不追悔,歡喜而愉悅,應得受異熟。 [pali註解] yaṃ katvā nānutappati 會帶來快樂,會帶來人天的美名及涅槃樂的業,已作這些業之後,一個人不會憂愁。 yassa patīto sumano vipākaṃ paṭisevati 一個人充滿歡喜與快樂去經驗結果,在今生每次回憶的時候,或下一生,快樂與歡喜會生起。 1.法句經:行為德善,進覩歡喜,應來受福,喜笑悅習T04, 563c 2.雜阿含經:造諸善業者,終則不熱惱,歡喜而造業,安樂受其報T02, 351a 3.出曜經:吉人行德,相隨積增,甘心為之,福應自然T04, 671b 4.[uv.9.15](udānavargo#9-15) tat tu karma kṛtaṃ sādhu yat kṛtvā nānutapyate yasya pratītaḥ sumanā vipākaṃ pratiṣevate. ## 069 [069](Dhammapada_Cp#069). madhuvā maññatī bālo yāva pāpaṃ na paccatī yadā ca paccatī pāpaṃ atha dukkhaṃ nigacchati. 惡業未成熟,愚人思如蜜;惡業成熟時,愚人方知苦。 [pali註解] madhuvā maññatī bālo 對於作惡、不善的行為的人而言,行為呈現出可喜的,吸引人的,令人歡喜的,像蜜一般甜,所以視為蜜。 yāva pāpaṃ na paccatī 只要惡業未產生果報,不管是今生或來生,他都會如此想。 yadā ca paccatī pāpaṃ 然而當惡業成熟的時候,他於此生經驗不同的興衰,於下生在三惡道中,經由大折磨而過日子。 atha dukkhaṃ nigacchati 然後,愚人經驗苦,獲得苦。 1.法句經:過罪未熟,愚以恬惔,至其熟時,自受大罪T04, 563c 2.出曜經:愚者自謂生,猶惡未成熟,惡以成熟滿,諸苦亦復熟T04, 744c 3.法集要頌經:愚者自謂正,猶惡不成熟,惡已成熟滿,諸苦亦復熟T04, 792b 4.[uv.28.18](udānavargo#28-18) madhuvad manyate bālo yāvat pāpaṃ na pacyate yadā tu pacyate pāpaṃ atha duḥkhaṃ nigacchati. ## 070 [070](Dhammapada_Cp#070). māse māse kusaggena bālo bhuñjetha bhojanaṃ na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ. 愚者月復月,雖僅取(少)食─以孤沙草端;(彼所得功德),不及思法者,十六分之一。 [pali註解] māse māse kusaggena bālo bhuñjetha bhojanaṃ 如果一個愚人,不完全熟悉於法,而且超過了戒等範圍,出離為外道,而如此想:我將成就苦行的生活。就是一個月僅吃一個kusa草柄量的食物,縱使如此,他所作的不及思法者的十六分之一。思法者就是已經了解法的人,已經體驗法的人,指的是初果至四果。 na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ 如果一個人考慮:以一百年的時間,來完成苦行者的目標(極端苦行,吃極少食物)。或不吃極少的食物,但知量而食的思法者的目標。這二種比較起來,在時間與食物很明確。苦行者的目標是以很長的時間去完成目標。這樣的結果不及思法者的十六分之一。如果一個人採取思法者的目標所產生的結果,且分成十六分,再將此十六分的每部分再細分成十六分,然後測量此256分之一的結果,也一定比苦行一百年所得的結果還大。 1法句經:愚好美食,月月滋甚,於十六分,未一思法T04, 563c 2.出曜經:從月至其月,愚者用摶食,彼不信於佛,十六不獲一T04,726b 3.法集要頌經:從月至於月,愚者用飲食,彼人不信佛,十六不獲一T04, 789b 4.佛本行集經:猶如小兒月月學,所食如彼茅草頭,若人歸信佛如來,能勝於彼十六分T03, 856c 5.[uv.24.20](udānavargo#24-20) māse māse kuśāgreṇa yo hi bhuñjīta bhojanaṃ na tat svākhyātadharmasya kalām arghati ṣoḍaśīṃ. ## 071 [071](Dhammapada_Cp#071). na hi pāpaṃ kataṃ kammaṃ sajju khīraṃ va mucchati ḍahaṃ taṃ bālam anveti bhasmacchanno 'va pāvako. 猶如搆牛乳,醍醐非速成。愚人造惡業,不即感惡果,業力隨其後,如死灰覆火。 [pali註解] khīraṃ 剛從牛的乳房擠出的熱牛奶。 mucchati 產生變化。就好像新鮮牛奶不會馬上凝固,不會產生變化,不會失去他的本來形式,只要牛奶不加入酸化用的奶器中,牛奶是不會改變其本質。同樣的,傷害的行為在作之後,也不會立刻產生作用。如果他會馬上成熟的話,人就不會作壞事。只要為善的行為所產生的蘊身持續著,五蘊就會守護他,但在五蘊逝去時,惡業對新的五蘊就有影響作用。 ḍahaṃ taṃ bālam anveti 當惡業產生作用的時候,會燃燒著追隨他。 bhasmacchanno 'va pāvako 譬如沒有火燄的炭,以灰覆蓋,即使踏在上面,也不會直接傷害人,因為他們以灰覆蓋。他們讓灰熱,且使其繼續燃燒,燃燒皮膚等,直到頭頂。同樣的方式,已作的惡業也會追隨此人,燃燒著他,好像生於地獄中,在第二生,第三生亦如此。 1.法句經:惡不即時,如[(穀-禾)/牛]牛乳,罪在陰祠,如灰覆火T04,565a 2.出曜經:惡不即時,如[(殼-一)/牛]牛乳,罪在陰伺,如灰覆火T04,671b 3.法集要頌經:惡不即時受,如[(殼-一)/牛]牛湩汁,罪在於陰伺,譬如灰覆火T04,782a 4.大般泥洹經:已作惡業者,如薩闍乳酪,愚者輕被燒,如灰覆火上T12,892c 5.大般涅槃經:作惡不即受,如乳即成酪,猶灰覆火上,愚者輕蹈之T12,419a 6.大般涅槃經:作惡不即受,如乳即成酪,猶灰覆火上,愚者輕蹈之T12, 660a 7.大毘婆沙論:作惡不即受,非如乳成酪,猶灰覆火上,愚蹈久方燒T27,264a 8.大毘婆沙論:作惡不即受,非如乳成酪,猶灰覆火上,愚蹈久方燒T27, 393b 9.婆沙論:作惡不即熟,如薩遮投乳,不即燒愚小,猶如灰底火T28, 205a 10.婆沙論:作惡不即受,不如乳成酪,愚蹈灰底火,不即時燒足T28, 294a 11.鞞婆沙論:作惡不即受,如薩闍乳酪,罪惡燒所追,如灰覆火上T28,464c 12.[uv.9.17](udānavargo#9-17) na hi pāpakṛtaṃ karma sadyaḥ kṣīram iva mūrchati dahan tad bālam anveti bhasmācchanno ivānalaḥ. ## 072 [072](Dhammapada_Cp#072). yāvad eva anatthāya ñattaṃ bālassa jāyati hanti bālassa sukkaṃsaṃ muddham assa vipātayaṃ. 愚夫求知識,反而趨滅亡,損害其幸福,破碎其頭首。 [pali註解] ñattaṃ 意指:知的品質。這是關於一個人有知識的熟練,同樣的是關於優良、專業、名聲、榮耀,立於此知識,人們知道他,他因而變的重要,而有名。在愚者身上的專業、熟練或任何其他狀況,這些狀況僅僅轉變成對他的傷害,就是基於這些熟練,他傷害自己。 bālassa sukkaṃsaṃ 愚者所作的某部分善業,在愚者的專業等,僅會傷害他的善。 muddham assa vipātayaṃ 此處的muddha頭,作為智慧的同義詞。當上述的情況破壞其善的時候,也就破壞其頭,就是智慧。 1.法句經:愚生念慮,至終無利,自招刀杖,報有印章T04, 563c 2.法句經:如是貪無利,當知從癡生,愚為此害賢,首領分于地T04, 571c 3.出曜經:如是貪無利,當知從癡生,愚為此害賢,首領分在地T04,688c 4.法集要頌經:如是貪無利,當知從癡生,愚為此害賢,首落分于地T04,783c 5.坐禪三昧經:破失非利故,小人得名譽,白淨分失盡,乃至頂法墮T15, 279c 6.有部毘奈耶:利養及名聞,愚人所愛樂,能壞眾善法,如劍斫人頭T23, 701b 7.[uv.13.2](udānavargo#13-2) yāvad eva hy anarthāya jñāto bhavati bāliśaḥ hanti bālasya śuklāṃśaṃ mūrdhānam cāsya pātayet. ## 073 [073](Dhammapada_Cp#073). asataṃ bhāvanam iccheyya purekkhārañ ca bhikkhusu āvāsesu ca issariyaṃ pūjā parakulesu ca. 希求不實名,僧中作上座,僧院為院主,他人求供養。 [pali註解] asataṃ bhāvanam iccheyya 愚笨的比丘會希求不真實的威名。沒有信心卻希望:讓他人認為我是有信心的人。此中所希求的不真實包括:沒有信心,戒污染、少聞、少思辨、不勤、少念、少定、少慧、漏未盡。 purekkhāraṃ 此詞意謂:隨從,愚者希望在比丘眾中有如下的情況:希望(僧院內的)諸比丘圍繞著我,問我問題。 āvāsesu ca issariyaṃ 在僧團所屬的寺廟中,對於自己的朋友與同行的比丘,分配較舒適的住處,而說:你住這裡。然後對客比丘,則分配到最遠處,在那裡會被非人所干擾之處,對他們說:你住這裡。如此,他希望對於寺院的住處有分配權。 pūjā parakulesu ca 他希望獲得四資糧,不是從父母、親人,而是從別家得到,而想: 願他們僅僅給我,而不給他人。 1.法句經:遠道近欲者,為食在學名,貪猗家居故,多取供異姓T04, 563c 2.法句經:遠道順邪,貪養比丘,止有慳意,以供彼姓T04, 571c 3.出曜經:愚人貪利養,求望名譽稱,在家自興嫉,常求他供養T04,688c 4.法集要頌經:貪利不善性,苾芻勿羨之,住處多愛戀,希望他供養T04, 783c 5.[uv.13.3](udānavargo#13-3) asanto lābham icchanti satkāraṃ caiva bhikṣuṣu āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca. ## 074 [074](Dhammapada_Cp#074). mam’ eva kataṃ maññantu gihī pabbajitā ubho mam’ evātivasā assu kiccākiccesu kismici iti bālassa saṃkappo icchā māno ca vaḍḍhati. 「僧與俗共知─此事由我作,事無論大小,皆由我作主」,愚人作此想,貪與慢增長。 [pali註解] mam’ eva kataṃ maññantu gihī pabbajitā ubho不管寺中任何新的工作做完,如說戒堂,這愚比丘會生起這個想法:讓出家、在家都認為所有被作的,被完成的事,全然是因為我,而想:「此為我們的長老所為」。 mam’ evātivasā assu kiccākiccesu kismici 讓每個人僅在我的支配下,包括在家與出家,讓他們完全在我的支配下,不管是應作的事,大小事,如寺院所必須的種種工作,乃至於輕微如煮飯、飲茶等。讓他們僅在與我商量後才作。這些想法在這樣的人生起。 iti bālassa saṃkappo icchā māno ca vaḍḍhati 這就是愚者的想法。在愚者的情況中,愚者生起如此的想法時,內觀、道、道果不能增長。反過來說,僅僅在六門生起的貪與慢會增長,如同漲潮一般。 1.法句經:學莫墮二望,莫作家沙門,貪家違聖教,為後自匱乏。此行與愚同,但令欲慢增T04, 563c 2.法句經:勿猗此養,為家捨罪,此非至意,用用何益,愚為愚計,欲慢用增T04, 571c 3.出曜經:勿猗此養,為家捨罪,此非至意,用用何益T04, 689a 4.法集要頌經:在家及出家,族姓諸愚迷,貪利興嫉心,我為降伏彼,愚為愚計想,欲慢日夜增T04, 783c 5.[uv.13.4](udānavargo#13-4) -5 mām eva nityaṃ jānīyur gṛhī pravrajitas tathā mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣu cit iti bālasya saṃkalpā icchāmānābhivardhakāḥ. ## 075 [075](Dhammapada_Cp#075). aññā hi lābhūpanisā aññā nibbānagāminī evam etaṃ abhiññāya bhikkhu buddhassa sāvako sakkāraṃ nābhinandeyya vivekam anubrūhaye. 異哉得方便,異哉趣涅槃。如是已知此,比丘佛聲聞,不喜於恭敬,應修於遠離。 [pali註解] aññā hi lābhūpanisā aññā nibbānagāminī 所謂得到的方便是一事,導致涅槃的是另一事,為獲得利益的比丘作某些不善的行為,某些不善的保留未作。當做了某些邪惡的行為會產生利益。如將手直接浸入有pāyāsa的鉢中,不用將其弄彎,手僅沾到一些pāyāsa。但如果將手掌拱成杯狀,且舉出鉢中,手中有少量的pāyāsa,在這種方式中,當保持彎曲的動作時,利益會生起,這就是非法的得到的方便。換言之,所謂得到是如法的,讓自己像自己的身分一般,如比丘聲聞,住於森林中。傾向涅槃的比丘應捨棄彎曲的行為。 evam etaṃ abhiññāya 如此已了知生起物質的利益及導致涅槃的課題。 sāvako 如此稱呼是因為在聽聞法之後,成為學生或因為他聽從教授、教誡。 buddhassa 稱為佛陀,因為他了知一切有為法。 sakkāraṃ nābhinandeyya 讓比丘不要貪著與法不一致的四資具,也不要拒絕與法一致的四資具。 vivekam anubrūhaye 讓他培養遠離。如身遠離,就是單獨地。心遠離,就是八解脫。有遠離,就是涅槃。身遠離,可驅離因染著朋友帶來的傷害。心遠離,可驅離對煩惱的染著。有遠離,可驅離對有為法的染著。身遠離對心遠離是必備的條件,心遠離是涅槃的必要條件。身遠離是遠離群眾、人群的狀況,心遠離是有清淨的狀況,已達到心的最高淨化。有遠離,是遠離所有取著的狀況,就是解脫有為的人。所以讓他培育與增長這三種遠離,讓他到達那裡,且安住於那裡。 1.法句經:利求之願異,求道意亦異,是以有識者,出為佛弟子。棄愛捨世習,終不墮生死T04, 563c 2.法句經:異哉失利,泥洹不同,諦知是者,比丘佛子,不樂利養,閑居却意T04, 571c 3.出曜經:異哉夫利養,泥洹趣不同,能諦知是者,比丘真佛子,不樂著利養,閑居却亂意T04,689b 4.法集要頌經:異哉得利養,圓寂趣不同,能論知足者,苾芻真佛子,不貪著名譽,喜悅是智人T04, 783c 5.[uv.13.5](udānavargo#13-5) -6 anyā hi lābhopaniṣad anyā nirvāṇagāminī etaj jñātvā yathābhūtaṃ buddhānāṃ śrāvakaḥ sadā satkāraṃ nābhinandeta vivekam anubṛṃhayet. # 6.智品 ## 076 [076](Dhammapada_Cp#076). nidhīnaṃ 'va pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo. 若見彼智者──能指示過失,並能譴責者,當與彼為友;猶如知識者,能指示寶藏。與彼智人友,定善而無惡。 [pali註解] pavattāraṃ 對窮人有悲心的人,帶他到被藏起來的寶物之處,以手指著寶物說:我要指引你快樂過日子的方法,拿走這些舒適地過活吧。 vajjadassinaṃ 指出別人的過失有二種人,過失的尋求者想:我要以這些過失,在僧團中羞辱他。而另一人,藉著觀察別人每個錯誤,令其避開過失,為了讓他了解尚未了解之處,希望增加其戒、定、慧等。這裡所說的是第二種。當有人告訴他寶藏時,窮人不會生氣一樣。縱使打他,威脅他,而說:拿這個。但他依然是高興的。同樣的,當別人看到且說出我們的過失及錯誤時,不應該生氣,我們應該只有高興。反而應該邀請他繼續這麼作,而說:先生!你所作的,對我而言,猶如是老師與尊長的角色,訓誡我,實際上,是一個很偉大的行為,請一次又一次的對我如此作。 niggayhavādiṃ 看到這些同伴比丘的過失與錯誤,有些比丘不能對同伴說,因為他想:此人照顧我,如幫我提水等,如果我告訴他,他就不會再照顧我,對我而言,這是損失。這種人不是指責者,他在教法中散落垃圾。如果見到如此錯誤的人,令作錯者學習,威脅他消除錯誤,轉變他,處罰他或驅離寺院,這種人是指責者。世尊就是如此,世尊曾提到:阿難!我將一再指責、淨化你們的過失,那是維持牢固的精華。 medhāviṃ 具有內觀的人。 1.法句經:深觀善惡,心知畏忌,畏而不犯,終吉無憂。故世有福,念思紹行,善致其願,福祿轉勝T04, 564a 2.出曜經:人欲練其神,要當數修琢,智者易彫飾,乃名世之雄,能親近彼者,安隱無憂惱T04, 743a 3.法集要頌經:人欲鍊其神,要當數修琢,智者易彫飾,乃名世之雄,能親近彼者,安隱無憂惱T04, 792a 4.[uv.28.7](udānavargo#28-7) niṣeddhāraṃ pravaktāraṃ yaj jāned vadyadarśinaṃ nigṛhyavādinaṃ dhīraṃ tādṛśaṃ satataṃ bhajet tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam. ## 077 [077](Dhammapada_Cp#077). ovadeyyanusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. 訓誡與教示,阻他離過失。善人愛此人,但為惡人憎。 [pali註解] ovadeyya 就是某人說的事是實際上已發生。 anusāseyya 就是某人談論到關於未來,未生起的事,如因這個過失,對我們可能有不好的名譽。所謂的教誡,是對違犯者面對面說。而教授是派遣使者或發一個訊息給違犯者,沒有面對面。而教誡僅講一次,但教授一再說。 asabbhā ca nivāraye 某人能阻止犯錯者免於不善的狀況,而安於善的狀況。 sataṃ hi so piyo hoti 這種人對好人如佛陀而言,是令人歡喜的。 asataṃ hoti appiyo 未見到法的人,對未來世不關心的人,僅關注眼前利益的人,出家但為過日子的人而言,對於這些不善的人而言,教誡者與教授者不是令人歡喜的。對於用語言的武器刺傷他的人,他會說:你並非我們的和尚或老師,為何你如此教誡我們? 1.法句經:信善作福,積行不厭,信知陰德,久而必彰T04, 564a 2.法句經:起從聖教,禁制不善,近道見愛,離道莫親T04, 567c 3.出曜經:教習使稟受,制止非法行,善者之所念,惡者當遠離T04, 654b 4.出曜經:晝夜當精勤,牢持於禁戒,為善友所敬,惡友所不念T04, 647b 5.出曜經:好行福者,從此到彼,自受福祚,如親來喜。起從聖教,禁制不善,近道見愛,離道莫親。近與不近,所往者異,近道昇天,不近墮獄T04, 654a 6.法集要頌經:好福行善者,從此達於彼,自受多福祚,如親厚來喜。起從至聖教,禁制不善心,近者則見愛,離道莫親愛。近者與不近,所往皆有異,近道則生天,不近墮地獄T04, 780b 7.[uv.5.26](udānavargo#5-26) avavadetānuśāsīta cāsabhyāc ca nivārayet asatāṃ na priyo bhavati satāṃ bhavati tu priyaḥ. ## 078 [078](Dhammapada_Cp#078). na bhaje pāpake mitte na bhaje purisādhame bhajetha mitte kalyāṇe bhajetha purisuttame. 莫與惡友交,莫友卑鄙者。應與善友交,應友高尚士。 [pali註解] na bhaje pāpake mitte na bhaje purisādhame 所謂壞朋友就是染著於不善的行為,如身體上錯誤的行為。所為卑鄙的朋友,就是將某人帶入不正確的行為,如入宅偷竊,他們是壞的也是卑鄙的人。讓人不要與他們交往、服侍他們。與此相反的特質就是好朋友,讓人與其交往、服侍。 1.法句經:常避無義,不親愚人,思從賢友,狎附上士T04, 564a 2.出曜經:不親惡知識,不與非法會,親近善知識,恒與正法會T04, 727c 3.法集要頌經:不親惡知識,不與非法會,親近善知識,恒與正法會T04, 789c 4.佛說孛經抄:遠避惡人,婬荒朋友,從事賢者,以成明德T17, 732c 5.[uv.25.3](udānavargo#25-3) na bhajet pāpakaṃ mitraṃ na bhajet puruṣādhamam bhajeta mitraṃ kalyāṇaṃ bhajed uttamapūruṣam. ## 079 [079](Dhammapada_Cp#079). dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito. 得飲法水者,心清安樂臥。聖者所說法,智者常喜悅。 [pali註解] dhammapīti 某人的飲料就是法,喝法的人。所謂法,當然不可能像以杯子一般來喝,而是親證九出世間法,了解四聖諦,稱為飲法者。此詞亦可理解為:喜法。漢譯本的翻譯皆採用此義。 sukhaṃ seti 雖然僅提到臥,實際上已提到四威儀。 vippasannena cetasā 離去束縛染污的心。 sadā ramati paṇḍito 像如此的飲法者,清明的心,具有智慧,常常喜樂。 ariyappavedite dhamme 可導致開悟的法,如令念堅固,及聖者所說的法。 1.法句經:喜法臥安,心悅意清,聖人演法,慧常樂行T04, 564a 2.出曜經:愛法善眠寤,心意潔清淨,賢聖所說法,智者所娛樂T04, 754c 3.法集要頌經:愛法善安隱,心意潔清淨,賢聖所說法,智者所娛樂T04, 794b 4.增壹阿含經:愛法快睡眠,意無有錯亂,賢聖所說法,智者之所樂T02, 718c 5.[uv.30.13](udānavargo#30-13) dharmaprītiḥ sukhaṃ śete viprasannena cetasā āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ. ## 080 [080](Dhammapada_Cp#080). udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. 灌溉者引水,箭匠之矯箭,木匠之繩木,智者自調御。 [pali註解] nettikā 如此稱呼是因為他們讓水流入他們所要的地方,挖深平地或充滿低地或製造水管或固定挖空的樹幹。 usukārā namayanti tejanaṃ 灌溉者引水至他們期待之處,而造箭者在火烤之後,將箭弄直。 dāruṃ namayanti tacchakā 木匠以繩木使木材垂直等,令其直或彎,隨其所欲。 attānaṃ damayanti paṇḍitā 同樣的道理,智者以了解所緣,培育道而調伏自己,當達到阿羅漢果時,他們則完全調伏。 1.法句經:弓工調角,水人調船,巧匠調木,智者調身T04, 564a 2.法句譬喻經:弓工調角,水人調船,巧匠調木,智者調身T04, 587b 3.出曜經:水人調船,弓師調角,巧匠調木,智人調身T04, 707c 4.法集要頌經:水工調舟船,弓師能調角,巧匠樂調木,智者能調身T04, 785c 5.雜阿含經:利刀以水石,直箭以熅火,治材以斧斤,自調以黠慧T02, 281b 6.別譯雜阿含:渡水須橋船,直箭須用火,匠由斤斧正,智以慧自調T02,379a 7.增壹阿含經:弓師能調角,水人能調船,巧匠調其木,智者自調身T02, 721b 8.[uv.17.10](udānavargo#17-10) udakena nijanti nejakā iṣukārā namayanti tejasā dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ. ## 081 [081](Dhammapada_Cp#081). selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā. 猶如堅固巖,不為風所搖,毀謗與讚譽,智者不為動。 [pali註解] nindāpasaṃsāsu 此中雖然提到三項,應該知道有八項。 selo yathā ekaghano vātena na samīrati 如沒有隙縫的岩石,不會為任何風所搖動或移動。 na samiñjanti paṇḍitā 當八種世俗法壓到他們,智者不移動也不顫抖,就是不厭惡也不喜悅。 1.法句經:譬如厚石,風不能移,智者意重,毀譽不傾T04, 564a 2.法句譬喻經:譬如厚石,風不能移,智者意重,毀譽不傾T04, 587b 3.出曜經:猶如安明山,不為風所動,,叡人亦如是,不為毀譽動T04, 752a 4.法集要頌經:猶如安明山,不為風所動,智人亦如是,不為毀譽動T04, 794a 5.增壹阿含經:亦如大方石,風所不能動,如是得毀譽,心無有傾動T02, 718c 6.[uv.29.49](udānavargo#29-49) śailo yathāpy ekaghano vāyunā na prakampyate evaṃ nindāpraśaṃsābhir na kampyante hi paṇḍitāḥ. ## 082 [082](Dhammapada_Cp#082). yathā pi rahado gambhīro vippasanno anāvilo evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. 亦如一深池,清明而澄淨,智者聞法已,如是心清淨。 [pali註解] rahado 深湖水、水庫,當四種軍進入其中,也不會搖動,稱為rahada。或說四周八萬四千由旬深的大藍色的海洋,稱為rahada,在其最下面的四萬由旬,因為魚,所以不會安靜不動的。同樣的,在上面的四萬由旬,因為風,也是不安靜的,但在其中間四千由旬,水是不動的,此處稱為rahada。 dhammāni 關於被教的法。此中,所述如下:就如同上述的深湖一樣清澈,因為遠離污染;不受干擾,因為不動。同樣的,在聽聞佛的教法,藉著預流道達到不染污的心,智者變成平靜且清澈;在達到阿羅漢之後,他們是完全地平靜。 1.法句經:譬如深淵,澄靜清明,慧人聞道,心淨歡然T04, 564a 2.增壹阿含經:猶如深淵水,澄清無瑕穢,如是聞法人,清淨心樂受T02, 718c 3.法句譬喻經:譬如深淵,澄靜清明,慧人聞道,心淨歡然T04, 587c 4.出曜經:猶如深泉,表裏清徹,聞法如是,智者歡喜T04, 708a 5.法集要頌經:猶如深淨泉,表裏甚清徹,聞法得清淨,智者生歡喜。猶如深淨泉,表裏甚清徹,智者聞妙法,歡喜無窮盡T04, 785c 6.[uv.17.11](udānavargo#17-11) yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ. ## 083 [083](Dhammapada_Cp#083). sabbattha ve sappurisā cajantī na kāmakāmā lapayanti santo sukhena phuṭṭhā atha vā dukhena noccāvacaṃ paṇḍitā dassayanti. 善人處處棄,不論諸欲事。苦或樂所觸,智者無喜憂。 [pali註解] sabbattha 關於一切法,如五蘊等。 sappurisā cajantī 善人放棄貪與愛,藉著阿羅漢道而去掉。 na kāmakāmā lapayanti santo 好人如諸佛,不會談論也不讓他人談論渴望不同感官的樂。有些已出家者,基於更多的欲求時,對在家人說:信士,你的家人好嗎?人與家畜遠離王、賊等等。且他們讓其他人談論,如是說完後,居士可能說:是的,長者!對我們而言,一切都很好,沒有問題。現在我們家裡有充足的食物與飲食,請留在這裡,我們將照顧你。好人不會作這些事。 sukhena phuṭṭhā atha vā dukhena 此中的苦樂,泛指為世間八法所影響。 uccāvacaṃ paṇḍitā na dassayanti 智者對於滿意或不滿意的形式,不會表現出高低,或對事情表達滿意或不滿意。 1.法句經:大人體無欲,在所照然明,雖或遭苦樂,不高現其智T04, 564a 2.法句譬喻經:大人體無欲,在所照然明,雖或遭苦樂,不高現其智T04, 588a 3.出曜經:所在有賢人,不著欲垢穢,正使遭苦樂,不興於害心T04, 758b 4.法集要頌經:如苾芻在定,不著一切垢,眾生遭苦樂,而不能覺知T04, 795b 5.[uv.30.52](udānavargo#30-52) sāpatrapāḥ ve satpuruṣā bhavanti na kāmahetor lapayanti santaḥ spṛṣṭā hi duḥkhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti. ## 084 [084](Dhammapada_Cp#084). na attahetu na parassa hetu na puttam icche na dhanaṃ na raṭṭhaṃ na iccheyya adhammena samiddhim attano sa sīlavā paññavā dhammiko siyā. 不因自因他,不求子求財、及謀國(作惡)。不欲以非法,求自己繁榮。彼實具戒行,智慧正法者。 [pali註解] na attahetu na parassa hetu 智者真的不會為自己或為他人的原故,作有害的行為。 na puttam icche na dhanaṃ na raṭṭhaṃ 他不渴求兒子或財富或名譽,此中的意思是:他縱使渴望這些,也不會犯下有害的行為。 na iccheyya adhammena samiddhim attano 縱使為了繁榮,也不會作有害的行為,這樣的人事實上是具足戒、慧、法。 1.法句經:大賢無世事,不願子財國,常守戒慧道,不貪邪富貴T04, 564a 2.法句譬喻經:大賢無世事,不願子財國,常守戒慧道,不貪邪富貴T04, 588b ## 085 [085](Dhammapada_Cp#085). appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīram evānudhāvati. 於此人群中,達彼岸者少。其餘諸人等,徘徊於此岸。 [pali註解] appakā 少,不多。 pāragāmino 度彼岸者,彼岸即是涅槃。 athāyaṃ itarā pajā tīram evānudhāvati 其餘的人徘徊於岸邊,就是染著五蘊,這是大多數人的情況。 1.法句經:世皆沒淵,尠尅度岸,如或有人,欲度必奔T04, 564a 2.出曜經:希有眾生,不順其徑,有度不度,為死甚難T04, 751a 3.法集要頌經:希有諸眾生,多不順其性,有度不度者,為滅甚為難T04, 793b 4.雜阿含經:少有修善人,能度於彼岸,一切眾生類,駈馳走此岸T02, 274c 5.[uv.29.33](udānavargo#29-33) alpakās te manuṣyeṣu ye janāḥ pāragāminaḥ atheyaṃ itarāḥ prajās tīram evānudhāvati. ## 086 [086](Dhammapada_Cp#086). ye ca kho sammad akkhāte dhamme dhammānuvattino te janā pāram essanti maccudheyyaṃ suduttaraṃ. 於正說法中,依法而行者,彼能達彼岸,度難度魔境。 [pali註解] sammad akkhāte dhamme 關於教法,善所說,善所述。 dhammānuvattino 依法而行的人,即是聞法之後,藉著道、果,觀察是否與法一致,且依法而活。 pāram essanti 這種人將達到彼岸即涅槃。 maccudheyyaṃ 三有皆是死神所住之處即煩惱魔。 suduttaraṃ 依法而活的人,將越過,將渡過難以渡過的魔域,且他們將達到彼岸。 1.法句經:誠貪道者,攬受正教,此近彼岸,脫死為上T04, 564a 2.出曜經:諸有平等說,法法共相觀,盡斷諸結使,無復有熱惱T04, 751b 3.法集要頌經:諸有平等說,法法共相觀,盡斷諸結使,無復有熱惱T04,793b 4.雜阿含經:於此正法律,觀察法法相,此等度彼岸,摧伏死魔軍T02, 274c 5.[uv.29.34](udānavargo#29-34) ye tarhi samyag ākhyāte dharme dharmānudarśinaḥ te janāḥ pāram eṣyanti mṛtyudheyasya sarvaśaḥ. ## 087 [087](Dhammapada_Cp#087). kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito okā anokaṃ āgamma viveke yattha dūramaṃ. 已捨棄黑法,智者修白法,從家來無家,喜獨處不易。 [pali註解] kaṇhaṃ dhammaṃ vippahāya 已捨棄不善法,可分為身惡行等。 sukkaṃ bhāvetha paṇḍito 比丘,從出家到羅漢道之間,應該培育白法,其種類可分為身妙行等。 okā anokaṃ āgamma 此中,oka指家,隱含取著;無家指不取著。智者已從住處出離,為了涅槃,應培育白法,熱誠地追求白法。 1.法句經:斷五陰法,靜思智慧,不反入淵,棄猗其明T04, 564a 2.法句經:斷濁黑法,學惟清白,度淵不反,棄猗行止,不復染樂,欲斷無憂T04, 562c 3.出曜經:斷濁黑法,學惟清白,渡淵不反,棄猗行止,不復染樂,欲斷無憂T04, 705a 4.法集要頌經:除斷濁黑業,惟修白淨行,度愛得清淨,棄捨穢惡行T04,785b 5.[uv.16.14](udānavargo#16-14) kṛṣṇāṃ dharmāṃ viprahāya śuklāṃ bhāvayata bhikṣavaḥ okād anokaṃ āgamya vivekam anubṛṃhayet. ## 088 [088](Dhammapada_Cp#088). tatrābhiratim iccheyya hitvā kāme akiñcano pariyodapeyya attānaṃ cittakilesehi paṇḍito. 彼中應求樂,捨欲無所有,智者應淨己,遠離心垢穢。 [pali註解] tatrābhiratim iccheyya 他會希求無家的愛好,即是涅槃,但這是一般人難以愛好的。 hitvā kāme 已經捨棄對境與煩惱(染著於樂)的欲求。 akiñcano 已經變成一無所有的人。 pariyodapeyya attānaṃ cittakilesehi paṇḍito 智者會淨化自己,令自己的五蓋清淨。 1.法句經:抑制情欲,絕樂無為,能自拯濟,使意為慧T04, 564a 2.[uv.16.14](udānavargo#16-14) ef tatra cābhirametāryo hitvā kāmān akiñcanaḥ ## 089 [089](Dhammapada_Cp#089). yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ ādānapaṭinissagge anupādāya ye ratā khīṇāsavā jutīmanto te loke parinibbutā. 彼於諸覺支,正心而修習。樂於離執著,彼已無取著,漏盡而光耀,此世證涅槃。 [pali註解] yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ 依合理的,有次序的方法,依三十七道品,開發心,令其成熟。 ādānapaṭinissagge anupādāya ye ratā 此中,ādāna執取。此句是:為不執取所吸引的人,就是說拒絕執取。不因四種取而染著於任何事物的人。 jutīmanto 具有光澤的人,就是對他們自己,維持以與阿羅漢同時生起的智光,照亮法(即蘊、處等)。 te loke parinibbutā 在蘊等世間中,他們已經完全地進入涅槃,即是:有餘依,從得到羅漢果時,因為已斷除煩惱輪。無餘依,在生命結束,最後死心時,因為已斷除蘊輪。如此,藉著兩種涅槃,他們完全地進入涅槃,猶如沒有燃料的燈燄。 1.法句經:學取正智,意惟正道,一心受諦,不起為樂,漏盡習除,是得度世T04, 564a 2.出曜經:心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有穢,於世取滅度T04,762b 3.法集要頌經:心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有漏,於世取滅度T04, 795c 4.[uv.31.39](udānavargo#31-39) saṃbodhyaṅgeṣu yeṣāṃs tu samyak cittaṃ subhāvitaṃ ādānaṃ pratiniḥsṛjya cānupādāyam āśritāḥ kṣīṇāśravā vāntadoṣās te loke parinirvṛtāḥ. # 7.阿羅漢品 ## 090 [090](Dhammapada_Cp#090). gataddhino visokassa vippamuttassa sabbadhi sabbaganthappahīnassa pariḷāho na vijjati. 路行盡無憂,於一切解脫,斷一切繫縛,無有苦惱者。 [pali註解] gataddhino 對於已到盡處的人而言。對於已完成旅途的人而言。有二條路:通過荒野地域的路及通過輪迴的路。對於正在荒野地區路上的人,只要未達到他所要的目地,就是旅客。當到達時,他就是已到盡處的人。捲入輪迴中的人,只要在輪迴中,他們就是旅客。為何?因為輪迴尚未結束,預流(初果)及其他也是旅客。但是,漏盡的阿羅漢是已停止輪迴的人,就是已到達旅途終點的人。 visokassa 遠離憂傷的人。對於已到達旅途終點的人而言,就是遠離憂傷的人,因為以輪迴為基礎的憂傷已離開他。 vippamuttassa sabbadhi 解脫一切的人。對於諸法,如蘊等及其他,已解脫的人。 sabbaganthappahīnassa 已捨棄一切結的人。因為已捨棄四種結。 pariḷāho na vijjati 沒有熱惱。兩種燃燒的知覺:身與心。以冷與熱的形式生起身的燃燒,對於漏盡阿羅漢確實未止息。此是關於 jīvika問佛陀的問題。導師是大法王,基於善巧說法的方式,佛陀轉換論述心的燃燒,而回答:道友!jīvika,在勝義諦而言,對於漏盡的人而言,沒有燃燒的覺知。 1.法句經:去離憂患,脫於一切,縛結已解,冷而無煖T04, 564b 2.出曜經:行路無復憂,終日得解脫,一切結使盡,無復有眾惱T04, 751b 3.法集要頌經:行路無復憂,終日得解脫,一切結使盡,無復有眾惱T04, 793c 4.[uv.24.14](udānavargo#24-14) gatādhvano viśokasya vipramuktasya tāyinaḥ sarvagranthaprahīṇasya paridāgho na vidyate. ## 091 [091](Dhammapada_Cp#091). uyyuñjanti satīmanto na nikete ramanti te haṃsā 'va pallalaṃ hitvā okam okaṃ jahanti te. 正念者能離,彼不樂在家,彼捨棄住家,如鵝捨離池。 [pali註解] uyyuñjanti satīmanto 有正念的人能莊嚴自己。已達到漏盡的人,將自己投身於所徹知的善法,如禪修的專注與內觀。藉著憶念、進入、生起、決意[我將安住於其中多久]及一再地審察等方式投入於所緣。 na nikete ramanti te pallalaṃ hitvā沒有住處是他們喜歡的,他們真的對住處沒有取著。 haṃsā 'va 猶如天鵝。此段構成論述的高潮。此中的意思如下:就如於有豐富食物的水池中的鳥群,當他們拿走食物之後,離開,對任何在水池中的對象,不會染著。他們不會想:這是我的水池,我的蓮花、百合等,反而,他們沒有任何期待地捨棄那個地點,飛向廣闊的天空。同樣的,漏盡者當住在任何地點時,不會對那裡的住家,生起染著。在離開的時候,他們沒有染著的離開,他們不會想:我的寺院,我的僧寮,我的居士。 okam okaṃ jahanti te 他們捨離一切的染著。 1.法句經:心淨得念,無所貪樂,已度癡淵,如鴈棄池T04, 564b 2.出曜經:心淨得念,無所貪樂,已度癡淵,如鴈棄池T04, 706c 3.法集要頌經:淨心常憶念,無所有貪愛,已度愚癡淵,如鵝守枯池T04, 785c 4.[uv.17.1](udānavargo#17-1) smṛtīmantaḥ prayujyante na nikete ramanti te haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te. ## 092 [092](Dhammapada_Cp#092). yesaṃ sannicayo natthi ye pariññātabhojanā suññato animitto ca vimokkho yesaṃ gocaro ākāse 'va sakuntānaṃ gati tesaṃ durannayā 彼等無積聚,於食如實知,空無相解脫──是彼所行境,如鳥遊虛空,蹤跡不可得。 [pali註解] yesaṃ sannicayo natthi 沒有屯積。有兩種形式的屯積:業的積集與日用品的積集。一個人的善惡行相當於業的積集。一個人的四種資具就是日用品的積集。 ye pariññātabhojanā 已徹知食物。對於沒有這二種積集的人來說,是以三種知而徹知食物。例如:知道稀飯的特性是知遍知;以究竟的不適當性,完全地知道食物是度疑遍知;對於物質的食物驅除欲望與取著的知是斷遍知。 suññato animitto ca vimokkho yesaṃ gocaro 三種解脫:空、無相、無願。這三種是涅槃的名字,涅槃是空的,因為其中無取著,亦無惡思,也無疑惑,因為它遠離這些,所以是空解脫。它是無相,因為它沒有取著、惡思、疑惑中的任一相,因為它遠離這些,所以是無相解脫。它遠離依於取著、惡思、疑惑等而來的願求,因為它遠離這些,所以是無願解脫。這三種解脫就是他的行境(gocara),藉著果證,以此三種為其所緣而生活。 ākāse 'va sakuntānaṃ gati tesaṃ durannayā 如同飛過天際鳥群的行跡是難以尋覓的,不可能知道,因為他們留下人看不到的足跡。同樣的,以三種知,使這二種積集都沒有的人,他的行境就是三種解脫,在這種情況下,他們離去後(即離開三有、四生、五趣、七識住、九有情居),也很難尋找他們的行跡,無法指出其足跡,由於缺乏徵兆。 1.法句經:量腹而食,無所藏積,心空無想,度眾行地。如空中鳥,遠逝無礙T04, 564b 2.出曜經:若人無所依,知彼所貴食,空及無相願,思惟以為行。鳥飛虛空,而無足跡,如彼行人,說言無趣T04,750c 3.法集要頌經:若人無所依,知彼所貴食,空及無相願,思惟以為行。鳥飛於虛空,而無足跡現,如彼行行人,言說無所趣T04, 793b 4.[uv.29.26](udānavargo#29-26) yeṣāṃ saṃnicayo nāsti ye parijñātabhojanāḥ śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ ākāśaiva śakuntānāṃ gatis teṣāṃ duranvayā. ## 093 [093](Dhammapada_Cp#093). yassāsavā parikkhīṇā āhāre ca anissito suññato animitto ca vimokkho yassa gocaro ākāse 'va sakuntānaṃ padaṃ tassa durannayaṃ 彼等諸漏盡,亦不貪飲食,空無相解脫──是彼所行境,如鳥遊虛空,蹤跡不可得。 [pali註解] yassāsavā parikkhīṇā 四漏完全滅盡的人。 āhāre ca anissito 不取著於食物的人。 padaṃ tassa durannayaṃ 他的足跡難以尋覓。猶如飛於天空中的諸鳥,不能找到其飛行的痕跡,如他們在此處停留,以胸碰觸此處,以頭,以翼等。同樣的,這種比丘的足跡是不能被看到的。 1.法句經:世間習盡,不復仰食,虛心無患,已到脫處,譬如飛鳥,暫下輒逝T04, 564b 2.法集要頌經:如鳥飛虛空,而無有所礙,彼人獲無漏,空無相願定。如鳥飛虛空,而無有所礙,行人到彼岸,空無相願定T04, 793c 3.[uv.24.29](udānavargo#24-29) yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam. ## 094 [094](Dhammapada_Cp#094). yass’ indriyāni samathaṅgatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devā 'pi tassa pihayanti tādino. 彼諸根寂靜,如御者調馬,離我慢無漏,為天人所慕。 [pali註解] yass’ indriyāni samathaṅgatāni assā yathā sārathinā sudantā 諸根已達到控制,穩定的狀況之比丘,猶如馬匹為馴馬師所調伏一樣。 pahīnamānassa anāsavassa 捨離我慢、無漏的人。捨離我慢者,因為他已去除九種我慢。無漏者,因為其身上缺乏四種漏。 devā 'pi tassa pihayanti tādino 縱使諸天神,也想要見到及遇到那種自我調伏,解脫的人。 1.法句經:制根從正,如馬調御,捨憍慢習,為天所敬T04, 564b7 2.法句經:從是往定,如馬調御,斷恚無漏,是受天樂T04, 570c 3.出曜經:從是住定,如馬調御,斷恚無漏,是受天樂T04, 711b 4.法集要頌經:從是得住定,如馬善調御,斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂T04, 786c 5.佛說孛經抄:攝意從正,如馬調御,無憍慢習,天人所敬T17, 732b 6.大智度論:人守護六情,如好馬善調,如是實智人,諸天所敬視T25, 81b 7.[uv.19.3](udānavargo#19-3) yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam. ## 095 [095](Dhammapada_Cp#095). paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato rahado 'va apetakaddamo saṃsārā na bhavanti tādino. 等同於大地,不能被障礙,如因陀羅柱,彼具善律儀,如池無污泥,是人無輪迴。 [pali註解] paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato 諸比丘!猶如人們將清淨的香料及花朵扔在地上,同時也將尿與屎扔在大地上。同樣的,小孩與其他人也會在為城市的守衛者所安立的因陀羅柱子上尿屎。但其他的人卻以香料及花朵來尊敬他。但是大地與柱子即不會生起讚賞,也不生起反對。同樣的,諸漏已盡的比丘,也如此穩定。因為他不會為世間八法所動搖,藉著極好的止觀,他已調伏的很好。對於善待他的人,他即不表示出喜悅,對於態度惡劣的人,他也不表示出反感。因為他不如此想:這些人以四資具善待於我,但其他人並不如此。因此,他被比喻為大地與柱子。 rahado 'va apetakaddamo 猷如湖有清澈的水質,其中的污泥已除去。因為已除去諸漏故,他遠離污泥,此中的泥就是欲。事實上,他是平靜,清澈的。 saṃsārā na bhavanti tādino 對於如此的人而言,沒有輪迴。輪迴就是在善、惡趣中,從一個存在,轉移到另一個存在,稱為輪迴。 1.法句經:不怒如地,不動如山,真人無垢,生死世絕T04, 564b 2.法句經:受辱心如地,行忍如門閾,淨如水無垢,生盡無彼受T04, 573c 3.出曜經:忍心如地,不動如安,澄如清泉,智者無亂T04, 708b 4.法集要頌經:忍心如大地,不動如虛空,聞法喻金剛,獲味免輪迴T04, 785c 5.瑜伽師地論:智者如空無染污,不動猶如天帝幢,如泛清涼盈滿池,不樂淤泥生死海T30, 382b 6.[uv.17.12](udānavargo#17-12) pṛthivīsadṛśo na lipyate tāyī kīlavad aprakampayaḥ hrada iva vinītakardamo niṣkaluṣā hi bhavanti paṇḍitāḥ. ## 096 [096](Dhammapada_Cp#096). santaṃ tassa manaṃ hoti santā vācā ca kamma ca sammadaññāvimuttassa upasantassa tādino. 彼人心寂靜,語與業寂靜,正智而解脫,世人得寂靜。 [pali註解] santaṃ tassa manaṃ hoti santā vācā ca kamma ca 漏盡比丘的心是平靜的、和平的、寂靜的,因為沒有貪等。同樣的,由於沒有妄語等,他的言語是平靜的。由於沒有殺生等,他的身業也是平靜的。 sammadaññāvimuttassa 因正智而解脫者。以理性與有次序的方法,了解法之後,因五種解脫而解脫。 upasantassa和平的。因平靜欲及其他,變成寂靜。 tādino 對於身語意平靜的人而言。 1.法句經:心已休息,言行亦止,從正解脫,寂然歸滅T04, 564b 2.法句譬喻經:心已休息,言行亦止,從正解脫,寂然歸滅T04, 588c 3.出曜經:息則致歡喜,身口意相應,以得等解脫,比丘息意快。一切諸結盡,無復有塵勞T04, 763a 4.法集要頌經:自則致歡喜,身口意相應,以得等解脫,苾芻息意快,一切諸結盡,無復有塵勞T04, 796a 5.[uv.31.45](udānavargo#31-45) śāntam asya mano bhavati śāntā vāk kāyakarma ca samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ. ## 097 [097](Dhammapada_Cp#097). assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso sa ve uttamaporiso. 無信知無為,若人斷相續,棄暇捨希求,彼實無上士。 [pali註解] assaddho 已經成就者的特質,是不會從別人的言語中獲得信心。 akataññū 不知感恩的人。因為了解不作(akata),即是涅槃,所以此中的意思,即是知涅槃者。 sandhicchedo 斷連結者,因為已經斷除輪迴的結。 hatāvakāso 已經破壞機會者,因為善惡行的種子已經被消滅,而且再生的機會已破壞了。 vantāso 捨棄希求者,因為以四道,所作已作,且捨棄所有的希求。 uttamaporiso 上人。這種人稱為聖者,因為以徹知出世間法,在眾人中達到盡處。 1.法句經:棄欲無着,缺三界障,婬意已絕,是謂上人T04, 564b 2.法句譬喻經:棄欲無著,缺三界障,婬意已絕,是謂上人T04, 588c 3.出曜經:無信無反復,穿牆而盜竊,斷彼希望意,是名為勇士T04,750c 4.法集要頌經:無信無反復,穿牆而盜竊,斷彼希望思,是名為勇士T04,793b 5.集論:不信不知恩,斷密無容處,恒食人所吐,是最上丈夫T31,694a 6.雜集論:不信不知恩,斷密無容處,恒食人所吐,是最上丈夫T31, 773b 7.成實論:知不作者,不信者等,是名上人T32, 245c 8.[uv.29.23](udānavargo#29-23) aśraddhaś cākṛtajñaś ca saṃdhicchettā ca yo naraḥ hatāvakāśo vāntāśaḥ sa vai tūttamapūruṣaḥ. ## 098 [098](Dhammapada_Cp#098). gāme vā yadi vāraññe ninne vā yadi vā thale yatthārahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ. 於村落林間,平地或丘陵,何處有羅漢,彼地即可慶。 [pali註解] yatthārahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ 阿羅漢所住之處,彼處就是可樂的。縱使阿羅漢在村落中,未得到物質的解脫,但已得到心的解脫。連與天國相等的對象也不能影響他的心。因此,不管是村莊、森林等地方,阿羅漢所住之處,彼處就是可樂的。 1.法句經:在聚若野,平地高岸,應真所過,莫不蒙祐T04, 564b 2.法句譬喻經:若聚若野,平地高岸,應真所過,莫不蒙祐T04, 588c 3.出曜經:在林閑靜,高岸平地,應真所過,莫不蒙祐T04, 750a 4.有部毘奈耶:若村若林中,若高若下處,眾僧居住者,令生愛樂心T23, 666a 5.有部毘奈耶:若村若林中,若高若下處,僧伽居住者,令生愛樂心T23, 755b 6.[uv.29.18](udānavargo#29-18) grāme vā yadi vāraṇye nimne vā yadi vā sthale yatrārhanto viharanti te deśā ramaṇīyakāḥ. ## 099 [099](Dhammapada_Cp#099). ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramissanti na te kāmagavesino. 林野甚可樂,世人不樂彼,離欲者樂此,不求諸欲樂。 [pali註解] ramaṇīyāni araññāni 森林是令人喜樂的。為開花的樹林所裝飾的森林,及充滿清澈水的溪流與湖泊,事實上,十分吸引人。 yattha na ramatī jano 尋求感官快樂的人,不會喜歡森林,如同村落的蒼鷹不會喜歡蓮花一樣。 vītarāgā ramissanti 但是漏盡阿羅漢及諸欲永滅者,會喜歡那種森林。猶如蜜蜂喜歡蓮花一樣。 na te kāmagavesino 為何?因為他們不會尋求感官的樂。 1.法句經:彼樂空閑,眾人不能,快哉無婬,無所欲求T04, 564b 2.法句譬喻經:彼樂空閑,眾人不能,快哉無婬,無所欲求T04, 588c 3.出曜經:空閑甚可樂,然人不樂彼,無欲常居之,非欲之所處T04,749c 4.法集要頌經:空閑甚可樂,然人不樂彼,無欲常居之,非欲之所處T04, 793b 5.[uv.29.17](udānavargo#29-17) ramaṇīyāni araṇyāni na cātra ramate janaḥ vītarāgātra raṃsyante na tu kāmagaveṣiṇaḥ. # 8.千品 ## 100 [100](Dhammapada_Cp#100). sahassam pi ce vācā anatthapadasaṃhitā ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati. 雖誦一千言,若無義理者,不如一義語,聞已得寂靜。 [pali註解] sahassam pi ce vācā anatthapadasaṃhitā 此中的千,是表示數目清單的詞。假如有些語言,以千或二千的語詞來計算,且那些是無義的,無法指引到出世間,像是描述天地、山川等,雖然數目多,但卻無益。 ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati 另一方面來說,一句有義的話,如這是身,這是身念處,已達到三遍知,已完成佛陀的教導。在聽到這些之後,因貪等平息,人也平靜了。縱使僅一句話,卻很可貴,會帶來利益,與涅槃有關,如闡明蘊、處、界、根、力、覺支、四念處等。 1.法句經:雖誦千言,句義不正,不如一要,聞可滅意T04, 564b 2.法句譬喻經:雖誦千章,句義不正,不如一要,聞可滅意T04, 589b 3.出曜經:雖誦千章,法義具足,聞一法句,可從滅意T04, 725a 4.法集要頌經:雖說百伽陀,句義不周正,不如解一句,聞乃得解脫T04,789a 5.佛本行集經:若人雖說百句義,其名味字不合文,寧說一句勝百千,當令聞者得寂定T03, 856b 6.[uv.24.1](udānavargo#24-1) yac ca gāthāśataṃ bhāṣed anarthapadasaṃhitam ekam arthapadaṃ śreyo yac chrutvā hy upaśāmyati. ## 101 [101](Dhammapada_Cp#101). sahassam api ce gāthā anatthapadasaṃhitā ekaṃ gāthāpadaṃ seyyā yaṃ sutvā upasammati. 雖誦千句偈,若無義理者,不如一句偈,聞已得寂靜。 [pali註解] ekaṃ gāthāpadaṃ seyyā 一句如不放逸是不死道。 1.法句經:雖誦千言,不義何益,不如一義,聞行可度T04, 564b 2.法句譬喻經:雖誦千言,不義何益,不如一義,聞行可度T04, 589b 3.增壹阿含經:雖誦千言,不義何益,不如一義,聞可得道T02, 673b 4.出曜經:雖誦千章,不義何益,寧解一句,聞可得道T04, 724c 5.法集要頌經:雖說百伽陀,不明有何益,不如解一義,聞乃得止息T04, 789a ## 102 [102](Dhammapada_Cp#102). yo ce gāthāsataṃ bhāse anatthapadasaṃhitā ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. 彼誦百句偈,若無義理者,不如一法句,聞已得寂靜。 [pali註解] yo ce gāthāsataṃ bhāse 能背誦許多偈頌。 anatthapadasaṃhitā 那些都是由無意義的語詞所構成。 ekaṃ dhammapadaṃ seyyo 一句法句可改變自己的利益,及關於五蘊的了解等。 1.法句經:雖多誦經,不解何益,解一法句,行可得道T04, 564b 2.法句譬喻經:雖多誦經,不解何益,解一法句,行可得道T04, 589b 3.增壹阿含經:雖誦千章,不義何益,不如一句,聞可得道T02, 673b 4.佛本行集經:若人說於百句偈,既無義理文句乖,說一句為最勝尊,聞已自然得寂定T03, 856b 5.法集要頌經:雖解多伽陀,不行無所益,不如行一句,習行可得道T04, 789a 6.[uv.24.2](udānavargo#24-2) yac ca gāthāśataṃ bhāṣed adharmapadasaṃhitam ekam dharmapadaṃ śreyo yac chrutvā hy upaśāmyati. ## 103 [103](Dhammapada_Cp#103). yo sahassaṃ sahassena saṅgāme mānuse jine ekañ ca jeyya attānaṃ sa ve saṅgāmajuttamo. 若於戰場上,能勝百萬人,而能勝己者,為戰中最上。 [pali註解] yo sahassaṃ sahassena saṅgāme mānuse jine 在一次交戰的戰場中,一個士兵能戰勝數以千記的敵人。 ekañ ca jeyya attānaṃ 但日夜專注於禪修的所緣,及經由戰勝自己的貪瞋癡等煩惱,他戰勝他自己。 sa ve saṅgāmajuttamo 在戰場的勝利者中,他是最好的,他是戰場中的領導者,最尊貴、最優秀。 1.法句經:千千為敵,一夫勝之,未若自勝,為戰中上T04, 564b 2.增壹阿含經:千千為敵,一夫勝之,未若自勝,已忍者上T02, 673b 3.佛本行集經:若人善巧解戰鬪,獨自伏得百萬人,今若能伏自己身,是名世間善鬪戰T03, 856b 4.出曜經:千千為敵,一夫勝之,莫若自伏,為戰中勝T04, 723a 5.法集要頌經:千千而為敵,一夫能勝之,莫若自伏心,便為戰中勝T04, 788b 6.[uv.23.3](udānavargo#23-3) yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet yaś cātmānaṃ jayed ekaṃ saṃgārmo durjayaḥ sa vai. ## 104 [104](Dhammapada_Cp#104). attā have jitaṃ seyyo yā cāyaṃ itarā pajā attadantassa posassa niccaṃ saññatacārino. 能勝於自己,過於勝他人,若能調伏己,常自制而行。 [pali註解] attā have jitaṃ seyyo 此中,have僅是語助詞。所謂高貴的人是降伏自己的煩惱的人,而非贏過其他人。 yā cāyaṃ itarā pajā 如果其他人被打敗,是因賭博、勒索或在戰場中因力量不足而被打敗。但聖者卻不是藉此而打敗他們 attadantassa posassa niccaṃ saññatacārino 為何降伏自己,而不是戰勝別人是高貴呢?這樣的人是自我約束的,因為遠離煩惱。自我約束,是以身心自我管理而行動,即不是神或香神或魔羅,將其置入梵眾中,或將其打敗。 1.法句經:自勝最賢,故曰人雄,護意調身,自損至終T04, 564b2 2.出曜經:自勝為上,如彼眾生,自降之士,眾行具足T04, 723a 3.法集要頌經:自勝而為上,如彼眾生心,自降為大士,眾行則具足T04, 788b 4.[uv.23.4](udānavargo#23-4) ātmā hy asya jitaḥ śreyāṃ yac ceyaṃ itarāḥ prajāḥ ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ. ## 105 [105](Dhammapada_Cp#105). neva devo na gandhabbo na māro saha brahmunā jitaṃ apajitaṃ kayirā tathārūpassa jantuno. 天神乾闥婆,魔王並梵天,不令如是人,將勝轉為敗。 1.法句經:雖曰尊天,神魔梵釋,皆莫能勝,自勝之人T04, 564b 2.出曜經:非天犍沓和,非魔及梵天,棄勝最為上,如智慧比丘T04, 723a 3.法集要頌經:非天彥達嚩,非魔及梵天,棄勝最為上,如智慧苾芻T04,788b 4.[uv.23.5](udānavargo#23-5) na devā nāpi gandharvā na māro brāhmaṇā saha jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ. ## 106 [106](Dhammapada_Cp#106). māse māse sahassena yo yajetha sataṃ samaṃ ekañ ca bhāvitattānaṃ muhuttam pi pūjaye sā yeva pūjanā seyyo yañ ce vassasataṃ hutaṃ. 月月投千(金)──供犧牲百年,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。 [pali註解] sahassena 以千,就是數以千計。 yo yajetha sataṃ samaṃ 有人布施食物給一般人,數以千計,每月每月,連續一百年。另一人以一杓子的食物布施,或提供的食物僅可滿足身體的基本需求。或布施粗糙的布料給來到門檻的人,而來此者的人在質上已訓練的很好,即是預流到阿羅漢。 sā yeva pūjanā seyyo 後者的布施比前者的布施真的比較好,這種布施是高貴的、無上的。 1.法句經:月千反祠,終身不輟,不如須臾,一心念法,一念造福,勝彼終身T04, 564b 2.法句譬喻經:月千反祠,終身不輟徹,不如須臾,一心念法,一念造福,勝彼終身T04, 589c 3.法集要頌經:月月常千祀,終身而不輟,不如須臾間,一心念真法,一念福無邊,勝彼終身祀T04, 789c 4.[uv.24.21](udānavargo#24-21) ab māse māse sahasreṇa yo yajeta samāśataṃ ## 107 [107](Dhammapada_Cp#107). yo ca vassasataṃ jantu aggiṃ paricare vane ekañca bhāvitattānaṃ muhuttam pi pūjaye sā yeva pūjanā seyyā yañ ce vassasataṃ hutaṃ. 若人一百年──事火於林中,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。 [pali註解] jantu 是眾生的同義詞。 aggiṃ paricare vane 眾生帶著解脫心纏結的希望,進入森林,可能在那照料火,實行火供百年。 1.法句經:雖終百歲,奉事火祠,不如須臾,供養三尊,一供養福,勝彼百年T04, 564b 2.法句經:若人壽百歲,奉火修異術,不如須臾頃,事戒者福勝T04, 559c 3.法句譬喻經:雖終百歲,奉事火神,不如須臾,供養三尊,一供養福,勝彼百年T04, 589c 4.佛本行集經:如彼世間祭祀火,具足滿於一百年,若一心歸三寶時,彼福百千萬倍勝,如是百數不可盡,口業不可說得窮,以彼質直牢固心,能得如是上福報T03, 856c 5.佛本行集經:若人滿足一百歲,在林祭祀於火神,若見善調伏人來,能捨暫時供養者,是則勝彼祭祀火,多種具足極一生T03, 856c 6.出曜經:雖復壽百歲,山林祭祀火,不如須臾間,執行自修慕T04,726a 7.法集要頌經:雖終百歲壽,奉事祀火神,不如須臾間,供養佛法僧,一念供養福,勝彼終身祀T04, 789c 8.中本起經:若人壽百歲,奉火修異術,不如尊正諦,其明照一切T04,152c 9.[uv.24.16](udānavargo#24-16) yac ca varṣaśataṃ pūrṇam agniṃ paricared vane yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutaṃ. ## 108 [108](Dhammapada_Cp#108). yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke saṃvaccharaṃ yajetha puññapekkho sabbam pi taṃ na catubhāgam eti abhivādanā ujjugatesu seyyo. 若人於世間,施捨或供養,求福一週年,如是諸功德,不及四分一,禮敬正直者。 [pali註解] yaṃ kiñci 任何物就是所有物。 yiṭṭhaṃ 此詞通常與節日活動的布施有關。 hutaṃ 此詞意味兩種:準備食物給受邀的客人。以對因果的信心提供食物。 saṃvaccharaṃ yajetha 一個人可能毫不停止一整年,提供各式各樣的食物給一般人,甚至整個世界。 puññapekkho 尋求福。 ujjugatesu 此詞的意思是尊敬預流果到阿羅漢果的人,這些人稱為趨向正直的人。以喜悅的心,對這類人禮敬,表現尊敬。上述供養整個世界所得的結果,與這種善的意樂所得的結果相比,不及後者的四分之一。因此對這些人正直的人尊敬是比較好。 1.法句經:祭神以求福,從後望其報,四分未望一,不如禮賢者T04, 564c 2.法句譬喻經:祭神以求福,從後望其報,四分未望一,不如禮賢者T04,590b 3.出曜經:若人禱神祀,經歲望其福,彼於四分中,亦未獲其一T04,727a 4.法集要頌經:若人禱神祀,經歲望其福,彼於四分中,亦不獲其一T04, 789b 5.[uv.24.30](udānavargo#24-30) yat kiṃ cid iṣṭaṃ ca hutaṃ ca loke saṃvatsaraṃ yajati puṇyaprekṣī sarvaṃ pi taṃ na caturbhāgam eti abhivādanaṃ tv ṛjjugateṣu śreyyaḥ. ## 109 [109](Dhammapada_Cp#109). abhivādanasīlassa niccaṃ vaddhāpacāyino cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ. 習於尊敬者,常尊於長老,四法得增長:壽、美、樂與力。 [pali註解] abhivādanasīlassa 對於習慣於尊敬問候的人。總是會從事於尊敬問候的行為。 niccaṃ vaddhāpacāyino 常尊敬長者的人。若是居士,甚至對當天才出家的年輕沙彌也表現尊敬。若是僧眾,會對僧團中僧臘或戒臘較高的長老禮敬。 cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ 四種法會增進:壽、色、樂、力。當壽命的期限拉長時,其他三項也會相對的增進。假如有人已做善業,可延長到五十歲的壽命,且假如說有一些危險在他二十五歲時會威脅他的生命。由於他培養善業的習慣,危險會減退,且會活到應得的壽命,隨著壽命的延長,其他三項也會增進。 1.法句經:能善行禮節,常敬長老者,四福自然增,色力壽而安T04, 564c 2.法句譬喻經:能善行禮節,常敬長老者,四福自然增,色力壽而安T04, 590b ## 110 [110](Dhammapada_Cp#110). yo ca vassasataṃ jīve dussīlo asamāhito ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. 若人壽百歲,破戒無三昧,不如生一日,持戒修禪定。 [pali註解] ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino 無戒、無定活百年,莫如只活一天,有戒、有定。 1.法句經:若人壽百歲,遠正不持戒,不如生一日,守戒正意禪T04,564c 2.佛本行集經:若人壽命滿百年,破戒心無有寂定,有能堅持忍精進,一日活足勝彼長T03, 856c 3.法集要頌經:若人壽百歲,毀戒意不息,不如一日中,供養持戒人T04, 789a 4.出曜經:雖復壽百年,毀戒意不定,不如一日中,供養持戒人T04, 725a 5.[uv.24.3](udānavargo#24-3) yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ. ## 111 [111](Dhammapada_Cp#111). yo ca vassasataṃ jīve duppañño asamāhito ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino. 若人壽百歲,無慧無三昧,不如生一日,具慧修禪定。 [pali註解] duppañño 沒有內觀。 paññavantassa 具有內觀的人。 1.法句經:若人壽百歲,邪偽無有智,不如生一日,一心學正智T04,564c 2.佛本行集經:若人壽命滿百年,愚癡心恒生散亂,有能智慧及禪定,一日活足勝彼長T03, 856c 3.出曜經:雖壽百年,無慧不定,不如一日,黠慧有定T04, 725a 4.[uv.24.4](udānavargo#24-4) yac ca varṣaśataṃ jīved duḥprajño hy asamāhitaḥ ekāhaṃ jīvitaṃ śreyaḥ prajñasya dhyāyinaḥ sadā. ## 112 [112](Dhammapada_Cp#112). yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo viriyam ārabhato daḷhaṃ. 若人壽百歲,怠惰不精進,不如生一日,勵力行精進。 [pali註解] kusīto 將時間花在思惟欲上面。hīnavīriyo 缺乏精進。viriyam ārabhato daḷhaṃ 勤精進的人能夠引發止、觀。 1.法句經:若人壽百歲,懈怠不精進,不如生一日,勉力行精進T04,564c 2.法句經:若人壽百歲,邪學志不善,不如生一日,精進受正法T04, 559c 3.佛本行集經:若人壽命滿百年,盲聾惛憒無聞見,其有見佛及聞法,一日活足勝彼長T03, 856c 4.出曜經:雖復壽百,懈怠不精進,不如一日中,精進不怯弱T04, 725b 5.法集要頌經:若人壽百歲,懈怠劣精進,不如一日中,勇猛行精進T04, 789a 6.中本起經:若人壽百歲,學邪志不善,不如生一日,精進受正法T04,152c 7.[uv.24.5](udānavargo#24-5) yac ca varṣaśataṃ jīvet kusīdo hīnavīryavān ekāhaṃ jīvitaṃ śreyaḥ vīryam ārabhato dṛḍham. ## 113 [113](Dhammapada_Cp#113). yo ca vassasataṃ jīve apassaṃ udayavyayaṃ ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ. 若人壽百歲,不見生滅法,不如生一日,得見生滅法。 [pali註解] apassaṃ udayavyayaṃ 不能見到五蘊的生滅。ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ 僅有一天能見到五蘊生滅的人,比其他人好。 1.法句經:若人壽百歲,不知成敗事,不如生一日,見微知所忌T04, 564c 2.佛本行集經:若人壽命滿百年,[懵-目+登]懵濁亂無覺察,有能諦觀生死趣,一日活足勝彼長T03, 856c 3.佛本行集經:若人壽命滿百年,不觀世間無常句,其有能了身非實,一日活足勝彼長T03,856c 4.出曜經:雖復壽百歲,不知生滅事,不如一日中,曉了生滅事T04, 725b 5.法集要頌經:若人壽百歲,不觀生滅法,不如一日中,而解生滅法T04, 789a 6.毘奈耶雜事:若人壽百歲,不了於生滅,不如一日生,得了於生滅T24,410a 7.因緣傳:若人生百歲,不解生滅法,不如生一日,而得解了之T50,302c 8.[uv.24.6](udānavargo#24-6) yac ca varṣaśataṃ jīved apaśyann udayavyayaṃ ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam. ## 114 [114](Dhammapada_Cp#114). yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. 若人壽百歲,不見不死道,不如生一日,得見不死道。 [pali註解] amataṃ padaṃ 不死的狀態就是涅槃。 1.法句經:若人壽百歲,不見甘露道,不如生一日,服行甘露味T04, 564c 2.法集要頌經:若人壽百歲,不見甘露句,不如一日中,得服甘露味T04,789b 3.佛本行集經:若人壽命滿百年,不觀世間甘露處,其有能識甘露者,一日活足勝彼長T03, 856c 4.[uv.24.15](udānavargo#24-15) yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam. ## 115 [115](Dhammapada_Cp#115). yo ca vassasataṃ jīve apassaṃ dhammam uttamaṃ ekāhaṃ jīvitaṃ seyyo passato dhammam uttamaṃ. 若人壽百歲,不見最上法,不如生一日,得見最上法。 [pali註解] dhammam uttamaṃ 無上法就是出世間九法。僅有一天或一剎那能知、能解這些法的人,勝於不知、不解而活百年的人。 1.法句經:若人壽百歲,不知大道義,不如生一日,學推佛法要T04, 564c 2.法集要頌經:若人壽百歲,不見最上句,不如一日中,得見最上道T04,789b 3.[uv.24.14](udānavargo#24-14) yac ca varṣaśataṃ jīved apaśyann uttamaṃ padam ekāhaṃ jīvitaṃ śreyaḥ paśyato hy uttamaṃ padam. # 9.惡品 ## 116 [116](Dhammapada_Cp#116). abhittharetha kalyāṇe pāpā cittaṃ nivāraye dandhaṃ hi karoto puññaṃ pāpasmiṃ ramatī mano. 應急速作善,制心遠離惡,怠慢作善者,心則喜於惡。 [pali註解] abhittharetha kalyāṇe 作善法要快,敏捷。當想到:讓我作一些善行如供養食物等。居士應該實踐善行,且要快,非常快,且要想:讓我是最前面的,如此其他人就得不到這個機會。同樣的,比丘對師父所應盡的義務也應該積極的實行。 pāpā cittaṃ nivāraye 竭盡全力將心從錯誤的行為中拉回,同樣的,也要盡全力將心從不善的心念中拉回。 dandhaṃ hi karoto puññaṃ 造作善行很不情願或緩慢的人,就像踏在光滑路上的人,會想:我該給嗎?我該作嗎?會有果報或無果報嗎?對這種人百千個不善的吝嗇想法會生起。 pāpasmiṃ ramatī mano 心樂於惡行。僅僅在實行善法的那一刻,心才會樂於善,當離開善行時,心絕對驅向惡。 1.法句經:見善不從,反隨惡心,求福不正,反樂邪婬T04, 564c 2.出曜經:先當制善心,攝持惡根本,由是興福業,心由樂於惡T04, 745c 3.法集要頌經:先當制善心,攝持惡根本,由是興福業,心由樂於惡T04, 792c 4.[uv.28.23](udānavargo#28-23) abhitvareta kalyāṇe pāpāc cittaṃ nivārayet dhandhaṃ hi kurvataḥ puṇyaṃ pāpeṣu ramate manaḥ. ## 117 [117](Dhammapada_Cp#117). pāpaṃ ce puriso kayirā na taṃ kayirā punappunaṃ na tamhi chandaṃ kayirātha dukkho pāpassa uccayo. 若人作惡已,不可數數作;莫喜於作惡;積惡則受苦。 [pali註解] pāpaṃ ce puriso kayirā 如果一個人曾經作惡,願他就在那時刻,反省到而了解:這是不適當的,且粗俗的。 na taṃ kayirā punappunaṃ 已經驅除任何對此事的欲望或傾向之後,讓他不再作。 dukkho pāpassa uccayo 為什麼?因為惡行的增長,在此世或後世,將帶來苦。 1.法句經:凶人行虐,沈漸數數,快欲為之,罪報自然T04,564c 2.出曜經:兇人行虐,沈漸數數,快欲為之,罪報自然T04, 670c 3.出曜經:人雖為惡行,亦不數數作,於彼意不樂,知惡之為苦T04, 745b 4.法集要頌經:人雖為惡行,亦不數數行,於彼意不樂,知惡之為苦T04,792b 5.[uv.28.21](udānavargo#28-21) kuryāc cet puruṣaḥ pāpaṃ nainaṃ kuryāt punaḥ punaḥ na tatra cchandaṃ kurvīta duḥkhaṃ pāpasya saṃcayaḥ. ## 118 [118](Dhammapada_Cp#118). puññaṃ ce puriso kayirā kayirāth’ enaṃ punappunaṃ tamhi chandaṃ kayirātha sukho puññassa uccayo. 若人作善已,應復數數作;當喜於作善;積善則受樂。 [pali註解] puññaṃ ce puriso kayirā kayirāth’ enaṃ punappunaṃ 如果人曾經作過善行,讓他一再地作,不停止,不要讓他生起:我曾經作過善行,這已經足夠了。 tamhi 關於善行。 chandaṃ kayirātha 當未作善行時,讓他養成欲求、喜樂、努力。 sukho puññassa uccayo 為什麼?因為善行的增長是快樂的。因為會在此世或後世帶來快樂。 1.法句經:吉人行德,相隨積增,甘心為之,福應自然T04, 564c 2.出曜經:人能作其福,亦當數數造,於彼意願樂,善受其福報T04, 745b 3.法集要頌經:人能作其福,亦當數數造,於彼意願樂,善愛其福報T04, 792b 4.[uv.28.22](udānavargo#28-22) kuryāt tu puruṣaḥ puṇyaṃ nainaṃ kuryāc cainaṃ punaḥ punaḥ tatra cchandaṃ ca kurvīta sukhaṃ puṇyasya saṃcayaḥ. ## 119 [119](Dhammapada_Cp#119). pāpo 'pi passati bhadraṃ yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha pāpo pāpāni passati. 惡業未成熟,惡者以為樂。惡業成熟時,惡者方見惡。 [pali註解] pāpo 'pi passati bhadraṃ 縱使造惡者也會體驗善的事物。造作身惡行的人,當他體驗到喜樂時,此喜樂是來自之前善行的力量。 yāva pāpaṃ na paccati 只要他們所造的惡業,於此生或來生未成熟。 yadā ca paccati pāpaṃ atha pāpo pāpāni passati 但當惡行於此生或來生成熟時,那麼,在此生他經歷各種變化,來生處於惡趣中。 1.法句經:妖[卄/(阿-可+辛)/女]見福,其惡未熟,至其惡熟,自受罪虐T04, 64c 2.出曜經:賢者見於惡,不為惡所熟,如惡以不熟,惡者觀其惡T04,745a 3.法集要頌經:賢者見於惡,不為惡所熟,如惡以不熟,惡者觀其惡T04, 792b 4.[uv.28.19](udānavargo#28-19) pāpo 'pi paśyate bhadraṃ yāvat pāpaṃ na pacyate yadā tu pacyate pāpaṃ atha pāpo pāpāni paśyate. ## 120 [120](Dhammapada_Cp#120). bhadro 'pi passati pāpaṃ yāva bhadraṃ na paccati yadā ca paccati bhadraṃ atha bhadro bhadrāni passati. 善業未成熟,善人以為苦。善業成熟時,善人始見善。 [pali註解] bhadro 'pi passati pāpaṃ造作善行的人,也會經驗苦,當他遭遇到苦時,此苦來自之前惡行的力量。 yāva bhadraṃ na paccati 只要善行於此生或來生未成熟。 bhadro bhadrāni passati 但當善行產生果報時,賢人於此生體驗到快樂,於後生將處於善趣中。 1.法句經:貞祥見禍,其善未熟,至其善熟,必受其福T04, 564c 2.出曜經:賢者觀其惡,乃至賢不熟,設以賢熟者,賢賢自相觀T04, 745a 3.法集要頌經:賢者觀其惡,乃至賢不熟,設以賢熟者,賢賢自相觀T04, 792b 4.[uv.28.00](udānavargo#28-00) bhadro 'pi paśyate pāpaṃ yāva bhadraṃ na pacyate yadā tu pacyate bhadraṃ atha bhadro bhadrāṇi paśyate. ## 121 [121](Dhammapada_Cp#121). māppamaññetha pāpassa na man taṃ āgamissati udabindunipātena udakumbho pi pūrati bālo pūrati pāpassa thokathokam pi ācinaṃ. 莫輕於小惡!謂『我不招報』,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。 [pali註解] māppamaññetha pāpassa 不輕率地思考,即對於惡行,不輕率地處理。 na man taṃ āgamissati 我所作的不善行極少,它如何會成熟?一個人不可以此心態來輕率地處理不善行。 udabindunipātena udakumbho pi pūrati 任何為陶工所作的器皿,當下雨時,打開其蓋子,這些器皿會逐漸地為雨滴所加滿。 bālo pūrati pāpassa thokathokam pi ācinaṃ 同樣的,愚夫累積惡行,那就是說造作惡行,且使其增加,即是一點一點地加滿它。 1.法句經:莫輕小惡,以為無殃,水渧雖微,漸盈大器,凡罪充滿,從小積成T04, 565a 2.出曜經:莫輕小惡,以為無殃,水渧雖微,漸盈大器,凡罪充滿,從小積成T04, 707a 3.法集要頌經:莫輕小惡罪,以為無殃報,水滴雖極微,漸盈於大器,惡業漸漸增,纖毫成廣大T04, 785c 4.大般涅槃經:莫輕小罪,以為無殃,水渧雖微,漸盈大器T12, 451c 5.大般涅槃經:莫輕小罪,以為無殃,水渧雖微,漸盈大器T12, 536c 6.大般涅槃經:莫輕小惡,以為無殃,水渧雖微,漸盈大器T12, 693c 7.大般涅槃經:莫輕小惡,以為無殃,水渧雖微,漸盈大器T12, 781c 8.[uv.17.5](udānavargo#17-5) nālpam manyeta pāpasya naitan mām āgamiṣyati udabindunipātena mahākumbho ‘pi pūryate pūryanti bālāḥ pāpair hi stokastokam kṛtair api. ## 122 [122](Dhammapada_Cp#122). māppamaññetha puññassa na maṃ taṃ āgamissati udabindunipātena udakumbho 'pi pūrati dhīro pūrati puññassa thokathokam pi ācinaṃ. 莫輕於小善!謂『我不招報』,須知滴水落,亦可滿水瓶,智者完其善,少許少許積。 [pali註解] māppamaññetha puññassa na maṃ taṃ āgamissati 讓有智慧的人,在作完善行之後,不輕率地如此想:我所作的善行是如此微小,它將不會以果報的方式呈現,我如何能看到其有效性?它如何會成熟? udabindunipātena udakumbho 'pi pūrati dhīro pūrati puññassa thokathokam pi ācinaṃ 猶如陶工所作的器皿,放在戶外,連續下雨時,自然會加滿水,同樣的,堅定的智者也是一點一點地獲得善行。 1.法句經:莫輕小善,以為無福,水滴雖微,漸盈大器,凡福充滿,從纖纖積T04, 565a 2.出曜經:莫輕小善,以為無福,水渧雖微,漸盈大器,凡福充滿,從纖纖積T04, 707b 3.法集要頌經:莫輕小善業,以為無福報,水滴雖極微,漸盈於大器,善業漸漸增,纖毫成廣大T04,785c 4.[uv.17.6](udānavargo#17-6) nālpam manyeta puṇyasya naitaṃ mām āgamiṣyati udabindunipātena mahākumbho 'pi pūryate pūryanti dhīrāḥ puṇyair hi stokastokam kṛtair api. ## 123 [123](Dhammapada_Cp#123). vāṇijo 'va bhayaṃ maggaṃ appasattho mahaddhano visaṃ jīvitukāmo'va pāpāni parivajjaye. 商人避險道,伴少而貨多;愛生避毒品,避惡當亦爾。 [pali註解] bhayaṃ maggaṃ 由於為強盜所攻擊,故有怖畏。 vāṇijo 'va appasattho mahaddhano 猶如商人mahaddhana,當人數少的時候,避開有恐怖的路線。 visaṃ jīvitukāmo'va 猶如想要活命的人,避開致命性的毒藥。 pāpāni parivajjaye 所以有智慧的比丘,縱使是輕微的惡行也要避開。 1.法句經:伴少而貨多,商人怵惕懼,嗜欲賊害命,故慧不貪欲T04, 571b 2.法句譬喻經:伴少而貨多,商人怵惕懼,嗜欲賊害命,故慧不貪欲T04, 603a 3.出曜經:商人在路懼,伴少而貨多,經過嶮難處,然有折軸憂T04, 744a 4.法集要頌經:商人在路懼,伴少而貨多,經過險難處,然有折軸憂T04,792b 5.[uv.28.14](udānavargo#28-14) vaṇig vā sabhayaṃ mārgaṃ alpaśāstro mahādhano viṣaṃ jīvitakāmo vā pāpāni parivarjayet. ## 124 [124](Dhammapada_Cp#124). pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ nābbaṇaṃ visam anveti natthi pāpaṃ akubbato. 假若無有瘡傷手,可以其手持毒藥。毒不能患無傷手,不作惡者便無惡。 [pali註解] nāssa 沒有。 hareyya 能拿。 nābbaṇaṃ visam anveti 因為毒藥不會傷害到沒受傷的人。毒藥不能滲透沒有傷口的手。同樣的,沒有故意要犯惡行的人,縱使拿出如弓的武器,也沒有不善的行為,因為缺少不善的動機。不善不能追隨他的心,就如毒藥不能跟隨沒有傷口的手一樣。 1.出曜經:有身無瘡疣,不為毒所害,毒無奈瘡何,無惡無所造T04,744a 2.法集要頌經:有身無瘡疣,不為毒所害,毒無奈瘡何,無惡無所造T04,792b 3.佛說義足經:我手無瘡瘍,以手把毒行,無瘡毒從生,善行惡不成T04,177b 4.[uv.28.15](udānavargo#28-15) pāṇau cāsya vraṇo na syād dhārayet pāṇinā viṣaṃ nāvraṇe krāmati viṣam nāsti pāpaṃ akurvataḥ. ## 125 [125](Dhammapada_Cp#125). yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tam eva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃ 'va khitto. 若犯無邪者,清淨無染者,罪惡向愚人,如逆風揚塵。 [pali註解] yo appaduṭṭhassa narassa dussati對自己不傷害的人,同樣的,對其他眾生也不傷害。 suddhassa 無罪的人。 posassa 眾生的另一種表達方式。 anaṅgaṇassa遠離染污的人。 pacceti pāpaṃ sukhumo rajo paṭivātaṃ 'va khitto就像逆風揚塵一樣,想要投向某人,卻回到自己身上。同樣的,一個人若對無害心的人所作的也一樣。 tam eva bālaṃ 惡行以痛苦的結果反報在愚夫身上。 1.法句經:加惡誣罔人,清白猶不污,愚殃反自及,如塵逆風坌T04, 565a 2.出曜經:無故畏彼人,謗毀清淨者,尋惡獲其力,煙雲風所吹T04,743b 3.法集要頌經:無故畏彼人,謗毀清淨者,尋惡獲其力,煙雲風所吹T04,792b 4.佛說義足經:無曉欲使惱,內淨外何污,愚人怨自誤,向風揚細塵T04, 177b 5.雜阿含經:若人無瞋恨,罵辱以加者,清淨無結垢,彼惡還歸己,猶如土坌彼,逆風還自污T02, 307b 6.別譯雜阿含經:無瞋人所橫加瞋,清淨人所生毀謗,如似散土還自坌,譬如農夫種田殖,隨所種者獲其報,是人亦爾必得報T02, 401a 7.[uv.28.9](udānavargo#28-9) yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya tam eva bālaṃ pratityāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ. ## 126 [126](Dhammapada_Cp#126). gabbham eke upapajjanti nirayaṃ pāpakammino saggaṃ sugatino yanti parinibbanti anāsavā. 有人生於(母)胎中,作惡者則(墮)地獄,正直之人昇天界,漏盡者證入涅槃。 [pali註解] gabbham 指人本身。 1.法句經:有識墮胞胎,惡者入地獄,行善上昇天,無為得泥洹T04, 565a 2.出曜經:惡行入地獄,修善則生天,若修善道者,無漏入泥洹T04, 618c 3.法集要頌經:行惡入地獄,修善則生天,若能修善者,漏盡得涅槃T04, 777b 4.雜阿含經:一切眾生類,有命終歸死,各隨業所趣,善惡果自受。惡業墮地獄,為善上昇天,修習勝妙道,漏盡般涅槃T02, 335c 5.增壹阿含經:若人受胞胎,惡行入地獄,善者生天上,無漏入涅槃T02, 670b ## 127 [127](Dhammapada_Cp#127). na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa na vijjatī so jagatippadeso yatraṭṭhito muñceyya pāpakammā. 非於虛空及海中,亦非入深山洞窟,欲求逃遁惡業者,世間實無可覓處。 [pali註解] 如果有人坐在空中或潛入深海中,或進入山中,想著:藉此,我將逃離惡行的果報。但事實上,人將逃離不了惡業。在世界的各地區,不論是東方或任何其他地區,找不到能夠逃離業的地方,縱使是一毛端的大小也找不到。 1.法句經:非空非海中,非隱山石間,莫能於此處,避免宿惡殃T04, 565a 2.法句譬喻經:非空非海中,非隱山石間,莫能於此處,避免宿惡殃T04, 591b 3.出曜經:非空非海中,非入山石間,莫能於此處,避免宿惡殃T04, 669b 4.法集要頌經:非空非海中,非入山石間,莫能於此處,避免宿惡殃T04, 781c 5.佛本行集經:非地非空非海中,亦非山間巖石裏,一切無有地方處,能使脫之不受業T03, 887a 6.大般涅槃經:非空非海中,非入山石間,無有地方所,脫之不受業T12,549c 7.大般涅槃經:非空非海中,非入山石間,無有地方所,脫之不受業T12,795b 8.五分律:非空非海中,非入山石間,莫能於是處,得免宿命殃T22, 141b 9.十誦律:非空非海中,非入山石間,非天上地中,可遮業報處T23,260b 10.有部毘奈耶:非空非海內,亦非山石間,無有地方所,不被業所害T23,877b 11.破僧事:非在虛空中,非海非山穴,無有地方所,能免於業報T24, 192c 12.鼻奈耶:非空非海中,非入山石間,無有地方所,得脫宿罪殃T24,870a 13.大智度論:空中亦逐去,山石中亦逐,地底亦隨去,海水中亦入。處處常隨逐,業影不相離T25,104a ## 128 [128](Dhammapada_Cp#128). na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa na vijjatī so jagatippadeso yatraṭṭhitaṃ nappasahetha maccu. 非於虛空及海中,亦非入深山洞窟,欲求不為死魔制,世間實無可覓處。 [pali註解] nappasahetha maccu 在地球上,找不到那樣的地方,縱使一毛端的大小,人站在那裏,死神找不到。 1.法句經:非空非海中,非入山石間,無有地方所,脫之不受死T04, 559b 2.法句譬喻經:非空非海中,非入山石間,無有地方所,脫之不受死T04, 577a 3.出曜經:非空非海中,非入山石間,無有地方所,脫之不受死T04,619a 3.法集要頌經:非空非海中,非入山窟間,無有地方所,脫止不受死T04,777c 4.有部毘奈耶:非空非海內,亦非山石間,無有地方所,不被死所害T23,877b 5.修行本起經:非空非海中,非入山石間,無有地方所,脫止不受死T03,467a 6.別譯雜阿含:非空非海中,非入山石間,無有地方所,脫之不受死T02,392b 7.增壹阿含:非空非海中,非入山石間,無有地方所,脫之止不受死T02,668b 8.十誦律:非空非海中,非入山石間,非天上地中,得免宿惡殃T23,260b 9.菩薩所集論:非空非海中,非入山石間,無有地方所,脫止不受死T28,801b 10.佛說婆羅門避死經:非空非海中,非入山石間,無有地方所,脫之不受死T02, 854b 11.[uv.1.25](udānavargo#1-25) naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya na vidyate ‘sau pṛthivīpradeśo yatra sthitaṃ na prasaheta mṛtyuḥ. # 10.杖品 ## 129 [129](Dhammapada_Cp#129). sabbe tasanti daṇḍassa sabbe bhāyanti maccuno attānaṃ upamaṃ katvā na haneyya na ghātaye. 一切懼刀杖,一切皆畏死,以自度(他情),莫殺教他殺。 [pali註解] sabbe tasanti daṇḍassa sabbe bhāyanti當杖打在他們身上,所有的眾生都害怕棍杖。 maccuno 且他們實際上也害怕死亡。在此中,應該沒有例外,但意義上卻有。當國王擊鼓聚眾說每個人皆應來,一切人皆來了,除了王子們與大臣。同樣的,所有人皆怖畏杖與死,必須了解所有人怖畏有四個例外:馬、牛、象、漏盡阿羅漢。此中,阿羅漢不害怕死亡,未看到眾生死去,因為對眾生的我見已滅故。其他三類不害怕,未看到可威脅他的眾生,因為我見很強的原故。 attānaṃ upamaṃ katvā na haneyya na ghātaye 其他眾生,跟我一樣。如此了解之後,一個人就不應該打別人,也不會令別人打。 1.法句經:一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖T04,565b 2.出曜經:一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖T04, 653b 3.法集要頌經:一切皆懼死,莫不畏刀杖,恕己可為喻,勿殺勿行杖T04, 780a 4.大般泥洹經:一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖T12,898b 5.大般涅槃經:一切畏刀杖,無不愛壽命,恕己可為喻,勿殺勿行杖T12,426c 6.大般涅槃經:一切畏刀杖,無不愛壽命,恕己可為譬,勿殺勿行杖T12,668a 7.優婆夷淨行法門經:一切畏死怖刀,以己為喻勿行杖T14,955c 8.大智度論:一切畏杖痛,莫不惜壽命,,恕已可為喻,杖不加群生T25,235b 9.大智度論:一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖T25,278b ## 130 [130](Dhammapada_Cp#130). sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ attānaṃ upamaṃ katvā na haneyya na ghātaye. 一切懼刀杖,一切皆愛生,以自度他情,莫殺教他殺。 [pali註解] sabbesaṃ jīvitaṃ piyaṃ 生命對所有眾生而言,都是可意、可樂的,除了阿羅漢之外,阿羅漢對生與死無所企求。 [uv.5.19](udānavargo#5-19) sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyaṃ ātmānaṃ upamāṃ kṛtvā naiva hanyān na ghātayet. ## 131 [131](Dhammapada_Cp#131). sukhakāmāni bhūtāni yo daṇḍena vihiṃsati attano sukham esāno pecca so na labhate sukhaṃ. 於求樂有情,刀杖加惱害,但求自己樂,死後不得樂。 [pali註解] yo daṇḍena vihiṃsati 以杖傷害眾生的人。 pecca so na labhate sukhaṃ 那種人在死後,得不到快樂,人、天、涅槃的樂。 1.出曜經:善樂於愛欲,以杖加群生,於中自求安,後世不得樂T04, 753b 2.法集要頌經:善樂於愛欲,以杖加羣生,於中自求安,後世不得樂T04,794a 3.[uv.30.3](udānavargo#30-3) sukhakāmāni bhūtāni yo daṇḍena vihiṃsati ātmanaḥ sukham esāṇaḥ sa vai na labhate sukhaṃ. ## 132 [132](Dhammapada_Cp#132). sukhakāmāni bhūtāni yo daṇḍena na hiṃsati attano sukham esāno pecca so labhate sukhaṃ. 於求樂有情,不加刀杖害,欲求自己樂,後世樂可得。 [pali註解] pecca so labhate sukhaṃ在死後,可得到人、天、涅槃的樂。 1.法句經:能常安群生,不加諸楚毒,現世不逢害,後世長安隱T04,565b 2.出曜經:人欲得歡樂,杖不加群生,於中自求樂,後世亦得樂T04,753b 3.法集要頌經:人欲得歡樂,杖不加羣生,於中自求樂,後世亦得樂T04, 794a 4.[uv.30.4](udānavargo#30-4) sukhakāmāni bhūtāni yo daṇḍena hiṃsati ātmanaḥ sukham esāṇaḥ sa pretya labhate sukhaṃ. ## 133 [133](Dhammapada_Cp#133). māvoca pharusaṃ kañci vuttā paṭivadeyyu taṃ dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. 對人莫說粗惡語,汝所說者還說汝。憤怒之言實堪痛;互擊刀杖可傷汝。 [pali註解] māvoca pharusaṃ kañci 不可對任何人說粗語。 vuttā paṭivadeyyu taṃ 你所說的任何一句話,都會回到你的身上。 dukkhā hi sārambhakathā 這種說話是苦的。 paṭidaṇḍā phuseyyu taṃ 迴轉的杖會撞到你自己。 1.法句經:不當麤言,言當畏報,惡往禍來,刀杖歸軀T04, 565b 2.出曜經:言當莫麤獷,所說應辯才,少聞共論難,反受彼屈伏T04,731c 3.法集要頌經:言當莫麁獷,所說應辯才,少聞其論難,反受彼屈伏T04, 790b 4.[uv.26.3](udānavargo#26-3) mā kaṃ cit paruṣaṃ brūthaḥ proktāḥ prativadanti taṃ duḥkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi. ## 134 [134](Dhammapada_Cp#134). sace n’ eresi attānaṃ kaṃso upahato yathā esa patto 'si nibbāṇaṃ sārambho te na vijjati. 若令自不動,如一破銅鑼,已得涅槃路,於汝無諍故。 [pali註解] sace n’ eresi attānaṃ 如果你能夠令自己平靜。(不移動就是不對暴力反應。) kaṃso upahato yathā 猶如金屬作的鍋子,放在地下,切除邊緣,踏平,這樣的鍋子無法發出聲音,縱使用手或足或杖敲打。 esa patto 'si nibbāṇaṃ 如果能夠如此,正在完成宗教上練習的你已達到涅槃,縱使實際上你未達到。 sārambho te na vijjati 就是說沒有敵對的想法,如反駁的語言,如你在戒方面不足,你們全部於戒不足。 1.法句經:出言以善,如叩鐘磬,身無論議,度世則易T04, 565b 2.出曜經:若不自煩惱,猶器完牢具,如是至泥洹,永無塵垢翳T04,732a 3.法集要頌經:若不自煩惱,猶器完牢具,如是至圓寂,永無諸塵翳T04,790b 4.[uv.26.5](udānavargo#26-5) na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā eṣa prāpto ‘si nirvāṇaṃ saṃrambhas te na vidyate. ## 135 [135](Dhammapada_Cp#135). yathā daṇḍena gopālo gāvo pāceti gocaraṃ evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ. 如牧人以杖,驅牛至牧場,如是老與死,驅逐眾生命。 [pali註解] yathā daṇḍena gopālo gāvo pāceti gocaraṃ 善巧的牧牛者,以木杖點算牛群,甚至當他們彼此碰撞時,也以此木杖打,且帶領他們到水草豐富之地。 evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ 他們切斷生命的功能,結束生死。敗壞與必然的死亡如牧牛者,生命力如小公牛,死亡如牧地。此中,生是起頭,指引眾生的生命力驅向敗壞,向著疾病,向著死亡。死亡以斧頭給予捶打,令其結束。 1.法句經:譬人操杖,行牧食牛,老死猶然,亦養命去T04, 559a 2.出曜經:譬人操杖,行牧食牛,老死猶然,亦養命蟲T04, 616a 3.法集要頌經:如人操杖行,牧牛飲飼者,人命亦如是,亦即養命去T04,777b 4.[uv.1.17](udānavargo#1-17) yathā daṇḍena gopālo gāḥ prāpayati gocaraṃ evaṃ rogair ca jarāmṛtyuḥ āyuḥ prāpayate nṛṇām. ## 136 [136](Dhammapada_Cp#136). atha pāpāni kammāni karaṃ bālo na bujjhati sehi kammehi dummedho aggidaḍḍho 'va tappati. 愚夫造作諸惡業,卻不自知(有果報),癡人以自業感苦,宛如以火而自燒。 [pali註解] atha pāpāni kammāni karaṃ bālo 小孩子做錯事的時候,不僅是在惡思的控制下,且在做的時候,也不注意後果。 na bujjhati 當然,此處不是說正在作錯事時,他不知道:我正在作壞事。此中所說的意思是說,一個人不知道:因為這個行為結果是如此,如此。 sehi kammehi dummedho aggidaḍḍho 'va tappati 缺少智慧的人,因其本身造作的這些行為,令生於惡趣中,且受苦如同為火所燒一般。 1.法句經:愚惷作惡,不能自解,殃追自焚,罪成熾燃T04, 563c 2.法句經:凡人為惡,不能自覺,愚癡快意,令後欝毒T04, 564c 3.法句譬喻經:愚惷作惡,不能自解,殃追自焚,罪成熾然T04, 587a 4.出曜經:凡人為惡,不能自覺,愚癡快意,後受欝毒T04, 671a 5.法集要頌經:為毒之所害,後乃自覺悟,愚心不開悟,習惡不從吾T04, 782a 6.中本起經:凡人為惡,不能自覺,愚癡快意,後受熱毒T04, 161a 7.[uv.9.12](udānavargo#9-12) sacet pāpāni karmāṇi kurvaṃ bālo na budhyate karmabhiḥ svais tu durmedhā hy agnidagdhaiva tapyate. ## 137 [137](Dhammapada_Cp#137). yo daṇḍena adaṇḍesu appaduṭṭhesu dussati dasannam aññataraṃ ṭhānaṃ khippam eva nigacchati. 若以刀杖害,無惡無害者,十事中一種,彼將迅速得。 [pali註解] adaṇḍesu 在不會訴諸於處罰性行為的人中,即是指漏盡阿羅漢。 appaduṭṭhesu 對他們自己或他人不會傷害的人。 dasannam aññataraṃ ṭhānaṃ 此為心中痛苦來源的一個。 1.法句經:枉杖良善,妄讒無罪,其殃十倍,災迅無赦T04, 565b 2.法句譬喻經:撾杖良善,妄讒無罪,其殃十倍,,災迅無赦T04, 591c 3.出曜經:無過而強輕,無恚而強侵,當於十品處,便當趣於彼T04, 746a 4.法集要頌經:無過而強輕,無恚而強侵,當於十品處,便當趣於彼T04,792c 5.[uv.28.26](udānavargo#28-26) adaṇḍesu hi daṇḍena yo ‘praduṣṭeṣu duṣyate daśānām anyatamaṃ sthānaṃ kṣipram eva nigacchati. ## 138 [138](Dhammapada_Cp#138). vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ garukaṃ vā pi ābādhaṃ cittakkhepaṃ va pāpuṇe. 極苦痛失財,身體被損害,或重病所逼,或失心狂亂。 [pali註解] vedanaṃ 各種劇烈的痛,如頭痛等。 jāniṃ 失去難得之物。 bhedanaṃ 生理上的毀傷,如斷手等。 garukaṃ vā pi ābādhaṃ 或其他重大疾病,如癱瘓、一隻眼睛盲目、跛足、手腳畸形等。 cittakkhepaṃ va pāpuṇe 精神錯亂。 1.法句經:生受酷痛,形體毀折,自然惱病,失意恍惚T04,565b 2.法句譬喻經:生受酷痛,形體毀折,自然惱病,失意恍忽T04, 591c 3.出曜經:痛痒語麤獷,此形必壞敗,眾病所酷切,心亂而不定T04, 746a 4.法集要頌經:痛癢語麤獷,此形必壞敗,眾病所逼切,心亂而不定T04,792c 5.[uv.28.28](udānavargo#28-28) vedanāṃ kaṭukāṃ vāpi śarīrasya ca bhedanaṃ ābādhaṃ vāpi paruṣaṃ cittakṣepaṃ athāpi vā. ## 139 [139](Dhammapada_Cp#139). rājato va upassaggaṃ abbhakkhānaṃ va dāruṇaṃ parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguraṃ 或為王迫害,或被誣重罪,或眷屬離散,或破滅財產。 [pali註解] upassaggaṃ 失去名聲,來自國王的危險,如失去軍隊首領的地位等。 abbhakkhānaṃ 嚴重的非難,如說:你已造作此竊盜案及其他,此行為違反國王的利益。而事實上,說話的那個人即沒看到,也沒聽到,卻作此說。 parikkhayaṃ va ñātīnaṃ 支持某人的親人死去。 pabhaṅguraṃ 敗壞或腐去的狀況,在房內穀物腐壞,金子變成木炭,珍珠變成棉花子,錢幣變成陶器的碎片。 1.法句經:人所誣咎,或縣官厄,財產耗盡,親戚離別T04, 565b 2.法句譬喻經:人所誣者,或縣官厄,財產耗盡,親戚離別T04, 591c 3.出曜經:宗族別離散,財貨費耗盡,王者所劫掠,所願不從意T04, 746b 4.法集要頌經:宗族別離散,財貨費耗盡,為賊所劫掠,所願不從意T04, 792c 5.[uv.28.27](udānavargo#28-27) jñātīnāṃ vā vinābhāvaṃ bhogānāṃ vā parikṣayaṃ rājato hy upasargaṃ vāpy abhyākhyānaṃ ca dāruṇaṃ ## 140 [140](Dhammapada_Cp#140). atha vā ‘ssa agārāni aggi ḍahati pāvako kāyassa bhedā duppañño nirayaṃ so upapajjati. 或彼之房屋,為劫火焚燒。癡者身亡後,復墮於地獄。 [pali註解] aggi ḍahati 縱使沒有其他的火,至少一年有二、三此的閃電,燒了他的財富,或事實上火自然生起且燒。 nirayaṃ so upapajjati 在此生中,因十種原因之一的出現,此人來生必定落入地獄。 1.法句經:舍宅所有,災火焚燒,死入地獄,如是為十T04, 565b 2.法句譬喻經:舍宅所有,災火焚燒,死入地獄,如是為十T04, 591c 3.出曜經:或復無數變,為火所焚燒,身壞無智慧,亦趣於十品T04, 746b 4.法集要頌經:或復無數變,為火所焚燒,身壞無智慧,亦趣於十品T04, 792c 5.[uv.28.29](udānavargo#28-29) atha vāsya agārāṇi hy agnir dahati sarvathā bhedā kāyasya cāprājño daśamāṃ durgatiṃ vrajet. ## 141 [141](Dhammapada_Cp#141). na naggacariyā na jaṭā na paṅkā nānāsakā thaṇḍilasāyikā vā rajo ca jallaṃ ukkuṭikappadhānaṃ sodhenti maccaṃ avitiṇṇakaṅkhaṃ. 非裸行結髮,非塗泥絕食,臥地自塵身,非以蹲踞(住),不斷疑惑者,能令得清淨。 [pali註解] nānāsakā 不斷食。 thaṇḍilasāyikā 睡在地面。 rajo ca jallaṃ 以灰塗身。 ukkuṭikappadhānaṃ 蹲踞的姿勢。有些人會想:如此我將會清淨,由此清淨我可解脫。所以遵循這些苦的行為,如不穿衣服等。 1.法句經:雖裸剪髮,被服草衣,沐浴踞石,奈疑結何T04, 565b 2.法句譬喻經:雖裸剪髮,被服草衣,沐浴踞石,奈疑結何T04, 592b 3.出曜經:所謂梵志,不但倮形,居嶮臥棘,名為梵志T04, 768c 4.法集要頌經:所謂梵志者,不但在裸形,居險臥荊棘,而名為梵志T04, 798a 5.根本說一切有部毘奈耶出家事:露形與長髮,塗灰并斷食,地臥澡浴身,蹲踞及邪念。此等諸邪法,終不免生死,唯除真妙法,莊嚴於自身。正見住思惟,當斷貪瞋等,慈悲行喜捨,有情命不斷。勤修於學處,此是真沙門,亦是婆羅門,是不苾芻性T23, 1036b 6.[uv.33.1](udānavargo#33-1) na nagnacaryā na jaṭā na paṅkā no ‘nāśanaṃ sthaṇḍilaśāyikā vā na rajomalaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣaṃ. ## 142 [142](Dhammapada_Cp#142). alaṅkato ce 'pi samaṃ careyya santo danto niyato brahmacārī sabbesu bhūtesu nidhāya daṇḍaṃ so brāhmaṇo so samaṇo sa bhikkhu. 嚴身行平靜,寂靜且調御,必然修梵行,不以刀杖等,加害諸有情,彼即婆羅門,彼即是沙門,彼即是比丘。 [pali註解] alaṅkato ce 'pi samaṃ careyya 以精緻的衣服或飾品來裝飾。如果一個人以衣服或裝飾來打扮,動作時將會平靜移動。 santo 平靜的,因為欲樂平息故。 danto 調伏,因為控制感官故。 niyato 決定,因得到四種道,一定解脫輪迴。 brahmacārī 行梵行,因為極好的生活方式。 sabbesu bhūtesu nidhāya daṇḍaṃ 由於已放下棍杖,即是放下對一切眾生處罰的行為。 so brāhmaṇo 如此的人,應稱為婆羅門,因為已停止了惡的行為。 so samaṇo 如此的人,應稱為沙門,因為已平息(samita)了惡的行為。 sa bhikkhu 如此的人,應稱為比丘,因為已斷除(bhinna)了惑。 1.法句經:自嚴以修法,滅損受淨行,杖不加群生,是沙門道人T04, 565b 2.出家事:若人作惡業,修善而能滅,彼能照世間,如日出雲翳T23, 1039b 3.出曜經:棄身無猗,不誦異言,兩行以除,是謂梵志T04, 769b 4.法集要頌經:棄身無依倚,不誦異法言,惡法而盡除,是名為梵志T04, 798a 5.[uv.33.2](udānavargo#33-2) alaṃkṛtaś cāpi careta dharmaṃ kṣānto dānto niyato brahmacārī sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ. ## 143 [143](Dhammapada_Cp#143). hirīnisedho puriso koci lokasmiṃ vijjati so nindaṃ appabodhati asso bhadro kasām iva. 以慚自制者,世間所罕有,彼善避羞辱,如良馬避鞭。 [pali註解] hirīnisedho puriso 以慚而自制,即是說藉著慚,一個人捨棄已生起的不善心。 koci lokasmiṃ vijjati 這樣的人在這個世間是很難找到的。 so nindaṃ appabodhati 覺醒於輕蔑。將已生起的輕蔑心,轉換以正念實踐修道者的目標。 asso bhadro kasām iva 於輕蔑覺醒的人很好,猶如已捨棄惡習的良馬一樣,不允許此事發生在自己的身上。 1.法句經:世儻有人,能知慚愧,是名誘進,如策良馬T04, 565b 2.出曜經:慚愧之人,智慧成就,是易誘進,如策良馬T04, 711c 3.法集要頌經:若人有慚愧,智慧可成就,是故易誘進,如策於良馬T04,786c 4.雜阿含經:常習慚愧心,此人實希有,能遠離諸惡,如顧鞭良馬T02, 154a 5.別譯雜阿含:一切世間人,少能修慚愧,能遠離諸惡,猶彼調乘馬T02,435b 6.佛說孛經抄:世儻有人,能知慚愧,是易誘進,如策良馬T17, 733a 7.[uv.19.5](udānavargo#19-5) hrīniṣevī hi puruṣaḥ prajño yaḥ susamāhitaḥ sarvapāpaṃ jahāty eṣa bhadrāśvo hi kaśām iva. ## 144 [144](Dhammapada_Cp#144). asso yathā bhadro kasāniviṭṭho ātāpino saṃvegino bhavātha saddhāya sīlena ca vīriyena ca samādhinā dhammavinicchayena ca sampannavijjācaraṇā paṭissatā pahassatha dukkham idaṃ anappakaṃ. 如良馬加鞭,當奮勉厭離。以信戒精進,以及三摩地,善分別正法,以及明行足,汝當念勿忘,消滅無窮苦。 [pali註解] asso yathā bhadro 猶如一匹良馬,由於不留心而被鞭打。因此,更加警覺,不要如此不留心,而想:我曾經被鞭打。所以,諸比丘亦當如此。 ātāpino saṃvegino bhavātha 已經變成如此且具足。 saddhāya sīlena ca vīriyena ca samādhinā 具足信心有兩種:世間與出世間的信心。也具足導致清淨的四種戒,四正勤及八等至。 dhammavinicchayena ca 且具足擇法。所謂擇法:了解什麼是原因?了解什麼不是原因? sampannavijjācaraṇā 明行具足。 paṭissatā 由於覺知恆在眼前。 pahassatha dukkham idaṃ anappakaṃ 捨棄輪迴苦。 1.法句經:如策善馬,進道能遠,人有信戒。定意精進,受道慧成,便滅眾苦T04, 565b 2.法句經:如馬調軟,隨意所如,信戒精進,定法要具。明行成立。忍和意定,是斷諸苦,隨意所如T04, 570c 3.出曜經:如馬調軟,隨意所如,信戒精進,定法要具,忍和意定,是斷諸苦T04,711b 4.法集要頌經:譬馬調能軟,隨意如所行,信戒及精進,定法要具足。獲法第一義,利用故無窮,一心行和忍,得免輪迴苦T04,786c 5.[uv.19.1](udānavargo#19-1) bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ jitendriyaḥ kṣāntibalair upeto jahāti sarvāṃ sa bhavān aśeṣān. ## 145 [145](Dhammapada_Cp#145). udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. 灌溉者引水,箭匠之矯箭,木匠之繩木,善行者自御。 [pali註解] subbatā 願順從的人,即是容易說。對於建議或指導容易順從。 1.法句經:弓工調角,水人調船,巧匠調木,智者調身T04, 564a 2.法句譬喻經:弓工調角,水人調船,巧匠調木,智者調身T04, 587b 3.出曜經:水人調船,弓師調角,巧匠調木,智人調身T04, 707c 4.法集要頌經:水工調舟船,弓師能調角,巧匠樂調木,智者能調身T04, 785c 5.雜阿含經:利刀以水石,直箭以溫火,治材以斧斤,自調以黠慧T02, 281b 6.增壹阿含經:弓師能調角,水人能調船,巧匠調其木,智者自調身T02, 721b 7.[uv.17.10](udānavargo#17-10) udakena nijanti nejakā iṣukārā namayanti tejasā dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ. # 11.老品 ## 146 [146](Dhammapada_Cp#146). ko nu hāso kim ānando niccaṃ pajjalite sati andhakārena onaddhā padīpaṃ na gavessatha. 何喜何可笑?常在燃燒中,幽暗之所蔽,何不求光明? [pali註解] ānando 喜悅的,滿意。 niccaṃ pajjalite sati 恒常在燃燒中時。當此世間的生命恒常為欲熱等十一種火所燃燒時。 ko nu hāso 你如何會笑?滿意?如此的歡樂值得信賴嗎? andhakārena onaddhā 為八種無知所蒙蔽。 padīpaṃ na gavessatha 你不尋找燈。為何不尋找?為何不為自己造作慧燈,以驅逐黑暗。 1.法句經:何喜何笑,命常熾然,深弊幽冥,不如求錠T04, 565b 2.法句譬喻經:何喜何笑,念常熾然,深蔽幽冥,不如求錠T04, 592c 3.出曜經:何憙何笑,念常熾然,深蔽幽冥,而不求錠T04, 611c 4.法集要頌經:如燭熾焰時,擲物在暗處,不使智燈尋,恒為煩惱覆T04,777a 5.[uv.1.4](udānavargo#1-4) ko nu harṣaḥ ka ānanda evaṃ prajvalite sati andhakāraṃ praviṣṭāḥ stha pradīpaṃ na gaveṣatha. ## 147 [147](Dhammapada_Cp#147). passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. 觀此粉飾身,瘡聚骨所成,疾病多思惟,絕非常存者。 [pali註解] cittakataṃ 令其美麗,就是因為衣著、裝飾品、花圈、花邊等而變漂亮。 bimbaṃ 生理上的特質,由四肢與其他特性所組成,是均衡的。 arukāyaṃ 身體是痛處,因為身上有九孔,常流不淨物。 samussitaṃ 為三百種骨頭所支撐。 āturaṃ 充滿疾病,恒常如病人,因為常常需要改變姿勢。 bahusaṅkappaṃ 為許多人以不同方式想像。 yassa natthi dhuvaṃ ṭhiti 此中,即無恒常,也無實體。注意看,自然地,身體必定傾向於敗壞、散落、毀滅。 1.法句經:見身形範,倚以為安,多想致病,豈知非真T04, 565b 2.法句譬喻經:見身形範,倚以為安,多想致病,豈知不真T04,592c 3.出曜經:如是當觀身,眾病之所因,病與愚合會,焉能可恃怙T04, 738b 4.法集要頌經:如是當觀身,眾病之所因,病與愚合會,焉能可恃怙T04, 791c 5.[uv.27.20](udānavargo#27-20) paśya citrakṛtaṃ bimbam arukaṃ kāyasaṃjñitaṃ āturaṃ moṣasaṃkalpaṃ yasya nāsti dhruvasthitiḥ. ## 148 [148](Dhammapada_Cp#148). parijiṇṇam idaṃ rūpaṃ roganiḍḍhaṃ pabhaṅguraṃ bhijjati pūtisandeho maraṇantaṃ hi jīvitaṃ. 此衰老形骸,病藪而易壞,朽聚必毀滅,有生終歸死。 [pali註解] parijiṇṇam idaṃ rūpaṃ 此色是完全敗壞的。你的這個身體,因為老,所以會完全敗壞。 roganiḍḍhaṃ 疾病的巢,因為此身體是所有疾病的依處。 pabhaṅguraṃ 易壞的。人的這個身體,縱使在剛出生的那天,縱使具有金黃色的光澤,依然被描述為易壞的,因為他潛在的腐壞,及九孔常流不淨。 bhijjati 你的身體會破壞、腐敗、發臭,此身在未來的日子中可知道會有上述的情況。 maraṇantaṃ hi jīvitaṃ 因為生命是以死為其終點,因為所有眾生的生命,皆以死亡作為其終點。 1.法句經:老則色衰,病無光澤,皮緩肌縮,死命近促T04, 565b 2.法句譬喻經:老則色衰,病無光澤,皮緩肌縮,死命近促T04, 592c 3.法句經:老則色衰,所病自壞,形敗腐朽,命終其然T04, 559a 4.出曜經:老則色衰,所病自壞,形敗腐朽,命終其然T04, 622b 5.修行本起經:老則色衰,病無光澤,皮緩肌縮,死命近促T03, 466c 6.[uv.1.34](udānavargo#1-34) parijīrṇam idaṃ rūpaṃ roganīḍaṃ prabhaṅguraṃ bhetsyate pūty asaṃdehaṃ maraṇāntaṃ hi jīvitaṃ. ## 149 [149](Dhammapada_Cp#149). yān’ imāni apatthāni alāpūn’ eva sārade kāpotakāni aṭṭhīni tāni disvāna kā rati. 猶如葫盧瓜,散棄於秋季,骸骨如鴿色,觀此何可樂? [pali註解] alāpūn’ eva sārade 如秋天的葫蘆,因為風與日的吹曬,到處散落。 apatthāni 被拋棄。 kāpotakāni 有灰色的,即是有鴿子的灰色。 tāni disvāna 已經見到他們,已經見到骨頭就是如此。 kā rati 有何可樂?對你而言,有何可樂? 1.法句經:身死神徒,如御棄車,肉消骨散,身何可怙T04, 565c 2.法句譬喻經:身死神徒,如御棄車,肉消骨散,身何可怙T04, 592c 3.出曜經:諸有形器,散在諸方,骨色如鴿,斯有何樂T04, 612a 4.法集要頌經:人身有形器,棄散在諸方,骸骨如鴿色,觀斯有何樂T04, 777a 5.[uv.1.5](udānavargo#1-5) yānīmāny apaviddhāni vikṣiptāni diśo diśam kapotavarṇāny asthīni tāni dṛṣṭveha kā ratiḥ. ## 150 [150](Dhammapada_Cp#150). aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ yattha jarā ca maccu ca māno makkho ca ohito. 此城骨所建,塗以血與肉,儲藏老與死,及慢並虛偽。 [pali註解] nagaraṃ kataṃ 造作城市。在這個城裡(譬喻身體),以三百根骨頭支撐,以筋連繫,以肉血來填充,以皮來覆蓋。 yattha jarā ca maccu ca māno makkho ca ohito 在彼處老、死被安置,慢與忘恩也被安置其中。此身擺放會敗壞的老及會滅亡的死,以有財、健康的身體而產生的我慢,及忘了別人為你所作的不知恩。這些身心疾病,事實上就被放置在那裡,因此沒有什麼有價值的東西可取。 1.法句經:身為如城,骨幹肉塗,生至老死,但藏恚慢T04, 565c 2.出曜經:骨幹以為城,肉血而塗之,根門盡開張,結賊得縱逸T04, 706b 3.法集要頌經:骨幹以為城,肉血而塗飾,門根盡開張,結賊得縱逸T04,785b 4.根本說一切有部毘奈耶雜事:身城骨牆壁,血肉作塗泥,畫綵貪瞋癡,隨處而莊飾。可惡骨身城,血肉相連合,常被惡知識,內外苦相煎T24, 260b 5.瑜伽師地論:有城骨為牆,筋肉而塗飾,其中有貪恚,慢覆所任持T30, 383a 6.[uv.16.23](udānavargo#16-23) nagaraṃ hy asthiprākāraṃ māṃsaśoṇitalepanaṃ yatra rāgaś ca dveṣaś ca māno mrakṣaś ca bādhyate. ## 151 [151](Dhammapada_Cp#151). jīranti ve rājarathā sucittā atho sarīram pi jaraṃ upeti satañ ca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. 盛飾王車亦必朽,此身老邁當亦爾。唯善人法不老朽,善人傳示於善人。 [pali註解] ve 強調用的語助詞。 jīranti rājarathā sucittā 善所裝飾的王車敗壞。縱使國王們的車子,以七寶裝飾的十分漂亮,也會敗壞。 sarīram pi jaraṃ upeti 身體也是如此驅向敗壞。不僅僅是車子,事實上,連這個身體,縱使小心地保養它,也會敗壞。 satañ ca dhammo na jaraṃ upeti 但善者的法不會敗壞。聖者的出世間九法,不會敗壞,即是說:法不會給人帶來危險。 santo have sabbhi pavedayanti 善者向其他善者說,像佛及其他聖者會跟其他智者說。 1.法句經:老則形變,喻如故車,法能除苦,宜以力學T04, 565c 2.出曜經:老則形變,喻如故車,法能除苦,宜以力學T04, 620b 3.法集要頌經:如囚被繫縛,所欲無能益,亦如朽故車,不久見破壞T04,777c 4.雜阿含經:王所乘寶車,終歸有朽壞,此身亦復然,遷移會歸老。唯如來正法,無有衰老相,稟斯正法者,永到安隱處T02, 340a 5.別譯雜阿含經:王車嚴飾盛,莊挍甚奇妙,久故色毀敗,如身必歸老,實法無衰老,展轉相付故T02, 397a 6.修行本起經:老則形變,喻如故車,法能除苦,宜以力學T03, 466c 7.菩薩所集論:此王車朽敗,身亦如是朽,真法不朽敗,於己而平均T28, 801c 8.[uv.1.28](udānavargo#1-28) jīryanti vai rājarathāḥ sucitrā hy atho śarīram api jarāṃ upaiti satāṃ tu dharmo na jarām upaiti santo hi taṃ satsu nivedayanti. ## 152 [152](Dhammapada_Cp#152). appassutāyaṃ puriso balivaddo 'va jīrati maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. 寡聞之(愚)人,生長如牡牛,唯增長筋肉,而不增智慧。 [pali註解] appassutāyaṃ puriso 寡聞凡夫,這種人學的少,因為不通達五十部經中的一部或二部,或其中幾品或一經。另一方面而言,若人精進於禪修的所緣,而且從事練習,可稱為多聞者。 balivaddo 'va jīrati 猶如牛一般生長。漸老、漸大,但其母親或父親或與其有關的其他人的優點卻未增長。同樣的,此人即未盡對尊師的責任,也未盡對教師、參訪者等的責任,也未對禪修表示一點嘗試,他的成長毫無目標。 maṃsāni tassa vaḍḍhanti 彼肉增長。野生的犢牛不能耕種,增長的僅是肉。同樣的,為導師所放棄的人,雖能從僧團中獲得四資具,增長僅是肉。 paññā tassa na vaḍḍhati 他的智慧未增長。但是他的智慧,包括世間、出世間,並未增進。依於六根門,他的貪與慢,反而如林中的樹與藤般的增長。 1.法句經:人之無聞,老若特牛,但長肌肥,無有智慧T04, 565c 2.法句譬喻經:人之無聞,老如特牛,但長肌肥,無有智慧T04, 598b 3.雜阿含經063何用巨大身,多肉而無慧?此賢勝智慧,則為上士夫。 ## 153 [153](Dhammapada_Cp#153). anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ gahakārakaṃ gavesanto dukkhā jāti punappunaṃ. 經多生輪迴,尋求造屋者,但未得見之,痛苦再再生。 [pali註解] sandhāvissaṃ gahakārakaṃ gavesanto 過去我馳走,尋找建屋者。過去我馳走各方,從一生到一生,在輪迴中經過了百千生,尋找渴望---這個屋子的建造者。且我在燃燈佛前,下了堅定的決心,追求正覺,但未發現建屋者。 dukkhā jāti punappunaṃ 苦一再地生起。此段說明尋找建屋者的理由,一而再的出生過程是一種折磨。其中,夾雜著老、病、死,只要未發現建屋者,他是不會停止的。因此,我到處奔走,尋求建屋者。 1.法句經:生死無聊,往來艱難,意猗貪身,生苦無端T04, 565,c 2.法句譬喻經:生死無聊,往來艱難,意倚貪身,更苦無端T04, 598b 3.出曜經:生死無有量,往來無端緒,求於屋舍者,數數受胞胎T04, 759b 4.法集要頌經:生死無有量,往來無端緒,求於屋舍者,數數受胞胎T04,795b 5.增壹阿含經:生死無數劫,流轉不可計,各各求所安,數數受苦惱T02,597a 6.善見律:流轉非一生,走去無厭足,正覓屋住處,更生生辛苦T24,675c 7.[uv.31.6](udānavargo#31-6) anekaṃ jātisaṃsāraṃ saṃdhāvitvā punaḥ punaḥ gṛhakārakaiṣamāṇas tvaṃ duḥkhā jātiḥ punaḥ punaḥ. ## 154 [154](Dhammapada_Cp#154). gahakāraka diṭṭho 'si puna gehaṃ na kāhasi sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhitaṃ visaṅkhāragataṃ cittaṃ taṇhānaṃ khayam ajjhagā. 已見造屋者!不再造於屋。椽桷皆毀壞,棟梁亦摧折。我既證無為,一切愛盡滅。 [pali註解] gahakāraka diṭṭho 'si 當我通達無上菩提時,我看到你。 puna gehaṃ na kāhasi 在輪迴中,你再也不能為我建屋。 sabbā te phāsukā bhaggā 你剩餘的煩惱檐全部為我所散落。 gahakūṭaṃ visaṅkhitaṃ同時,我也摧毀為你及無明所構成的屋頂橫樑。 visaṅkhāragataṃ cittaṃ 現在我的心,已遠離有為,以涅槃為所緣。 taṇhānaṃ khayam ajjhagā 且我已達到貪盡的狀況。 1.出曜經:以觀此屋,更不造舍,梁棧已壞,臺閣摧折T04,759b 2.出曜經:心已離行,中間已滅,心為輕躁,難持難護T04, 759b 3.法集要頌經:以觀此居屋,更不造諸舍,梁棧看已壞,臺閣則摧折T04, 795b 4.增壹阿含經:設復見身已,意欲造舍宅,一切支節壞,形體不得全。心已離諸行,愛著永無餘,更不受此形,長樂涅槃中T02, 597b 5.善見律毘婆沙:今已見汝屋,不復更作屋,一切脊肋骨,碎折不復生。心已離煩惱,愛盡至涅槃T24, 675c 6.法句經:慧以見苦,是故棄身,滅意斷行,愛盡無生T04, 565c 7.法句譬喻經:慧人見苦,是以弃身,滅意斷欲,愛盡無生T04, 598b 8.菩薩所集論:我已見屋室,更不起愛著,汝盡脇勒摧,屋舍皆壞敗T28,803a 9.[uv.31.7](udānavargo#31-7) gṛhakāraka dṛṣṭo 'si na punar gehaṃ kariṣyasi sarve te pārśukā bhagnā gṛhakūṭaṃ visaṃskṛtaṃ visaṃskāragate citte ihaiva kṣayam adhyagāḥ. ## 155 [155](Dhammapada_Cp#155). acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ jiṇṇakoñcā va jhāyanti khīṇamacche va pallale. 少壯不得財,並不修梵行,如池邊老鷺,無魚而萎滅。 [pali註解] acaritvā brahmacariyaṃ 未過梵行的生活。 aladdhā yobbane dhanaṃ 在年輕能夠賺錢的時候,未獲得財富。 jiṇṇakoñcā va jhāyanti khīṇamacche va pallale 他們凋萎猶如湖邊的老蒼鷹。愚夫猶如在湖邊斷了翅膀的老蒼鷹,在岸邊等待死去的魚。此中所說的是,這些人沒有地方可住,可比喻為沒有水的湖泊。沒有財富,就如湖中沒有魚。無法積聚財富,就如失去翅膀的老蒼鷹無法飛走。因此,就如斷翼之老蒼鷹,待在那裡悲傷。 1.法句經:不修梵行,又不富財,老如白鷺,守伺空池T04, 565c 2.法句譬喻經:不修梵行,又不富財,老如白鵠,守斯空池T04, 593a 3.出曜經:不修梵行,少不積財,如鶴在池,守故何益T04, 707a 4.法集要頌經:少不修梵行,至老不積財,鴛鴦守空池,守故有何益T04, 785c 5.雜阿含經:不修於梵行,不得年少財,猶如老鵠鳥,守死於空池T02, 310a 6.別譯雜阿含:少不修梵行,亦不聚財寶,猶如老鸛雀,棲止守空池T02,403b 7.大毘婆沙論:少不修梵行,喪失聖財寶,今如二老鶴,共守一枯池T27, 660a 8.[uv.17.3](udānavargo#17-3) acaritvā brahmacariyaṃ alabdhvā yauvane dhanaṃ jīrṇakauñcaiva dhyāyante ‘lpamatsya iva palvale. ## 156 [156](Dhammapada_Cp#156). acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ senti cāpātikhīṇā va purāṇāni anutthunaṃ. 少壯不得財,並不修梵行,臥如破折弓,悲歎於過去。 [pali註解] senti cāpātikhīṇā va 如離弓之箭落下。從弓放出,就是說猶如離弓之箭,已漸漸無力,而落於地面,成為昆蟲的食物。無人會撿起來再使用,所以,這些人已錯失其生命,即將會遇死亡,現在無法站起恢復體力。 purāṇāni anutthunaṃ 他們躺下,哀傷悲憐,感嘆他們過去所作、所飲、所食等。 1.法句經:既不守戒,又不積財,老羸氣竭,思故何逮T04, 565c 2.法句譬喻經:既不守戒,又不積財,老羸氣竭,思故何逮T04, 593a 3.雜阿含經:不行梵行故,不得年少財,思惟古昔事,眠地如曲弓T02, 310a 4.別譯雜阿含:不修於梵行,壯不聚財寶,念壯所好樂,住立如曲弓T02,403b 5.出曜經:不修梵行,少不積財,愚者睡眠,守故不造T04, 706c 6.法集要頌經:少不修梵行,至老不積財,愚癡樂睡眠,由己不修善T04, 785c 7.[uv.17.4](udānavargo#17-4) acaritvā brahmacariyaṃ alabdhvā yauvane dhanaṃ śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ. # 12.我品 ## 157 [157](Dhammapada_Cp#157). attānañ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ tiṇṇam aññataraṃ yāmaṃ paṭijaggeyya paṇḍito. 若人知自愛,須善自保護。三時中一時,智者應醒覺。 [pali註解] yāmaṃ 此中應視為生命中三個時期中之一。 attānañ ce piyaṃ jaññā 如果一個人視己如親的話。 rakkheyya naṃ surakkhitaṃ 應該好好的守護自己。如果在家人,有圍牆保護,有重重的門守護,而想:我將可保護我自己。此不能真正地保護他自己。縱使是出家人住在岩洞裡,有密封的門與窗,也不能保護他自己。反過來說,如果在家人實踐善行,如布施等,他真的在守護自己。出家人於自己的責任與義務盡力,研究經典與守護正念,也是真的在保護自己。如果不能在三個階段都如此作,智者會在其中一個時期好好的守護自己。如果在家人不能在第一個時期作善行,卻致力於五欲,那麼就應在第二個時期保持正念,且實踐善行。如果第二個時期,因為照顧家庭,無法造善行,那麼第三個時期就應該如此作。如此作的人,才真正的照顧自己,不如此作的人,就是不愛念自己。因為這個人,讓自己墮入惡趣。 而出家人,如果第一個時期,因為專心於研讀經典,背誦與記憶及自己的責任與義務,而放逸,就應該於第二時期,正念地實踐出家人的目標。如果第二時期,因為專注於確定第一期讀誦經典的解說,及詢問什麼是合宜與不合宜的事情,那麼就一定要在第三時期,正念地實踐出家人的目標。如此作,才真正能守護自己,不如此作,就是不愛念自己。他以相續不斷的後悔折磨自己。 1.法句經:自愛身者,慎護所守,悕望欲解,學正不寐T04, 565c 2.法句譬喻經:自愛身者,慎護所守,希望欲解,學正不寐T04, 593b 3.出曜經:夫欲自念者,善宜自守護,猶如防邊城,深塹固乃牢,失三離三者,智者宜自悟T04, 652b 4.中本起經:自愛身者,慎護所守,調心正體,福應上天T04, 161a 5.[uv.5.15](udānavargo#5-15) : ātmānaṃ cet priyaṃ vidyād rakṣed enaṃ surakṣitaṃ yathā pratyantanagaraṃ gambhīraparikhaṃ dṛḍham trayāṇām anyatamaṃ yāmaṃ pratijāgreta paṇḍitaḥ. ## 158 [158](Dhammapada_Cp#158). attānam eva pathamaṃ paṭirūpe nivesaye ath’ aññam anusāseyya na kilisseyya paṇḍito. 第一將自己,安置於正道,然後教他人,賢者始無過。 [pali註解] paṭirūpe nivesaye 應將自己安立於適當之處,就是將自己安立於好的特質中。如果有人希望指導別人,至少要有如少欲等或實踐聖者的行為之特質。 attānam eva pathamaṃ 首先,他應安立於那特質。 ath’ aññam anusāseyya 將自己如此安立之後,他才能以這種特質去建議別人。僅會建議別人,而自己卻不安立於其中,僅會從別人那裡接受到輕辱,且是痛苦的。反過來說,如果在自己已安立於其中之後,才去建議別人,僅會從別人那裡接受到稱讚,且不會導致痛苦。 na kilisseyya paṇḍito 如此作,智者不會受苦。 1.法句經:為身第一,常自勉學,利乃誨人,不惓則智T04, 565c 2.法句譬喻經:身為第一,當自勉學,利乃誨人,不惓則智T04, 593b 3.法句經:學當先求解,觀察別是非,受諦應誨彼,慧然不復惑T04, 559c 4.出曜經:先自正己,然後正人,夫自正者,乃謂為上T04,723b 5.出曜經:先自正己,然後正人,夫自正者,不侵智者T04, 723b 6.法集要頌經:先自而正己,然後正他人,若自而正者,乃謂之上士。 先自而正己,然後正他人,若自而正者,不侵名真智T04, 788b 7.十住毘婆沙論:若能自安身,在於善處者,然後安餘人,自同於所利T26,24b 8.[uv.23.7](udānavargo#23-7) : ātmānam eva prathamaṃ pratirūpe niveśayet tato ‘nyam anuśāsīta na kliśyeta hi paṇḍitaḥ. ## 159 [159](Dhammapada_Cp#159). attānañ ce tathā kayirā yath’ aññam anusāsati sudanto vata dammetha attā hi kira duddamo. 若欲誨他者,應如己所行,(自)制乃制(他),克己實最難。 [pali註解] yath’ aññam anusāsati 當一個人勸告另一人。以什麼方式,出家人勸告他人。例如:人應該在一日之初,經行等等。當他自己如此作的時候,可如此勸告他人。 sudanto vata dammetha 自己善調御的人,之後,可以訓練他人。 attā hi kira duddamo 事實上,最難調伏的是自己。因為自己是最難調的,因此,該以何種方法調伏,就以那種方法調伏。 1.法句經:學先自正,然後正人,調身入慧,必遷為上T04, 565c 2.法句譬喻經:學先自正,然後正人,調身入慧,必遷為上T04, 593b 3.出曜經:先自正己,然後正人,夫自正者,乃謂為上T04, 723b 4.法集要頌經:先自而正己,然後正他人,若自而正者,乃謂之上士T04, 788b 5.[uv.23.8](udānavargo#23-8) : ātmānaṃ hi tathā kuryāc chāsītānyaṃ yathā svayam sudānto bata me nityam ātmā sa sudurdamaḥ. ## 160 [160](Dhammapada_Cp#160). attā hi attano nātho ko hi nātho paro siyā attanā hi sudantena nāthaṃ labhati dullabhaṃ. 自為自依怙,他人何可依?自己善調御,證難得所依。 [pali註解] attā hi attano nātho 因為自己才是自己的避護處。當自我完成,或自我擁有善行,或到達天界或培育道,或體證道果的人,自己才能成為自己的避護處。 ko hi nātho paro siyā 其他人如何能是別人的避護處。 attanā hi sudantena 以善所調伏的自己。 nāthaṃ labhati dullabhaṃ 一個人得到難得的避護處。一個人獲得難得的支持,即是羅漢果。 1.法句經:身不能利,安能利人,心調體正,何願不至T04, 566a 2.法句譬喻經:身不能利,安能利人,心調體正,何願不至T04, 593b 3.法集要頌經:自己心為師,不依他為師,自己為師者,長作真智師T04, 788c 4.大智度論:神自能救神,他人安能救,神自行善智,是最能自救T25,59c 5.不壞假名論:我以己為依,詎以他為依,智者能調我,生天受安樂T25, 896b 6.[uv.23.11](udānavargo#23-11) ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ. ## 161 [161](Dhammapada_Cp#161). attanā va kataṃ pāpaṃ attajaṃ attasambhavaṃ abhimanthati dummedhaṃ vajiraṃ v’ asmamayaṃ maṇiṃ. 惡業實由自己作,從自己生而自起。(惡業)摧壞於愚者,猶如金剛破寶石。 [pali註解] vajiraṃ v’ asmamayaṃ maṇiṃ猶如為石頭所組成的鑽石,石頭的產物,卻能破壞同樣為石頭構成的寶石。鑽石能徹底地貫穿它,將它分成碎片,使其變成不適合用。同樣的,自己所造作的不善行,於自己內心中生起,磨碎缺乏智慧的人,且將人投入四惡趣。 1.法句經:本我所造,後我自受,為惡自更,如鋼鑽珠T04, 566a 2.法句譬喻經:本我所造,後我自受,為惡自更,如鋼鑽珠T04, 593b 3.出曜經:達己淨不淨,何慮他人淨,愚者不自練,如鐵鑽純鋼T04,743c 4.法集要頌經:達己淨不淨,何慮他人淨,愚者不自鍊,如鐵鑽鈍鋼T04,792b 5.[uv.28.12](udānavargo#28-12) cd abhimathnāti taṃ pāpaṃ vajraṃ aśmamaṇiṃ yathā. ## 162 [162](Dhammapada_Cp#162). yassa accantadussīlyaṃ māluvā sālam iv’ otthataṃ karoti so tathā’ ttānaṃ yathā naṃ icchatī diso. 破戒如蔓蘿,纏覆裟羅樹。彼自如此作,徒快敵者意。 [pali註解] accantadussīlyaṃ 極端的惡戒。什麼稱為惡戒?在家人從出生即造作十種不善業,或出家人在受戒那天,就犯了戒學上嚴重的過失,稱為極惡戒者。關於此,他在二世或三世可能一直是惡戒的。在目前的文段中,依於惡戒者的六根門生起貪愛,應被理解為惡戒狀態(dussīlya)。在這個例子,貪的惡戒性已經佔據他,而且完全覆蓋他。猶如māluvā藤佔滿sāla樹,當下雨時,日照時,此藤完全拿走雨水與陽光,sāla樹被全面破壞。彼人對自己猶如敵人,因為他將自己送往惡趣。 1.法句經:人不持戒,滋蔓如藤,逞情極欲,惡行日增T04, 566a 2.出曜經:至竟犯戒人,葛藤纏樹枯,斯作自為身,為恚火所燒T04,679c 3.[uv.11.10](udānavargo#11-10) yo ‘sāv atyantaduḥśīlaḥ sālavāṃ mālutā yathā karoty asau tathātmānaṃ yathainaṃ dviṣad icchati. ## 163 [163](Dhammapada_Cp#163). sukarāni asādhūni attano ahitāni ca yaṃ ve hitañ ca sādhuñ ca taṃ ve paramadukkaraṃ. 不善事易作,然無益於己;善與利益事,實為極難行。 [pali註解] sukarāni 易作。 asādhūni 不好的事,就是不好的行為。 attano ahitāni ca 對自己有害的事。那些事會讓人墮入惡趣,及只要作本身就是有害。 yaṃ ve hitañ ca 而有利益的事,作了對自己是有利益的。 sādhuñ ca taṃ ve paramadukkaraṃ 從無垢的意義而言,值得稱讚,且此行為讓人到善趣及涅槃。這些行為是極難作的,就好像令向東流的恒河,轉向西流一樣難。 1.法句經:惡行危身,愚以為易,善最安身,愚以為難T04, 566a 2.出曜經:多有行眾惡,必為身作累,施善布恩德,此事甚為難T04,744b 3.法集要頌經:多有行眾惡,必為身作累,施善布恩德,此事甚為難T04, 792b 4.中本起經:惡行危身,愚謂為易,善最安身,愚人謂難T04, 161a 5.[uv.28.16](udānavargo#28-16) sukarāṇi hy asādhūni svātmano hy ahitāni ca yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaraṃ. ## 164 [164](Dhammapada_Cp#164). yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ phalāni kaṭṭhakass’ eva attaghaññāya phallati. 惡慧愚癡人,以其邪見故,侮蔑羅漢教,依正法行者,以及尊者教,而自取毀滅,如格他格草,結果自滅亡。 [pali註解] dummedho 惡慧。在智慧上缺乏,及因為害怕失去所得之物,也因為不正見的原故,會障礙那些說:我們將聽法,我們將布施的人。 yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ paṭikkosati 這種人會阻礙活於法中的諸佛,阿羅漢的教導。 phalāni kaṭṭhakass’ eva attaghaññāya phallati 猶如竹子開花後死去。他的阻礙與邪見就好像竹子開花一樣。如何說?竹子開花時,正是敗壞的時候,同樣的一個人承擔結果就是驅向滅亡。 1.法句經:如真人教,以道活身,愚者嫉之,見而為惡,行惡得惡,如種苦種T04, 566a 2.法句譬喻經:如真人教,以道活身,愚者嫉之,見而為惡,行惡得惡,如種苦種T04, 593c 3.法集要頌經:竹蘆生實乾,還害其自軀,若吐言當善,不演惡法教T04, 781b 4.成實論:聖人以法壽,以此法教化,鈍根依惡見,違逆如是語。如刺竹結實,則自害其形,是人墮地獄,首下足在上T32, 291b 5.[uv.8.7](udānavargo#8-7) yaḥ śāsanaṃ hy arhatām āryāṇāṃ dharmajīvināṃ pratikrośati durmedhā dṛṣṭiṃ niḥśritya pāpikāṃ phalaṃ kaṇṭakaveṇur vā phalaty ātmavadhāya saḥ. ## 165 [165](Dhammapada_Cp#165). attanā 'va kataṃ pāpaṃ attanā saṃkilissati attanā akataṃ pāpaṃ attanā 'va visujjhati suddhī asuddhī paccattaṃ nāññamañño visodhaye. 惡實由己作,染污亦由己;由己不作惡,清淨亦由己。淨不淨依己,他何能淨他? [pali註解] attanā saṃkilissati 人為自己所染污。不善行被己所作,因其行為,自己被染污,於四惡趣中受苦。 attanā akataṃ pāpaṃ 自己未造惡。 attanā 'va visujjhati 事實上,由己令其清淨,因自己的行為,他前進於善趣與涅槃,而變成清淨。 suddhī asuddhī paccattaṃ 與善行等同的清淨,及與不善行等同的惡行,皆是由在造作此行為的眾生中成熟。 nāññamañño visodhaye 人不能令他人清淨。 1.法句經:惡自受罪,善自受福,亦各須熟,彼不相代T04, 566a 2.法句譬喻經:惡自受罪,善自受福,亦各自熟,彼不相代,習善得善,亦如種甜T04,593c 3.出曜經:人之為惡,後自受報,己不為惡,後無所憂,達己淨不淨,何慮他人淨T04,743c 4.[uv.28.11](udānavargo#28-11) -12 ātmanā hi kṛte pāpe tv ātmanā kliśyate sadā ātmanā tv akṛte pāpe hy ātmanaiva viśudhyate aśuddhabuddhiṃ pratyātmaṃ nānyo hi anyaṃ viśodhayet. ## 166 [166](Dhammapada_Cp#166). attadatthaṃ paratthena bahunā 'pi na hāpaye attadatthaṃ abhiññāya sadatthapasuto siyā. 莫以利他事,忽於己利益。善知己利者,常專心利益。 [pali註解] 對在家人而言,首先,不會因為別人的目標,縱使值百千錢,而忽略自己的目標,縱使不值一分錢。因為那是自己的目標,僅值一分錢,卻可提供個人營養所需,但別人的目標卻不能。於此文中,是指禪修的主題,因此,由於我不可忽略我自己目前的觀念,不可放棄僧團所交託的工作,如維修殿堂的完好及對親教師的義務。因為,僅完成這些工作,才能證聖果,所以從這個意義而言,這些也是自己的目的。 已經開始內觀到明確的程度,且希求於現世體證而活的人,一定在實踐自己的禪修工作,同時也在盡自己對親教師的義務。 attadatthaṃ abhiññāya 已經了解自己的目標之後,已經認為這就是我的目標之後。 sadatthapasuto siyā 人就應該致力於追求自己的目標。 1.法句經:自利利人,益而不費,欲知利身,戒聞為最T04, 566a 2.出曜經:為己或為彼,多有不成就,其有覺此者,正己乃訓彼T04,723c 3.法集要頌經:為己或為彼,多有不成就,其有學此者,自正兼訓彼T04, 788c 4.[uv.23.10](udānavargo#23-10) ātmano arthaṃ parārthena bahunāpi na hāpayet ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet. # 13.世間品 ## 167 [167](Dhammapada_Cp#167). hīnaṃ dhammaṃ na seveyya pamādena na saṃvase micchādiṭṭhiṃ na seveyya na siyā lokavaddhano. 莫從卑劣法,莫住於放逸,莫隨於邪見,莫增長世俗。 [pali註解] hīnaṃ dhammaṃ na seveyya 人不可從事於劣法。此中的劣法是指五欲,縱使駱駝或小公牛也會作的,所以稱為劣法。稱為劣,是因為它讓人生於較低的趣,如惡趣,所以願人不要從事於此。 pamādena na saṃvase 不可放逸而活,所謂放逸就是警覺鬆弛的特相。 micchādiṭṭhiṃ na seveyya 也不可致力於邪見。 na siyā lokavaddhano 不要成為世間增長者。如上述而造作者,稱為令世間(輪迴)增長者,因此,不要如此作。 1.出曜經:不親卑漏法,不與放逸會,不種邪見根,不於世長惡T04,639a 2.法集要頌經:不親卑漏法,不與放逸會,不種邪見根,不於世增惡T04,779a 3.[uv.4.8](udānavargo#4-8) : hīnāṃ dharmāṃ na seveta pramādena na saṃvaset mithyādṛṣṭiṃ na roceta na bhavel lokavardhanaḥ. ## 168 [168](Dhammapada_Cp#168). uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. 奮起莫放逸!應行法善行,法行安穩眠,此世他世樂。 [pali註解] uttiṭṭhe 關於站立。站立在別人的門口,以接受食物。 nappamajjeyya 不可放逸。當尋找精緻的食物時,縱使不放棄乞食,此人被稱為放逸於站。但是,當他依序,不選擇那一家是適當的,去乞食,可稱為不放逸於站立。 dhammaṃ sucaritaṃ care 應遵循適當的法。依序而行,捨棄不適當的乞食方法,遵循適當的。 dhammacārī sukhaṃ seti asmiṃ loke paramhi ca 遵循法者安穩地睡。如法而活的人,即是遵循這種方法去乞食,四威儀中皆會安穩而活,不論是此世或後世。 1.出曜經:隨時不興慢,快習於善法,善法善安寐,今世亦後世T04,648a 2.法集要頌經:放逸不發起,善法應須修,今世至後世,得行法快樂T04,779c 3.善見律:起已不懈怠,善法恒自行,行法得安眠,今世若後世T24, 791b 4.[uv.4.35](udānavargo#4-35) : uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret dharmacārī sukhaṃ śete hy asmiṃ loke paratra ca. ## 169 [169](Dhammapada_Cp#169). dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. 行正法善行,勿行於惡行,法行安穩眠,此世他世樂。 [pali註解] na naṃ duccaritaṃ care 於不適當的地點乞食,就是不如法的乞食。 1.法句經:順行正道,勿隨邪業,行住臥安,世世無患T04, 566a 2.出曜經:樂法樂學行,慎莫行惡法,能善行法者,今世後世樂T04,753b 3.法集要頌經:樂法樂學行,慎莫行惡法,能善行法者,今世後世樂T04,794b 4.善見律:行法則善行,不行於惡法,行法得安眠,今世若後世T24, 791b 5.大智度論:如法應修行,非法不應受,今世亦後世,行法者安隱T25,178c 6.[uv.4.5](udānavargo#4-5) : dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret dharmacārī sukhaṃ śeti hy asmiṃ loke paratra ca. ## 170 [170](Dhammapada_Cp#170). yathā bubbulakaṃ passe yathā passe marīcikaṃ evaṃ lokaṃ avekkhantaṃ maccurājā na passati. 視如水上漚,視如海蜃樓,如是觀世間,死王不能見。 [pali註解] marīcikaṃ 一個幻影,出現房子等形狀,但靠近他時,才知是變易、空、不實在的。 evaṃ lokaṃ avekkhantaṃ maccurājā na passati 如此了解世界的人,死神看不到此人。了解五蘊世界的人,死神不能看到他。了解五蘊世界,猶如了解泡沫一樣,僅是生滅,僅是幻影,本質上是不實在的。 1.法句經:萬物如泡,意如野馬,居世若幻,奈何樂此T04, 566a 2.出曜經:當觀水上泡,亦觀幻野馬,如是不觀身,亦不見死王T04,738a 3.出曜經:當觀水上泡,亦觀幻野馬,如是不觀世,亦不見死王T04,738b 4.法集要頌經:當觀水上泡,亦觀幻野馬,如是不觀身,亦不見死至。 當觀水上泡,亦觀幻野馬,如是不觀世,亦不見死王T04, 791b 5.[uv.27.15](udānavargo#27-15) : yathā budbudikāṃ paśyed yathā paśyen marīcikāṃ evaṃ lokam avekṣaṃ vai mṛtyurājaṃ na paśyati. ## 171 [171](Dhammapada_Cp#171). etha passath’ imaṃ lokaṃ cittaṃ rājarathūpamaṃ yattha bālā visīdanti natthi saṅgo vijānataṃ. 來看此世界,如莊嚴王車,愚人沈湎此,智者無執著。 [pali註解] etha passatha 來!你看! imaṃ lokaṃ 這個世界,就是指為蘊所構成的存在。 cittaṃ rājarathūpamaṃ 猶如被裝飾的王車,以衣服七寶等來裝飾。 yattha bālā visīdanti 凡夫沉迷於其中。 natthi saṅgo vijānataṃ 對於如實知的智者而言,沒有染著。對於五欲一點染著也沒有。 1.法集要頌經:如是當觀身,如王雜色車,愚者所染著,善求遠離彼。如是當觀身,如王雜色車,愚者所染著,智者遠離之T04, 791c 2.出曜經:如是當觀身,如王雜色車,愚者所染著,智者遠離之T04, 738b 3.[uv.27.17](udānavargo#27-17) : paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamaṃ yatra bālāḥ pramuhyante saṅgo natthi prajānatāṃ. ## 172 [172](Dhammapada_Cp#172). yo ca pubbe pamajjitvā pacchā so nappamajjati so imaṃ lokaṃ pabhāseti abbhā mutto 'va candimā. 若人先放逸,但後不放逸,彼照耀此世,如月脫雲出。 [pali註解] yo ca pubbe pamajjitvā pacchā so nappamajjati 之前放逸,後來不放逸。之前一直是放逸,不管是義務或禪修或聖典的讀誦,後來就不放逸。 so imaṃ lokaṃ pabhāseti abbhā mutto 'va candimā 他照耀這個世界,如雲散月出。將時間花在道與果的人,以了解道而照明了五蘊世界,如月遠離雲,而照耀天際。 1.法句經:若前放逸,後能自禁,是照世間,念定其宜T04, 562c 2.法句譬喻經:若前放逸,後能自禁,是照世間,念定其宜T04, 584b 3.法集要頌經:人先為放逸,後止而不犯,是光照世間,如月現雲消。人先為放逸,後止而不犯,以善而滅之,是光照世間T04, 785a 4.雜阿含經:人前行放逸,隨後能自斂,是則照世間,如雲解月現T02,281b 5.別譯雜阿含:若人先造惡,後止不復作,是照於世間,如月雲翳消T02, 379a 6.增壹阿含經:人前為過惡,後止不復犯,是照於世間,如雲消月現T02,721b 7.鴦掘摩經:其前為放逸,然後能自制,彼明炤於世,猶日出於雲T02, 510a 8.鴦崛髻經:前為婬逸行,後改不復犯,此明照世間,如月雲霧消T02, 512a 9.央掘魔羅經:人前放逸,後止不犯,是照世間,如月雲消T02, 543a 10.[uv.16.5](udānavargo#16-5) : yas tu pūrvaṃ pramādyeha paścād vai na pramādyate sa imaṃ bhāsete lokam abhramuktaiva candramāḥ. ## 173 [173](Dhammapada_Cp#173). yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati so imaṃ lokaṃ pabhāseti abbhā mutto 'va candimā. 若作惡業已,覆之以善者,彼照耀此世,如月脫雲出。 [pali註解] kusalena 此中的善,指阿羅漢道。 1.法句經:過失為惡,追覆以善,是照世間,念善其宜T04, 562c 2.法句經:人前為惡,後止不犯,是照世間,如月雲消T04, 562c 3.法句譬喻經:過失為惡,追覆以善,是照世間,念善其宜T04, 584b 4.法句譬喻經:人前為惡,後止不犯,是照世間,如月雲消T04,584b 5.出曜經:人前為過,後止不犯,是照世間,如月雲消T04, 703a 6.出曜經:人前為惡,以善滅之,是照世間,如月雲消T04, 704b 7.鴦掘摩經:假使犯眾惡,不斷眾善德,彼明照於世,猶雲消日出T02, 510a 8.出家事:若人作惡業,修善而能滅,彼能照世間,如日出雲翳T23, 1039b 9.大毘婆沙論:若人造重罪,修善以滅除,彼能照世間,如月出雲翳T27, 511a 10.法句經:過失犯非惡,能追悔為善,是明照世間,如日無雲曀T04, 565a 11.雜阿含經:若度諸惡業,正善能令滅,是則照世間,如雲解月現T02,281b 12.[uv.16.9](udānavargo#16-9) : yasya pāpakṛtaṃ karma kuśalena pithīyate sa imaṃ bhāsete lokam abhramuktaiva candramāḥ. ## 174 [174](Dhammapada_Cp#174). andhabhūto ayaṃ loko tanuk’ ettha vipassati sakunto jālamutto 'va appo saggāya gacchati. 此世界盲暝,少數徹知此,如鳥脫羅網,鮮有昇天者。 [pali註解] andhabhūto 成為黑暗,因為沒內觀之眼。 ayaṃ loko 凡夫的世界。 tanuk’ ettha vipassati 於此中,很少人能了解世界為無常、苦、無我。 sakunto jālamutto 'va 如鳥離網,如鳥為網所覆蓋,為獵人所補抓,有些人脫離網而逃走,其餘則進入真正的網。 appo saggāya gacchati 少數人到天堂。同樣的,為魔網所覆蓋的人中,多數人到惡趣,僅有少數人到善趣或涅槃。 1.出曜經:世間普盲冥,有目尠尠耳,群鳥墮羅網,生天不足言T04,736c 2.法集要頌經:世間普盲冥,智眼尠尠耳,群鳥墮羅網,生天不足言T04,791b 3.法句經:癡覆天下,貪令不見,邪疑却道,苦愚從是T04, 566b 4.[uv.27.5](udānavargo#27-5) : andhabhūto hy ayaṃ lokas tanuko ‘tra vipaśyakaḥ śakunto jālamuktaiva hy alpaṃ svargeṣu modate. ## 175 [175](Dhammapada_Cp#175). haṃsādiccapathe yanti ākāse yanti iddhiyā nīyanti dhīrā lokamhā jetvā māraṃ savāhanaṃ. 鵝行於日道,通力行於空,智者能離世,已破魔眷屬。 [pali註解] haṃsādiccapathe yanti 天鵝飛過天際。 ākāse yanti iddhiyā 他們以神通力處於空中。 nīyanti dhīrā lokamhā jetvā māraṃ savāhanaṃ 已征服魔羅與其眷屬的智者,從這個輪迴的世界離開,因為他們已達到涅槃。 1.法句經:如鴈將群,避羅高翔,明人導世,度脫邪眾T04, 566b 2.出曜經:心淨得念,無所貪樂,已度癡淵,如鴈棄池T04, 706c 3.法集要頌經:淨心常憶念,無所有貪愛,已度愚癡淵,如鵝守枯池。彼心既棄捨,翱翔昇虛空,修行出世間,能破魔羅眾T04, 785c 4.[uv.17.2](udānavargo#17-2) : haṃsādityapathe yānti ākāśe jīvitendriyāḥ niryānti dhīrā lokān mārasainyaṃ pramathya te. ## 176 [176](Dhammapada_Cp#176). ekaṃ dhammaṃ atītassa musāvādissa jantuno vitiṇṇaparalokassa natthi pāpaṃ akāriyaṃ. 違犯一法者,及說妄語者,不信來世者,則無惡不作。 [pali註解] ekaṃ dhammaṃ 一法指真實語。 musāvādissa jantuno 說謊的人,對於說謊人而言,在他的言語中連一個真實的字也找不到。 vitiṇṇaparalokassa 已捨棄世界於後的人,此種人見不到人間的樂,也見不到天界的樂,更見不到涅槃樂。 natthi pāpaṃ akāriyaṃ 無惡不作。對這種人而言,不可能有這種念頭:這惡行不應該作。 1.法句經:一法脫過,謂妄語人,不免後世,靡惡不更T04, 566b 2.出曜經:一法過去,謂妄語人,不免後世,無惡不更T04, 668a 3.法集要頌經:應遠離一法,所謂妄語人,無惡不經歷,不免後世苦T04,81c 4.中阿含經:人犯一法,謂妄言是,不畏後世,無惡不作T01, 436b 5.雜阿含經:若能捨一法,知而故妄語,不計於後世,無惡而不為T02,280b 6.別譯雜阿含:若成就一切,所謂虛妄語,則為棄後世,無惡而不造T02, 378a 7.大般涅槃經:若過一法,是名妄語,不見後世,無惡不造T12, 405a 8.大般涅槃經:若過一法,是名妄語,不見後世,無惡不造T12, 645c 9.正法念處經:若人過一法,如是妄語人,破壞未來世,無惡而不造T17,46b 10.有部毘奈耶:若人故妄語,違越於實法,不懼於後世,無有惡不造T23,697a 11.部毘奈耶:若人違實法,故作虛誑語,乃至命終來,無惡而不造T23, 761a 12.尼毘奈耶:若人違實法,故作虛誑語,乃至命終來,無過而不造T23,966c 13.正法念處經:若有何等人,起一妄語法,則不畏他世,無惡不造作T17, 5b 14.[uv.17.2](udānavargo#17-2) : ekadharmaṃ atītasya mṛṣāvādasya jantunaḥ vitīrṇaparalokasya nākāryaṃ pāpaṃ asti yat. ## 177 [177](Dhammapada_Cp#177). na ve kadariyā devalokaṃ vajanti bālā have nappasaṃsanti dānaṃ dhīro ca dānaṃ anumodamāno ten’ eva so hoti sukhī parattha. 慳者不生天,愚者不讚布施,智者隨喜施,後必得安樂。 [pali註解] kadariyā 吝嗇的。 bālā 不知此生與來世。 dhīro 智者。 ten’ eva so hoti sukhī parattha 因此,他於來生是安樂的,因為他對於別人布施的行為隨喜、讚嘆的原因,在來生他享受天上的樂。 1.法句經:愚不修天行,亦不譽布施,信施助善者,從是到彼安T04, 560b 2.出曜經:愚不修天行,亦不譽布施,信施助善者,從是到彼安T04,672b 3.法集要頌經:愚不修天行,亦不讚布施,正直隨喜施,彼得後世樂T04,782a 4.[uv.10.2](udānavargo#10-2) : na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānaṃ śrāddhas tu dānaṃ hy anumodamāno ’py evaṃ hy asau bhavati. ## 178 [178](Dhammapada_Cp#178). pathavyā ekarajjena saggassa gamanena vā sabbalokādhipaccena sotāpattiphalaṃ varaṃ. 一統大地者,得生天上者,一切世界主,不及預流勝。 [pali註解] pathavyā ekarajjena 此地球的統治者。 saggassa gamanena vā 或到天上。 sabbalokādhipaccena 此一切世界的統治者。一切世界包括天龍八部等。 sotāpattiphalaṃ varaṃ 初果是較好的。當一個人一定遠離惡趣,超越惡趣,關閉惡趣之門,縱使如何懈怠,絕不會有第八生,所以預流果是較好的且尊貴。 1.法句經:雖多積珍寶,嵩高至于天,如是滿世間,不如見道迹T04,566b 2.法句譬喻經:雖得積珍寶,崇高至於天,如是滿世間,不如見道迹T04,594a 3.法句經:夫求爵位財,尊貴升天福,辯慧世間悍,斯聞為第一T04, 560a 4.解脫道論:於地一國王,於天堂一王,領一切世間,須陀洹果勝T32,458a # 14.佛品 ## 179 [179](Dhammapada_Cp#179). yassa jitaṃ nāvajīyati jitam assa no yāti koci loke taṃ buddham anantagocaraṃ apadaṃ kena padena nessatha. 若所勝無能勝,於世無人可至,彼智行境無邊際,汝以何跡找無跡? [pali註解] yassa jitaṃ nāvajīyati 彼勝利無人能勝。等正覺的勝利不會轉成敗落,不會變成弱的勝利者。因為煩惱如執取等,已被世尊以不同的道斷除,將不會再生起。 jitam assa no yāti koci loke 在此世界中,沒有人可以達到彼勝利。在其克服煩惱後,沒有煩惱殘餘。此斷除是徹底的,完全的。 taṃ buddham anantagocaraṃ 世尊的所行境是無限的,因為其能了知無限多的對象。 apadaṃ kena padena nessatha 以什麼足跡,你能找到無足跡者?對於有三種足跡中的任何一種(即是貪瞋癡)的人而言,你可藉著足跡找到他。但對佛陀而言,一個足跡也沒有,以什麼足跡你可找到他呢? 1.法句經:己勝不受惡,一切勝世間,叡智廓無疆,開矇令入道T04, 567a 2.出曜經:己勝不受惡,一切勝世間,叡智廓無壃,開蒙我為勝T04,717c 3.法集要頌經:己勝不受惡,一切世間勝,叡智廓無邊,誘蒙吾為勝T04,787c 4.[佛本行集經](T03n0190_佛本行集經2#^17q2sg):若人已調伏,世無不伏者,諸佛境無邊,無跡無來去T03,888b 5.[佛本行集經2](T03n0190_佛本行集經2#^5zy54s):若人已調伏,世無不伏者,諸佛境無邊,無跡無來去T03,890a 6.鞞婆沙論:若已盡不生,已盡不將隨,彼佛無量行,無跡何跡將T28,468c 7.出曜經:若有不欲生,以生不受有,佛有無量行,無跡誰跡將T04,752c 8.法集要頌經:若有不欲生,以生不受有,佛有無量行,無跡誰跡將T04,794a 9.[uv.29.52](udānavargo#29-52) : yasya jitaṃ nopajīyate jitam anveti na kaṃ cid eva loke taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi. ## 180 [180](Dhammapada_Cp#180). yassa jālinī visattikā taṇhā natthi kuhiñci netave taṃ buddham anantagocaraṃ apadaṃ kena padena nessatha. 若無網縛貪與愛,何處能將誘使去,彼智行境無邊際,汝以何跡找無跡? [pali註解] yassa jālinī 如網一般。貪稱為網,因為它會纏繞包裹所有一切。從這個意義而言,說貪中有網,貪能製造網,貪比喻為網。 visattikā 取著,貪稱為取著,因為它於根的所緣染著。也稱為毒,因為它是毒食,毒花,毒果。 taṇhā natthi kuhiñci netave 對於沒有貪的人而言,如何能將此人帶到輪迴之處? 1.法句經:決網無罣礙,愛盡無所積,佛意深無極,未踐迹令踐T04, 56a 2.[佛本行集經](T03n0190_佛本行集經2#^17q2sg):若人不入網,愛無所從生,諸佛境無邊,無跡無來去T03,888b 3.[佛本行集經2](T03n0190_佛本行集經2#^5zy54s):若人不入網,愛無所從生,諸佛境無邊,無跡無來去T03,890a 4.大毘婆沙論:若叢網便著,無愛誰能將,佛所行無邊,無迹何迹引T27, 942a 5.鞞婆沙論:若叢深枝灑,無愛可將隨,彼佛無量行,無跡何跡將T28,468c 6.出曜經:猶如網叢林,無愛況有餘,佛有無量行,無跡誰跡將T04, 752b 7.法集要頌經:猶如網叢林,無愛況有餘,佛有無量行,無跡誰跡將T04,94a 8.[uv.29.53](udānavargo#29-53) : yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi. ## 181 [181](Dhammapada_Cp#181). ye jhānapasutā dhīrā nekkhammūpasame ratā devā 'pi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. 智者修禪定,樂出家寂靜,正念正覺者,天人亦羨慕。 [pali註解] jhānapasutā 從事與投入這兩種禪修自在的人,藉著轉向、入、住、出、省察的方式達成。 nekkhammūpasame ratā 樂於出離的平靜。此中的樂於出離的平靜,不是出離家而出家的意思,而是指樂於涅槃,煩惱息滅。 devā 'pi tesaṃ pihayanti sambuddhānaṃ satīmataṃ連諸天神也一樣希求。天與人等皆希求等正覺者,具有正念者。而他們自己也會希求正覺,如此思惟:願我們也能成為正覺者。 1.法句經:勇健立一心,出家日夜滅,根斷無欲意,學正念清明T04,567a 2.出曜經:勇健立一心,出家日夜滅,諸天常衛護,為佛所稱記T04,718a 3.法集要頌經:勇健立靜慮,出家日夜滅,諸天常衛護,為佛所稱記T04,787c 4.[uv.21.9](udānavargo#21-9) : ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ devāpi spṛhayanty esāṃ buddhānāṃ śrīmataṃ sadā. ## 182 [182](Dhammapada_Cp#182). kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ kicchaṃ saddhammasavaṇaṃ kiccho buddhānaṃ uppādo. 得生人道難,生得壽終難,得聞正法難,遇佛出世難。 [pali註解] kiccho manussapaṭilābho 得人身難,因為得人身要努力實踐善的戒行。 kicchaṃ saddhammasavaṇaṃ 聞正法難,因為宣說法的人很難出現。 kiccho buddhānaṃ uppādo 如來出現難,因為極端希少故,且要成佛需經過無量無數的努力才能成功,所以具足這種特質的人出現,要經過百千劫才可遇。 1.法句經:得生人道難,生壽亦難得,世間有佛難,佛法難得聞T04,567a 2.法句譬喻經:得生人道難,生壽亦難得,世間有佛難,佛法難得聞T04,594c 3.佛說孛經抄:人命難得,值佛時難,法難得聞,聞能行難T17, 733a 4.[uv.18.8](udānavargo#18-8) : kiccho buddhāna uppādo kicchā dhammassa deśanā kiccho śuddhapaṭīlābho kicchaṃ māccāna jīvitaṃ. ## 183 [183](Dhammapada_Cp#183). sabbapāpassa akaraṇaṃ kusalassa upasampadā sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ. #一切惡莫作 ,一切善應行,自調淨其意,是則諸佛教。 [pali註解] sabbapāpassa akaraṇaṃ 諸惡莫作。 kusalassa upasampadā 眾善奉行,善行是指從出家到阿羅漢道的一切善行。 sacittapariyodapanaṃ 淨化自己的心,讓自己的心遠離五蓋。 etaṃ buddhāna sāsanaṃ 這是一切佛的教導。 1.法句經:諸惡莫作,諸善奉行,自淨其意,是諸佛教T04, 567b 2.出曜經:諸惡莫作,諸善奉行,自淨其意,是諸佛教T04,741b 3.法集要頌經:諸惡業莫作,諸善業奉行,自淨其意行,是名諸佛教T04,792a 4.增壹阿含經:諸惡莫作,諸善奉行,自淨其意,是諸佛教T02, 551a 5.增壹阿含經:一切惡莫作,當奉行其善,自淨其志意,是則諸佛教T02,87b 6.大般涅槃經:諸惡莫作,諸善奉行,自淨其意,是諸佛教T12, 451c 7.大般涅槃經:諸惡莫作,諸善奉行,自淨其意,是諸佛教T12,693c 8.五分戒本:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T22, 200a 9.比丘尼戒本:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T22, 213c 10.大比丘戒本:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T22,555c 11.比丘尼戒本:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T22,565a 12.比丘戒本:一切惡莫作,當奉行諸善,自淨其志意,是則諸佛教T22, 1022c 13.僧戒本:一切惡莫作,當奉行諸善,自淨其志意,是則諸佛教T22,1030b 14.尼戒本:一切惡莫作,當奉行諸善,自淨其志意,是則諸佛教T22,1040c 15.十誦比丘:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T23, 478c 16.十誦比丘尼:一切惡莫作,當具足善法,自淨其志意,是則諸佛教T23,488b 17.有部毘奈耶:一切惡莫作,一切善應修,遍調於自心,是則諸佛教T23,904c 18.尼毘奈耶:一切惡莫作,一切善應修,遍調於自心,是則諸佛教T23,1020a 19.有部戒經:一切惡莫作,一切善應修,遍調於自心,是則諸佛教T24, 507c 20.尼戒經:一切惡莫作,一切善應修,遍調於自心,是則諸佛教T24, 517a 21.律攝:一切惡莫作,一切善應修,遍調於自心,是則諸佛教T24, 616b 22.解脫戒經:一切惡莫作,當具足眾善,自調伏其心,此是諸佛教T24,659c 23.善見律:一切惡莫作,當具足善法,自淨其志意,是即諸佛教T24, 707c 24.大智度論:諸惡莫作,諸善奉行,自淨其意,是諸佛教T25,192b 25.十住:一切惡莫作,一切善當行,自淨其志意,是則諸佛教T26, 77b 26.十住毘婆沙論:諸惡莫作,諸善奉行,自淨其意,是諸佛教T26, 92a 27.阿毘達磨發智論:諸惡莫作,諸善奉行,自淨其心,是諸佛教T26,920b 28.阿毘曇八犍度論:諸惡莫作,諸善奉行,自淨其意,是諸佛教T26,774b 29.阿毘達磨大毘婆沙論:諸惡莫作,諸善奉行,自淨其心,是諸佛教T27, 71a 30.阿毘曇毘婆沙論:諸惡莫作,諸善奉行,自淨其意,是諸佛教T28,58a 31.瑜伽師地論:諸惡者莫作,諸善者奉行,自調伏其心,是諸佛聖教T30,385a 32.[uv.28.1](udānavargo#28-1) : sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadaḥ svacittaparyavadanaṃ etad buddhasya śāsanaṃ. 33.mvu.3.420 sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā svacittaparyādāpanaṃ etad buddhānuśāsanaṃ. ## 184 [184](Dhammapada_Cp#184). khantī paramaṃ tapo titikkhā nibbāṇaṃ paramaṃ vadanti buddhā na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. 諸佛說涅槃最上,忍辱為最高苦行。害他實非出家者,惱他不名為沙門。 [pali註解] khantī paramaṃ tapo titikkhā 在佛的教授中,忍辱是最高,最可貴的苦行。 nibbāṇaṃ paramaṃ vadanti buddhā 諸佛說涅槃是無上的。如諸佛,辟支佛及那些覺者,這三種皆稱為諸佛。 na hi pabbajito parūpaghātī 出家者不應該傷害他人,以手傷害他人,或威脅他人,不能稱為出家人。 samaṇo 令他人厭煩,不稱為沙門。 1.法句經:觀行忍第一,佛說泥洹最,捨罪作沙門,無嬈害於彼T04, 567a 2.法句經:忍為最自守,泥洹佛稱上,捨家不犯戒,息心無所害T04,573a 3.出曜經:忍辱為第一,佛說泥洹最,不以懷煩熱,害彼為沙門T04,731a 4.法集要頌經:忍辱第一道,佛說圓寂最,不以懷煩熱,害彼為沙門T04,90b 5.增壹阿含經:忍辱為第一,佛說無為最,不以剃鬚髮,害他為沙門T02,786c 6.毘婆尸佛經:忍辱最為上,能忍得涅槃,過去佛所說,出家作沙門T01,158a 7.五分戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T22,199c 8.丘尼戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T22,213c 9.大比丘戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T22, 555b 10.尼戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T22, 564c 11.比丘戒本:忍辱第一道,佛說無為最,出家惱他人,不名為沙門T22,1022b 12.僧戒本:忍辱第一道,佛說無為最,出家惱他人,不名為沙門T22,1030a 13.尼戒本:忍辱第一道,佛說無為最,出家惱他人,不名為沙門T22,1040b 14.十誦戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T23, 478b 15.十誦尼戒本:忍辱第一道,涅槃佛稱最,出家惱他人,不名為沙門T23,488a 16.有部毘奈耶:忍是勤中上,能得涅槃處,出家惱他人,不名為沙門T23,904b 17.尼毘奈耶:忍是勤中上,能得涅槃處,出家惱他人,不名沙門尼T23, 1019c 18.有部戒經:忍是勤中上,能得涅槃處,出家惱他人,不名為沙門T24, 507b 19.尼戒經:忍是勤中上,能得涅槃處,出家惱他人,不名為沙門T24,517a 20.律攝:忍是勤中上,能得涅槃處,出家惱他人,不名為沙門T24, 615b 21.解脫戒經:忍辱第一義,佛說涅槃最,出家惱他人,不名為沙門T24,659b 22.善見律:忍辱第一道,涅槃佛勝最,出家惱他人,不名為沙門T24,707c 23.[uv.26.2](udānavargo#26-2) : kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayaṃ vai. ## 185 [185](Dhammapada_Cp#185). anūpavādo anūpaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsanaṃ. 不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。 [pali註解] anūpavādo 不挑剔,也不會令別人挑剔。 anūpaghāto 不傷害,也不經由別人造成傷害。 pātimokkhe 在別解脫戒中。 saṃvaro 律儀,自制以防止惡行的造作。 mattaññutā 知量,就是正確地了解自己所須要的量。 pantaṃ 獨住。 adhicitte 增上心,指八等至。 āyogo 努力。 etaṃ buddhāna sāsanaṃ 此為世尊的教導。此中,沒有過失指語律儀,不傷害指身律儀,別解脫指觀察與自制。知量則是生活的清淨與生理上基本需求有關的戒。獨住與增上心則為定學。 1.法句經:不嬈亦不惱,如戒一切持,少食捨身貪,有行幽隱處T04,567a 2.出曜經:無害無所染,具足於戒律,於食自知足,及諸床臥具,脩意求方便,是謂諸佛教T04, 763c 3.法集要頌經:無害無所染,具足於戒律,於食知止足,及諸床臥具,修意求方便,是謂諸佛教T04,796a 4.增壹阿含經:不害亦不非,奉行於大戒,於食知止足,床座亦復然,執志為專一,是則諸佛教T02, 787a 5.彌沙塞五分戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心寂樂精進,是名諸佛教T22, 200a 6.五分戒本:不毀亦不犯,如戒所說行,飯食知節量,常樂在空處,心常樂精進,是名諸佛教T22, 206a 7.五分比丘尼戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心寂樂精進,是名諸佛教T22, 213c 8.摩訶僧祇律大比丘戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心淨樂精進,是名諸佛教T22, 555c 9.摩訶僧祇比丘尼戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心淨樂精進,是名諸佛教T22,564 c 10.四分律比丘戒本:不謗亦不嫉,當奉行於戒,飲食知止足,常樂在空閑,心定樂精進,是名諸佛教T22, 1022b 11.四分僧戒本:不謗亦不嫉,常奉於戒行,飲食知止足,常樂在空閑,心定樂精進,是名諸佛教T22, 1030a 12.四分比丘尼戒本:不謗亦不嫉,當奉持於戒,飲食知止足,常樂在空閑,心定樂精進,是名諸佛教T22, 1040b 13.十誦比丘波羅提木叉戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心淨樂精進,是名諸佛教T23, 478c 14.十誦比丘尼波羅提木叉戒本:不惱不說過,如戒所說行,飯食知節量,常樂在閑處,心淨樂精進,是名諸佛教T23, 488a 15.根本說一切有部毘奈耶:不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教T23, 904b 16.根本說一切有部苾芻尼毘奈耶:不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教T23, 1019c 17.根本說一切有部戒經:不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教T24, 507c 18.根本說一切有部苾芻尼戒經:不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教T24, 517a 19.根本薩婆多部律攝:不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教T24, 615c 20.解脫戒經:不屏說人惡,不惱亂他人,常奉行於戒,衣食知止足T24,659b 21.善見律毘婆沙:不惱不說過,不破壞他事,如戒所說行,飯食知節量,一切知止足,常樂在閑處,是名諸佛教T24, 707c 22.[uv.21.50](udānavargo#21-50) : nopavādī nopaghātī prātimokṣe ca saṃvaraḥ mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanaṃ adhicitte ca samāyoga etad buddhasya śāsanaṃ. ## 186 [186](Dhammapada_Cp#186). na kahāpaṇavassena titti kāmesu vijjati appassādā dukhā kāmā iti viññāya paṇḍito. 天雨妙珍寶,於欲無厭足,欲苦無有樂,知此為智者。 [pali註解] kahāpaṇavassena 此中所提的金幣雨,是指經由拍打雙手,引發下七種珍寶,縱使有這些,他於物質與欲望永不滿足。 appassādā 少樂。 dukhā 苦。 kāmā iti viññāya paṇḍito 智者已知欲樂是如此的。 1.法句經:天雨七寶,欲猶無厭,樂少苦多,覺者為賢T04, 571c 2.法句譬喻經:天雨七寶,欲猶無厭,樂少苦多,覺之為賢T04,604a 3.出曜經:天雨七寶,欲猶無厭,樂少苦多,覺之為賢T04, 631c 4.法集要頌經:眾山盡為金,猶如鐵圍山,此猶無厭足,正覺盡能知T04,778b 5.頂生王故事:不以錢財業,覺知欲厭足,樂少苦惱多,智者所不為T01,824a 6.增壹阿含經:貪婬如時雨,於欲無厭足,樂少而苦多,智者所屏棄T02,584c 7.中阿含經:天雨妙珍寶,欲者無厭足,欲苦無有樂,慧者應當知T01,495c 22.[uv.2.17](udānavargo#2-17) : na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate alpāsvādāsukhāḥ kāmā iti vijñāya paṇḍitaḥ. ## 187 [187](Dhammapada_Cp#187). api dibbesu kāmesu ratiṃ so nādhigacchati taṇhakkhayarato hoti sammāsambuddhasāvako. 雖於諸天欲,彼不能得樂,樂於貪愛滅,為正覺弟子。 [pali註解] api dibbesu kāmesu ratiṃ so nādhigacchati 縱使有人邀請智者享用天神們的快樂,事實上,智者於這些快樂中找不到喜悅。 taṇhakkhayarato 樂於貪盡者,為阿羅漢果與涅槃所吸引。 sammāsambuddhasāvako 等正覺的聲聞眾,致力於內心培養的比丘,從聞世尊所說的法而生。 1.法句經:雖有天欲,慧捨無貪,樂離恩愛,為佛弟子T04, 571c 2.法句譬喻經:雖有天欲,慧捨不貪,樂離恩愛,為佛弟子T04, 604a 3.出曜經:雖有天欲,惠捨不貪,樂離恩愛,三佛弟子T04, 631c 4.頂生王故事:設於五欲中,竟不愛樂彼,愛盡便得樂,是三佛弟子T01,824a 5.增壹阿含經:正使受天欲,五樂而自娛,不如斷愛心,正覺之弟子T02,584c 6.中阿含經:得天妙五欲,不以此五樂,斷愛不著欲,等正覺弟子T01,495c 7.[uv.2.18](udānavargo#2-18) : api divyeṣu kāmeṣu sa ratiṃ nādhigacchati tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā. ## 188 [188](Dhammapada_Cp#188). bahū ve saraṇaṃ yanti pabbatāni vanāni ca ārāmarukkhacetyāni manussā bhayatajjitā. 多人求歸依,諸山及密林,園苑樹支提,怖畏所逼惱。 [pali註解] bahū 許多。 pabbatāni vanāni ca 諸山林。為各種怖畏威脅之人,及希求遠離怖畏,或希求兒子等,處處歸依山林,如仙人山等。 1.法句經:或多自歸,山川樹神,廟立圖像,祭祠求福T04, 567b 2.法句譬喻經:或多自歸,山川樹神,厝立圖像,禱祠求福T04, 601c 3.出曜經:人多求自歸,山川樹木神,園觀及神祠,望免苦患難T04,740b 4.法集要頌經:人多求自歸,山川樹木神,園觀及神祀,望免苦患難T04,791c 5.毘奈耶雜事:眾人怖所逼,多歸依諸山,園苑及樹林,制底深叢處T24,333a 6.大毘婆沙論:眾人怖所逼,多歸依諸山,園苑及叢林,孤樹制多等T27,177a 7.阿毘曇毘婆沙論:多有歸趣,山川樹林,園觀塔廟,以畏他故T28,134a 8.俱舍論:眾人怖所逼,多歸依諸山,園苑及叢林,孤樹制多等T29,76c 9.俱舍釋論:多人求歸依,諸山及密林,園苑樹支提,怖畏所逼惱T29,233c 10.舍利弗毘曇:歸依處眾多,山巖及樹木,園林及神寺,斯由苦所逼T28,573c 11.[uv.27.31](udānavargo#27-31) : bahavaḥ śraraṇaṃ yānti parvatāṃś ca vanāni ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ. ## 189 [189](Dhammapada_Cp#189). netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇam uttamaṃ netaṃ saraṇam āgamma sabbadukkhā pamuccati. 此非安穩依,此非最上依,如是歸依者,不離一切苦。 [pali註解] netaṃ saraṇam 此非歸依處,所有如此的歸依處是不安全的,並非最高的,且因為這個理由,沒有一個眾生能遠離生老等病。 1.法句經:自歸如是,非吉非上,彼不能來,度我眾苦T04, 567b 2.法句譬喻經:自歸如是,非吉非上,彼不能來,度汝眾苦T04, 601c 3.出曜經:此非自歸上,亦非有吉利,如有自歸者,不脫一切苦T04,740b 4.法集要頌經:此非自歸上,亦非有吉利,如有自歸者,不脫一切苦 T04,791c 5.毘奈耶雜事:此歸依非勝,此歸依非尊,不因此歸依,能解脫眾苦T24, 333a 6.大毘婆沙論:此歸依非勝,此歸依非尊,不因此歸依,能解脫眾苦T27, 177a 7.阿毘曇毘婆沙論:此歸非安,此歸非勝,其所歸趣,不能免苦T28, 134a 8.俱舍論:此歸依非勝,此歸依非尊,不因此歸依,能解脫眾苦T29, 76c 9.俱舍釋論:此歸依非勝,此歸依非上,若至此歸依,不解脫眾苦T29, 233c 10.舍利弗毘曇:此歸非安隱,此歸非為上,非歸依此處,能離一切苦T28,573c 11.[uv.27.32](udānavargo#27-32) : naitad dhi śaraṇaṃ kṣemaṃ naitac charaṇam uttamaṃ naitac charaṇam āgamya sarvaduḥkhāt pramucyate. ## 190 [190](Dhammapada_Cp#190). yo ca buddhañ ca dhammañ ca saṅghañ ca saraṇaṃ gato cattāri ariyasaccāni sammappaññāya passati. 若歸依佛,歸依法僧,四種聖諦,能以慧見。 [pali註解] yo ca 已指出那些不安全,不究竟的歸依處,接著就說明那裡是安全,究竟的歸依處。 buddhañ ca dhammañ ca saṅghañ ca saraṇaṃ gato 已經以佛法僧為究竟的歸依處,藉著禪修的業處---佛法僧隨念的時候,尋找歸依處會消失,且會為這些行為所干擾,所以此中所說唯一的歸依處是來自於道。 cattāri ariyasaccāni sammappaññāya passati 藉由知見四聖諦,這些人歸依四聖諦,此歸依是安全且究竟的,依於此歸依,此人遠離輪迴的一切不幸。 1.法句經:如有自歸,佛法聖眾,道德四諦,必見正慧T04, 567b 2.法句譬喻經:如有自歸,佛法僧眾,道德四諦,必見正慧T04, 601c 3.出曜經:若有自歸佛,歸法比丘僧,修習聖四諦,如慧之所見T04, 740b 4.法集要頌經:若有自歸佛,及法苾芻僧,修習聖四諦,如慧之所見T04,791c 5.毘奈耶雜事:諸有歸依佛,及歸依法僧,於四聖諦中,恒以慧觀察T24, 333a 6.大毘婆沙論:諸有歸依佛,及歸依法僧,於四聖諦中,恒以慧觀察T27, 177a 7.阿毘曇毘婆沙論:若歸趣佛,法及眾僧,於四聖諦,能以慧見T28,134a 8.俱舍論:諸有歸依佛,及歸依法僧,於四聖諦中,恒以慧觀察T29, 76c 9.俱舍釋論:若人歸依佛,歸依法及僧,四種聖諦義,依慧恒觀察T29, 233c 10.舍利弗阿毘曇論:若歸佛法僧,正觀四真諦T28, 574a 11.[uv.27.33](udānavargo#27-33) : yas tu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ catvāri cāryasatyāni prajñayā paśyate yadā. ## 191 [191](Dhammapada_Cp#191). dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañ ca aṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. 苦與苦之因,以及苦之滅,並八支聖道,能令苦寂滅。 1.法句經:生死極苦,從諦得度,度世八道,斯除眾苦T04, 567b 2.法句譬喻經:生死極苦,從諦得度,度世八難,斯除眾苦T04, 601c 3.出曜經:苦因苦緣生,當越此苦本,賢聖八品道,滅盡甘露際T04,740b 4.法集要頌經:苦因緣苦生,當越此苦本,賢聖八品道,滅盡甘露際T04,791c 5.毘奈耶雜事:知苦知苦集,知永超眾苦,知八支聖道,趣安隱涅槃T24, 333a 6.大毘婆沙論:知苦知苦集,知永超眾苦,知八支聖道,趣安隱涅槃T27, 177a 7.阿毘曇毘婆沙論:此趣是安,此趣是勝,此趣能免,一切眾苦T28, 134a 8.俱舍論:知苦知苦集,知永超眾苦,知八支聖道,趣安隱涅槃T29,76c 9.俱舍釋論:苦及苦生集,一向過離苦,具八分聖道,趣向苦寂靜T29,233c 10.舍利弗毘曇:苦由於集生,能滅於苦集,八正安隱道,必至甘露處T28,574a 11.[uv.27.34](udānavargo#27-34) : duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ āriyaṃ cāṣṭhāṅgikaṃ mārgaṃ dukkhopaśamagāminaṃ. ## 192 [192](Dhammapada_Cp#192). etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇam uttamaṃ etaṃ saraṇam āgamma sabbadukkhā pamuccati. 此歸依安穩,此歸依無上,如是歸依者,解脫一切苦。 [pali註解] etaṃ kho saraṇaṃ khemaṃ 此實為寂靜的歸依處。 1.法句經:自歸三尊,最吉最上,唯獨有是,度一切苦T04, 567b 2.法句譬喻經:自歸三尊,最吉最上,唯獨有是,度一切苦T04, 601c 3.出曜經:是為自歸上,非不有吉利,如有自歸者,得脫一切苦T04, 740b 4.法集要頌經:是為自歸上,非不有吉利,如有自歸者,得脫一切苦T04,792a 5.毘奈耶雜事:此歸依最勝,此歸依最尊,必因此歸依,能解脫眾苦T24, 333a 6.大毘婆沙論:此歸依最勝,此歸依最尊,必因此歸依,能解脫眾苦T27, 177a 7.俱舍論:此歸依最勝,此歸依最尊,必因此歸依,能解脫眾苦T29, 76c 8.俱舍釋論:此歸依最勝,此歸依為上,若至此歸依,則解脫眾苦T29, 233c 9.舍利弗毘曇:此歸最為安,此歸最為上,歸依於此處,能離一切苦T28, 574a 10.[uv.27.35](udānavargo#27-35) : etad dho śaraṇaṃ kṣemaṃ etac charaṇam uttamaṃ etac charaṇam āgamya sarvaduḥkhāt pramucyate. ## 193 [193](Dhammapada_Cp#193). dullabho purisājañño na so sabbattha jāyati yattha so jāyati dhīro taṃ kūlaṃ sukham edhati. 聖人極難得,彼非隨處生,智者所生處,家族咸蒙慶。 [pali註解] dullabho 難得。聖者難遇,不是平常遇得到,如高貴的動物難遇。 na so sabbattha 他不出生在邊地,或貧賤家中,他生於中國。一個受到尊重的家庭於剎帝利家中或婆羅門家中。 1.法句經:明人難值,亦不比有,其所生處,族親蒙慶T04, 567b 2.出曜經:人尊甚難遇,終不虛託生,設當託生處,彼家必蒙慶T04,756b 3.法集要頌:人智甚難遇,終不虛託生,設當託生處,彼家必蒙慶,T04,794c 4.佛說孛經抄:明人難值,而不比有,其所生處,族親蒙慶T17, 733a 5.[uv.30.27](udānavargo#30-27) : durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate yatrāsau jāyate vīras tat kulaṃ sukham edhate. ## 194 [194](Dhammapada_Cp#194). sukho buddhānaṃ uppādo sukhā saddhammadesanā sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho. 諸佛出現樂,演說正法樂,僧伽和合樂,和合勇進樂。 [pali註解] sukho buddhānaṃ uppādo 世尊的出現是快樂的,當他們出現時,推動人們越過染著的鴻溝。 sukhā saddhammadesanā 演說真正的法是快樂的,因為處於生死中的眾生,遇到正法,能解脫生老等死。 sukhā saṅghassa sāmaggī 僧眾合和樂,和合是思想的一致,同樣的一致性也是快樂。 samaggānaṃ tapo sukho 和合勇進樂,在和合的團體中,有類似的心情,如學習佛陀的教法,或完成頭陀的練習,或成就獨處的目標,所以勇進樂。世尊曾說:諸比丘!只要比丘們和合共聚,和合生起,和合實踐僧團的功用,如此諸比丘的進步是可以期待的,且不會退失。 1.法句經:諸佛興快,說經道快,眾聚和快,和則常安T04, 567b 2.出曜經:諸佛興出樂,說法堪受樂,眾僧和亦樂,和則常有安T04, 755c 3.法集要頌經:諸佛出興樂,說法堪受樂,眾僧和合樂,和則常有安T04,794c 4.新歲經:諸佛興出快,說經法亦快,聖眾和同快,和常得安樂T01,860c 5.佛說孛經抄:有佛興快,演經道快,眾聚和快,和則常安T17, 732a 6.解脫戒經:有佛興世樂,興世說法樂,眾僧和合樂,和合持戒樂T24, 659a 7.根本薩婆多部律攝:諸佛出現於世樂,演說微妙正法樂,僧伽一心同見樂,和合俱修勇進樂214 T24, 525b 8.福蓋正行:諸佛出世樂,演說正法樂,眾僧和合樂,令修諸善行T32,726a 9.俱舍論:諸佛出現樂,演說正法樂,僧眾和合樂,同修勇進樂T29, 2c 10.俱舍釋論:諸佛生現樂,說正法亦樂,大眾和合樂,聚集出家樂T29, 163b 11.太子瑞應:生世得覩佛,聞受經法快,得與辟支佛,真人會亦快T03,479c 12.[uv.30.22](udānavargo#30-22) : sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham. ## 195 [195](Dhammapada_Cp#195). pūjārahe pūjayato buddhe yadi vā savake papañca samatikkante tiṇṇasokapariddave. 供養應供者:若佛或弟子,脫離於虛妄,超越諸憂悲。 [pali註解] pūjārahe pūjayato 尊敬值得尊敬的人。Pūjārahā應理解為Pūjitum arahā,應該被禮敬的那些人。此中的意思是對於尊敬那些值得尊敬的人,以禮拜或問訊或供養四資具等。 buddhe 諸覺者,此中說明值得尊敬的這些人。 yadi vā 此中意謂尚有辟支佛、聲聞及世尊的弟子。 papañca samatikkante 已越過戲論,即越過貪、見、慢等。 tiṇṇasokapariddave 越過憂愁。這些人值得尊敬。 法句經:佛為尊貴,斷漏無婬,諸釋中雄,一群從心T04,567b ## 196 [196](Dhammapada_Cp#196). te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettam api kena ci. 若供養如是,寂滅無所畏,其所得功德,無能測量者。 [pali註解] te 諸佛與其他。 tādise 如此,是說具有上面所說的特質。 nibbute 寂靜者,已寂滅貪、瞋、痴。 akutobhaye 不畏懼任何事的人,他們不怕輪迴相續的存有,或任何感官經驗的對象。 na sakkā puññaṃ saṅkhātuṃ 此功德不能被計算。 imettam api kena ci 任何人會說:此是範圍。但此功德,不能計算說:他是這麼多。kena ci應該加入api,意思為:任何人或方式,不能計算此功德。任何人如婆羅門等。任何方式:測量、稱重、容積。測量:測量後,說他有這麼多。稱重:以稱來評量有多重。容積:如斗等。想要藉由這三種方法,計算禮敬諸佛等的人所獲得的功德,有多少是不可能的,因為無限故。禮敬諸佛等,其功德不可量,因為諸佛等已除煩惱,已達涅槃,也除去五蘊的相續,故禮敬者其德不可量。 1.法句經:快哉福報,所願皆成,敏於上寂,自致泥洹T04, 567b 2.中本起經:快哉福報,所願皆成,上寂大人,自見泥洹T04, 160c # 15.樂品 ## 197 [197](Dhammapada_Cp#197). susukhaṃ vata jīvāma verinesu averino verinesu manussesu viharāma averino. 我等實樂生,憎怨中無憎,於憎怨人中,我等無憎住。 [pali註解] susukhaṃ 極快樂,在家人以強奪等來營生,而說:我們過的很舒服。但我們比他們過得更舒服。 verinesu averino 在怨恨中,無恨者。 1.法句經:我生已安,不慍於怨,眾人有怨,我行無怨T4,567b 2.法句譬喻經:我生已安,不慍於怨,眾人有怨,我行無怨T4,594c 3.[uv.3.47](udānavargo#3-47) : susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ. ## 198 [198](Dhammapada_Cp#198). susukhaṃ vata jīvāma āturesu anāturā āturesu manussesu viharāma anāturā. 我等實樂生,疾病中無病,於疾病人中,我等無病住。 [pali註解] āturesu anāturā 於苦惱中無惱者。因為遠離煩惱,所以在因煩惱而有病中,是無病的。 1.法句經:我生已安,不病於病,眾人有病,我行無病T4,567b 2.法句譬喻經:我生已安,不病於病,眾人有病,我行無病T4,594c 3.[uv.3.45](udānavargo#3-45) : susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ ātureṣu manuṣyeṣu viharāmo hy anāturāḥ. ## 199 [199](Dhammapada_Cp#199). susukhaṃ vata jīvāma ussūkesu anussukā ussukesu manussesu viharāma anussukā. 我等實樂生,貪欲中無欲,於貪欲人中,我等無欲住。 [pali註解] ussūkesu anussukā 在不寂靜中寂靜。在追求五欲的人中,因為不求故,遠離貪愛故,所以寂靜。 1.法句經:我生已安,不慼於憂,眾人有憂,我行無憂T4,567b 2.法句譬喻經:我生已安,不慼於憂,眾人有憂,我行無憂T4,594c 3.[uv.3.43](udānavargo#3-43) : susukhaṃ bata jīvāmo utsukeṣu tv anutsukāḥ utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ. ## 200 [200](Dhammapada_Cp#200). cf.s.i.114 susukhaṃ vata jīvāma yesaṃ no natthi kiñcanaṃ pītibhakkhā bhavissāma devā ābhassarā yathā. 我等實樂生,我等無物障,我等喜為食,如光音天人。 [pali註解] yesaṃ 在那些有許可障礙,如欲貪等的人中,沒有障礙的事。 pītibhakkhā 喜的享用者,就如以喜為食,而度日的天神一般,我們亦將如此。 1.法句經:我生已安,清淨無為,以樂為食,如光音天T4,567b 2.法句譬喻經:我生已安,清淨無為,以樂為食,如光音天T4,594c 3.出曜:諸欲得樂壽,終己無結著,當食於念食,如彼光音天T4,758b 4.法集:諸欲得樂壽,終己無結者,當食於念食,如彼光音天T4,795a 5.[uv.3.47](udānavargo#3-47) : susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiñcanaṃ prītibhakṣā bhaviṣyāmo devā hy ābhasvarā yathā. ## 201 [201](Dhammapada_Cp#201). jayaṃ veraṃ pasavati dukkhaṃ seti parājito upasanto sukhaṃ seti hitvā jayaparājayaṃ. 勝利生憎怨,敗者住苦惱,勝敗兩俱捨,寂靜安樂眠。 [pali註解] jayaṃ veraṃ pasavati 戰勝者獲得失敗者的怨恨。 parājito 被他人所敗的人,處於苦惱中,而想:何時,我將能見到進一步的攻擊,令其挫敗? upasanto 寂靜者,指阿羅漢,其煩惱已平息故。 sukhaṃ seti hitvā jayaparājayaṃ 已經捨離勝與敗的人,睡得很安穩。 1.法句經:勝則生怨,負則自鄙,去勝負心,無爭自安T4,567b 2.出曜:勝則怨滅,負則自鄙,息則快樂,無勝負心T4,753a 3.法集:忍勝則怨賊,自負則自鄙,息意則快樂,無勝無負心T4,794a 4.雜含1153:勝者更增怨,伏者臥不安,勝伏二俱捨,是得安隱眠T2,307b 5.雜含1263:戰勝增怨敵,敗苦臥不安,勝敗二俱捨,臥覺寂靜樂T2,338c 6.別雜1263:勝則多怨疾,負則惱不眠,若無勝負者,寂滅安睡眠T2,338c 7.撰集:負則生憂懼,勝則懷欣慶,汝今放彼王,二俱生歡喜。若能息勝負,最妙第一樂T4,207c 8.雜寶:得勝增長怨,負則益憂苦,不諍勝負者,其樂最第一T4,456b 9.[uv.30.1](udānavargo#30-1) : jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ upaśāntaḥ sukhaṃ śete hitvā jayaparājayaṃ. ## 202 [202](Dhammapada_Cp#202). natthi rāgasamo aggi natthi dosasamo kali natthi khandhādisā dukkhā natthi santiparaṃ sukhaṃ. 無火如貪欲,無惡如瞋恨,無苦如蘊,無樂勝寂靜。 [pali註解] natthi rāgasamo aggi 沒有其他的火如欲貪,此欲貪能將一個人燒成灰盡,從內部燒起,看不到煙、火、炭。 natthi dosasamo kali 沒有任何惡如瞋。 natthi khandhādisā dukkhā 沒有任何苦如五蘊一般輪轉不已。 natthi santiparaṃ sukhaṃ 沒有任何樂高於涅槃。 1.法句經:熱無過婬,毒無過怒,苦無過身,樂無過滅T4,567b 2.法句譬喻經:熱無過婬,毒無過怒,苦無過身,樂無過滅T4,595a ## 203 [203](Dhammapada_Cp#203). jighacchā paramā rogā saṅkhārā paramā dukkhā etaṃ ñatvā yathābhūtaṃ nibbānaṃ paramaṃ sukhaṃ. 飢為最大病,行為最大苦,如實知此已,涅槃樂最上。 [pali註解] jighacchā paramā rogā 貪是最嚴重的病。任何疾病,可以藥物處理來驅逐,或消滅;然而,貪必須恆常對治,所以是最嚴重的病。 saṅkhārā 五蘊。 etaṃ ñatvā yathābhūtaṃ 如實知此,在了解事實是如此之後,什麼事實?即沒有任何疾病如貪,沒有任何苦如五蘊。智者體證涅槃。 nibbānaṃ paramaṃ sukhaṃ 涅槃是最高的樂。 1.法句經:飢為大病,行為最苦,已諦知此,泥洹最樂T4,573a 2.出曜:飢為第一患,行為第一苦,如實知此者,泥洹第一樂T4,732b 3.法集:飢為第一患,行為第一苦,如實知此者,圓寂第一樂T4,790b 4.波須蜜:飢渴第一病,行為第一苦,如實知是者,涅槃第一樂T28,807a 5.[uv.26.7](udānavargo#26-7) : kṣudhā paramarogāṇāṃ saṃskārā duḥkhaṃ eva tu etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet. ## 204 [204](Dhammapada_Cp#204).cf.m.i.508, sn.257 ārogyaparamā lābhā santuṭṭhiparamaṃ dhanaṃ vissāsaparamā ñātī nibbānaparamaṃ sukhaṃ. 無病最上利,知足最上財,信賴最上親,涅槃最上樂。 [pali註解] ārogyaparamā lābhā 無病是最高的得。對於生病的人而言,縱使有所得,實際上無所得。對於健康的人,已得一切。 santuṭṭhiparamaṃ dhanaṃ 滿足是最高的財富。對於在家人或隱士而言,知足於其所得與所擁有的,這是比任何財富還高。 vissāsaparamā ñātī 信任是最高的親屬。對他沒有信任,此人事實上就是陌生人,縱使是其父或母。雖然彼此沒有關連,但有信任,則是最好的親屬。 1.法句經:無病最利,知足最富,厚為最友,泥洹最快T4,573a 2.出曜:無病第一利,知足第一富,知親第一友,泥洹第一樂T4,732a 3.法集:無病第一利,知足第一富,知親第一友,圓寂第一樂T4,790b 4.四諦:無病第一利,知足為勝財,無疑為上親,涅槃無比樂T32,380c 5.中含:無病第一利,涅槃第一樂T1,672b 6.瑞應:無病第一利,知足第一富,善友第一厚,無為第一安T3,480c 7.大莊嚴:無病第一利,知足第一富,善友第一親,涅槃第一樂T4,268a 8.[uv.26.6](udānavargo#26-6) : ārogyaparamā lābhā saṃtuṣṭiparamaṃ dhanaṃ viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukhaṃ. ## 205 [205](Dhammapada_Cp#205).cf.sn.257 pavivekarasaṃ pītvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapītirasaṃ pivaṃ. 已飲獨居味,以及寂靜味,離怖畏去惡,飲法喜之味。 [pali註解] pavivekarasaṃ 出離的味,由出離而生出的味,即是體驗出離所生的樂。 pītvā rasaṃ upasamassa 已飲寂靜味。所謂寂靜味,即是涅槃樂,因煩惱息滅故寂靜。已飲,因達到現觀四聖諦,以涅槃為所緣及體驗他而品嚐到涅槃。 niddaro hoti 藉著出離樂與涅槃樂,煩惱滅盡的比丘遠離憂傷。 dhammapītirasaṃ pibaṃ 飲其法喜味,當其品嚐由九種出世間法所生起的滋味時,一個人確實捨離憂傷。 1.出曜:解知念待味,思惟休息義,無熱無飢想,當服於法味T4,742c 2.法集:解知念待味,思惟休息義,無熱無飢想,當服於法味T4,792a 3.[uv.28.5](udānavargo#28-5) : pravivekarasaṃ jñātvā rasaṃ copaśamasya vai nirjvaro bhavati niṣpāpo dharmaprītirasaṃ piban. ## 206 [206](Dhammapada_Cp#206). sādhu dassanam ariyānaṃ sannivāso sadā sukho adassanena bālānaṃ niccam eva sukhī siyā. 善哉見聖者,與彼同住樂,由不見愚人,彼即常歡樂。 [pali註解] sādhu 善的、美的、有益的。 sannivāso 不僅見到他們是樂,與他們同坐,服侍他們也是樂。 1.法句經:見聖人快,得依附快,得離愚人,為善獨快T4,567c 2.法句喻:見聖人快,得依附快,得離愚人,為善獨快T4,601c 3.出曜:得覩諸賢樂,同會亦復樂,不與愚從事,畢故永以樂T4,756b 4.法集:得覩諸賢樂,同會亦復樂,不與愚從事,畢固永已樂T4,794c 5.佛本行集:見諸聖為樂,共居亦復樂,不見群癡輩,是則名常樂T3,877c 6.[uv.30.25](udānavargo#30-25) : sukhaṃ darśanam āriyāṇāṃ saṃvāso ‘pi sadā sukham adarśanena bālānāṃ nityam eva sukhī bhavet. ## 207 [207](Dhammapada_Cp#207). bālasaṅgatacārīhi dīgham addhāna socati dukkho bālehi saṃvāso amitten’ eva sabbadā dhīro ca sukhasaṃvāso ñātīnaṃ va samāgamo. 與愚者同行,長時處憂悲。與愚同住苦,如與敵同居。與智同住樂,猶如會親族。 [pali註解] bālasaṅgatacārī 與愚者同行。 hi dīgham addhāna socati dukkho bālehi saṃvāso長時間的悲傷,他為愚伴友所催促:讓我們破門竊盜等。變成與他有類似的心,作那些惡行,受到砍手等痛苦的處罰,且長時間的受苦。 amitten’ eva sabbadā 猶如與帶刀的敵人共住,或毒蛇等共住,是一個持續不斷的災難,同樣的,與愚者共住也一樣。 dhīro ca sukhasaṃvāso 與智者共住是快樂。 ñātīnaṃ va samāgamo 猶如親友相聚是快樂的,同樣的,與智者共住也一樣。 1.出曜:如與愚從事,經歷無數日,與愚同居難,如與怨憎會。與智同處易,如共親親會T4,756b 2.出曜:莫見愚聞聲,亦莫與愚居,與愚同居難,猶如怨同處,當選擇共居,如與親親會T4,730b 3.法集:不與愚從事,經歷無數日,與愚同居難,如與怨憎會,與智同處易,如共親親會T4,794c 4.法集:莫見愚聞聲,亦莫與愚居,與愚同居難,猶如怨同處。當選擇共居,如與親親會T4,790b 5.法句經:依賢居快,如親親會T4,567c 6.法句喻:使賢居快,如親親會T4,601c 7.[uv.30.26](udānavargo#30-26) : bālasaṃsargacārī hi dīghādhvānaṃ praśocati duḥkho bālair saṃvāso hy amitrair iva sarvaśaḥ dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ. ## 208 [208](Dhammapada_Cp#208). tasmā hi dhīrañ ca paññañ ca bahussutañ ca dhorayhaśīlaṃ vatavantam āriyaṃ taṃ tādisaṃ sappurisaṃ sumedhaṃ bhajetha nakkhattapathaṃ'va candimā. 是故,賢者、智者、多聞者、持戒虔誠與聖者,從斯善人賢慧遊,猶如月從於星道。 [pali註解] tasmā hi 因此與愚者生活是不幸的,與智者共住是快樂的。 dhīrañ ca 智者,具有堅定不移的人。 paññañ ca 具有世間與出世間內觀的人。 bahussutañ ca 具有聖典的知識與心的清淨。 dhorayhaśīlaṃ 由於習慣於承擔軛,故能達到阿羅漢。 vatavantam 盡本分的,有常規的習性,由於練習戒與頭陀的緣故。 āriyaṃ 可貴的,是聖者(ariya),遠離(āroka)煩惱。 sappurisaṃ 正人,如此的人有敏銳的智慧。 bhajetha 應該與此人交往。 nakkhattapathaṃ'va candimā 猶如月亮在純淨的天空中,隨眾星的路而行。 1.出曜:是故事多聞,并及持戒者,如是人中上,猶月在眾星。 T4,730b 2.法集:是故事多聞,并及持戒者,如是人中上,如月在眾星。 T4,790b 3.法句經:近仁智者,多聞高遠。 T4,567c 4.[uv.25.25](udānavargo#25-25) : dhīraṃ prājñaṃ niṣeveta sīlavantaṃ bahuśrutam, dhaureyaṃ javasaṃpannaṃ candraṃ tārāgaṇā iva. # 16.喜愛品 ## 209 [209](Dhammapada_Cp#209). ayoge yuñjam attānaṃ yogasmiñ ca ayojayaṃ atthaṃ hitvā piyaggāhī pihet’ attānuyoginaṃ. 專事不當事,不事於應修,棄善趨愛欲,卻羨自勉者。 [pali註解] ayoge yuñjam attānaṃ於不相應、無利益、未深思、不應該作的事造作。未深思的事指六種不如理作意。 yogasmiñ ca ayojayaṃ 於有利益的事,卻不造作。 atthaṃ hitvā 已捨棄有益的目標之後。有益的,指三學。已捨棄指從出家開始。 piyaggāhī 取著所愛的,即指五欲。 pihet’ attānuyoginaṃ 因為這些行為,捨離出家戒,成為在家人,之後,羨慕那些為天人所敬的那些人。他如此希望:願我也能像他一樣。 1.法句經:違道則自順,順道則自違,捨義取所好,是為順愛欲T4,567c 2.[uv.5.9](udānavargo#5-9) : ayoge yujya cātmānaṃ yoge cāyujya sarvadā arthaṃ hitvā priyagrāhī spṛhayaty arthayogine. ## 210 [210](Dhammapada_Cp#210). mā piyehi samāgañchi appiyehi kudācanaṃ piyānaṃ adassanaṃ dukkhaṃ appiyānañ ca dassanaṃ. 莫結交愛人,莫結不愛人,不見愛人苦,見憎人亦苦。 [pali註解] mā piyehi samāgañchi appiyehi kudācanaṃ 不可與所愛的相聚,也不要與不可愛的相聚,連一剎那也不可。 piyānaṃ adassanaṃ dukkhaṃ 沒看到所愛的,即是與他們分離,是一種苦。 appiyānañ ca dassanaṃ 見到不可愛的,也是一種苦。 1.法句經:不當趣所愛,亦莫有不愛,愛之不見憂,不愛見亦憂T4,567c 2.出曜經:莫與愛念會,亦莫不念俱,愛念不見苦,不念愛憂慼T4,651b 3.法集要頌經:莫與愛念會,亦莫不念俱,念愛不見苦,不愛念憂慼T4,780b 4.[uv.5.5](udānavargo#5-5) : mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā priyāṇāṃ adarśanaṃ duḥkhaṃ apriyānāṃ ca darśanaṃ. ## 211 [211](Dhammapada_Cp#211). tasmā piyaṃ na kayirātha piyāpāyo hi pāpako ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ. 是故莫愛著,愛別離為苦,若無愛與憎,彼即無羈縛。 [pali註解] tasmā 因為兩者都是苦。 piyaṃ na kayirātha 不讓自己貪愛任何有情與事物。 piyāpāyo hi pāpako 因為與可愛分離,會讓自己陷入凡夫脆弱的狀況。 ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ 對於無喜愛,亦無無喜愛的人而言,沒有結。沒有任何東西對他是喜愛的,因為貪婪之結已被捨棄。沒有任何東西對他而言是不可樂的,因為以捨棄瞋結。已捨這些結,同樣的其他結也被棄。因此,不要讓自己喜或不喜任何人或事。 1.法句經:是以莫造愛,愛憎惡所由,已除縛結者,無愛無所憎T4,567c 2.出曜經:是故不生念,念者是惡累,彼則無諸縛,無念無不念T4,650c 3.[uv.5.8](udānavargo#5-8) : tasmāt priyaṃ na kurvīta priyabhāvo hi pāpakaḥ granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyaṃ. ## 212 [212](Dhammapada_Cp#212). piyato jāyatī soko piyato jāyatī bhayaṃ piyato vippamuttassa natthi soko kuto bhayaṃ. 從喜愛生憂,從喜愛生怖,離喜愛無憂,何處有恐怖? [pali註解] piyato 任何苦或畏懼的生起,事實上都是基於喜愛的有情或事物而生起。已滅除喜愛,則苦畏也消除。 1.法句經:愛喜生憂,愛喜生畏,無所愛喜,何憂何畏?T4,567c 2.法句譬喻經:愛喜生憂,愛喜生畏,無所愛喜,何憂何畏?T4,595c 3.出曜經:念喜生憂,念喜生畏,無所念喜,何憂何畏?T4,649c 4.法集要頌經:愛處生憂愁,愛處生怖畏,若無所愛樂,何愁何怖畏?T4,779c 5.撰集:因愛則生憂,因愛便有畏,能離恩愛者,永斷無怖畏T4,219b 6.妙色王:由愛故生憂,由愛故生怖,若離於愛者,無憂亦無怖T3,391b 7.涅槃北:因愛生憂,因愛生怖,若離於愛,何憂何怖?T12,437c 8.涅槃南:因愛生憂,因愛生怖,若離於愛,何憂何怖?T12,679b 9.四十二:從愛欲生憂,從憂生畏,無愛即無憂,不憂即無畏T17,723c 10.[uv.5.1](udānavargo#5-1) : priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam. ## 213 [213](Dhammapada_Cp#213). pemato jāyatī soko pemato jāyatī bhayaṃ pemato vippamuttassa natthi soko kuto bhayaṃ. 從親愛生憂,從親愛生怖,離親愛無憂,何處有恐怖? [pali註解] pemato 因為染著兒女。 法集要頌經:由愛生憂愁,由愛生怖畏,若遠離念愛,遂捨狂亂終T4,779c ## 214 [214](Dhammapada_Cp#214). ratiyā jāyatī soko ratiyā jāyatī bhayaṃ ratiyā vippamuttassa natthi soko kuto bhayaṃ. 從貪欲生憂,從貪欲生怖,離貪欲無憂,何處有恐怖? [pali註解] ratiyā 因為染著五欲。 1.法句經:好樂生憂,好樂生畏,無所好樂,何憂何畏?T4,567c 2.法句譬喻經:好樂生憂,好樂生畏,無所好樂,何憂何畏?T4,595c 3.出曜經:好樂生憂,好樂生畏,無所好樂,何憂何畏?T4,627c 4.法集要頌經:從愛生煩惱,從愛生怖畏,離愛得解脫,無怖無煩惱T4,778a 5.[uv.2.3](udānavargo#2-3) : ratibhyo jāyate śokaḥ ratibhyo jāyate bhayam ratibhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam. ## 215 [215](Dhammapada_Cp#215). kāmato jāyatī soko kāmato jāyatī bhayaṃ kāmato vippamuttassa natthi soko kuto bhayaṃ. 從欲樂生憂,從欲樂生怖,離欲樂無憂,何處有恐怖? [pali註解] Kāmato 因對事的欲與對煩惱的欲,所以不幸生起。 1.出曜經:愛欲生憂,愛欲生畏,無所愛欲,何憂何畏?T4,627c 2.[uv.2.2](udānavargo#2-2) : kāmebhyo jāyate śokaḥ kāmebhyo jāyate bhayam kāmebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam. ## 216 [216](Dhammapada_Cp#216). taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ taṇhāya vippamuttassa natthi soko kuto bhayaṃ. 從愛欲生憂,從愛欲生怖,離愛欲無憂,何處有恐怖? [pali註解] taṇhāya 從六門生起貪愛,因貪愛生起不幸。 1.法句經:貪欲生憂,貪欲生畏,解無貪欲,何憂何畏?T4,567c 2.法句譬喻經:貪欲生憂,貪欲生畏,解無貪欲,何憂何畏?T4,595c ## 217 [217](Dhammapada_Cp#217). sīladassanasampannaṃ dhammaṭṭhaṃ saccavedinaṃ attano kamma kubbānaṃ taṃ jano kurute piyaṃ. 具戒及正見,住法知真諦,應作自己業,彼為人所愛。 [pali註解] sīladassanasampannaṃ 具足戒見者。具足可導致清淨的戒,與具足正觀可導致道與果。 dhammaṭṭhaṃ 立於法,指已知九出間法的人。 saccavedinaṃ 說真實語,因知真理,說真實語,即由十六觀智,了知四聖諦。 attano kamma kubbānaṃ 作自己的工作,即是三學。 taṃ jano kurute piyaṃ 凡夫會喜愛這種人,希望見到、頂禮、服務此人。 1.法句經:貪法戒成,至誠知慚,行身近道,為眾所愛T4,567c 2.法句譬喻經:貪法戒成,至誠知慚,行身近道,為眾所愛T4,595c 3.出曜經:樂法戒成就,誠信樂而習,能自勅身者,為人所愛敬T4,654a 4.法集要頌經:樂法戒成就,成信樂而習,能誡自身者,為人所愛敬T4,780b 5.瑜伽:住法具尸羅,有慚言諦實,能保愛自身,亦令他所愛T30,380b 6.[uv.5.24](udānavargo#5-24) : dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinaṃ ātmanaḥ kārakaṃ santaṃ taṃ janaḥ kurute priyaṃ. ## 218 [218](Dhammapada_Cp#218).cf.thīg.12 chandajāto anakkhāte manasā ca phuṭo siyā kāmesu ca appaṭibaddhacitto uddhaṃsoto 'ti vuccati. 渴求離言法,充滿思慮心,心不為欲繫,是名上流人。 [pali註解] chandajāto 當傾向於作相對應的工作時,出世間的希求會生起。 anakkhāte 關於涅槃,因為無法描述:他如何被創造?具有何種特性?所以稱為無限。 kāmesu ca appaṭibaddhacitto 其心不被五欲所繫,因達到不來果道,不染著欲。 uddhaṃsoto 'ti vuccati 稱此人為上分結,因為此人將生於天界。 1.法句經:欲態不出,思正乃語,心無貪愛,必截流渡T4,567c 2.法句譬喻經:欲態不出,思正乃語,心無貪愛,必截流度T4,595c 3.出曜經:欲生無漏行,意願常充滿,於欲心不縛,上流一究竟T4,629c 4.[uv.2.9](udānavargo#2-9) : chandajāto hy avasrāvī manasā ‘nāvilo bhavet kāmeṣu tv apratibaddhacitta ūrdhvasroto nirucyate. ## 219 [219](Dhammapada_Cp#219). cirappavāsiṃ purisaṃ dūrato sotthim āgataṃ ñātimittā suhajjā ca abhinandanti āgataṃ. 久客異鄉者,自遠處安歸,親友與知識,歡喜而迎彼。 [pali註解] cirappavāsiṃ purisaṃ 長期的離家生活的人。 dūrato sotthim āgataṃ 從遠方安全地歸來,帶回從事貿易或服務國王所獲得的利益。 ñātimittā suhajjā ca 親友與善心者。親屬,因為血緣關係。朋友,因為互相交往。善心者,因為熱誠的心。 abhinandanti āgataṃ 高興地歡迎其歸來,以言語或合掌或帶來各種禮物等方式來對他歡迎。 1.法句經:譬人久行,從遠吉還,親厚普安,歸來歡喜T4,567c 2.出曜經:譬人久行,從遠吉還,親厚並安,歸來喜歡T4,653c 3.法集要頌經:譬如久行人,從遠吉却還,親厚亦安和,歸來懷慶悅T4,780a 4.[uv.5.20](udānavargo#5-20) : cirapravāsinaṃ yadvad dūrataḥ svastin’ āgatam jñātayaḥ suhṛdo mitrāś cābhinandanti āgataṃ. ## 220 [220](Dhammapada_Cp#220). tatheva katapuññam pi asmā lokā paraṃ gataṃ puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ. 造福亦如是,從此生彼界,福業如親友,以迎愛者來。 [pali註解] tatheva katapuññam pi 同樣的,已作善行的人。 asmā lokā paraṃ gataṃ 從此世到後世。 puññāni paṭigaṇhanti 善行迎接此人,自己的善行成為父母的位置,高興地迎接此人,帶給此人許多利益。 piyaṃ ñātīva āgataṃ 如同親友迎接歸來的人一樣。 1.法句經:好行福者,從此到彼,自受福祚,如親來喜T4,567c 2.出曜經:好行福者,從此到彼,自受福祚,如親來喜T4,654a 3.法集要頌經:好福行善者,從此達於彼,自受多福祚,如親厚來喜T4,780b 4.[uv.5.21](udānavargo#5-21) : kṛtapuṇyam tathā martyam asmāl lokāt paraṃ gataṃ puṇyāny evābhinandanti priyaṃ jñātim iv’ āgataṃ. # 17.瞋品 ## 221 [221](Dhammapada_Cp#221). kodhaṃ jahe vippajaheyya mānaṃ saññojanaṃ sabbam atikkameyya taṃ nāmarūpasmiṃ asajjamānaṃ akiñcanaṃ nānupatanti dukkhā. 捨棄於忿怒,除滅於我慢,解脫一切縛,不執著名色,彼無一物者,苦不能相隨。 [pali註解] kodhaṃ jahe 捨瞋。 vippajaheyya mānaṃ 除慢。 saññojanaṃ sabbam atikkameyya 越一切結。 asajjamānaṃ 不染著。染著名色的人,會想:這是我的身體,這是我的感受。當身體敗壞時,憂與悲會生起,這是染著名色。 akiñcanaṃ nānupatanti dukkhā 一無所有的人,苦不會降臨。這種人離開染著,沒有任何負擔,因為不染故,所以不會有苦的生起。 1.法句經:捨恚離慢,避諸愛會,不著名色,無為滅苦T4,568a 2.出曜經:除恚去憍慢,超度諸結使,不染著名色,除有何有哉T4,713b 3.法集要頌經:除瞋去我慢,遠離諸煩惱,不染彼名色,冤家無有伴T4,787a 4.[uv.20.1](udānavargo#20-1) : krodhaṃ jahed viprajahec ca mānaṃ saṃyojanaṃ sarvam atikrameta taṃ nāmne rūpe ca asajyamānaṃ akiñcanaṃ nānupatanti saṅgāḥ. ## 222 [222](Dhammapada_Cp#222). yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃ va dhāraye tam ahaṃ sārathiṃ brūmi rasmiggāho itaro jano. 若能抑忿發,如止急行車,我稱為御者,餘為執韁人。 [pali註解] uppatitaṃ 已被生起。 rathaṃ bhantaṃ va 猶如御者駕馬,直往其所欲往之處。 uppatitaṃ kodhaṃ dhāraye 於所生起的瞋,能駕御的人。 tam ahaṃ sārathiṃ brūmi 此人,我稱為御者。 rasmiggāho itaro jano 其他人,僅能稱為執繩者,不能稱為御者。 1.法句經:恚能自制,如止奔車,是為善御,棄冥入明T4,568a 2.出曜經:恚能自制,如止奔車,是為善御,去冥入明T4,716b 3.法集要頌經:恚能自制斷,如止奔走車,是為善調御,去冥入光明T4,787b 4.雜含:盛瞋恚能持,如制逸馬車,我說善御士,非謂執繩者T2,291bc, 292a, 307a 5.善見:若人瞋心起,譬如車奔逸,車士能制止,不足以為難。人能制瞋心,此事最為難T24,780b 6.別雜:瞋恚如逸馬,制之由轡勒,控轡不名堅,制心乃名堅。是故我今者,名為善調御T2,400b,c 7.[uv.20.22](udānavargo#20-22) : Yo tv ih’ otpatitaṃ krodhaṃ rathaṃ bhrāntaṃ iva dhārayet vadāmi sārathiṃ taṃ tu raśmigrāho ‘yam anyathā. ## 223 [223](Dhammapada_Cp#223). akkodhena jine kodhaṃ asādhuṃ sādhunā jine jine kadariyaṃ dānena saccenālikavādinaṃ. 以不忿勝忿,以善勝不善,以施勝慳吝,以實勝虛妄。 [pali註解] akkodhena jine kodhaṃ 以無瞋能伏瞋,遠離瞋能戰勝瞋的人。 asādhuṃ sādhunā jine 以善能克服不善。 jine kadariyaṃ dānena 以布施勝慳吝。 saccenālikavādinaṃ 以真實勝謊言。 1.法句經:忍辱勝恚,善勝不善,勝者能施,至誠勝欺T4,568a 2.出曜經:忍辱勝怨,善勝不善,勝者能施,真誠勝欺T4,715c 3.法集要頌經:忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善T4,787b 4.雜含:不怒勝瞋恚,不善以善伏,惠施伏慳貪,真言壞妄語T2, 306c 5.別雜:不瞋勝於瞋,行善勝不善,布施勝慳貪,實言勝妄語T2,400c 4.[uv.20.19](udānavargo#20-19) : akrodhena jayet krodhaṃ asādhuṃ sādhunā jayet jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet. ## 224 [224](Dhammapada_Cp#224). saccaṃ bhaṇe na kujjheyya dajjā ’ppasmim pi yācito etehi tīhi ṭhānehi gacche devāna santike. 諦語不瞋恚,少施與乞者,以如是三事,能生於諸天。 [pali註解] saccaṃ bhaṇe 願人說實語,即是尊重真實,面對真實,安立於真實。 na kujjheyya 願人不生氣。 dajjā ’ppasmim pi yācito 被乞求時,願人縱使只有一點點也能給。乞求者,此中指出家的人,他們站在門口,雖未言:給我東西。但事實上,他們是要乞食, etehi tīhi ṭhānehi gacche devāna santike 因此三種因素,人可到天界。 1.法句經:不欺不怒,意不多求,如是三事,死則上天T4,568a 2.出曜經:諦說不瞋恚,乞者念以施,三分有定處,自然處天宮T4,715b 3.法集要頌經:諦說不瞋恚,乞者念以施,三分有定處,自然處天宮T4,787b 4.[uv.20.16](udānavargo#20-16) : satyaṃ vaden na ca krudhyed dadyād alpād api svayam sthānair ebhis tribhir yukto devānām antikaṃ vrajet. ## 225 [225](Dhammapada_Cp#225). ahiṃsakā ye munayo niccaṃ kāyena saṃvutā te yanti accutaṃ ṭhānaṃ yattha gantvā na socare. 彼牟尼不殺,常調伏其身,到達不死境,至彼無有憂。 [pali註解] munayo 聖者,此處意謂無學,因遵循寂靜者之道,而達到道與果。 niccaṃ kāyena saṃvutā 常以三門來自我管理。 accutaṃ ṭhānaṃ 永恆,不可動的地方。 yattha gantvā na socare 不管到哪裡,都不會憂傷。 1.法句經:常自攝身,慈心不殺,是生天上,到彼無憂T4,568a 2.出曜經:慈仁不殺,常能攝身,是處不死,所適無患T4,661b 3.法集要頌經:慈仁行不殺,常能善攝身,彼得無盡位,所適皆無患T4,781a 4.[uv.7.7](udānavargo#7-7) : ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati. ## 226 [226](Dhammapada_Cp#226). sadā jāgaramānānaṃ ahorattānusikkhinaṃ nibbāṇaṃ adhimuttānaṃ atthaṃ gacchanti āsavā. 恆常醒覺者,日夜勤修學,志向於涅槃,諸煩惱得盡。 [pali註解] ahorattānusikkhinaṃ 日夜學習,那些人以三學日夜調伏自己。 nibbāṇaṃ adhimuttānaṃ 信解涅槃,其心關心於涅槃。 1.法句經:意常覺寤,明慕勤學,漏盡意解,可致泥洹T4,568a 2.法句經:以覺意能應,日夜務學行,當解甘露要,令諸漏得盡T4,561b 3.出曜經:以覺意得應,日夜慕學行,當解甘露要,令諸漏得盡T4,700c 4.法集要頌經:以覺意得應,晝夜慕習學,解脫甘露要,決定得無漏T4,784c 5.法集要頌經:意常生覺悟,晝夜精勤學,漏盡心明解,可致圓寂道T4,780c 6.[uv.15.8](udānavargo#15-8) : jāgaryam anuyuktānām ahorātrānuśikṣiṇāṃ amṛtaṃ cādhimuktānaṃ astaṃ gacchanti āsravāḥ. ## 227 [227](Dhammapada_Cp#227). porāṇam etaṃ atula n’ etaṃ ajjatanām iva nindanti tuṇhim āsīnaṃ nindanti bahubhāṇinaṃ mitabhāṇinam pi nindanti natthi loke anindito. 阿多羅應知:此非今日事,古語已有之。默然為人誹,多語為人誹,寡言為人誹;不為誹謗者,斯世實無有。 [pali註解] porāṇam etaṃ atula 這是古老的,atula!atula是一個居士的名字。 n’ etaṃ ajjatanām iva 不是今日才如此。 nindanti tuṇhim āsīnaṃ 對於沉默不語的人,也毀謗,如:此人為何沉默,猶如啞巴!好像什麼都不知道。 nindanti bahubhāṇinaṃ 對於多語者,也毀謗,如:此人為何多語,如葉子為風所吹,拍動不停,這樣的談話不會有結束。 mitabhāṇinam pi nindanti 對於適量的談話的人,也毀謗,如:此人為何說一二句就不說,好像以為他的話像黃金一樣珍貴。 1.法句:人相謗毀,自古至今,既毀多言,又毀訥忍,亦毀中和,世無不毀T4,568a 2.法句譬喻經:人相謗毀,自古至今,既毀多言,又毀訥忍,亦毀中和,世無不毀T4,596b 3.出曜經:人相謗毀,自古至今,既毀多言,又毀訥訒,亦毀中和,世無不毀T4,695c 4.出曜經:或有寂然罵,或有在眾罵,或有未聲罵,世無有不罵T4,751c 5.法集要頌經:或有寂然罵,或有在眾罵,或有未聲罵,世無不罵者T4,793c 6.義足:亦毀於少言,多言亦得毀,亦毀於忠言,世惡無不毀T4,177b 7.[uv.29.45](udānavargo#29-45) : nindanti tuṣṇim āsīnaṃ nindanti bahubhāṣinaṃ alpabhāṇim ca nindanti nāsti lokeṣv aninditaḥ. ## 228 [228](Dhammapada_Cp#228).= thag.180 na cāhu na ca bhavissati na cetarahi vijjati ekantaṃ nindito poso ekantaṃ vā pasaṃsito. 全被人誹者,或全被讚者,非曾有當有,現在亦無有。 [pali註解] na cāhu na ca bhavissati na cetarahi vijjati 於過去、現在、未來,任何人都會被批評。 1.法句經:欲意非聖,不能制中,一毀一譽,但為利名T4,568a 2.法句譬喻經:欲意非聖,不能折中,一毀一譽,但為名利T4,596b 3.出曜經:一毀一譽,但利其名,非有非無,亦不可知T4,752a 4.法集要頌經:一毀及一譽,但利養其名,非有亦非有,則亦不可知T4,793c 5.義足:過去亦當來,現在亦無有,誰盡壽見毀,難形尚敬難T4,177b 6.[uv.29.46](udānavargo#29-46) : ekāntaninditaḥ purusaḥ ekāntaṃ vā praśaṃsitaḥ nābhūd bhaviṣyati ca no na cāpy etarhi vidyate. ## 229 [229](Dhammapada_Cp#229). yañce viññū pasaṃsanti anuvicca suve suve acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ. 朝朝審察已,智人稱讚彼,無瑕行、賢明,兼具智與戒。 [pali註解] yañce viññū 愚者的責備或稱讚不是真的評價。但觀察為智者所評價的人之後,了知為何智者稱讚或為何責備? acchiddavuttiṃ 無垢行的人。指處於不被指責的行為中,或具足不被指責的生活方式。 medhāviṃ 智者,因為具備佛法的智慧。 paññāsīlasamāhitaṃ 具足戒與智,因為具備世間智與出世間智,也具足四種清淨戒。 1.法句經:明智所譽,唯稱是賢,慧人守戒,無所譏謗T4,568a 2.法句譬喻經:明智所譽,唯稱正賢,慧人守戒,無所譏謗T4,596b 3.出曜經:叡人所譽,若好若醜,智人無缺,叡定解脫。如紫磨金,內外淨徹T4,752a 4.法集要頌經:智人所稱譽,若好兼及醜,智人無缺漏,慧定得解脫。如紫磨真金,內外徹清淨T4,793a 5.[uv.29.47](udānavargo#29-47) : yaṃ tu vijñāḥ praśaṃsanti hy anuyujya śubhāśubham praśaṃsā sā samākhyātā na tv ajñair yaḥ paraśaṃsitaḥ. ## 230 [230](Dhammapada_Cp#230). nekkhaṃ jambonadasseva ko taṃ ninditum arahati devā 'pi naṃ pasaṃsanti brahmunā 'pi pasaṃsito. 品如閻浮金,誰得誹辱之?彼為婆羅門,諸天所稱讚。 [pali註解] ko taṃ ninditum arahati 誰能批評他呢?此人如金幣,了無暇疵,適合為金匠所捶練。 devā 'pi naṃ pasaṃsanti 連諸天也稱讚。 brahmunā 'pi pasaṃsito 也為梵所稱讚。 1.法句經:如羅漢淨,莫而誣謗,諸人咨嗟,梵釋所稱T4,568a 2.法句譬喻經:如羅漢淨,莫而誣謗,諸天咨嗟,梵釋所敬T4,596b 3.[uv.29.48](udānavargo#29-48) : medhāvinaṃ vṛttayuktaṃ prājñaṃ śileṣu saṃvṛtam niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arahati. ## 231 [231](Dhammapada_Cp#231). kāyappakopaṃ rakkheyya kāyena saṃvuto siyā kāyaduccaritaṃ hitvā kāyena sucaritaṃ care. 攝護身忿怒,調伏於身行,捨離身惡行,以身修善行。 [pali註解] kāyappakopaṃ rakkheyya 願人守護自己,遠離身惡行。 kāyena saṃvuto siyā 願人以身律儀自己。此人防護惡行,不令其經由身門進入自己。 kāyaduccaritaṃ hitvā kāyena sucaritaṃ care 捨棄身惡行,觀察正確的行為,以身成就彼善行。 1.法句經:常守慎身,以護瞋恚,除身惡行,進修德行T4,568a 2.出曜經:護身惡行,自正身行,護身惡者,修身善行T4,660a 3.法集要頌經:守護身惡行,自正護身行,守護身惡者,常修身善行T4,781a 4.增一:當護身惡行,修習身善行,念捨身惡行,當學身善行T2,604b 5.[uv.7.1](udānavargo#7-1) : kāyapradoṣaṃ rakṣeta siyāt kāyena susaṃvṛtaḥ kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret. ## 232 [232](Dhammapada_Cp#232). vacīpakopaṃ rakkheyya vācāya saṃvuto siyā vacīduccaritaṃ hitvā vācāya sucaritaṃ care. 攝護語忿怒,調伏於語行,捨離語惡行,以語修善行。 1.法句經:常守慎言,以護瞋恚,除口惡言,誦習法言T4,568a 2.出曜經:護口惡行,自正口行,護口惡者,修口善行T4,660b 3.法集要頌經:守護口惡行,自正護口行,守護口惡者,常修口善行T4,781a 4.增一:當護口惡行,修習口善行,念捨口惡行,當學口善行T2,604b 5.[uv.7.2](udānavargo#7-2) : vācaḥpradoṣaṃ rakṣeta vācasā saṃvṛto bhavet vācoduścaritaṃ hitvā vācā sucaritaṃ caret. ## 233 [233](Dhammapada_Cp#233). manopakopaṃ rakkheyya manasā saṃvuto siyā manoduccaritaṃ hitvā manasā sucaritaṃ care. 攝護意忿怒,調伏於意行,捨離意惡行,以意修善行。 1.法句經:常守慎心,以護瞋恚,除心惡念,思惟念道T4,568a 2.出曜經:護意惡行,自正意行,護意惡者,修意善行T4,660c 3.法集要頌經: 守護意惡行,自正護意行,守護意惡者,恒修意善行T4,781a 4.增一:當護意惡行,修習意善行,念捨意惡行,當學意善行T2,604b 5.[uv.7.3](udānavargo#7-3) : manaḥpradoṣaṃ rakṣeta manasā saṃvṛto bhavet manoduścaritaṃ hitvā manaḥsucaritaṃ caret. ## 234 [234](Dhammapada_Cp#234). kāyena saṃvutā dhīrā atho vācāya saṃvutā manasā saṃvutā dhīrā te ve suparisaṃvutā. 智者身調伏,亦復語調伏,於意亦調伏,實一切調伏。 [pali註解] kāyena saṃvutā dhīrā atho vācāya saṃvutā manasā saṃvutā dhīrā 智者身律儀不侵害眾生,語律儀不說妄語,意律儀不起貪等。 te ve suparisaṃvutā 彼為善守護,於此世界中,他們是善自制,其門善關閉。 1.法句經:節身慎言,守攝其心,捨恚行道,忍辱最強T4,568a 2.出曜經:慎身為勇悍,慎口悍亦然,慎意為勇悍,一切結亦然。此處名不死,所適無憂患T4,662b 3.增一: 身行為善哉,口行亦復然,意行為善哉,一切亦如是T2,604b 4.[uv.7.10](udānavargo#7-10) : kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ manasā saṃvṛtā dhīrā dhīrāḥ sarvatra aṃvṛtāḥ te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati. # 18.垢穢品 ## 235 [235](Dhammapada_Cp#235). paṇḍupalāso 'va dāni 'si yamapurisā 'pi ca te upaṭṭhitā uyyogamukhe ca tiṭṭhasi pātheyyam pi ca te na vijjati. 汝今似枯葉,魔使近汝身,汝立於死口,資糧汝亦無。 [pali註解] paṇḍupalāso 'va dāni 'si 你現在猶如枯黃的葉子,即將落到地面。 yamapurisā 'pi ca te upaṭṭhitā 死神的使者已接近你。 uyyogamukhe ca tiṭṭhasi 敗壞就在面前。 pātheyyam pi ca te na vijjati 資糧如米。對一個旅行者而言,就是路上的食物。對一個要超越世界的人而言,即是善行。 ## 236 [236](Dhammapada_Cp#236). so karohi dīpam attano khippaṃ vāyama paṇḍito bhava niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmim ehisi. 汝宜自造洲,速勤成智者,除垢無煩惱,汝至天聖地。 [pali註解] so karohi dīpam attano 如此的人,為自己建立善的支撐點,如海中遇難的船,尋找島嶼。 khippaṃ vāyama 盡速地努力。 paṇḍito bhava 成為智者,為自己建立支點,就是自己的善業。當他可以作的時候,實踐善行,不要等待死亡來臨的時候,如此努力用功的人是智者。 niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmim ehisi 如此努力用功,會成為息滅五欲污垢的人。沒有煩惱的污染,你將達到五淨居天。 ## 237 [237](Dhammapada_Cp#237). upanītavayo ca dāni 'si sampayāto 'si yamassa santike vāso 'pi ca te natthi antarā pātheyyam pi ca te na vijjati. 汝今命已終,已近閻魔邊,道中無歇處,資糧汝亦無。 [pali註解] upanītavayo ca dāni 'si 現在你已度過一大段生命,已入高齡。你已度過人生的三個時間,且站立於死神的邊緣。 sampayāto 'si yamassa santike 你正站在死神的面前。 vāso 'pi ca te natthi antarā 中間沒有可休息的地方。當行於陸上的行者,沿路上從事不同的作用以度時,然而,生於他世卻非如此。生於他世者不可能對死神說:請等我幾天,讓我乞食及聽法。只要死於此,即刻投生於彼。 1.法句經:生無善行,死墮惡道,住疾無間,到無資用T4,568b 2.中本起:生無善行,死墮惡道,往疾無間,到無資用T4,161a 3.大婆沙:再生汝今過盛位,至衰將近琰魔王,欲往前路無資糧,求住中間無所止T27,356c 4.舊婆沙:壯年便老病,當生閻羅邊,中間無息處,亦不用資糧T28,264b ## 238 [238](Dhammapada_Cp#238). so karohi dīpam attano khippaṃ vāyama paṇḍito bhava niddhantamalo anaṅgaṇo na puna jātijaraṃ upehisi. 汝宜自造洲,速勤成智者,除垢無煩惱,不復生與老。 [pali註解] na puna jātijaraṃ upehisi 不復生與老,當然包括病與死。此中指阿羅漢道。 1.法句經:當求智慧,以然意定,去垢勿污,可離苦形T4,568b 2.出曜經:坐起求方便,自求於定明,如工練真金,除去塵垢冥,不為闇所蔽,永離老死患T4,702c 3.法集要頌經:坐臥求方便,發起於精進,如工鍊真金,除其塵垢冥,不為闇所蔽,永離老死患T4,785a 4.[uv.16.3](udānavargo#16-3) : uttiṣṭhata vyāyamata kurudhvaṃ dvīpam ātmanaḥ karmāro rajatasyaiva haradhvaṃ malam ātmanaḥ nirdhāntamalā hy anaṅgaṇā na punar jātijarām upeṣyatha. ## 239 [239](Dhammapada_Cp#239). anupubbena medhāvī thokathokaṃ khaṇe khaṇe kammāro rajatass’ eva niddhame malam attano. 智者依次第,剎那以微微,淨除自垢染,如冶工鍛金。 [pali註解] anupubbena 依序地。 medhāvī 智者。 khaṇe khaṇe 在每一剎那,作善行。 kammāro rajatass’ eva 猶如金匠,藉著加熱、捶打,若不能移除不淨,及塑成種種莊飾,則一而再地加熱與捶打,已除不淨,則可塑成種種美飾。 niddhame malam attano 同樣的,一而再地作善行,智者能去除雜染如欲樂等。 1.法句經:慧人以漸,安徐稍進,洗除心垢,如工鍊金T4,568b 2.出曜經:智者不越次,漸漸以微微,巧匠漸刈垢,淨除諸穢污T4,629b 3.正法念:智者次第行,漸漸念念修,淨治我見垢,如工匠鍊金T17,379a 4.佛性論:聰明人次第,數數細細修,除滅自身垢,如金師鍊金T31,800c 5.[uv.2.10](udānavargo#2-10) : anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe ksaṇe kammāro rajatasyaiva nirdhamen malam ātmanaḥ. ## 240 [240](Dhammapada_Cp#240). ayasā 'va malaṃ samuṭṭhitaṃ taduṭṭhāya tam eva khādati evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ. 如鐵自生鏽,生已自腐蝕,犯罪者亦爾,自業導惡趣。 [pali註解] atidhonacārinaṃ sakakammāni nayanti duggatiṃ 此中的dhona意謂:在反思之後,再利用四資具的智慧。即是說這四資具是為此目的,而非其他。某人在行動上違反這樣的智慧,稱為atidhonacārī。如銹從鐵生出,反而腐蝕生出之處。同樣的,愚者的行為從自己生起,反而將自己投向惡趣,因為違反了省思的智慧而受用資生之具。 1.法句經:惡生於心,還自壞形,如鐵生垢,反食其身T4,568b 2.出曜經:如鐵生垢,反食其身,惡生於心,還自壞形T4,671c 3.法集要頌經:如鐵生翳垢,反食其自身,惡生於自心,還當壞其體T4,785a 4.孛經:惡從心生,反以自賊,如鐵生垢,消毀其形T17,731b 5.[uv.9.19](udānavargo#9-19) : āyaso hi malaḥ samutthitaḥ sa tadutthāya tam eva khādati evaṃ hy aniśāmyacārinaṃ svāni karmāṇi nayanti durgatiṃ. ## 241 [241](Dhammapada_Cp#241). asajjhāyamalā mantā anuṭṭhānamalā gharā malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ. 不誦經典穢,不勤為家穢,懶惰為色穢,放逸護衛穢。 [pali註解] asajjhāyamalā mantā 因為聖典的學習或技藝的熟練,若不相續不斷的重覆或練習,則會遺忘或不能背誦。 anuṭṭhānamalā gharā 房子敗壞時,若屋主不積極修復破損之處,則屋子很快壞。 malaṃ vaṇṇassa kosajjaṃ 出家或在家人因為懶惰,不去照料身體或其資具,身與物會變得很髒亂。 pamādo rakkhato malaṃ 照料牛群的人,因為放逸、睡覺、玩耍,不注意牛群,以致於牛群遇到傷害,不管是渡過不適當的河水,或經過有危險之處,或侵害別人的稻苗。如此的牧牛者會為主人所訶責或處罰。同樣的,出家人若不能守護六根,煩惱入侵其人,令其遠離出家生活,所以放逸是垢染。 1.法句經:不誦為言垢,不勤為家垢,不嚴為色垢,放逸為事垢T4,568b 2.法句譬喻經:不誦為言垢,不勤為家垢,不嚴為色垢,放逸為事垢T4,596c ## 242 [242](Dhammapada_Cp#242). mal’ itthiyā duccaritaṃ maccheraṃ dadato malaṃ malā ve pāpakā dhammā asmiṃ loke paramhi ca. 邪行婦人穢,吝嗇施者穢,此界及他界,惡法實為穢。 [pali註解] mal’ itthiyā duccaritaṃ惡行是女人的污垢。此中所謂的惡行,指逾越道德,當有此行時,其丈夫趕走她,甚至回到娘家,父母會說:妳已成為家族的污垢,我們甚至不願見到妳。於是四處流浪,無所依,因此遇到大災難。 maccheraṃ dadato malaṃ 吝嗇是布施者的污垢。當慳吝生起的時候,會障礙布施的心,如此將錯失三種收獲:人、天、涅槃。 malā ve pāpakā dhammā asmiṃ loke paramhi ca 惡法是此世與他世的垢染。 1.法句經:慳為惠施垢,不善為行垢,今世亦後世,惡法為常垢T4,568b 2.法句譬喻經:慳為惠施垢,不善為行垢,今世亦後世,惡法為常垢T4,596c ## 243 [243](Dhammapada_Cp#243). tato malā malataraṃ avijjā paramaṃ malaṃ etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. 勝於此垢染,無明垢為最,已除此垢染,成無垢比丘。 [pali註解] tato malā malataraṃ 我將告訴你比前面更大的垢染。 avijjā paramaṃ malaṃ 無明是最大的、最壞的垢染。 1.法句經:垢中之垢,莫甚於癡,學當捨惡,比丘無垢T4,568b 2.法句譬喻經:垢中之垢,莫甚於癡,學當捨此,比丘無垢T4,596c ## 244 [244](Dhammapada_Cp#244). sujīvaṃ ahirikena kākasūrena dhaṃsinā pakkhandinā pagabbhena saṃkiliṭṭhena jīvitaṃ. 生活無慚愧,鹵莽如烏鴉,詆毀(於他人),大膽自誇張,傲慢邪惡者,其人生活易。 [pali註解] sujīvaṃ ahirikena 沒有慚愧的人,可能為了過安逸的日子,甚至會叫不是父母的人為爸媽。 kākasūrena 如烏鴉般的狡猾。烏鴉想要從屋主那裡奪取食物時,站在牆上,等待機會。看起來好像他注意其他事,又好像在睡覺。當屋主不注意時,他飛向食物,刁著食物飛走。同樣的,無慚者與諸比丘一起進入村落,內心記著那些屋主會提供豐富的食物。比丘乞食完,僅取其所需的物質,回其住處。他們取用食物,省察而食,之後,安住於禪觀中。而此人未作任何事,僅等待再回到村落,當其他比丘注意到他時,就坐著好像正在禪修,或正在整理袈裟。之後,從座位上起立,進入村落,來到其前注意的屋主門前。如果屋主坐在門邊織布,半掩其門,此人一手打開其門進入。屋主見到他,雖不樂意,還是請他入內,提供上午剩下的食物,他乞食完後,帶走其他的。 dhaṃsinā 當人說:如某些長老,於其所需知量。就會有人說:我們不也是知量嗎?此中的dhaṃsi稱為貶抑者,因為他們貶抑別人的道德。其他人聽到這樣的談話,會視彼為值得供養的人,而想:此人也具有如知量的德行。但之後,此人無法令智者心喜悅,他也失去其所得。如此,此人破壞了自己,也破壞別人的所得。 saṃkiliṭṭhena jīvitaṃ 以如此的方式過日,是染污的。 1.法句經:苟生無恥,如鳥長喙,強顏耐辱,名曰穢生T4,568b 2.出曜經:知慚壽中上,鳶以貪掣搏,力士無畏忌,斯等命促短T4,736b 3.法集要頌經:知慚壽中上,焉以貪牽縛,力士無畏忌,斯等命短促T4,791b 4.[uv.27.3](udānavargo#27-3) : ahrīkena sujīvaṃ syāt kākaśūreṇa dhvākṣiṇā praskandinā pragalbhena saṃkliṣṭaṃ tv iha jīvate. ## 245 [245](Dhammapada_Cp#245). hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā alīnenāpagabbhena suddhājīvena passatā. 生活於慚愧,常求於清淨,不著欲謙遜,住清淨生活,(富於)識見者,其人生活難。 [pali註解] hirīmatā ca dujjīvaṃ 有慚愧心的人,日子雖過得很艱苦,但絕不會向不是母親的人,稱為母親;不取不合法的物質,依法取得資具,依序乞食。 niccaṃ sucigavesinā 常尋求讓自己的行為清淨。 alīnenāpagabbhena 遠離染著。 suddhājīvena passatā 如此的生活方式是清淨的。 1.法句經:廉恥雖苦,義取清白,避辱不妄,名曰潔生T4,568b 2.出曜經:知慚不盡壽,恒求清淨行,威儀不缺漏,當觀真淨壽T4,736b 3.法集要頌經:知漸不盡壽,恒求清淨行,威儀不缺漏,當觀真淨壽T4,791b 4.[uv.27.4](udānavargo#27-4) : hrīmatā tv iha durjīvaṃ nityaṃ śucigaveṣiṇā sulīnenāpragalbhena śuddhājīvena paśyatā. ## 246 [246](Dhammapada_Cp#246). yo pāṇam atipāteti musāvādaṃ ca bhāsati loke adinnaṃ ādiyati paradāraṃ ca gacchati. 若人於世界,殺生說妄語,取人所不與,犯於別人妻。 [pali註解] yo pāṇam atipāteti 殺生者,以種種方式,讓別人的生命斷絕。 musāvādaṃ ca bhāsati 說謊。 loke adinnaṃ ādiyati 偷盜,取用別人的財產。 法句經:愚人好殺,言無誠實,不與而取,好犯人婦T4,568c ## 247 [247](Dhammapada_Cp#247). surāmerayapānaṃ ca yo naro anuyuñjati idh’ evameso lokasmiṃ mūlaṃ khaṇati attano. 及耽湎飲酒,行為如是者,即於此世界,毀掘自(善)根。 [pali註解] surāmerayapānaṃ ca yo naro anuyuñjati 常常喝酒。 mūlaṃ khaṇati attano 他挖自己的根。他挖那足以安立自己的根,他活著,已變成沒希望與絕望。 法句經:逞心犯戒,迷惑於酒,斯人世世,自掘身本T4,568c ## 248 [248](Dhammapada_Cp#248). evam bho purisa jānāhi pāpadhammā asaññatā mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. 如是汝應知:不調伏自己是惡法,莫令貪與非法帶給你長期的苦。 [pali註解] evam bho purisa jānāhi 傾向於作五種不善行的人。 pāpadhammā 惡法,愚夫的法。 asaññatā 於身語意,不自我調伏。 lobho adhammo 貪與瞋是不善的根。 mā taṃ ciraṃ dukkhāya randhayuṃ 不可讓這些法激怒你,帶給你惡趣長期的苦。 法句經:人如覺是,不當念惡,愚近非法,久自燒沒T4,568c ## 249 [249](Dhammapada_Cp#249). dadāti ve yathā saddhaṃ yathā pasādanaṃ jano tattha yo maṅku hoti paresaṃ pānabhojane na so divā vā rattiṃ vā samādhiṃ adhigacchati. 如信樂故施,若貪於他食,彼於晝或夜,不得入三昧。 [pali註解] dadāti ve yathā saddhaṃ 人依其信心而布施 yathā pasādanaṃ jano 依其所喜。 tattha yo maṅku hoti 對於他人的布施,此人陷入悶悶不樂,而想:我所得是少,而粗。 na so samādhiṃ adhigacchati 此人不能得定,包括近行定、根本定,或道與果。 1.法句經: 若信布施,欲揚名譽,會人虛飾,非入淨定T4,568c 2.出曜經:若人懷憂,貪他衣食,彼人晝夜,不得定意T4,677b 3.法集要頌經:若人懷懊惱,貪他人衣食,彼人晝夜寐,不獲三摩地T4,782b 4.[uv.10.12](udānavargo#10-12) : dadanty eke yathā śraddhā yathāvibhavato janāḥ tatra yo durmanā bhavati paresāṃ pānabhojane nāsau divā ca rātrau ca samādhiṃ adhigacchati. ## 250 [250](Dhammapada_Cp#250). yassa c’ etaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. 若斬斷此(心),拔根及除滅,則於晝或夜,彼得入三昧。 [pali註解] yassa c’ etaṃ samucchinnaṃ 此人的不善法被切斷。 mūlaghaccaṃ samūhataṃ 以阿羅漢智完全破壞其根本。 1.法句經:一切斷欲,截意根原,晝夜守一,必入定意T4,568c 2.出曜經:若人能斷,盡其根原,彼人晝夜,而獲其定T4,677b 3.法集要頌經:若人能斷貪,如截多羅樹,彼人則晝夜,及獲三摩地T4,782b 4.[uv.10.13](udānavargo#10-13) : yasya tv ete samucchinnās tālamastakavad dhatāḥ sa vai divā ca rātrau ca samādhiṃ adhigacchati. ## 251 [251](Dhammapada_Cp#251). natthi rāgasamo aggi natthi dosasamo gaho natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī. 無火等於貪,無執著如瞋,無網等於癡,無河流如愛。 [pali註解] natthi rāgasamo aggi 沒有任何火,可與貪相比,因為他僅在內部生起,且燃燒此人,卻沒有任何特徵。 natthi dosasamo gaho natthi 為夜叉、鱷魚等所抓,尚可脫逃,但為瞋所抓就難逃了。 mohasamaṃ jālaṃ 癡繫縛、纏繞我們。 natthi taṇhāsamā nadī 對於如恆河等,有時滿水,有時少水,有時乾枯。但對於渴愛,卻無滿枯的差別,只有長期的不滿足的情況,所以說渴愛是難以填滿。 1.法句經:火莫熱於婬,捷莫疾於怒,網莫密於癡,愛流駛乎河T4,568c 2.瑜伽:無淤泥等欲,無魑魅等瞋,無羅網等癡,無江河等愛T30,383c 3.[uv.29.37](udānavargo#29-37) : nāsti kāmasamo hy ogho nāsti doṣasamo grahaḥ nāsti mohasamaṃ jālaṃ nāsti tṛṣṇāsamā nadī. ## 252 [252](Dhammapada_Cp#252). sudassaṃ vajjam aññesaṃ attano pana duddasaṃ paresaṃ hi so vajjāni opuṇāti yathā bhusaṃ attano pana chādeti kaliṃ 'va kitavā saṭho. 易見他人過,自見則為難。揚惡如颺糠,己過則覆匿,如彼狡博者,隱匿其格利。 [pali註解] sudassaṃ vajjam aññesaṃ attano pana duddasaṃ別人的過失是容易辨別的,容易看到的,縱使是小如針孔。然而自己的過失,卻很難看到,縱使是大如巨石。 paresaṃ hi so vajjāni opuṇāti yathā bhusaṃ 見到他人的過失,於僧團中廣布其過失,猶如人拿穀物到高處,投向風中,吹散米糠一樣。 kaliṃ 'va kitavā saṭho 如獵鳥者想要捕鳥,且殺死他們,以細枝條覆蓋自己的身體;同樣的,此人隱藏自己的過失,張揚別人的過失。 1.出曜經:善觀己瑕隙,使己不露外,彼彼自有隙,如彼飛輕塵。若己稱無瑕,二事俱并至T4,736b 2.法集要頌經:善觀己瑕隙,使己不露外,彼彼自有隙,如彼飛輕塵。 若己稱無瑕,罪福俱并至,但見他人隙,恒懷無明想T4,791b 3.[uv.27.1](udānavargo#27-1) : supaśyaṃ paravadyaṃ syād ātmavadyaṃ tu durdṛśaṃ paraḥ parasya vadyāni tūtpunāti busaṃ yathā ātmanaś chādayaty eṣa kṛtvā yadvad kaliṃ śaṭhaḥ. ## 253 [253](Dhammapada_Cp#253). paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā. 若見他人過,心常易忿者,彼漏會增長,遠離於漏盡。 [pali註解] paravajjānupassissa niccaṃ ujjhānasaññino 因為尋求別人的過失,而鄙視他人,以如此的方式表達:人應如此著衣,如此披袈裟。這種人甚至不能從禪修中培養一法。 āsavā tassa vaḍḍhanti ārā so āsavakkhayā 之後,因這個事實,漏增,遠離漏盡。 1.出曜經:但見外人隙,恒懷危害心,遠觀不見近T4,736b 2.瑜伽:若見他惡業,能審諦思惟,自身終不為,由彼業能縛T30,380b 3.[uv.27.2](udānavargo#27-2) : paravadyānudarśino nityāvadhyānasaṃjñinaḥ vāmā dharmāḥ pravardhante sa hy ārād dharmadarśanāt. ## 254 [254](Dhammapada_Cp#254). ākāse padaṃ natthi samaṇo natthi bāhire papañcābhiratā pajā nippapañcā tathāgatā. 虛空無鳥跡,外道無沙門,眾生樂戲論,如來無戲論。 [pali註解] ākāse padaṃ natthi 在空中,沒有任何人的足跡可以辨別其形狀與顏色。 samaṇo natthi bāhire 在佛教之外,找不到得道與果的方法。 papañcābhiratā pajā nippapañcā tathāgatā 有情界具足戲論如貪等。世尊遠離戲論,因為在菩提樹下,世尊已斷盡一切。 1.法句經:虛空無轍迹,沙門無外意,眾人盡樂惡,唯佛淨無穢T4,568c 2.法集要頌經:虛空無轍迹,沙門無外意,眾人盡樂惡,唯佛淨無穢T4,793c 3.大婆沙:虛空無鳥跡,外道無沙門,愚夫樂戲論,如來則無有T27,388c 4.舊婆沙:虛空無有跡,外道無沙門,愚小有戲論,如來則無有T28,291b 5.瑜伽:虛空無鳥迹,外道無沙門,愚夫樂戲論,如來則無有T30,384a 6.[uv.29.38](udānavargo#29-38) : ākāśe tu padaṃ nāsti śramaṇo nāsti bāhyakaḥ prapañcābhiratā bālā niṣprapañcās tathāgatāḥ. ## 255 [255](Dhammapada_Cp#255). ākāse padaṃ natthi samaṇo natthi bāhire saṅkhārā sassatā natthi natthi buddhānaṃ iñjitaṃ. 虛空無道跡,外道無沙門,五蘊無常住,諸佛無動亂。 [pali註解] saṅkhārā sassatā natthi此中指五蘊,任何五蘊之一沒有一個是恆常的。 natthi buddhānaṃ iñjitaṃ 佛陀一點也不會基於視五蘊為常的貪、見所動搖。 1.法句經:虛空無轍迹,沙門無外意,世間皆無常,佛無我所有T4,568c 2.法集要頌經:虛空無轍迹,沙門無外意,世間皆無常,佛無我所有T4,782b # 19.法住品 ## 256 [256](Dhammapada_Cp#256). na tena hoti dhammaṭṭho yen’ atthaṃ sahasā naye yo ca atthaṃ anatthañ ca ubho niccheyya paṇḍito. 鹵莽處事故,不為法住者,智者應辦別:孰正與孰邪? [pali註解] dhammaṭṭho 於法是堅定的。 tena 僅以那理由。 sahasā naye 任性地處理事。因建立在貪等的基點上,此人任性地錯判事情。 ① 基於貪的基點,此人將權利假判給未擁有此的親人或朋友。 ② 基於瞋的基點,此人造假地剝奪敵對者的擁有權。 ③ 基於癡的基點,接受賄賂之後,在作決定的時候,好像他正注意其他事,或好像正尋找此與彼,而不專注於手頭的事件,而造假地剝奪別人的權利,說:此事某人贏,彼人敗。 ④ 基於怖畏,此人將勝利判給有力的人,縱使法律上,此人是應受處罰的。 這些都是於法不堅定。 yo ca atthaṃ anatthañ ca ubho niccheyya paṇḍito 然而有學問的人,會宣告二件事:那一個是事實,那一個不是。而下判斷。 法句經:好經道者,不競於利,有利無利,無欲不惑T4,568c ## 257 [257](Dhammapada_Cp#257). asāhasena dhammena samena nayatī pare dhammassa gutto medhāvī dhammaṭṭho 'ti pavuccati. 導人不鹵莽,以法且公平,智者護於法,是名法住者。 [pali註解] asāhasena dhammena samena nayatī pare 不任性,以法,公平地帶領其他人。 dhammassa gutto medhāvī dhammaṭṭho 'ti pavuccati 為法所守護的人,具備對法的了解,可稱為法住,因為基於法而判決。 1.法句經:常愍好學,正心以行,擁懷寶慧,是謂為道T4,568c 2.法句譬喻經:常愍好學,正心以行,唯懷寶慧,是謂為道T4,597a ## 258 [258](Dhammapada_Cp#258). na tena paṇḍito hoti yāvatā bahu bhāsati khemī averī abhayo paṇḍito'ti pavuccati. 不以多言故,彼即為智者,寂靜無怨怖,是名為智者。 [pali註解] na tena paṇḍito hoti yāvatā bahu bhāsati 因為此人在僧團中說太多話,因此不會被稱為智者。 khemī averī abhayo 寂靜者,沒有敵人,沒有怖畏。讓自己寂靜的人,因為缺少五種敵人,所以沒有敵人,或接近他的人們沒有怖畏。 paṇḍito'ti pavuccati 他被稱為智者。 1.法句經:所謂智者,不必辯言,無恐無懼,守善為智T4,568c 2.法句譬喻經:所謂智者,不必辯言,無恐無懼,守善為智T4,597a ## 259 [259](Dhammapada_Cp#259). na tāvatā dhammadharo yāvatā bahu bhāsati yo ca appam pi sutvāna dhammaṃ kāyena passati sa ve dhammadharo hoti yo dhammaṃ nappamajjati. 不以多言故,彼為持法者。彼雖聞少分,但由身見法,於法不放逸,是名持法者。 [pali註解] na tāvatā dhammadharo yāvatā bahu bhāsati 因為學習、背誦、複習而說太多話,他不是一個持法者,僅是家庭的守護者。 yo ca appam pi sutvāna dhammaṃ kāyena passati 但聽法,縱使少量,卻能了解法,成為見法的人,見了四聖諦,此真為持法者。 sa ve dhammadharo hoti yo dhammaṃ nappamajjati 已竭盡努力的人,不放逸於法,且希求透徹了解,此人也是持法者。 1.法句經:奉持法者,不以多言,雖素少聞,身依法行,守道不忘,可謂奉法T4,568c 2.法句譬喻經:奉持法者,不以多言,雖素少聞,身依法行,守道不忘,是為奉法T4,597b 3.出曜經:所謂持法者,不必多誦習,若少有所聞,具足法身行,是謂持法人,以法自將養T4,643a 4.法集要頌經:所謂持法者,不必多誦習,若少有所聞,具足法身行T4,779b 5.[uv.30.30](udānavargo#30-30) : na tāvatā dharmadharo yāvatā bahu bhāṣate yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet sa vai dharmadharo bhavati yo dharmaṃ na pramādyate. ## 260 [260](Dhammapada_Cp#260). na tena thero hoti yen’ assa phalitaṃ siro paripakko vayo tassa moghajiṇṇo 'ti vuccati. 不因彼白頭,即得為長老,彼年齡虛熟,徒有長老名。 [pali註解] moghajiṇṇo 'ti vuccati 因為內心缺乏長老的特質,所以此人稱為長老,了無意義。 1.法句經:所謂老者,不必年耆,形熟髮白,惷愚而已T4,568c 2.法句譬喻經:所謂老者,不以年耆,形熟髮白,惷愚而已T4,597a 3.出曜經:所謂長老,不以耆年,形熟髮白,惷愚而已T4,680a 4.法集要頌經:所謂長老者,不必以耆年,形熟鬢髮白,愚惷不知罪T4,782c 5.增一:所謂長老者,未必剃鬚髮,雖復年齒長,不免於愚行T2,659c 6.智度:所謂長老相,不必以年耆,形瘦鬚髮白,空老內無德T25,224b 7.[uv.11.11](udānavargo#11-11) : sthaviro na tāvatā bhavati yāvatā palitaṃ śiraḥ paripakvaṃ vayas tasya mohajīrṇaḥ sa ucyate. ## 261 [261](Dhammapada_Cp#261). yamhi saccaṃ ca dhammo ca ahiṃsā saññamo damo sa ve vantamalo dhīro thero iti pavuccati. 具諦與法、不殺 ,節制並調伏,彼除垢有智,實名為長老。 [pali註解] yamhi saccaṃ ca dhammo ca 聖諦存於此人中,因為他以十六觀智了解真理;且此人有九出世間法,因透徹了知法故。 ahiṃsā 無殺,因已培育四無量心。 saññamo damo 此人有戒,也有律儀。 sa ve vantamalo 因了解道,而去除垢。 dhīro 具足堅定故,稱為智者。 thero iti pavuccati 這樣的人,因為具足堅定(thira)的狀況,稱為thera。 1.法句經:謂懷諦法,順調慈仁,明遠清潔,是為長老T4,568c 2.法句譬喻經:謂懷諦法,順調慈仁,明達清潔,是為長老T4,597a 3.出曜經:謂捨罪福,淨修梵行,明遠清潔,是謂長老T4,680a 4.法集要頌經:能知罪福者,身淨修梵行,明遠純清潔,是名為長老T4,782c 5.增一:若有見諦法,無害於群萌,捨諸穢惡行,此名為長老T2,659c ## 262 [262](Dhammapada_Cp#262). na vākkaraṇamattena vaṇṇapokkharatāya vā sādhurūpo naro hoti issukī maccharī saṭho. 不以其辯才,或由相端嚴,人有善顏色,乃懷嫉慳偽。 [pali註解] na vākkaraṇamattena vaṇṇapokkharatāya vā 不因令人喜愛的言語或令人歡喜的外貌。 sādhurūpo naro hoti issukī maccharī saṭho 僅因上述兩種理由,他不可能成為好人,因其同時具有嫉妒與狡猾。 1.法句經:所謂端政,非色如花,慳嫉虛飾,言行有違T4,568c 2.法句譬喻經:所謂端正,非色如華,貪嫉虛飾,言行有違T4,597a 3.出曜經:不以柔和言,名稱有所至,人有善顏色,乃懷巧偽心T4,748b 4.法集要頌經:不以柔和言,名稱有所至,人有善顏色,乃懷巧偽心T4,793a 5.[uv.29.10](udānavargo#29-10) : na nāmarūpamātreṇa varṇapuṣkalayā na ca sādhurūpo naro bhavati māyāvī matsarī śaṭhah. ## 263 [263](Dhammapada_Cp#263). yassa ce taṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ sa vantadoso medhāvī sādhurūpo 'ti vuccati. 若斬斷此心,拔根及除滅,彼捨瞋智者,乃名為善色。 [pali註解] yassa ce taṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ 若此人徹底地切斷種種惡法的根。 sa vantadoso medhāvī sādhurūpo 'ti vuccati 具足法的智慧,可稱為善人。 1.法句經:謂能捨惡,根原已斷,慧而無恚,是謂端政T4,569a 2.法句譬喻經:謂能捨惡,根原已斷,慧而無恚,是謂端正T4,597a 3.出曜經:有能斷是者,永拔其根本,智者除諸穢,乃名為善色T4,748c 4.法集要頌經:有能斷是者,永拔其根本,智者除諸穢,乃名為善色T4,793a ## 264 [264](Dhammapada_Cp#264). na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ icchālobhasamāpanno samaṇo kiṃ bhavissati. 若破戒妄語,削髮非沙門,充滿欲與貪,云何為沙門? [pali註解] muṇḍakena 僅是剃髮而已。 abbato 缺少對戒的觀察與實踐頭陀支的人 alikaṃ bhaṇaṃ 說謊。 icchālobhasamāpanno 具足欲與貪的人。對於未得的,稱為欲;已得的,為貪。 samaṇo kiṃ bhavissati 如此的人,如何能成為沙門? 1.法句經:所謂沙門,非必除髮,妄語貪取,有欲如凡T4,569a 2.法句譬喻經:所謂沙門,不必除髮,妄語貪取,有欲如凡T4,597a 3.出曜經:所謂沙門,非必除髮,妄語貪取,有欲如凡T4,680b 4.法集要頌經:所謂沙門者,不必剃鬚髮,妄語多貪愛,有欲如凡夫T4,782c 5.[uv.11.13](udānavargo#11-13) : na muṇḍabhāvāc chramaṇo hy avṛtas tv anṛtaṃ vadan icchālobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati. ## 265 [265](Dhammapada_Cp#265). yo ca sameti pāpāni aṇuṃ thūlāni sabbaso samitattā hi pāpānaṃ samaṇo 'ti pavuccati. 若能滅諸惡,無論大與小,已滅諸惡故,是名為沙門。 [pali註解] yo ca sameti pāpāni aṇuṃ thūlāni sabbaso然而息滅諸惡行者,不論大小結。 samitattā hi pāpānaṃ samaṇo 'ti pavuccati 因為諸惡行已息滅故,所以稱為沙門。 1.法句經:謂能止惡,恢廓弘道,息心滅意,是為沙門T4,569a 2.法句譬喻經:謂能止惡,恢廓弘道,息心滅意,是謂沙門T4,597b 3.出曜經:所謂沙門,恢廓弘道,息心滅意,麤結不興T4,680c 4.法集要頌經:所言沙門者,息心滅意想,穢垢盡消除,故說為出家T4,783a 5.[uv.11.14](udānavargo#11-14) : śamitaṃ yena pāpaṃ syād aṇusthūlaṃ hi sarvaśaḥ śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate. ## 266 [266](Dhammapada_Cp#266). na tena bhikkhu so hoti yāvatā bhikkhate pare vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā. 僅向他行乞,不即是比丘,受持在家法,亦不為比丘。 [pali註解] na tena bhikkhu so hoti yāvatā bhikkhate pare 不是僅因向別人乞食而稱為比丘。 vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā 已受持雜染法的人,不能稱為比丘。 1.法句經:所謂比丘,非時乞食,邪行婬彼,稱名而已T4,569a 2.法句譬喻經:所謂比丘,非持乞食,邪行望彼,求名而已T4,597b 3.雜含:所謂比丘者,非但以乞食,受持在家法,是何名比丘?T2,27a 4.別雜:不必從他乞,得名為比丘,雖具在家法,正修於梵行T2,466b 5.婆須蜜:彼不為比丘,從彼乞求者,受取屋舍法,如是非比丘T28,803b 6.[uv.32.18](udānavargo#32-18) : bhikṣur na tāvatā bhavati yāvatā bhikṣate parān veśmāṃ dharmāṃ samādāya bhikṣur bhavati na tāvatā. ## 267 [267](Dhammapada_Cp#267). yo 'dha puññañ ca pāpañ ca bāhetvā brahmacariyavā saṅkhāya loke carati sa ve bhikkhū 'ti vuccati. 已捨福與惡,修於梵行者,已知行於世,彼實名比丘。 [pali註解] yo 'dha 於僧團中。 puññañ ca pāpañ ca bāhetvā brahmacariyavā 已成就道,而捨置福與惡後,過梵行的生活。 saṅkhāya 以內觀審察。 loke carati 行於世間,世間指五蘊,而且如實了知一切法:這些是內五蘊,這些是外五蘊。 sa ve bhikkhū 'ti vuccati 已透過知見,而破壞(bhid)煩惱,所以稱為比丘。 1.法句經:謂捨罪福,淨修梵行,慧能破惡,是為比丘T4,569a 2.法句譬喻經:謂捨罪業,淨修梵行,慧能破惡,是為比丘T4,597b 3.出曜經:謂捨罪福,淨修梵行,明遠清潔,是謂長老T4,680a 4.雜含:於功德過惡,俱離修正行,其心無所畏,是則名比丘T2,27a 5.別雜:福果及惡報,俱斷無相著,乾竭諸有結,是名比丘法T2,466b 6.婆須蜜:若有福有惡,除去修梵行,練滅受不起,彼謂之比丘T28,803b 7.智度:能捨罪福果,精進行梵行,已離一切法,是名為長老T25,224b 8.[uv.32.18](udānavargo#32-18) : yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān viśreṇayitvā carati sa vai bhikṣur nirucyate. ## 268 [268](Dhammapada_Cp#268). na monena munī hoti mūḷharūpo aviddasu yo ca tulaṃ 'va paggayha varam ādāya paṇḍito. 默然非牟尼,愚昧且無知,若如執稱秤,智者攝取勝。 [pali註解] na monena munī hoti 一個人被稱為牟尼,事實上,是因為mona,就是指了解道,即是牟尼之道。但此處的mona僅用作沉默。 mūḷharūpo aviddasu 這樣的人,不能被稱為muni,縱使保持沉默,換句話說,如果僅因沉默而成為muni,那麼愚昧無知的人,也會成為muni。 yo ca tulaṃ 'va paggayha 猶如拿秤的人,如果比所稱的東西重,就要拿走一些,如果比較輕,就增碼。 varam ādāya paṇḍito 同樣的,捨棄不善法,猶如移出過重;而增長善法如同於不足之處增碼。如此作的人,就是攝取最好的,即五分法身,而放棄不善的。 1.法句經:所謂仁明,非口不言,用心不淨,外順而已T4,569a 2.法句譬喻經:所謂仁明,非口所言,用心不精,外順而已T4,597b ## 269 [269](Dhammapada_Cp#269). pāpāni parivajjeti sa munī tena so muni yo munāti ubho loke muni tena pavuccati. 捨惡為牟尼,因此為牟尼,若能知兩界,因此為牟尼。 [pali註解] sa munī 他可稱為muni。 tena so muni 因上述的理由,他是muni。 yo munāti ubho loke 於此五蘊世界,稱量出此二種事實(善與惡),而且能省思:這些是內五蘊,這些是外五蘊。猶如藉著秤,能稱量出東西的重量。 1.法句經:謂心無為,內行清虛,此彼寂滅,是為仁明T4,569a 2.法句譬喻經:謂心無為,內行清虛,此彼寂滅,是為仁明T4,597b ## 270 [270](Dhammapada_Cp#270). na tena ariyo hoti yena pāṇāni hiṃsati ahiṃsā sabbapāṇānaṃ ariyo 'ti pavuccati. 彼人非聖賢,以其殺生故,不害諸眾生,是名為聖者。 [pali註解] ahiṃsā sabbapāṇānaṃ ariyo 'ti pavuccati 此中的ahiṃsā作為具格的意思,因為傷害眾生,所以此人不是聖者。但是防範自己遠離傷害一切眾生,如以手等,遠離暴力。因為已培養慈心觀,所以能無害,此人可稱為聖者。 1.法句經:所謂有道,非救一物,普濟天下,無害為道T4,569a 2.法句譬喻經:所謂有道,非救一物,普濟天下,無害無道T4,597b ## 271 [271](Dhammapada_Cp#271). na sīlabbatamattena bāhusaccena vā puna atha vā samādhilābhena viviccasayanena vā. 不以戒律行,或由於多聞,或由證三昧,或由於獨居。 [pali註解] sīlabbatamattena 僅以四資具戒或十三頭陀支。 bāhusaccena vā 或以精通三藏。 samādhilābhena 或以得八等至。 1.法句經:戒眾不言,我行多誠,得定意者,要由閉損T4,569a 2.出曜經:不以持戒力,及以多聞義,正使得定慧,不著於文飾T4,767a 3.法集要頌經:不以持戒力,及以多聞義,正使得定意,不著於文飾T4,797a 4.[uv.32.31](udānavargo#32-31) : na śīlavratamātreṇa bahuśrutyena vā punaḥ tathā vā samādhilābhena vivikta-śayanena vā. ## 272 [272](Dhammapada_Cp#272). phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ bhikkhu vissāsam āpādi appatto āsavakkhayaṃ. 謂受遠離樂,非凡夫所能。比丘!汝等漏未盡,莫生保信想! [pali註解] phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ 僅因為了知:我已達到不來果之樂。此不為凡夫所經驗,然為聖者所體驗。 bhikkhu vissāsamāpādi appatto āsavakkhayaṃ 諸比丘!僅由上述的原因,尚未達到阿羅漢果,願此人不可滿足,而想:對我而言,輪迴僅剩一點。就好像一點糞便,聞起來也是臭的。雖然輪迴的時間很短,但只要存在,就是苦的來源。 1.法句經:意解求安,莫習凡人,使結未盡,莫能得脫T4,569a 2.出曜經:比丘有所持,盡於無漏行T4,767a 3.法集要頌經:苾芻有所倚,盡於無漏行T4,797a 4.[uv.32.32](udānavargo#32-32) : bhikṣur viśvāsam āpadyed aprāpte hy āsravakṣaye spṛśet tu saṃbodhisukham akāpuruṣasevitam. # 20.道品 ## 273 [273](Dhammapada_Cp#273). maggān’ aṭṭhaṅgiko seṭṭho saccānaṃ caturo padā virāgo seṭṭho dhammānaṃ dvipadānaṃ ca cakkhumā. 八支道中勝,四句諦中勝,離欲法中勝,具眼兩足勝。 [pali註解] maggān’ aṭṭhaṅgiko seṭṭho 所謂諸道,可以是行走的道或六十二邪見所形成的道等等。這一切道中,八正道是最尊貴的。以八方面捨棄八種邪惡,而達到諸行的寂靜,透徹了知四聖諦。 saccānaṃ caturo padā 所謂真實,可以是陳述事情的真相,如說:我說的是真的,請不要生氣。或是屬於世俗真實,如:真實的婆羅門。或觀念上的真實,如:只有此為真,其餘為假。或指勝義真實,即四聖諦。這一切當中,能夠完全了知,通達四聖諦是最好的。 virāgo seṭṭho dhammānaṃ 離貪是最好的法,如下面所述:諸比丘!不管是有為或無為法中,離貪是諸法中最好的。此中的離貪即是涅槃,是諸法中最好的。 dvipadānaṃ ca cakkhumā 種種類別的兩足眾,指天人、人類、其餘等等,具足五眼的佛是最好的。 1.法句經:八直最上道,四諦為法迹,不婬行之尊,施燈必得眼T4,569a 2.出曜經:道為八直妙,聖諦四句上,無欲法之最,明眼二足尊T4,682a 3.法集要頌經:道為八真妙,聖諦四句上,無欲法之最,明眼善觀察T4,783a 4.[uv.12.4](udānavargo#12-4) : mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ śreṣṭho virāgo dharmāṇāṃ cakṣuṣmāṃ dvipadeṣu ca. ## 274 [274](Dhammapada_Cp#274). eso ‘va maggo natthi añño dassanassa visuddhiyā etaṃ hi tumhe paṭipajjatha mārass’ etaṃ pamohanaṃ. 實唯此一道,無餘知見淨,汝等順此行,此令魔惑亂。 [pali註解] eso ‘va maggo natthi añño dassanassa visuddhiyā 僅有此道是最好的,除此之外,沒有可讓見清淨之道。 mārass’ etaṃ pamohanaṃ 此可讓māra混亂。 1.法句經:是道無復畏,見淨乃度世,此能壞魔兵,力行滅邪苦T4,569a 2.出曜經:是道無有餘,見諦之所淨,趣向滅眾苦,此能壞魔兵T4,683c 3.法集要頌經:此道無別法,見諦之所淨,趣向滅眾苦,能壞魔羅軍T4,783b 4.[uv.12.11](udānavargo#12-11) : eṣo hi mārgo nāsty anyo darśanasya viśuddhaye pratipannakāḥ prahāsyanti dhyāyino mārabandhanam. ## 275 [275](Dhammapada_Cp#275). etaṃ hi tumhe paṭipannā dukkhass’ antaṃ karissatha akkhāto ve mayā maggo aññāya sallasanthanaṃ. 汝們已行此,將令苦滅盡,我所說此道,已知除荊棘。 [pali註解] dukkhass’ antaṃ karissatha 可切斷輪迴之苦。 akkhāto ve mayā maggo aññāya sallasanthanaṃ 由佛所宣說,親證,無師自通的八正道,可以摧毀,拔除一切五欲之箭。 1.法句經:吾語汝法,愛箭為射,宜以自勗,受如來言T4,569b 2.出曜經:吾已說道,除愛固刺,宜以自勗,受如來言T4,683c 3.法集要頌經:吾已說道迹,愛箭而為射,宜以自勗勵,諦受如來言T4,783b 4.央掘:我已稱說道,憂悲毒刺拔,汝等應當作,如來之所說T2,539c 5.[uv.12.9](udānavargo#12-9) : ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ yuṣmābhir eva karaṇīyam ākhyātāras tathāgatāḥ. ## 276 [276](Dhammapada_Cp#276). tumhe hi kiccaṃ ātappaṃ akkhātāro tathāgatā paṭipannā pamokkhanti jhāyino mārabandhanā. 汝當自努力!如來唯說者,隨禪定行者,解脫魔繫縛。 [pali註解] tumhe hi kiccaṃ ātappaṃ 現在為了達到道,你應該勤精進。此中的ātappa,稱為燒,因為其結果即燒掉煩惱。 akkhātāro tathāgatā paṭipannā pamokkhanti jhāyino mārabandhanā如來僅是說出那個道,因此,凡是行於此道的人,應依佛所說的而行,依於止觀可脫離稱為三有輪之魔縛。 1.法句經:我已開正道,為大現異明,已聞當自行,行乃解邪縛T4,569a 2.出曜經:此道為究竟,此道無有上,向得能究原,禪定是縛魔T4,658a 3.出曜經:吾不解脫卿,淨行世梵志,欲求極妙道,如是得度流T4,683a 4.法集要頌經:吾已說道迹,拔愛堅固刺,宜以自勗勵,諦受如來言T4,783b ## 277 [277](Dhammapada_Cp#277).= thag.676 sabbe saṅkhārā aniccā 'ti yadā paññāya passati atha nibbindatī dukkhe esa maggo visuddhiyā. 一切行無常,以慧觀照時,得厭離於苦,此乃清淨道。 [pali註解] yadā paññāya passati 當人以觀慧,可見到。 sabbe saṅkhārā aniccā 'ti 諸行無常。此中諸行:於三有中生起的蘊。 atha nibbindatī dukkhe 此人厭離蘊中的苦。已厭離後,此人因完全了知苦,而通達真實。 esa maggo visuddhiyā 此為淨化心的道。 1.法句經:生死非常苦,能觀見為慧,欲離一切苦,行道一切除T4,569a 2.出曜經:一切行無常,如慧所觀見,若能覺此苦,行道淨其迹T4,682b 3.法集要頌經:一切行無常,如慧所觀察,若能覺此苦,行道淨其迹T4,783a 4.[uv.12.5](udānavargo#12-5) : anityāṃ sarvasaṃskārāṃ prajñayā paśyate yadā atha nirvidyate duḥkhād eṣa mārgo viśuddhaye. ## 278 [278](Dhammapada_Cp#278).= thag.677 sabbe saṅkhārā dukkhā'ti yadā paññāya passati atha nibbindatī dukkhe esa maggo visuddhiyā. 一切行是苦,以慧觀照時,得厭離於苦,此乃清淨道。 [pali註解] dukkhā 此中,諸行稱為苦,是依於壓迫的意思而言。 1.法句經:知眾行苦,是為慧見,罷厭世苦,從是道除T4,569b 2.出曜經:一切眾行苦,如慧之所見,若能覺此苦,行道淨其迹T4,682b 3.法集要頌經:一切諸行苦,如慧之所見,若能覺此苦,行道淨其迹T4,783a 4.[uv.12.5](udānavargo#12-5) : duḥkhaṃ hi sarvasaṃskārāṃ prajñayā paśyate yadā atha nirvidyate duḥkhād eṣa mārgo viśuddhaye. ## 279 [279](Dhammapada_Cp#279).= thag.678 sabbe dhammā anattā'ti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. 一切法無我,以慧觀照時,得厭離於苦,此乃清淨道。 [pali註解] sabbe dhammā anattā'ti 一切法指五蘊。說無我,是因為無法控制他們,說:讓他們不敗壞,不死亡。從無法控制的角度,說為無我、空,所以對五蘊沒有任何的主導權,擁有權。 1.法句經:眾行非身,是為慧見,罷厭世苦,從是道除T4,569b 2.出曜經:一切行無我,如慧之所見,若能覺此苦,行道淨其迹T4,682b 3.法集要頌經:一切法無我,如慧之所見,若能覺此苦,行道淨其迹T4,783b 4.大婆沙:若時以慧觀,一切法非我,爾時能厭苦,是道得清淨T27,44c 5.舊婆沙:若能以智觀,一切行無我,能生厭苦心,是道得清淨T28,33b 6.[uv.12.5](udānavargo#12-5) : sarvadharmā anātmānaḥ prajñayā paśyate yadā atha nirvidyate duḥkhād eṣa mārgo viśuddhaye. ## 280 [280](Dhammapada_Cp#280). uṭṭhānakālamhi anuṭṭhahāno yuvā balī ālasiyaṃ upeto saṃsannasaṅkappamano kusīto paññāya maggaṃ alaso na vindati. 當努力時不努力,年雖少壯陷怠惰,意志消沈又懶弱,怠者不以智得道。 [pali註解] anuṭṭhahāno 不振作,不努力。 yuvā balī ālasiyaṃ upeto 年輕、有力卻懶惰,僅會吃與睡。 saṃsannasaṅkappamano 因為三種惡尋,阻斷了正思惟。 kusīto 缺少精進。 alaso 對精進很懶散。 paññāya maggaṃ na vindati 這樣的人是見不到路的,因為聖道必須以觀慧才能見到。 1.法句經:起時當即起,莫如愚覆淵,與墮與瞻聚,計罷不進道T4,569a 2.出曜經:應起而不起,恃力不精懃,自陷人形卑,懈怠不解慧T4,761b 3.法集要頌經:應修而不修,恃力不精勤,自陷人形卑,懈怠不解慧T4,795c 4.[uv.31.32](udānavargo#31-32) : utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti. ## 281 [281](Dhammapada_Cp#281). vācānurakkhī manasā susaṃvuto kāyena ca akusalaṃ na kayirā ete tayo kammapathe visodhaye ārādhaye maggaṃ isippaveditaṃ. 慎語而制意,不以身作惡,淨此三業道,得聖所示道。 [pali註解] vācānurakkhī 守護語言,避免四種語惡行。 manasā susaṃvuto 不讓心起貪、瞋、癡,以守護心。 kāyena ca akusalaṃ na kayirā 不以身造作不善的惡行。 ete tayo kammapathe visodhaye 如此淨化三業,將可圓滿佛所說的八正道。 1.法句經:慎言守意念,身不善不行,如是三行除,佛說是得道T4,569b 2.出曜經:護口意清淨,身終不為惡,能淨此三者,便逮神仙道T4,662c 3.法集要頌經:護口意清淨,身終不為惡,能淨此三業,是道大仙說T4,781a 4.增一:護口意清淨,身不為惡行,淨此三行跡,至仙無為處T2,604c 5.五分戒:比丘守口意,身不犯眾惡,是三業道淨,得聖所得道T22,200a,206b 6.五分尼戒:比丘守口意,身不犯眾惡,是三業道淨,得聖所得道T22,214a 7.僧衹戒:比丘守口意,身不犯諸惡,是三業道淨,得聖所得道T22,555c 8.僧衹尼戒:比丘守口意,身不犯眾惡,是三業道淨,得聖所得道T22,565a 9.四分戒:善護於口言,自淨其志意,身莫作諸惡,此三業道淨,能得如是行,是大仙人道T22,1022c,1030b 10.四分尼戒:善護於口言,自淨其志意,身莫作諸惡,此三業道淨,能得如是行,是大仙人道T22,1040c 11.十誦戒:比丘守口意,身不犯眾惡,是三業道淨,得聖所得道T23,478c 12.十誦尼戒:比丘守口意,身不犯眾惡,是三業道淨,得聖所得道T23,488b 13.有部律:善護於口言,亦善護於意,身莫作諸惡,常淨三種業,是則能隨順,大仙所行道T23,628a,904c 14.有部尼律:善護於口言,亦善護於意,身不作諸惡,常淨三種業,是則能隨順,大仙所行道T23,1020a 15.有部戒:善護於口言,亦善護於意,身不作諸惡,常淨三種業,是則能隨順,大仙所行道T24,507c 16.有部尼戒:善護於口言,亦善護於意,身不作諸惡,常淨三種業,是則能隨順,大仙所行道T24,517b 17.有部律攝:善護於口言,亦善護於意,身不作諸惡,常淨三種業,是則能隨順,大仙所行道T24,616b 18.解脫戒:善護於口業,自淨其心意,身莫作眾惡,此三業清淨T24,659c 19.[uv.7.12](udānavargo#7-12) : vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākusalaṃ na kuryāt etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgaṃ ṛsipraveditam. ## 282 [282](Dhammapada_Cp#282). yogā ve jāyatī bhūrī ayogā bhūrisaṃkhayo etaṃ dvedhāpathaṃ ñatvā bhavāya vibhavāya ca tath’ attānaṃ niveseyya yathā bhūri pavaḍḍhati. 由瑜伽生智,無瑜伽慧滅,了知此二道,及其得與失,當自努力行,增長於智慧。 [pali註解] yogā 於所緣的專注。 bhūrī 此為觀慧的名詞,即是如地一樣的廣大。 bhūrisaṃkhayo 破壞觀慧。 etaṃ dvedhāpathaṃ 禪修與無禪修。 bhavāya vibhavāya ca 增長與不增長。 tath’ attānaṃ niveseyya 讓人能如此的以令慧增長的方式指引自己。 1.法句經:念應念則正,念不應則邪,慧而不起邪,思正道乃成T4,569b 2.[uv.29.40](udānavargo#29-40) : yogād bhavaḥ prabhavati viyogād bhavasaṃkṣayaḥ etad dvaidhāpathaṃ jñātvā bhavāya vibhavāya ca tatra śikṣeta medhāvī yatra yogān atikramet. ## 283 [283](Dhammapada_Cp#283). vanaṃ chindatha mā rukkhaṃ vanato jāyatī bhayaṃ chetvā vanañca vanathañ ca nibbanā hotha bhikkhavo. 截林勿截樹,因林生怖畏,截林而滅已,苾芻得圓寂。 [pali註解] vanaṃ chindatha mā rukkhaṃ 世尊說砍伐樹林時,有些剛出家的比丘,心中現起這個念頭:世尊要我們拿斧頭,砍倒樹林。為避免其誤解,世尊解說:我說此是關於煩惱林,而非關於樹木。 vanato jāyatī bhayaṃ 就如在自然的叢林中,會生起怖畏,如害怕獅、虎等。同樣的,對於煩惱林,會生起繼續生、老、病、死等怖畏。 chetvā vanañca vanathañ ca nibbanā hotha bhikkhavo 此中,大的樹稱為vana,而小的樹稱為vanatha,因為他們都安立於林中。或是說先成長的稱為vana,後來生起的稱為vanatha。同樣的,較大的煩惱稱為vana,會將人拉向未來的輪迴。而那些於此生中,會生起不好作用的煩惱,稱為vanatha。或是說最初生起的煩惱為vana,後生起的為vanatha。世尊說:諸比丘!已砍下vana或vanatha,沒有森林了。即沒有煩惱,因為以第四道斷除故。 1.法句經:斷樹無伐本,根在猶復生,除根乃無樹,比丘得泥洹T4,569b 2.法句經:伐樹忽休,樹生諸惡,斷樹盡株,比丘滅度T4,571b 3.出曜經:斷林勿斷樹,林中多生懼,斷林滅林名,無林謂比丘T4,708c 4.法集要頌經:截林勿截樹,因林生怖畏,截林而滅已,苾芻得圓寂T4,783b 5.[uv.18.3](udānavargo#18-3) : vanaṃ chindata mā vṛkṣaṃ vanād vai jāyate bhayaṃ chitvā vanaṃ samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ. ## 284 [284](Dhammapada_Cp#284). yāvaṃ vanatho na chijjati anumatto 'pi narassa nārisu paṭibaddhamano 'va tāva so vaccho khīrapako 'va mātari. 男女欲絲絲,未斷心猶繫,如飲乳犢子,不離於母牛。 [pali註解] yāvaṃ vanatho na chijjati 只要煩惱小林,或男子對女子的欲求未斷除,縱使只有一分鐘那麼短,他的心就被染著、繫縛,如小牛渴望、染著母親一樣。 1.法句經:不能斷樹,親戚相戀,貪意自縛,如犢慕乳T4,569b 2.法句經:夫不伐樹,少多餘親,心繫於此,如犢求母T4,571b 3.出曜經:斷林勿斷樹,林中多生懼,未斷林頃,增人縛著。斷林勿斷樹,林中多生懼,心縛無解,如犢戀母T4,708c 4.法集要頌經:截林不斷根,因林生怖畏,未斷分毫間,令意生纏縛。截林勿斷根,因林生怖畏,心纏最難離,如犢戀愛母T4,786a 5.[uv.18.4](udānavargo#18-4) : na chidyate yāvatā vanaṃ hy anumātram api narasya nāriṣu pratibaddhamano sa tatra vai vatsaḥ kṣīrapaka iva mātaram. ## 285 [285](Dhammapada_Cp#285). ucchinda sineham attano kumudaṃ sāradikaṃ 'va pāṇinā santimaggam eva brūhaya nibbāṇaṃ sugatena desitaṃ. 應斷自貪愛,如手折秋蓮,應勤修寂靜道,佛所說涅槃。 [pali註解] ucchinda 以阿羅漢道切斷 sāradikaṃ 於秋天生起。 santimaggam 導致涅槃的八正道。 brūhaya 令其增長。 nibbāṇaṃ sugatena desitaṃ 因為涅槃已為善逝所宣說,因此應展開道,以達到涅槃。 1.法句經:能斷意本,生死無彊,是為近道,疾得泥洹T4,569b 2.出曜經:當自斷戀,如秋池華,息跡受教,佛說泥洹T4,709a 3.法集要頌經:當自斷愛戀,猶如枯蓮池,息跡受正教,佛說圓寂樂T4,786a 4.[uv.18.5](udānavargo#18-5) : ūcchindhi hi sneham ātmanaḥ padmaṃ śāradikaṃ va pāṇinā sāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitaṃ. ## 286 [286](Dhammapada_Cp#286). idha vassaṃ vasissāmi idha hemantagimhisu iti bālo vicinteti antarāyaṃ na bujjhati. 雨季我住此,冬夏亦住此,此為愚夫想,而不覺危險。 [pali註解] idha vassaṃ vasissāmi idha hemantagimhisu 我將在此住四個月過冬,及四個月於此過夏,作一些事等。 iti bālo vicinteti 不知道什麼是有益於此世與後世的愚夫,如上所述而想。 antarāyaṃ na bujjhati 人不知生命中的危險,因為他不知道:在某時間、地點或年歲,我將死亡。 1.法句經:暑當止此,寒當止此,愚多務慮,莫知來變T4,563b 2.出曜經:暑當止此,寒雪止此,愚多豫慮,莫知來變T4,623c 3.法集要頌經:今歲雖云在,冬夏不久停,凡夫貪世樂,中間不驚怖T4,777c 4.[uv.1.38](udānavargo#1-38) : iha varṣaṃ kariṣyāmi hemantaṃ grīṣmam eva ca bālo vicintayaty evam antarāyaṃ na paśyati. ## 287 [287](Dhammapada_Cp#287). taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahogho 'va maccu ādāya gacchati. 溺愛子與畜,其人心惑著,死神捉將去,如瀑流睡村。 [pali註解] taṃ puttapasusammattaṃ 擁有兒子、家畜等的人,沉醉於其所擁有,而想:我的兒子是可愛的、漂亮的、強壯、有學問,在各方面都很優秀。我的牛群也是美、壯,能負重而行,我的母牛可生產許多奶乳。 byāsattamanasaṃ naraṃ 或某人已獲得某些東西,如黃金;或有價值的東西或鉢、衣等。而他的心卻為希求更多的念所纏繞,或因染著其所得而被繫縛,不管其所得的是眼所見,耳所聞等物質,或僧團中所需要的資具。 suttaṃ gāmaṃ mahogho 'va 猶如強有力的洪流,深而寬,流走了整個睡著的各類眾生所居之處,一點東西也沒留下。 maccu ādāya gacchati 同樣的,死神帶走上述的這種人。 1.法句經:人營妻子,不觀病法,死命卒至,如水湍驟T4,569b 2.法句譬喻經:人營妻子,不觀病法,死命卒至,如水湍驟T4,598a 3.出曜經:生子歡豫,愛染不離,醉遇暴河,溺沒形命T4,624a 4.[uv.1.39](udānavargo#1-39) : taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naraṃ suptaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati. ## 288 [288](Dhammapada_Cp#288). na santi puttā tāṇāya na pitā na pi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā. 父子與親戚,莫能為救護,彼為死所制,非親族能救。 [pali註解] na santi puttā tāṇāya na pitā na pi bandhavā 非為兒子或父親或親屬與朋友所保護。 antakenādhipannassa 為死神所抓的人。 natthi ñātīsu tāṇatā 在人的一生中,經由給予飲食,或經由協助其所需,親友對此人而言是保護。但是在死亡的時候,因為死神無法用任何方法驅走,事實上,沒有人可成為其守護者,所以說在親人中,沒有守護。 1.法句經:非有子恃,亦非父兄,為死所迫,無親可怙T4,559b 2.法句經:父子不救,餘親何望,命盡怙親,如盲守燈T4,569b 3.法句譬喻經:非有子恃,亦非父兄,為死所迫,無親可怙T4,576c 4.法句譬喻經:父子不救,餘親何望,命盡怙親,如盲守燈T4,598a 5.出曜經:非有子恃,亦非父兄,為死所迫,無親可怙T4,617b,625a 6.法集要頌經:父母與兄弟,妻子并眷屬,無常來牽引,無能救濟者T4,777c 7.[uv.1.40](udānavargo#1-40) : na santi putrās trāṇāya na pitā nāpi bāndhavāḥ antakenābhibhūtasya na hi trāṇā bhavanti te. ## 289 [289](Dhammapada_Cp#289). etam atthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbāṇagamanaṃ maggaṃ khippam eva visodhaye. 了知此義已,智者持戒律,通達涅槃路,迅速令清淨。 [pali註解] etam atthavasaṃ ñatvā 知道親友不能成為一個人的守護者。 paṇḍito sīlasaṃvuto 智者以四種戒清淨守護自己。 nibbāṇagamanaṃ maggaṃ khippam eva visodhaye 如此可快速地淨化往涅槃之路。 1.法句經:慧解是意,可修經戒,勤行度世,一切除苦T4,569b 2.法句譬喻經:慧解是意,可修經戒,仂行度世,一切除苦T4,598a 3.出曜經:智者學牢固,於諸禁戒律,直趣泥洹路,速得至滅度T4,657b 4.[uv.6.15](udānavargo#6-15) : etad dhi dṛṣṭvā śikṣeta sadā śileṣu paṇḍitaḥ nirvāṇagamanaṃ mārgaṃ kṣipram eva viśodhayet. # 21.雜品 ## 290 [290](Dhammapada_Cp#290). mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ. 若棄於小樂,得見於大樂,智者棄小樂,當見於大樂。 [pali註解] mattāsukhapariccāgā 由於捨棄少量的樂。 passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ如果一個人能見到此廣大樂,即涅槃樂。對一個人而言,準備一鉢的食物且享用此,所得的快樂是少量的。對一個人而言,因布施、持戒或捨離所生的樂是廣大的,無上的涅槃樂。因此,如果因放棄少量,而能了知大樂的話,願清楚見到大樂的智者,能放棄少量的樂。 1.法句經:施安雖小,其報彌大,慧從小施,受見景福T4,569c 2.出曜經:慎莫著於樂,當就護來行,當念捨於世,觀於快樂事T4,757a 3.法集要頌經:慎莫著於樂,當就護來行,當念捨於世,觀於快樂事T4,794c 4.[uv.30.30](udānavargo#30-30) : mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukhaṃ tyajen mātrāsukhaṃ dhīraḥ sampaśyaṃ vipulaṃ sukhaṃ. ## 291 [291](Dhammapada_Cp#291). paradukkhūpadānena attano sukham icchati verasaṃsaggasaṃsaṭṭho verā so na pamuccati. 施與他人苦,希求自己樂,彼為瞋繫縛,不脫於怨憎。 [pali註解] verasaṃsaggasaṃsaṭṭho 以瞋報瞋,以怨報怨,為瞋所繫縛。 paradukkhūpadānena 將災難加諸於別人身上,即將痛苦加諸他人。 verā so na pamuccati 事實上,因為恨,他恆常不離憂悲苦惱。 1.法句經:施勞於人,而欲望祐,殃咎歸身,自遘廣怨T4,569c 2.出曜經:若人嬈亂彼,自求安樂世,遂成其怨憎,終不脫苦患T4,753a 3.法集要頌經:若人擾亂彼,自求安樂世,遂成其怨憎,終不得解脫T4,794a 4.[uv.30.2](udānavargo#30-2) : paraduḥkhopadhānena ya icchet sukham ātmanaḥ vairasaṃsargasaṃsakto duḥkhān na parimucyate. ## 292 [292](Dhammapada_Cp#292).= thag.635 yaṃ hi kiccaṃ apaviddhaṃ akiccaṃ pana kayirati unnalānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. 應作而捨棄,不應作而作,傲慢放逸者,彼之漏增長。 [pali註解] yaṃ hi kiccaṃ 應作之事:持戒、林中住、頭陀行、修禪,這類的事情,比丘從出家那時即應作。 tad apaviddhaṃ akiccaṃ pana kayirati 這些應作之事,反而棄捨不作,而去作修飾雨傘、鞋、水瓶等不適合比丘的工作。 unnalānaṃ 作這些事是無益的。 pamattānaṃ tesaṃ vaḍḍhanti āsavā 對這些人而言,四種漏增長。 1.法句經:已為多事,非事亦造,伎樂放逸,惡習日增T4,569c 2.出曜經:行亦應正,非事莫豫,邪徑增垢,諸漏興盛T4,642b 3.[uv.4.19](udānavargo#4-19) : yat kṛtyaṃ tad apaviddhaṃ akṛtyaṃ kriyate punaḥ uddhatānāṃ pramattānāṃ tesāṃ vardhanti āsravāḥ. ## 293 [293](Dhammapada_Cp#293).= thag.636 yesañca susamāraddhā niccaṃ kāyagatā sati akiccaṃ te na sevanti kicce sātaccakārino satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. 若常勤觀身,不作不應作,應作則常作,念正知漏盡。 [pali註解] susamāraddhā 善練習。 kāyagatā sati 身至念。 akiccaṃ te na sevanti 他們不作不適當的事。 kicce sātaccakārino 恆長練習。對於應作的事,從出家以來,未嘗停止。 satānaṃ 對於有念的人,因為從未離開正念而過日子。 sampajānānaṃ 正知,因為具足四種正知。 atthaṃ gacchanti āsavā 對於這種人,將盡四種漏,達到無漏。 1.法句經:精進惟行,習是捨非,修身自覺,是為正習T4,569c 2.出曜經:諸有猗權慧,常念於身患,非事亦不為,應為而不捨。有念思智慧,永無有諸漏T4,642c 3.[uv.4.20](udānavargo#4-20) : yeṣāṃ tu susamārabdhā nityaṃ kāyagatā smṛtiḥ akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇaḥ smṛtānāṃ saṃprajānānāṃ astaṃ gacchanti āsavāḥ. ## 294 [294](Dhammapada_Cp#294). mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo. 殺(愛欲)母與(慢)父,殺剎帝利族二王(常見與斷見),(破)國土(根與境)殺其從臣(貪著),趨向無憂婆羅門。 [pali註解] mātaraṃ 此中,稱貪為母親,因為他令眾生存於三界,如這種說法:因為愛,才生下這個人。 pitaraṃ 稱慢為父,因為我慢依於識流而生起,我們說:我是某某國王或官員的兒子。 rājāno dve ca khattiye 猶如百姓依於王,一切見也依於常見與斷見,因此稱為兩個剎帝利王。 raṭṭhaṃ 十二處稱為國土,因為其遍佈性,所以稱為國土。 sānucaraṃ 依於處而生的樂受稱為隨行。 anīgho 沒有痛苦。 brāhmaṇo 彼人漏已盡,因為此人以阿羅漢道的劍切斷貪等,此人將沒有苦。 1.法句經:學先斷母,率君二臣,廢諸營從,是上道人T4,559c 2.法句譬喻經:學先斷母,率君二臣,廢諸營從,是上道人T4,577b 3.出曜經:除其父母緣,王家及二種,遍滅其境土,無垢為梵志T4,750c 4.出曜經:先去其母,王及二臣,盡勝境界,是謂梵志T4,774c 5.法集要頌經:除其父母緣,王家及二種,徧滅其境界,無垢為梵行T4,793b 6.法集要頌經:學先去其母,率君及二臣,盡勝諸境界,是名為梵志T4,799b 7.八犍度:捐捨於父母,亦王及二學,捨邦土翼從,無礙過梵志T26,915a 8.集論:逆害於父母,王及二多聞,誅國及隨行,是人說清淨T31,694a 9.雜集論:逆害於父母,王及二多聞,誅國及隨行,是人說清淨T31,773a 10.[uv.29.24](udānavargo#29-24) : mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau rāṣṭraṃ sānucaraṃ hatvā anigho yāti brāhmaṇaḥ. ## 295 [295](Dhammapada_Cp#295). mātaraṃ pitaraṃ hantvā rājāno dve ca sottiye veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. 殺母與父,殺婆羅門族二王,殺其虎(將)第五(疑),趨向無憂婆羅門。 [pali註解] dve ca sottiye 兩個婆羅門,指常見與斷見。 veyyagghapañcamaṃ 老虎所走的路是怖畏的來源,是難以通過的,所以稱為老虎的版圖。疑蓋也類同於此。 1.發智:逆害於父母,王及二多聞,除虎第五怨,是人說清淨T26,1029c 2.八犍度:捐捨於父母,亦王及二學,已害於五虎,彼謂之清淨T26,915a 3.[uv.33.61](udānavargo#33-61) : abhsam mātaraṃ pitaraṃ hatvā rājānaṃ dvau bahuśrutau rāṣṭraṃ sānucaraṃ hatvā naro viśuddha ucyate. [uv33.62](udānavargo.md#33-62) ## 296 [296](Dhammapada_Cp#296). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ buddhagatā sati. 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念佛陀。 [pali註解] suppabuddhaṃ pabujjhanti 當要睡眠時,正念向佛而眠;起來時,也如此,此人可稱為善覺者。 gotamasāvakā 稱為世尊的弟子,是因為其聽聞佛的法,而成為僧眾。 niccaṃ buddhagatā sati 恆常於佛有正念。此人隨時會憶念佛的功德,如:此為世尊、阿羅漢等而善覺醒。如果不能如此作的人,當他們每天能憶念佛一次,二次或三次,也算是善覺醒。 1.法句經:為佛弟子,常寤自覺,晝夜念佛,惟法思眾T4,569c 2.法句經:己知自覺意,是為佛弟子,常當晝夜念,佛與法及僧T4,561b 3.法句譬喻經:己知自覺意,是為佛弟子,常當晝夜念,佛與法及眾T4,581a 4.出曜經:能知自覺者,是瞿曇弟子,晝夜當念是,一心歸命佛T4,701b 5.法集要頌經:善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念佛T4,794a 6.[uv.15.12](udānavargo#15-12) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ. ## 297 [297](Dhammapada_Cp#297). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ dhammagatā sati. 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念達摩。 [pali註解] dhammagatā sati 憶念法的功德。 1.出曜經:善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於法T4,701c 2.法集要頌經:善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念法T4,784c 3.[uv.15.13](udānavargo#15-13) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ. ## 298 [298](Dhammapada_Cp#298). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati. 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念僧伽。 [pali註解] saṅghagatā sati憶念僧的功德。 1.出曜經:善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於眾T4,701c 2.法集要頌經:善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念僧T4,784c 3.[uv.15.14](udānavargo#15-14) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ. ## 299 [299](Dhammapada_Cp#299). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念於身。 [pali註解] kāyagatā sati身至念,憶念三十二分身、九壞想、四大及遍處。 1.法句經:為佛弟子,當寤自覺,日暮思禪,樂觀一心T4,569c 2.[uv.15.15](udānavargo#15-15) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ. ## 300 [300](Dhammapada_Cp#300). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca ahiṃsāya rato mano. 喬達摩弟子,常善自醒覺,無論晝與夜,常樂不殺生。 [pali註解] ahiṃsāya rato 樂於無害,即樂於悲心觀。 1.出曜經:善覺自覺者,是瞿曇弟子,晝夜當念是,一心念不害T4,701c 2.法集要頌經:善知自覺者,是能仁弟子,應當於晝夜,一心念不殺T4,794a 3.[uv.15.17](udānavargo#15-17) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau caivāhiṃsāyāṃ rataṃ manaḥ. ## 301 [301](Dhammapada_Cp#301). suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca bhāvanāya rato mano. 喬達摩弟子,常善自醒覺,無論晝與夜,心常樂禪定。 [pali註解] bhāvanāya 在修習慈心觀等等時。 1.法句經:為佛弟子,當寤自覺,日暮思禪,樂觀一心T4,569c 2.出曜經:善覺自覺者,是瞿曇弟子,晝夜當念是,意樂泥洹樂T4,702a 3.法集要頌經:善知自覺者,是能仁弟子,應當於晝夜,一心念意樂。善知自覺者,是能仁弟子,應當於晝夜,一心念圓寂T4,784c 4.[uv.15.25](udānavargo#15-25) : suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ. ## 302 [302](Dhammapada_Cp#302). duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukhā, dukkho ‘samānasaṃvāso dukkhānupatit’ addhagū, tasmā na c’ addhagū siyā na ca dukkhānupatito siyā. 出家難,愛樂難,在家生活難且苦,與不平等共住苦,旅客苦所隨,故不應成為旅客,不應為苦所隨。 [pali註解] duppabbajjaṃ 放棄自己的財富,不論多少,及生活圈或親屬,而出家,全心於此,這是很難的事。 durabhiramaṃ 對一個已出家,以乞食而活的人而言,樂於持戒及與法一致的習慣,這是很難的事。 durāvāsā gharā dukhā 在家人藉著服侍國王或協助領導者而生活,且必須善待宗教人士,在這些例子中,在家人的生活是很辛苦的。如有破洞的壺,是很難以裝滿水,又如大海難以水裝滿一樣。因此,在家生活是痛苦的。 dukkho ‘samānasaṃvāso 心不平等的人,習慣於爭論,說:你是誰?我又是誰?縱使出家人也會在戒、多聞上比較。在家人會於出生、家族、財富上計較。與他們共住是辛苦的。 dukkhānupatit’ addhagū 稱為旅行者,是因為他們進入輪迴之路,事實上是陷入苦中。 tasmā na c’ addhagū siyā 因為陷入苦中,與成為旅行者的原因,只有苦。因此,不要成為旅行者,超越輪迴之路,不再為前面的苦所困擾。 1.法句經:學難捨罪難,居在家亦難,會止同利難,難難無過有T4,569c 2.法句譬喻經:學難捨罪難,居在家亦難,會止同利難,難難無過有T4,599c 3.出曜經:學難捨罪難,居在家亦難,會止同利難,艱難不過有T4,679b 4.法集要頌經:學難捨罪難,居在家亦難,會止同利難,艱難不過是T4,782c 5.雜阿含經490:賢聖法、律中,有何難事?舍利弗告閻浮車:唯出家難。云何出家難?答言:愛樂者難。云何愛樂難?答言:樂常修善法難T02, 126a 6.[uv.11.8](udānavargo#11-8) : duṣpravrajyaṃ durabhiramaṃ duradhyāvasitā gṛhāḥ, duḥkhāsamānasaṃvāsā duḥkhānupatitā bhavaḥ ## 303 [303](Dhammapada_Cp#303). saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tatth’ eva pūjito. 正信而具戒,得譽及財者,彼至於何處,處處受尊敬。 [pali註解] saddho 具有信心。 sīlena sampanno 具足戒,戒有二種:在家戒與出家戒。此中,為在家戒。 yasobhogasamappito 擁有名聞與財富。擁有在家名聲如給孤獨長者。財富有兩種:穀物等及七種聖法財。 yaṃ yaṃ padesaṃ bhajati tattha tatth’ eva pūjito 這樣的在家人無論住於哪個地方,皆能獲得名聲與尊重。 1.法句經:有信則戒成,從戒多致寶,亦從得諧偶,在所見供養T4,570a 2.法句經:信使戒誠,亦受智慧,在在能行,處處見養T4,560c 3.法句譬喻經:有信則戒成,從戒多致寶,亦從得諧偶,在所見供養T4,599c 4.出曜經:信使戒成,亦壽智慧,在在能行,處處見養T4,674a 5.法集要頌經:信使戒成就,亦獲壽及慧,在在則能行,處處見供養T4,782c 6.[uv.10.8](udānavargo#10-8) : śrāddhaḥ śīlena saṃpannas tyāgavāṃ vītamatsaraḥ vrajate yatra yatraiva tatra tatraiva pūjyate. ## 304 [304](Dhammapada_Cp#304). dūre santo pakāsenti himavanto 'va pabbato asant’ ettha na dissanti rattikhittā yathā sarā. 善者揚遠方,高顯如雪山,惡者如夜射,雖近不能見。 [pali註解] santo 佛與其他聖者稱為好人,因為垢已清淨故,但此處是指:依佛所教導,實踐戒及禪修上有訓練,而稱為好人。 pakāsenti 縱使他們在遠方,依然在佛智的範圍內,而且變得清析可見。 himavanto 'va pabbato 猶如雪山,站在任何角落,都可看到,同樣的,佛也可以看到這些好人。 asant’ ettha na dissanti 壞人,指愚夫,但關心現前的生活,而不關心來世,但注意其眼前的利益,出家僅為過日子,縱使與佛陀坐的很近,佛也看不到他。 rattikhittā yathā sarā 猶如在夜裡射箭,看不到箭;同樣的,這樣的人不會是突出的,因為他缺少成為好的基點。 1.法句經:近道名顯,如高山雪,遠道闇昧,如夜發箭T4,569c 2.出曜經:難移難可動,如彼重雪山,非賢則不現,猶夜射冥室T4,750a 3.法集要頌經:難移難可動,如彼重雪山,非賢則不現,猶夜射冥室T4,793b 4.有部律:善人騰美譽,雖遠悉知聞,如大雪山王,人皆共瞻仰。愚者守癡惑,雖近不知聞,如闇射箭時,人皆不能見T23,747a 5.[uv.29.19](udānavargo#29-19) : dūrāt santaḥ prakāśyante himavān iva parvataḥ asanto na prakāśyante rātrikṣiptāḥ śarā yathā. ## 305 [305](Dhammapada_Cp#305). ekāsanaṃ ekaseyyaṃ eko caram atandito eko damayam attānaṃ vanante ramito siyā. 獨坐與獨臥,獨行而不倦,彼獨自調御,樂於林樹間。 [pali註解] ekāsanaṃ ekaseyyaṃ 此人縱使坐在眾比丘中,也不退減其專注力,不捨離所緣,可稱為獨坐。此人縱使臥於廣大的宮殿中,有柔軟的被與枕頭,然而以獅子臥而眠,正念而覺,且轉向其禪修所緣,可稱為獨臥。 atandito 不倦,遠離懶惰。 eko damayam attānaṃ 藉著成就道與果來調伏自己,專注於禪修的所緣。 vanante ramito siyā 如此調伏自己的人,樂於森林中住,彼中遠離男女聲,因為在群眾中,想要如此調伏自己是不可能的。 1.法句經:一坐一處臥,一行無放恣,守一以正身,心樂居樹間T4,570a 2.法句譬喻經:一坐一處臥,一行不放恣,守一以正心,心樂居樹間T4,599c 3.出曜經:一坐一臥,獨步無伴,當自降伏,隻樂山林T4,722c 4.法集要頌經:一坐而一臥,獨步而無伴,當自降伏心,自樂居山林T4,788b 5.[uv.23.2](udānavargo#23-2) : ekāsanaṃ tv ekaśayyāṃ ekacaryām atandritaḥ ramayec caiko ātmānaṃ vaneṣv ekaḥ sadā vaset. # 22.地獄品 ## 306 [306](Dhammapada_Cp#306).= sn.661 abhūtavādī nirayaṃ upeti yo vā pi katvā na karomīti cāha ubho 'pi te pecca samā bhavanti nihīnakammā manujā parattha. 說妄語者墮地獄,或已作言我無作。此二惡業者死後,他世同受(地獄)苦。 [pali註解] abhūtavādī 沒看到別人的過失,卻說謊,誹謗他人。 yo vā pi katvā na karomīti cāha 已作了錯事,卻說:我沒有作這件事。 ubho 'pi te pecca samā bhavanti nihīnakammā manujā parattha 這兩種人死後是一樣的,都到地獄。僅於死後,因惡行而到地獄,但其中的壽命,卻不是由此而定。造作多惡行,於地獄中折磨的時間長;造作少惡行,受苦就短。這二者的行為真的是愚昧。 1.法句經:妄語地獄近,作之言不作,二罪後俱受,是行自牽往T4,570a [MA](中含1-64#^jj6eg7).[14](agamdm#^ma014) 2.出曜經:妄語地獄近,作之言不作,二罪後俱受,是行自牽往T4,663c 3.法集:妄語入地獄,作之言不作,二罪後俱受,是行自牽去T4,781b 4.鼻奈:妄語地獄近,作之言不作,二罪後俱受,是行自牽去T24,878c 5.[uv.8.1](udānavargo#8-1) : abhūtavādī narakān upaiti yaś cāpi kṛtvā na karoti āha ubhau hi tau pretya samau bhavanti nihīnadharmau manujau paratra. ## 307 [307](Dhammapada_Cp#307). kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayaṃ te upapajjare. 多袈裟纏頸,惡行不節制,惡人以惡業,終墮於地獄。 [pali註解] kāsāvakaṇṭhā 以袈裟纏頭。 pāpadhammā 那些愚昧的行為。 asaññatā 缺少自制,如身律儀等。 pāpā pāpehi kammehi nirayaṃ te upapajjare 因其惡業,此人將生於地獄,於彼中受苦。離開地獄,因為惡業殘餘的作用,依然於餓鬼受苦。 1.法句經:法衣在其身,為惡不自禁,苟沒惡行者,終則墮地獄T4,570a 2.法句經:袈裟披肩,為惡不損,惡惡行者,斯墮惡道T4,572b 3.法句譬喻經:袈裟披肩,為惡不損,惡惡行者,斯墮惡道T4,604b 4.出曜經:袈裟被肩,為惡不捐,惡惡行者,斯墮惡道T4,679b 5.法集:袈裟在肩披,為惡不捐棄,常念行惡者,斯則墮惡道T4,782c 6.善見:外袈裟繞頸,內行不淨法,已行惡法故,死即墮地獄T24,755c 7.鼻奈:法衣在其身,為惡不自禁,苟為惡行者,命逝墮地獄T24,878c 8.[uv.11.9](udānavargo#11-9) : kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṃyatāḥ pāpā hi karmabhiḥ pāpair ito gacchanti durgatim. ## 308 [308](Dhammapada_Cp#308). seyye ayoguḷo bhutto tatto aggisikhūpamo yañce bhūñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. 寧食大鐵丸,焦熱如火焰,若破戒無制,不受信施食。 [pali註解] seyye ayoguḷo bhutto tatto aggisikhūpamo 對一個人而言,寧願吃鐵丸,而不可接受供養,因為僅於一生中為火所燒,然而接受信士所供養的食物,將於後世中受苦百千生。 yañce bhūñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato 缺戒不自制的人,接受具足信心的居士所供養的食物。 1.法句經:無戒受供養,理豈不自損,死噉燒鐵丸,然熱劇火炭T4,570a 2.法句經:寧噉燒石,吞飲洋銅,不以無戒,食人信施T4,571c 3.出曜經:寧噉燒鐵,吞飲洋銅,不以無戒,食人信施T4,668a 4.法集:寧吞熱鐵丸,渴飲洋銅汁,不以無戒身,食人信施物T4,781c 5.中含[MA](中含1-64#^jj6eg7).[14](agamdm#^ma014) :寧噉鐵丸,其熱如火,不以犯戒,受世信施T1,436c 6.雜含1075:寧食熱鐵丸,如熾然炭火,不以犯禁戒,而食僧信施T2,280b 7.因緣:寧食大鐵丸,焦熱如火焰,破戒不應受,得信檀越食T17,572a 8.佛藏:寧噉燒石,吞飲洋銅,不以無戒,食人信施T15,792c 9.有部律:寧吞熱鐵丸,猛焰燒身遍,不以破戒口,噉彼信心食T23,697a 10.有部律:寧吞熱鐵丸,猶如猛火焰,不以破戒口,噉他信心食T23, 761a 11.有部尼律:寧吞熱鐵丸,猶如猛火焰,不以破戒口,噉他信心食T23, 966c 12.善見:鐵丸熱火炎,寧可吞取死,若有破戒者,不應吞信施T24,755c 13.鼻奈:無戒受供養,街巷乞不慚,死噉燒鐵丸,極熱劇赤火T24,879a 14.[uv.9.2](udānavargo#9-2) : śreyo hy ayoguḍā bhuktās taptā hy agniśikhopamāḥ na tu bhuñjīta duḥśīlo rāṣṭrapiṇḍaṃ asaṃyataḥ. ## 309 [309](Dhammapada_Cp#309). cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī apuññalābhaṃ na nikāmaseyyaṃ nindaṃ tatiyaṃ nirayaṃ catutthaṃ. 放逸淫人妻,應遭於四事:獲罪睡不安,誹三地獄四。 [pali註解] ṭhānāni 痛苦的原因。 pamatto 缺少正念。 na nikāmaseyyaṃ 不能如所欲求的睡好覺。 1.法句經:放逸有四事,好犯他人婦,臥險非福利,毀三淫泆四T4,570a 2.出曜經:放逸有四事,好犯他人婦,危嶮非福利,毀三婬妷四T4,640b 3.法集:放逸有四事,好犯他人婦,初獄二尠福,毀三睡眠四T4,779a 4.[uv.4.14](udānavargo#4-14) : sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī apuṇyalābhaṃ hy anikāmaśayyāṃ nindāṃ tṛtīyaṃ narakaṃ caturthaṃ. ## 310 [310](Dhammapada_Cp#310). apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā rājā ca daṇḍaṃ garukaṃ paṇeti tasmā naro paradāraṃ na seve. 非福並惡趣,因畏畏樂少,國王加重罪,故莫淫他婦。 [pali註解] apuññalābho ca gatī ca pāpikā他得到非福行,因為此行,所以有惡趣。 bhītassa bhītāya ratī ca thokikā 因為害怕故,所以對女人的喜樂就變弱。 rājā ca daṇḍaṃ garukaṃ paṇeti 而且國王會給予很重的處罰,如切手等。 tasmā naro paradāraṃ na seve 因為侵犯他人妻會遭受到這些苦難,因此,願人不可冒犯他人妻。 1.法句經:不福利墮惡,畏惡畏樂寡,王法重罰加,身死入地獄T4,570a 2.出曜經:不福利墮惡,畏而畏樂寡,王法重罪加,制意離他妻T4,641a 3.法集:無福利墮惡,畏而畏樂寡,王法加重罪,身死入地獄T4,779a 4.[uv.4.15](udānavargo#4-15) : apuṇyalābho ca gatiṃ ca pāpikāṃ bhītasya bhītābhir athālpikāṃ ratiṃ nindāṃ ca paśyaṃ nṛpateś ca daṇḍaṃ parasya dārāṇi na vivarjayeta. ## 311 [311](Dhammapada_Cp#311). kuso yathā duggahito hattham evānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāy’ upakaḍḍhati. 不善執孤沙,則傷害其手;沙門作邪行,則趣向地獄。 [pali註解] kuso 指任何具有尖銳葉緣的草。就如用錯誤的方式,拿kusa草,為其所割傷。同樣的,僧人的生活也如此。即是說,出家法因拿的不好,指破壞戒,因而導致人到惡趣。 1.法句經:譬如拔菅草,執緩則傷手,學戒不禁制,獄錄乃自賊T4,570a 2.出曜經:譬如執菅草,執緩則傷手,沙門不禁制,獄錄乃自賊T4,678c 3.法集:譬如執利劍,執緩則傷手,沙門不禁制,地獄縛牽引T4,782c 4.四分:猶如人執箭,執緩自傷手,沙門不善良,增益於地獄T22,782c 5.[uv.11.4](udānavargo#11-4) : śaro yathā durgṛhīto hastam evāpakṛntati śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati. ## 312 [312](Dhammapada_Cp#312).= s.i.49,50; thag.277 yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhaṃ ca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. 若有懈惰行,及染污戒行,懷疑修梵行,彼不得大果。 [pali註解] yaṃ kiñci sithilaṃ kammaṃ 作任何事皆懶洋洋的。 saṃkiliṭṭhaṃ 染污的,因從事於不如理的事。 saṅkassaraṃ 凡應作的事,皆帶著懷疑。作任何的事,皆帶著自己的懷疑,例如:當看到僧團聚會,作任何事情,如誦戒時,此人心裡起疑:毫無疑惑,這些比丘聚會一定想要驅走我。 na taṃ hoti mahapphalaṃ 以這種方式過出家生活,對此人而言,是沒有大利益。 1.法句經:人行為慢惰,不能除眾勞,梵行有玷缺,終不受大福T4,570a 2.法句經:行懈緩者,勞意弗除,非淨梵行,焉致大寶T4,572b 3.出曜經:夫行舒緩,善之與惡,梵行不淨,不獲大果T4,678b 4.出曜經:行懈緩者,勞意弗除,非淨梵行,焉致大寶T4,767a 5.法集:習行懈緩者,勞意勿除之,非淨則梵行,焉致大財寶T4,797a 6.[uv.11.3](udānavargo#11-3) : yat kiñcic chithilaṃ karma saṃkiliṣṭaṃ vāpi yat tapaḥ apariśuddhaṃ brahmacaryaṃ na tad bhavati mahāphalaṃ. ## 313 [313](Dhammapada_Cp#313).= s.i.49 kayirā ce kayirāth’ enaṃ daḷham enaṃ parakkame saṭhilo hi paribbājo bhiyyo ākirate rajaṃ. 應作所當作,作之須盡力!放蕩遊行僧,令欲塵轉增。 [pali註解] kayirā ce kayirāth’ enaṃ 如果此事應該作,讓此人就去作。 daḷham enaṃ parakkame 願此人堅定的作此事,絕不退縮。 saṭhilo hi paribbājo bhiyyo ākirate rajaṃ 懶散的出家生活,不能去除內心中的塵垢。 1.法句經:常行所當行,自持必令強,遠離諸外道,莫習為塵垢T4,570a 2.出曜經:智者立行,精勤果獲,行人執緩,轉更增塵T4,678b 3.[uv.11.2](udānavargo#11-2) : kareyānaṃ kareyācāṃ dṛḍham eva parākramet śithilo hi parivrajyaḥ hy ādadāti puno rajaḥ. ## 314 [314](Dhammapada_Cp#314).= s.i.49 akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ kataṃ ca sukataṃ seyyo yaṃ katvā nānutappati. 不作惡業勝,作惡後受苦,作諸善業勝,作善不受苦。 [pali註解] dukkataṃ 惡行,應該慚愧的行為,會導致人到惡趣。 akataṃ dukkataṃ seyyo 這樣的惡行,不作是較好的。 pacchā tapati dukkataṃ 只要一想起,會給予折磨。 kataṃ ca sukataṃ seyyo 然而不被責備的行為,會帶來快樂,且會導引到善趣。應該造作這些行為是較好的。 yaṃ katvā nānutappati 作完這些行為之後,當想起時,不會被折磨,反而會快樂,這些最好被作。 1.法句經:為所不當為,然後致欝毒,行善常吉順,所適無悔恡T4,570a 2.出曜經:非造非無造,前憂後亦然,造者為善妙,以作不懷憂T4,751b 3.法集:非造非無造,前憂後亦憂,造者為善妙,以作不懷憂T4,793c 4.[uv.29.41](udānavargo#29-41) ,42: akṛtaṃ kukṛtāc chreyaḥ paścāt tapati duṣkṛtaṃ kṛtaṃ ca sukṛtaṃ śreyo yat kṛtvā nānutapyate. ## 315 [315](Dhammapada_Cp#315).= thag.653, 403, thīg.5, sn.333, a.iv.228 nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ khaṇo ve mā upaccagā khaṇātītā hi socanti nirayamhi samappitā. 譬如邊區城,內外均防護,自護當亦爾,剎那莫捨離,剎那已過憂,墜墮地獄中。 [pali註解] nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ 諸比丘!猶如一座城,為內外人員所守護,同樣的,你們也應該如此守護自己。保持正念的覺醒,與關閉六根門,不要讓守門的正念離去,導致外六塵進入。 khaṇo ve mā upaccagā 不可讓幸運的時刻給溜走。所謂幸運的時刻,指:佛出世的時刻,此人生於中印的時刻,獲得正見的時刻,六根具足的時刻。 khaṇātītā hi socanti nirayamhi samappitā 錯過這個機會的人,將會悲傷,且會墮於地獄中。 1.法句經:如備邊城,中外牢固,自守其心,非法不生,行缺致憂,令墮地獄T4,570b 2.出曜經:猶如防邊城,內外悉牢固,當自防護,時不再遇,時過生憂,墜墮地獄T4,652b 3.法集:猶如防邊城,內外悉牢固,當自善防護,後剎那虛悔,時過則生憂,須臾墮地獄T4,780a 4.[uv.5.16](udānavargo#5-16) ,17: yathā pratyantanagaraṃ guptaṃ antarabahisthiraṃ evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt kṣaṇātītā hi śocante narakeṣu samarpitāḥ. ## 316 [316](Dhammapada_Cp#316). alajjitāye lajjanti lajjitāye na lajjare micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 不應羞而羞,應羞而不羞,懷此邪見者,眾生趨惡趣。 [pali註解] alajjitāye lajjanti於不應該羞愧的事,羞愧。 lajjitāye na lajjare 當自己的私處,未遮掩,應羞愧。於應羞不羞,於不應羞而羞。 micchādiṭṭhisamādānā sattā gacchanti duggatiṃ 懷此惡見,是因為他們認同斷見,而此是與真理相違背的。接受此論點,且依此而行為的人,將墮於惡趣。 1.法句經:可羞不羞,非羞反羞,生為邪見,死墮地獄。可畏不畏,非畏反畏,信向邪見,死墮地獄T4,570b 2.出曜經:不羞反羞,羞反不羞,不畏現畏,畏現不畏,生為邪見,死入地獄T4,702c 3.法集:不羞而反羞,反羞而不羞,不畏而現畏,畏現而不畏,生為人邪見,死定入地獄T4,785a 4.[uv.16.4](udānavargo#16-4) : alajjitavye lajjante lajjitavye tv alajjinaḥ abhaye bhayadarśīno bhaye cābhayadarśinaḥ mithyādṛṣṭisamādānāt satvā gacchanti durgatiṃ. ## 317 [317](Dhammapada_Cp#317). abhaye bhayadassino bhaye cābhayadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 不應怖見怖,應怖不見怖,懷此邪見者,眾生趨惡趣。 [pali註解] 因為恐怖的來源,如欲貪、瞋、癡、慢等不會因乞食而生起,稱為無畏。然而欲等,卻因私處而生起,稱為怖畏。那些於怖畏中見不到怖畏,因而不遮掩其私處。 ## 318 [318](Dhammapada_Cp#318). avajje vajjamatino vajje cāvajjadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. 非過思為過,是過見無過,懷此邪見者,眾生趨惡趣。 法句經:可避不避,可就不就,翫習邪見,死墮地獄T4,570b ## 319 [319](Dhammapada_Cp#319). vajjaṃ ca vajjato ñatvā avajjaṃ ca avajjato sammādiṭṭhisamādānā sattā gacchanti suggatiṃ. 過失知過失,無過知無過,懷此正見者,眾生趨善趣。 法句經:可近則近,可遠則遠,恒守正見,死墮善道T4,570b # 23.象品 ## 320 [320](Dhammapada_Cp#320). ahaṃ nāgo'va saṅgāme cāpāto patitaṃ saraṃ ativākyaṃ titikkhissaṃ dussīlo hi bahujjano. 我如象戰陣,忍受弓箭射,我將忍誹謗,實多破戒者。 [pali註解] ahaṃ nāgo'va 我如大象。 cāpāto patitaṃ saraṃ 從弓所放的箭。 ativākyaṃ titikkhissaṃ 如訓練有素的大象,能夠忍受於戰場中受到的攻擊,忍受弓箭的射擊;同樣的,我們也應該如此的忍受不當的言詞。 dussīlo hi bahujjano 大部份的凡夫,都是沒有好的戒,依其所好,未加深思來說話,製造許多的衝突。因此,對我而言,適當的處理就是忍受,耐心的旁觀。 1.法句經:我如象鬪,不恐中箭,當以誠信,度無戒人T4,570b 2.法句譬喻經:我如象鬪,不恐中箭,當以誠信,度無戒人T4,600b 3.義足經:我如象行鬪,被瘡不著想,念我忍意爾,世人無善念T4,177b 4.[uv.29.21](udānavargo#29-21) : ahaṃ nāgaiva saṃgrāme cāpād utpatitāṃ śarān ativākyaṃ titīkṣāmi duḥśīlo hi mahājanaḥ. ## 321 [321](Dhammapada_Cp#321). dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati danto seṭṭho manussesu yo'tivākyaṃ titikkhati. 調御可赴集會,調御可為王乘,若能堪忍謗言,人中最勝調御者。 [pali註解] dantaṃ nayanti samitiṃ 在前往人群的集會處,人們僅會帶調伏柔順的牛或馬來拉車。 dantaṃ rājābhirūhati 為國王所乘坐的,也僅會是已調伏的象或馬。 danto seṭṭho manussesu 在人群中,最優秀的人是以四聖諦調伏自己,遠離煩惱障礙的人。 yo'tivākyaṃ titikkhati 對這種誹謗不反擊,縱使這種話一再地被提及,不會為其所干擾,這樣的人在人群中,是最優秀的。 1.法句經:譬象調正,可中王乘,調為尊人,乃受誠信T4,570b 2.法句譬喻經:譬象調伏,可中王乘,調為尊人,乃受誠信T4,600b 3.出曜經:譬馬調正,可中王乘,調為人尊,乃受誠信T4,712a 4.長含:如象善調,隨意所之,大眾如是,隨教而還T1,10a 5.智度:能忍惡罵人,是名人中上,譬如好良馬,可中為王乘T25,316a 6.[uv.19.6](udānavargo#19-6) : dānto vai samitiṃ yāti dāntaṃ rājādhirohati dāntaḥ śreṣṭho manuṣyāṇāṃ yo 'tivākyaṃ titīkṣati. ## 322 [322](Dhammapada_Cp#322). varam assatarā dantā ājānīyā ca sindhavā kuñjarā ca mahānāgā attadanto tato varaṃ. 調御之騾為優良,信度駿馬為優良,矯羅大象亦優良,自調御者更優良。 [pali註解] varam assatarā dantā ājānīyā ca 能迅速地了解訓馬師所要作的馬。 sindhavā 出生於sindhu的馬。 mahānāgā 大象。 attadanto tato varaṃ 當上述的騾、馬、象被調伏是好的。但以四聖諦自我調伏,遠離煩惱的干擾,是所有中最好的。 1.法句經:雖為常調,如彼新馳,亦最善象,不如自調T4,570b 2.法句譬喻經:雖為常調,如彼新馳,亦最善象,不如自調T4,600c 3.出曜經:雖為常調,如彼新馳,亦最善象,不如自調T4,712a 4.法集:雖為常調伏,如彼新馳馬,亦如善龍象,不如自調者T4,786c 5.[uv.19.7](udānavargo#19-7) : yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavaṃ kuñjaraṃ vā mahānāgam ātmadāntas tato varam. ## 323 [323](Dhammapada_Cp#323). na hi etehi yānehi gaccheyya agataṃ disaṃ yathā’ttanā sudantena danto dantena gacchati. 實非彼等車乘,得達難到境地,若人善自調御,由於調御得達。 [pali註解] na hi etehi yānehi gaccheyya agataṃ disaṃ 不是由車乘,如象馬車等,人可到達涅槃的境地,此境地被稱為無法達到(agata),因為縱使在夢中也無法達到。 yathā’ttanā sudantena danto dantena gacchati 若人向著涅槃前進,來到調伏之地,遠離煩惱障,具足內觀,調伏根門,直到以聖道調伏自己,這種人在所有的人中是最好的。 1.法句經:彼不能適,人所不至,唯自調者,能到調方T4,570b 2.法句譬喻經:彼不能適,人所不至,唯自調者,能到調方T4,600c 3.出曜經:彼不能乘,人所不至,唯自調者,乃到調方T4,712b 4.法集:彼人不能乘,人所亦不至,惟自調伏者,乃到調方所T4,786c 5.[uv.19.8](udānavargo#19-8) : na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet yām ātmanā sudāntena dānto dāntena gacchati. ## 324 [324](Dhammapada_Cp#324). dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo baddho kabalaṃ na bhuñjati sumarati nāgavanassa kuñjaro. 如象名財護,泌液暴難制,繫縛不少食,惟念於象林。 [pali註解] dhanapālako nāma kuñjaro 此為大象的名字,此象為kāsi王所派遣的調象師所抓。 kaṭukappabhedano dunnivārayo 在象發情的時間,其耳朵的根部會破裂,此時大象自然會是兇猛的,所以說深陷情欲中,難以控制。 baddho kabalaṃ na bhuñjati 他被綁著,帶到馬房,令其站在有美麗遮雨的帳棚處,其地板是芳香的,以精緻的帳帷圍繞,然而他卻不想要吃任何東西,縱使其前擺放各種珍貴、美味的食物。 sumarati nāgavanassa kuñjaro 他持續愐懷森林,而如此想:我自己的住處是好的。由於天性,他僅想到照顧母親的責任,而如此想:我的母親因為與兒子分開,在林中憂傷。我照顧母親的責任未盡,要食物有何用?因為留在森林中的象,僅有此責任應完成,所以說此象但懷念森林。 1.法句經:如象名財守,猛害難禁制,繫絆不與食,而猶暴逸象T4,570b 2.法句譬喻經:如象名護財,猛害難禁制,繫靽不與食,而猶慕逸象T4,600c ## 325 [325](Dhammapada_Cp#325).= thag.17 middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāho 'va nivāpapuṭṭho punappunaṃ gabbham upeti mando. 樂睡又貪食,轉側唯長眠,如豬食無厭,愚者數入胎。 [pali註解] middhī 為懶散與呆鈍所壓迫。 mahagghaso 大量吃的人,就如同下面的情況: ① 吃完後,無法站起來,而說:請幫我或牽我起來。 ② 在用餐後,發現自的衣服太緊,而說:真受不了這件衣服。 ③ 用餐後,無法站立,而想:就躺在這裡吧! ④ 吃連牛能吃的那麼多。 ⑤ 吃的過量,而嘔吐。 nivāpapuṭṭho 飼養的豬,從其年少時,就被餵養,當其身體變胖時,無法離開房間,僅能躺在床上喘息,左右翻動。 此中所說:當一個人是懶散、過食,就如養在農場中的大豬一樣,躺著睡,左右移動,無法以其他姿勢行動。那麼,此人不能省察三相:無常、苦、無我。因為無法運心於此,他缺乏內觀,所以,一再地入胎,於輪迴中生死,無法解脫而入胎。 1.法句經:沒在惡行者,恒以貪自繫,其象不知厭,故數入胞胎T4,570b 2.出曜經:貪餮不自節,三轉隨時行,如圈被養猪,數數受胞胎T4,749a 3.法集:貪餮不自節,三轉隨時行,如圈被養猪,數數受胞胎T4,786c 4.[uv.29.13](udānavargo#29-13) : middhī ca yo bhavati mahāgrasaś ca rātiṃ divaṃ saṃparivartaśāyī mahāvarāhaiva nivāpapuṣṭaḥ punaḥ punar mandam upaiti garbham. ## 326 [326](Dhammapada_Cp#326).= thag.77, 1130 idaṃ pure cittam acāri cārikaṃ yen’ icchakaṃ yatthakāmaṃ yathāsukhaṃ tad ajj’ ahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṅkusaggaho. 昔此心遊行,任意隨欲樂,今如理伏彼,如持鉤制象。 [pali註解] idaṃ pure cittam acāri cārikaṃ 此心,在過去,長時間的遊行。 yen’ icchakaṃ yatthakāmaṃ yathāsukhaṃ 隨不善行等所緣而生起欲等,及隨任何原因如貪等而生起。如其所樂,於其能獲得快樂的方式而行動。 tad ajj’ ahaṃ ...aṅkusaggaho 今天,我將以善巧的思惟限制他,猶如一位巧妙的馴象師,以刺棒調伏發情中的兇象,我將不讓他越軌。 1.法句經:本意為純行,及常行所安,悉捨降伏結,如鉤制象調T4,570b 2.法句譬喻經:本意為純行,及常行所安,悉捨降結使,如鈎制象調T4,600c 3.出曜經:汝心莫遊行,恣意而遊逸,我今還攝汝,如御暴逸象T4,759a 4.法集:汝心莫遊行,恣意而放逸,我今還攝汝,如御暴逸象T4,795b 5.[uv.31.5](udānavargo#31-5) : idaṃ purā cittam acāri cārikāṃ yenecchakaṃ yena kāmaṃ yatheṣṭaṃ tat saṃnigṛhṇāmi hi yoniśas tv idaṃ nāgaṃ prabhinnaṃ hi yathāṅkuśena. ## 327 [327](Dhammapada_Cp#327). appamādaratā hotha sacittam anurakkhatha duggā uddharath’ attānaṃ paṅke sanno'va kuñjaro. 當樂不放逸,應隨護自心,拔自出難處,如陷泥中象。 [pali註解] appamādaratā 樂於不放逸,持續不離於正念。 sacittam anurakkhatha 以如此的方式,守護你的心,不令其逾越,而染著色等所緣。 duggā uddharath’ attānaṃ paṅke sanno'va kuñjaro 就如陷入泥濘的大象,以手腳努力讓自己從泥濘中爬起,立於堅硬的地面。同樣的,你也要將自己從煩惱中提起,將自己置於涅槃地。 1.法句經:樂道不放逸,能常自護心,是為拔身苦,如象出于塪T4,570b 2.法句譬喻經:樂道不放逸,能常自護心,是為拔身苦,如象出于陷T4,600c 3.出曜經:比丘謹慎樂,放逸多憂愆,能免深海難,如象拔淤泥T4,645c 4.法集:苾芻懷謹慎,放逸多憂愆,如象拔淤泥,難救深海苦T4,779b 5.[uv.4.27](udānavargo#4-27) : apramādarato bhikṣuḥ pramāde bhayadarśakaḥ durgād uddharate ‘tmānaṃ paṅkasannaiva kuñjaraḥ. ## 328 [328](Dhammapada_Cp#328).= m.iii.154, sn.45 sace labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhu vihāri dhīraṃ abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. 若得智同伴,善行智同行,已伏諸困難,樂念共彼行。 [pali註解] nipakaṃ 有成熟智慧的人。 sādhu vihāri dhīraṃ 適當地生活的智者。 abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā 遇見具有慈心的同伴,要快樂與正念地與其交往,將能克服所有的危險,包括可見的如獅虎等;及隱密的危險如貪等。 1.法句經:若得賢能伴,俱行行善悍,能伏諸所聞,至到不失意T4,570b 2.出曜經:若得親善友,共遊於世界,不積有遺餘,專念同其意T4,697a 3.法集:若人親善友,共遊於世間,不積有冤餘,專念同其意T4,784b 4.中含72:若得定為侶,慧者共修善,捨本所執意,歡喜常相隨T1,535c 5.四分:若審得善伴,共行住勇健,遊處在諸眾,其心常歡喜T22,882c 6.[uv.19.13](udānavargo#19-13) : sa cel labhed vai nipakaṃ sahāyaṃ loke caraṃ sādhu hi nityam eva abhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā. ## 329 [329](Dhammapada_Cp#329).= m.iii.154, sn.46 no ce labhetha nipakaṃ sahāyaṃ saddhiṃ caraṃ sādhu vihāri dhīraṃ rājā 'va raṭṭhaṃ vijitaṃ pahāya eko care mātaṅg’ araññe 'va nāgo. 若不得智伴,善行智同行,如王棄國已,如象獨遊林。 [pali註解] rājā 'va raṭṭhaṃ vijitaṃ pahāya eko care 就像王室的仙人,捨離其國土,出家。此中所言,猶如已征服領土的國王,而想:稱為國土的,是極大放逸的來源。統理這樣的國土,對我而言,有何用?之後,離開所征服的領土,進入森林中,以出家修道的方式,成為隱士,且獨行。 mātaṅg’ araññe 'va nāgo 猶如稱為mātaṅga 的大象,從象群中離開,獨自在森林中遊行。因為其如此思惟:現在,我為母象;小象所圍繞,我吃的草或樹枝,已被其他象吃過,我喝的水是染污的,最好我離開象群,獨自生活。 1.法句經:不得賢能伴,俱行行惡悍,廣斷王邑里,寧獨不為惡T4,570b 2.法句譬喻經:學無朋類,不得善友,寧獨守善,不與愚偕T4,577c,559c 3.出曜經:設不得親友,獨遊無伴侶,廣觀諸方界,獨善不造惡T4,697a 4.法集:學無同伴侶,又不得親友,寧獨守善行,不與愚人偕T4,784b 5.中含72:若不得定伴,慧者獨修善,如王嚴治國,如象獨在野T1,535c 6.四分:若不得善伴,獨行常勇健,捨於郡國邑,無事如野象T22,882c 7.[uv.16.14](udānavargo#16-14) : no cel labhed nipakaṃ sahāyaṃ loke caraṃ sādhu hi nityam eva rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt. ## 330 [330](Dhammapada_Cp#330). ekassa caritaṃ seyyo natthi bāle sahāyatā eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe 'va nāgo. 寧一人獨行,不與愚為友,獨行不作惡少欲,如象獨遊林。 [pali註解] ekassa caritaṃ seyyo 對已出家的人而言,從出家開始,就樂於單獨的人,最好是過獨居的生活。 natthi bāle sahāyatā eko care 不與凡夫為友,因為戒、頭陀支、觀慧、道果、涅槃等不可能從凡夫中獲得。因此,讓一個人獨行。 na ca pāpāni kayirā 如mātaṅga 的大象,於森林中隨其樂舒適地過生活,僅用少少的力量,即能不染著,所以願人獨自而行,且連一點不善法也不造作。同樣的,如果你找不到合適的朋友,應該獨住。 1.法句經:寧獨行為善,不與愚為侶,獨而不為惡,如象驚自護T4,570c 2.法句經:樂戒學行,奚用伴為,獨善無憂,如空野象T4,559c 3.法句譬喻經:樂戒學行,奚用伴為,獨善無憂,如空野象T4,578a 4.出曜經:樂戒學行,奚用伴為,獨善無憂,如空野象T4,698a 5.法集:樂戒學法行,奚用伴侶為,如龍好深淵,如象樂曠野T4,784b 6.中含72:獨行莫為惡,如象獨在野,獨行為善勝,勿與惡共會T1,535c 7.四分:寧獨自行善,不與愚惡伴,獨行莫作惡,如山頂野象T22,882c 8.[uv.16.16](udānavargo#16-16) : ekasya caritaṃ śreyo na tu bālasahāyatā alpotsukaś cared eko mātaṅgāraṇye nāgavat. ## 331 [331](Dhammapada_Cp#331).= m.iii.154 atthamhi jātamhi sukhā sahāyā tuṭṭhī sukhā yā itarītarena puññaṃ sukhaṃ jīvitasaṅkhayamhi sabbassa dukkhassa sukhaṃ pahāṇaṃ. 應時得友樂,適時滿足樂,命終善業樂,離一切苦樂。 [pali註解] atthamhi jātamhi sukhā sahāyā當需要已生起,如出家的情況:作袈裟或令諍論平息等的時刻。而在家的情況:耕田或為人所逼迫的時候。在這個時候,能夠有協助你工作或令手頭中的事情平息的朋友,真的是一種快樂。 tuṭṭhī sukhā yā itarītarena 滿足於任何事是一種快樂。因為在家人會去偷竊,卻不滿足其所有;而出家人造作種種不適當的事,然而卻不滿足。因此,滿足於自己所有,不管大或小,就是一種快樂。 puññaṃ sukhaṃ jīvitasaṅkhayamhi 在臨終,善業是一種快樂,因為其業力會給下一世帶來好的影響。 sabbassa dukkhassa sukhaṃ pahāṇaṃ 息滅生死輪迴中的一切苦的阿羅漢,在這個世界是一種快樂。 1.法句經:生而有利安,伴軟和為安,命盡為福安,眾惡不犯安T4,570c 2.出曜經:義興則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦為樂為本T4,757b 3.法集:聚則有樂,朋友食福樂,彼滅寂然樂,展轉普及人T4,795a 4.[uv.30.34](udānavargo#30-34) : artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ. ## 332 [332](Dhammapada_Cp#332). sukhā matteyyatā loke atho petteyyatā sukhā sukhā sāmaññatā loke atho brahmaññatā sukhā. 世中敬母樂,敬父親亦樂,世敬沙門樂,敬聖人亦樂。 [pali註解] sukhā matteyyatā loke atho petteyyatā sukhā 對父母的適當行為。這是關於照顧父母。不照顧父母的過失有那些?當父母知道小孩不照顧他們時,會將錢財埋於地下或贈與他人,甚至不好的名聲會傳開,而且死後將入gūtha地獄。反之,那些照顧父母的人,將繼承財富,且獲得稱讚,死後生在善趣,所以說孝敬父母是一種快樂。 sukhā sāmaññatā loke atho brahmaññatā sukhā 對出家人或已捨棄不善法的人尊敬,如佛、辟支佛、聲聞弟子,供應其生活所需的物質,也是一種快樂。 1.法句經:人家有母樂,有父斯亦樂,世有沙門樂,天下有道樂T4,570c 2.出曜經:世有父母樂,眾聚和亦樂,世有沙門樂,靜志樂亦然T4,755b 3.法集:世有父母樂,眾集和亦樂,世有沙門樂,靜志樂亦然T4,794c 4.[uv.30.21](udānavargo#30-21) : sukhaṃ mātṛvyatā loke sukhaṃ caiva pitṛvyatā sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham. ## 333 [333](Dhammapada_Cp#333). sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. 至老持戒樂,正信成就樂,獲得智慧樂,不作惡業樂。 [pali註解] sukhaṃ yāva jarā sīlaṃ 裝飾品如珠寶作的耳環,亮麗的服飾等,僅僅在適當的人身上才有吸引力。在這種情況下,年輕人身上的裝飾在高齡層就不具有吸引力。在老人家身上的裝飾,對年輕人就不具吸引力。如此不適當的裝飾品,僅會造成別人的困擾,而輕蔑地說:我想他是瘋子!反之,戒如五戒或十戒,在每一個年齡層都具有吸引力,它僅會帶來喜悅,而說:縱使在老年實踐戒,也會帶來快樂。 sukhā saddhā patiṭṭhitā 於世間或出世間法的信心不動搖、堅固,是一種快樂。 sukho paññāya paṭilābho 獲得世間、出世間的內觀慧是一種快樂。 pāpānaṃ akaraṇaṃ sukhaṃ 以破壞其因,而不造作不善行,於此世是一種快樂。 1.法句經:持戒終老安,信正所正善,智慧最安身,不犯惡最安T4,570c 2.出曜經:耆老持戒樂,有信成就樂,分別義趣樂,不造眾惡樂T4,755b 3.法集:耆年持戒樂,有信成就樂,分別義趣樂,不造眾惡業T4,794c 4.中本起:持戒終老安,信正所止善,智慧最安身,眾惡不犯安T4,150a 5.[uv.30.20](udānavargo#30-20) : sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā sukhaṃ cārtharatā vācā pāpsyākaraṇaṃ sukhaṃ. # 24.愛欲品 ## 334 [334](Dhammapada_Cp#334).= thag.399 manujassa pamattacārino taṇhā vaḍḍhati māluvā viya so plavati hurāhuraṃ phalam icchaṃ va vanasmiṃ vānaro. 若住於放逸,愛增如蔓蘿,此生又彼生,如猿求林果。 [pali註解] manujassa pamattacārino taṇhā vaḍḍhati māluvā viya 對於放逸而住的人而言:是指缺乏正念的特性,即不專住於禪修,亦不於內觀,亦不於道與果的開展。就如蔓蘿遍覆在樹上,周遭圍繞,造成樹木的死亡。同樣的,在這樣人的身上,依於六根門,貪欲會一再的增長。 so plavati hurāhuraṃ 這樣的人,在貪愛的影響下,於一世之後,又再生於新的一世,永不停止。 phalam icchaṃ va vanasmiṃ vānaro 就如猴子一樣,想要樹上的果實,抓住任何樹上的枝條,向前遊蕩,於林中到處遊走。同樣的,那種人在輪迴中到處遊蕩。猴子不會不抓住樹枝而躺下,同樣的,有貪欲的人,從此有到彼有,不會到達無貪的狀況,不會停止貪求對象。 1.法句經:心放在婬行,欲愛增枝條,分布生熾盛,超躍貪果猴T4,570c 2.出曜經:意如放逸者,猶如摩樓樹,在在處處遊,如猨遊求菓T4,633b 3.法集要頌經:貪著放逸者,如猿逢果樹,貪意甚堅牢,趣而還復趣T4,778b 4.[uv.3.4](udānavargo#3-4) : manujasya pramattacāriṇas tṛṣṇā vardhati māluteva hi so hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane. ## 335 [335](Dhammapada_Cp#335).= thag.400 yaṃ esā sahatī jammī taṇhā loke visattikā sokā tassa pavaḍḍhanti abhivaḍḍhaṃ 'va bīraṇaṃ. 若於此世界,為惡欲纏縛,彼憂日增長,如毘羅得雨。 [pali註解] yaṃ esā sahatī jammī taṇhā loke visattikā 貪欲征服此人,有六個出口的貪欲稱為卑劣(jammī),是因為其凡夫性。稱為纏繞(visattikā),因為他猶如有毒的食物,因為他有毒花、毒果,因為像飲毒(visa),因為他陷入可見的色等,因為他是令人纏繞、陷住的東西。 sokā tassa pavaḍḍhanti abhivaḍḍhaṃ 'va bīraṇaṃ 貪欲征服此人,憂增長,生死輪迴根的憂,猶如bīraṇa草為雨水所澆灌,會快速地增長。 1.法句經:以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生T4,570c 2.出曜經:以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生T4,634a 3.[uv.3.9](udānavargo#3-9) : ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām śokās tasya pravartante hy avavṛṣṭā bīraṇā yathā. ## 336 [336](Dhammapada_Cp#336).= thag.401 yo c’ etaṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ sokā tamhā papatanti udabindū'va pokkharā. 若於此世界,降難降惡欲,憂苦自彼落,如水滴蓮葉。 [pali註解] yo...duraccayaṃ 克服貪欲的人,難以超越,難以放棄。 sokā tamhā papatanti 生死輪迴根的憂,已遠離那個人。 udabindū'va pokkharā 他們不會停留在那個人的身上,猶如雨滴落在蓮花葉上,不會停留一樣。 1.法句經:人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池T4,570c 2.出曜經:人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池T4,634a 3.法集要頌經:若遠離貪愛,煩惱不能侵,貪欲若薄劣,如水滴蓮上T4,778c 4.[uv.3.10](udānavargo#3-10) : yas tv etāṃ tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajāṃ śokās tasya nivartanti udabindur iva puṣkarāt. ## 337 [337](Dhammapada_Cp#337).= thag.402 taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā taṇhāya mūlaṃ khaṇatha usīrattho va bīraṇaṃ mā vo naḷaṃ vā soto 'va māro bhañji punappunaṃ. 我對你說此:願聚集在此的你們幸福!你們應掘愛欲之根,如求usīra,應掘毘羅那。莫令魔羅屢屢破壞你們,猶如洪流沖壞蘆葦草。 [pali註解] taṃ vo vadāmi 因為這個理由,我對你說。 bhaddaṃ vo 願你幸福,願你不受破壞。 taṇhāya mūlaṃ khaṇatha 以阿羅漢道,挖出有六門的貪根。 usīrattho va bīraṇaṃ 就像有人需要usīra,而將bīraṇa草整個挖出一樣。 mā vo naḷaṃ vā soto 'va māro bhañji punappunaṃ 不可讓魔羅(可視為死亡、煩惱、天魔)一而再地破壞你,猶如洪流快速地往下流,沖壞二邊的草。 1.法句經:為道行者,不與欲會,先誅愛本,無所植根,勿如刈葦,令心復生T4,571a 2.出曜經:諸賢我今說,眾會咸共聽,共拔愛根本,如擇取細新,以拔愛根本,無憂何有懼T4,634a 3.[uv.3.11](udānavargo#3-11) : tad vai vadāmi bhadraṃ vo yāvantaḥ ettha samāgatāḥ tṛṣṇāṃ samūlāṃ khanatha uśīrārthīva bīraṇāṃ tṛṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam. ## 338 [338](Dhammapada_Cp#338). yathāpi mūle anupaddave daḷhe chinno 'pi rukkho punar eva rūhati evampi taṇhānusaye anūhate nibbattati dukkham idaṃ punappunaṃ. 不傷深固根,雖伐樹還生,未斷愛隨眠,苦生亦復爾。 [pali註解] mūle 五種樹根。 anupaddave 不被任何傷害所破壞,如切、裂,野獸吃掉。 rukkho punar eva rūhati 縱使在上方或枝條切除,依然可成長。 evampi taṇhānusaye anūhate 同樣的,貪愛隨眠也如此,未被阿羅漢道完全切除。 nibbattati dukkham idaṃ punappunaṃ 許多苦,如生、老等,在生生世世會一而再地經歷。 1.法句經:如樹根深固,雖截猶復生,愛意不盡除,輒當還受苦T4,571a 2.法句譬喻經:如樹根深固,雖截猶復生,愛意不盡除,輒當還受苦T4,601a 3.出曜經:伐樹不盡根,雖伐猶復生,伐愛不盡本,數數復生苦T4,635b 3.法集要頌經:伐樹不伐根,雖伐猶增長,拔貪不盡根,雖伐還復生T4,778c 4.大婆沙:如樹根未拔,斫斫還復生,未斷愛隨眠,數數感眾苦T27,403a 5.舊婆沙:如樹不拔根,雖斷而復生,不拔愛使本,數數還受苦T28,300c 6.[uv.3.10](udānavargo#3-10) : yas tv etāṃ tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajāṃ śokās tasya nivartanti udabindur iva puṣkarāt. ## 339 [339](Dhammapada_Cp#339).= thag.760 yassa chattiṃsatī sotā manāpassavaṇā bhusā vāhā vahanti duddiṭṭhiṃ saṅkappā rāganissitā. 若具三十六愛流,勢強奔流向欲境,是則彼具邪見人,為欲思惟漂蕩去。 [pali註解] yassa chattiṃsatī sotā manāpassavaṇā bhusā 具足內外各十八個,共三十六個愛流的人,其貪著是強而有力,且向著樂流,依於其而存在。 vāhā vahanti duddiṭṭhiṃ saṅkappā rāganissitā 夾雜貪欲,而不與禪修或內觀相應的思惟,將會帶走此人,因為其重覆地生起這個念頭而成為強大。 1.法句經:貪意為常流,習與憍慢并,思想猗婬欲,自覆無所見T4,571a 2.法句譬喻經:貪意為常流,習與憍慢并,思想猗婬欲,自覆無所見T4,601b 3.出曜經:三十六駃流,并及心意漏,敷數有邪見,依於欲想結T4,761a 4.法集要頌經:三十六使流,并及心意漏,數數有邪見,依於欲想結T4,795c 5.發智論:三十六駛流,意所引增盛,惡見者乘御,分別著所依T26,1030c 6.八犍度:諸三十六水,意流有倍,順流二見,由婬覺出T26,916a 7.[uv.31.29](udānavargo#31-29) : srotāṃsi yasya ṣaṭtriṃśan manaḥprasravaṇāni hi, vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ. ## 340 [340](Dhammapada_Cp#340).= thag.761 savanti sabbadhī sotā latā ubbhijja tiṭṭhati tañ ca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. 欲流處處流,蔓蘿盛發芽,已見蔓蘿生,應以慧斷根。 [pali註解] savanti sabbadhī sotā 貪欲之流到處流動,流向一切對象,如色等。且遍及於三有。 latā ubbhijja tiṭṭhati 貪欲如蔓,依纏繞與覆蓋的意義而言。 tañ ca disvā lataṃ jātaṃ 依其生起的所在,看到貪蔓之後,如是反省:在此生起,它慢慢成形。 mūlaṃ paññāya chindatha 以慧切斷根,就是以道斷期根,如以刀斷蔓一樣。 1.法句經:一切意流衍,愛結如葛藤,唯慧分別見,能斷意根原T4,571a 2.法句譬喻經:一切意流衍,愛結如葛藤,,唯慧分別見,能斷意根原T4,601b ## 341 [341](Dhammapada_Cp#341). saritāni sinehitāni ca somanassāni bhavanti jantuno ye sātasitā sukhesino te ve jātijarūpagā narā. 逐塵欲所潤 ,眾生有喜悅,若著樂求樂,彼人趨老死。 [pali註解] saritāni sinehitāni ca 向著種類不同的對象前去,或擴張的喜悅,因為貪著擁有物所浸潤的喜悅,這些是為貪欲油所塗敷的喜悅。 somanassāni bhavanti jantuno 為貪欲所征服的眾生有這些喜悅。 ye sātasitā 受制於貪欲的這些人,依賴喜悅的對象。 sukhesino 成為快樂的追求者。 te ve jātijarūpagā narā 這些人事實上將繼續體驗生、老、病、死。 1.法句經:夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增T4,571a 2.法句譬喻經:夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增T4,601b 3.出曜經:夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增T4,633b 4.法集要頌經:夫貪愛潤澤,思想為滋蔓,貪欲深無底,老死是用增T4,778b 5.[uv.3.5](udānavargo#3-5) : saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ ye sātasitāḥ sukhaiṣiṇas te ve jātijaropagā narāḥ. ## 342 [342](Dhammapada_Cp#342). tasiṇāya purakkhatā pajā parisappanti saso 'va bādhito saññojanasaṅgasattakā dukkham upenti punappunaṃ cirāya. 以愛為首者,馳迴如網兔,為結取所縛,再再長受苦。 [pali註解] tasiṇāya purakkhatā pajā 為貪欲伴隨的眾生,稱為tasiṇā,是因為他具有令人恐怖(tas)的特性。 parisappanti saso 'va bādhito 猶如在森林中,為獵人誘捕的野兎,處於恐怖中爬行。 saññojanasaṅgasattakā 為十種結及七種取所繫的眾生,令自己無法擺脫結、取。 dukkham upenti punappunaṃ cirāya 此人為一再地生、老、病、死等苦所逐,且時間很長。 1.出曜經:眾生愛纏裹,猶兔在於罝,為結使所纏,數數受苦惱T4,633c 2.[uv.3.6](udānavargo#3-6) : tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā va vāgurām saṃyojanaiḥ saṅgasaktā duḥkham yānti punaḥ punaś cirarātram. ## 343 [343](Dhammapada_Cp#343). tasiṇāya purakkhatā pajā parisappanti saso 'va bādhito tasmā tasiṇaṃ vinodaye bhikkhu ākaṅkhī virāgam attano. 以愛為首者,馳迴如網兔,故比丘除愛,願求己離欲。 [pali註解] tasmā tasiṇaṃ vinodaye bhikkhu ākaṅkhī virāgam attano 因為眾生為貪欲所纏繞,因此願追求、愛好涅槃的比丘,藉著阿羅漢道驅離貪欲,願他移除且捨棄貪欲。 ## 344 [344](Dhammapada_Cp#344). yo nibbanatho vanādhimutto vanamutto vanam eva dhāvati taṃ puggalam eva passatha mutto bandhanam eva dhāvati. 若無林喜林,離林復向林,當觀於此人,解縛復向縛。 [pali註解] 遠離小樹叢的人,是由於已出家故,捨棄對在家生活執著的小樹叢,反而對寺院的住處取著。已捨棄在家生活束縛的貪欲林,卻又奔向貪欲之林。來看看這個人啊!遠離在家生活的束縛,又回奔到在家生活的束縛。 1.出曜經:非園脫於園,脫園復就園,當復觀此人,脫縛復就縛T4,739b 2.法集要頌經:非園脫於園,脫園復就園,當復觀此人,脫縛復就縛T4,791c 3.[uv.27.29](udānavargo#27-29) : yo nirvanagair vimokṣitaḥ saṃvanamukto vanam eva dhāvati taṃ paśyatha pudgalaṃ tv imaṃ mukto bandhanam eva dhāvati. ## 345 [345](Dhammapada_Cp#345).= s.i.77; thag.187 na taṃ daḷhaṃ bandhanam āhu dhīrā yad āyasaṃ dārujaṃ babbajañ ca sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekhā. 智者說:若鐵、木、麻作的繫縛,不是堅固的,對於珠寶及耳飾極染著,顧戀妻與子,方為堅固繫縛。 [pali註解] yad āyasaṃ 鐵所作的,即指腳鐐。 dārujaṃ 木所作的,即木所作的障礙。 babbajañ ca 繩索,從babba草或類似此等草中作出的。 na taṃ daḷhaṃ bandhanam āhu dhīrā 佛等智者不會說這種束縛是強的,因為它可以用刀、劍等切斷。 sārattarattā maṇikuṇḍalesu 對於珠寶及耳飾極染著。 puttesu dāresu ca yā apekhā 染著於珠寶、耳飾,同樣的也染著妻子,聖人說為煩惱所成的束縛才是真的強而有力的枷鎖。 1.法句經:雖獄有鉤鍱,慧人不謂牢,愚見妻子息,染著愛甚牢T4,571a 2.法句譬喻經:雖獄有鈎鍱,慧人不謂牢,愚見妻子飾,染著愛甚牢T4,602a 3.出曜經:堅材鐵銅錫,此牢不為固,好染著彼色,此牢最為固T4,628b 4.法集要頌經:愚迷貪愛慾,戀著於妻子,為愛染纏縛,堅固難出離T4,778a 5.雜含1235:非繩鏁杻械,名曰堅固縛,染污心顧念,錢財寶妻子。是縛長且固,雖緩難可脫,慧者不顧念,世間五欲樂,是則斷諸縛,安隱永超世T2,338b 6.別雜62:王者繫縛人,以鐵木及繩,賢聖觀斯事,深知非牢縛。若戀於妻子,錢財及珍寶,如是繫縛人,堅牢過於彼。妻子及財寶,愚人生繫著,其實如瀑流,漂沒諸凡夫,是以宜速逝,趣向於解脫T2,395b 7.[uv.2.5](udānavargo#2-5) : na taṃ dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā avekṣā. ## 346 [346](Dhammapada_Cp#346).= s.i.77 etaṃ daḷhaṃ bandhanam āhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ etam pi chetvāna paribbajanti anapekhino kāmasukhaṃ pahāya. 智者說:此為堅縛,能引墮落者,彼雖似寬緩,而實難解脫,斷此而出家,捨欲不顧念。 [pali註解] ohārinaṃ 它令人往下,因為它將人往下拉,且令其墮到四惡趣中。 sithilaṃ 它束縛之處,不會割傷皮或肉或流血,甚至令人無法察覺已被束縛,而人依然可行於陸上、海中等,所以稱為鬆。 duppamuñcaṃ 難以放開,因為煩惱的束縛只要生起,就很難從其牙口中脫離,如烏龜一樣。 etam pi chetvāna 智者連如此堅固的煩惱縛也可以用慧劍切斷。 paribbajanti anapekhino kāmasukhaṃ pahāya 捨棄欲樂,出家。 1.法句經:慧說愛為獄,深固難得出,是故當斷棄,不視欲能安T4,571a 2.法句譬喻經:慧說愛為獄,深固難得出,是故當斷棄,不視欲能安T4,602a 3.出曜經:縛中牢固者,流室緩難解,能斷此為要,不觀斷欲愛T4,628c 4.法集要頌經:賢聖示愛慾,莊嚴諸眷屬,遠離於妻子,堅固能利益。貪欲難解脫,離欲真出家,不貪受快樂,智者無所欲T4,778a 5.雜含1235:非繩鏁杻械,名曰堅固縛,染污心顧念,錢財寶妻子。是縛長且固,雖緩難可脫,慧者不顧念,世間五欲樂,是則斷諸縛,安隱永超世T2,338b 6.別雜62:王者繫縛人,以鐵木及繩,賢聖觀斯事,深知非牢縛。若戀於妻子,錢財及珍寶,如是繫縛人,堅牢過於彼。妻子及財寶,愚人生繫著,其實如瀑流,漂沒諸凡夫,是以宜速逝,趣向於解脫T2,395b 7.[uv.2.6](udānavargo#2-6) : etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣaṃ etad pi cchitvā tu parivrajati hy anapekṣiṇaḥ kāmasukhaṃ prahāya. ## 347 [347](Dhammapada_Cp#347). ye rāgarattā ’nupatanti sotaṃ sayaṃkataṃ makkaṭako 'va jālaṃ etam pi chetvāna vajanti dhīrā anapekkhino sabbadukkhaṃ pahāya. 若耽於欲隨欲流,投自結網如蜘蛛,智者斷此已而行,捨一切苦不顧念。 [pali註解] makkaṭako 'va jālaṃ 猶如臥於網中的蜘蛛。已作好網的蜘蛛,臥於網的中心位置,當任何昆蟲落入網中,會速向目標前進,攻擊且吸取其體液,之後,再回到網中央。 ye rāgarattā ’nupatanti sotaṃ sayaṃkataṃ 同樣的,染著於貪欲,為瞋所激怒,為無明所迷惑的人,掉入為他們自己所造作的貪欲之流,而無法渡過。 etam pi chetvāna vajanti dhīrā 然而,智者能渡過難以超越的繫縛。 anapekkhino sabbadukkhaṃ pahāya 遠離染著,出家,藉著阿羅漢道捨離一切苦。 1.法句經:以婬樂自裹,譬如蠶作繭,智者能斷棄,不盻除眾苦T4,571a 2.法句譬喻經:以婬樂自裹,譬如蠶作繭,智者能斷棄,不眄除眾苦T4,602b ## 348 [348](Dhammapada_Cp#348). muñca pure muñca pacchato majjhe muñca bhavassa pāragū sabbattha vimuttamānaso na puna jātijaraṃ upehisi. 捨過現未來,而渡三有岸,心解脫一切,不再受生老。 [pali註解] muñca pure 對於過去的五蘊捨離貪、渴、欲、有、取、求。 muñca pacchato majjhe muñca 對於未來與現在也如此。 bhavassa pāragū sabbattha vimuttamānaso當如上所言而作時,藉著較高的智、現觀、捨離、禪修的開展,到達三有的彼岸。 na puna jātijaraṃ upehisi 此人不再為生、老、病、死所追隨。 1.出曜經:捨前捨後,捨間越有,一切盡捨,不受生老T4,752c 2.法集要頌經:捨前及捨後,捨間越於有,一切盡皆捨,不復受生老T4,794a 3.[uv.29.57](udānavargo#29-57) : muñca purato muñca paścato madhye muñca bhavasya pāragaḥ sarvatra vimuktamānaso na punar jātijarāṃ upeṣyasi. ## 349 [349](Dhammapada_Cp#349). vitakkapamathitassa jantuno tibbarāgassa subhānupassino bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ. 惡想所亂者,求樂欲熾然,彼欲倍增長,自作堅牢縛。 [pali註解] vitakkapamathitassa 為貪等尋所干擾的人。 tibbarāgassa 貪對此人而言,吸引力很強烈。 subhānupassino 尋求可樂。心對所欲求的貪,視為可樂。因為心藉著抓取可樂相的習慣,而傾向於它。 bhiyyo taṇhā pavaḍḍhati 對於這樣的人而言,專注力不會增長,相反的,貪欲會增長。 esa kho daḷhaṃ karoti bandhanaṃ 這樣的人,事實上讓貪的結更堅固。 1.法句經:心念放逸者,見婬以為淨,恩愛意盛增,從是造獄牢T4,571a 2.法句譬喻經:心念放逸者,見婬以為淨,恩愛意盛增,從是造獄牢T4,602b 3.出曜經:夫人無止觀,多欲觀清淨,倍增生愛著,縛結遂固深T4,632b 4.法集要頌經:極貪善顯現,有情懷疑慮,若復增貪意,自作堅固縛T4,778b 5.瑜伽:眾生尋思所鑽搖,猛利貪欲隨觀妙,倍增染愛而流轉,便能自為堅固縛T30,379b 6.[uv.3.1](udānavargo#3-1) : vitarkapramathitassa jantunas tīvrarāgasya śubhānudarśinaḥ bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanaṃ. ## 350 [350](Dhammapada_Cp#350). vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato esa kho vyantikāhiti esa cchecchati mārabandhanaṃ. 若樂息惡想,修不淨有念,此將除愛欲,此將斷魔縛。 [pali註解] vitakkūpasame ca yo rato asubhaṃ bhāvayatī 當專注於心不淨時。 sadā sato 因為不放逸而保持正念的人,能於不可樂的所緣專注,且樂於其中。 esa kho vyantikāhiti 此比丘能將三有中導致輪迴的貪斷盡。 esa cchecchati mārabandhanaṃ 此人真的能切斷魔羅的繫縛。 1.法句經:覺意滅婬者,常念欲不淨,從是出邪獄,能斷老死患T4,571a 2.法句譬喻經:覺意滅婬者,常念欲不淨,從是出邪獄,能斷老死患T4,602b 3.出曜經:若有樂止觀,專意念不淨,愛此便得除,如此消滅結T4,632c 4.法集要頌經:離貪善觀察,疑慮得消除,棄捨彼貪愛,堅固縛自壞T4,778b 5.[uv.3.2](udānavargo#3-2) : vitarkavyupaśame tu yo rato hy aśubhāṃ bhāvayate sadā smṛtaḥ tṛṣṇā hy eṣa prahāsyate sa tu khalu pūtikaroti bandhanaṃ. ## 351 [351](Dhammapada_Cp#351). niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo acchiddi bhavasallāni antimo 'yaṃ samussayo. 已到究竟者,無畏無愛穢,永拔三有箭,此為最後生。 [pali註解] niṭṭhaṃ gato 阿羅漢是出家為僧的最終目標。 asantāsī vītataṇho anaṅgaṇo遠離怖畏,因為其內心已捨離對欲樂的好樂。 acchiddi bhavasallāni 已斷除導致輪迴的箭。 antimo 'yaṃ samussayo 此為最後一生。 1.法句經:無欲無有畏,恬惔無憂患,欲除使結解,是為長出淵T4,571b 2.法句譬喻經:無欲無有畏,恬惔無憂患,欲除使結解,是為長出淵T4,603b 3.大婆沙:已到究竟者,無怖無疑悔,永拔有箭故,彼住後邊身T27,173a 4.[uv.26.28](udānavargo#26-28) : niṣṭhāgato hy asaṃtrāsī na vikanthī na kaukṛtiḥ ācchettā bhavaśalyānām antimo 'sya samucchrayaḥ. ## 352 [352](Dhammapada_Cp#352). vītataṇho anādāno niruttipadakovido akkharānaṃ sannipātaṃ jaññā pubbaparāni ca sa ve antimasārīro mahāpañño mahāpuriso 'ti vuccati. 離欲無取者,通達詞無礙,善知義與法,及字聚次第,彼為最後身,大智大丈夫。 [pali註解] anādāno 捨離對五蘊的執取。 niruttipadakovido 善巧於四辯中的詞無礙。 akkharānaṃ sannipātaṃ jaññā pubbaparāni ca對於詞的組合,知前也知後。 sa ve antimasārīro mahāpañño mahāpuriso 'ti vuccati 此為其最後身,他因具有內觀智,包括四無礙解,所以是大智。因為其解脫心的原故,所以稱心得解脫的人為大人。 法句經:盡道除獄縛,一切此彼解,已得度邊行,是為大智士T4,571b ## 353 [353](Dhammapada_Cp#353).= m.i.176, cf.sn.211, s.ii.284 sabbābhibhū sabbavidū 'ham asmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kam uddiseyyaṃ. 我降伏一切,我了知一切。一切法無染,離棄於一切,愛盡得解脫,自證誰稱師? [pali註解] sabbābhibhū 已戰勝三界一切法的人。 sabbavidū 已徹知名法中的一切法。 sabbesu dhammesu anūpalitto 對於三界中的一切法,不會為貪、邪見所污染。 sabbañjaho 已停止、捨棄三界中的一切法。 taṇhakkhaye vimutto 無學阿羅漢所得到的解脫,稱為貪盡。 sayaṃ abhiññāya 自己已徹知更高的法。 kam uddiseyyaṃ 我將對此人說:這是我的老師。 1.法句經:若覺一切法,能不著諸法,一切愛意解,是為通聖意T4,571b 2.出曜經:最正覺自得,不染一切法,一切智無畏,自然無師保T4,716b 3.法集要頌經:自獲正覺最無等,不染世間一切法,具一切智力無畏,自然無師亦無證。自獲正覺最無等,不染一切世間法,具一切智力無畏,自然無師無保證T4,787b 4.中含:我最上最勝,不著一切法,諸愛盡解脫,自覺誰稱師。無等無有勝,自覺無上覺,如來天人師,普知成就力T1,777b 5.五分:一切智為最,無累無所染,我行不由師,自然通聖道。唯一無有等,能令世安隱,當於波羅奈,擊甘露法鼓T22,104a 6.四分:一切智為上,一切欲愛解,自然得解悟,云何從人學?我亦無有師,亦復無等侶,世間唯一佛,澹然常安隱。我是世無著,我為世間最,諸天及世人,無有與我等,欲於波羅奈,轉無上法輪,世間皆盲冥,當擊甘露鼓T22,787c 7.有部破僧事:我今不從師受業,亦無比類同於我,世間所應開覺者,唯我一人善能曉。一切通達超出世,而於諸法無所著,咸皆棄捨證解脫,自然覺悟不從師。既無有人類於我,所以自然覺一切,如來天人大導師,已證一切智力具T23,127a 8.雜含1071:悉映於一切,悉知諸世間,不著一切法,悉離一切愛。如是樂住者,我說為一住T2,278b 9.別雜:一切世間,我悉知之,捨棄一切,盡諸愛結。如此勝法,名為獨住T2,376b 10.法句喻:八正覺自得,無離無所染,愛盡破欲網,自然無師受。我行無師保,志獨無伴侶,積一得作佛,從是通聖道T4,594b 11.[uv.21.1](udānavargo#21-1) : sarvābhibhūḥ sarvavid eva cāsmi sarvaiś ca dharmaiḥ satataṃ na liptaḥ sarvaṃjahaḥ sarvabhayād vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyaṃ. ## 354 [354](Dhammapada_Cp#354). sabbadānaṃ dhammadānaṃ jināti sabbaṃ rasaṃ dhammaraso jināti sabbaṃ ratiṃ dhammaratī jināti taṇhakkhayo sabbadukkhaṃ jināti. 諸施法施勝,諸味法味勝,諸喜法喜勝,愛盡勝諸苦。 [pali註解] sabbadānaṃ dhammadānaṃ jināti 如果有人將極柔軟的袈裟布施給諸佛、辟支佛、阿羅漢,這些聖者聚在一起,遍滿整個世界,甚至達到梵天界那麼多聖者。與遵守四句相比,功德不如其十六分之一,所以說法、聽法、背誦法的功德是很大的。聽到法之後,法產生的效果很大。為何?布施的這些人,是因為聽到法,所以布施。法施比其他還珍貴,僅有透過如來所教導的法,聲聞弟子才有悟道的機會,所以說法施勝於一切施。 sabbaṃ rasaṃ dhammaraso jināti 所有一切滋味,包括天界食物的滋味,最後都將成為某些苦的因,因為會落入輪迴中,然而法昧是可貴的,所謂法昧即是九出世間法及三十七道品。 sabbaṃ ratiṃ dhammaratī jināti 樂於兒女、財富、女人及其他,如跳舞、唱歌等,這些終將導致苦,令人落入輪迴中,然而說法或聞法產生的喜悅卻能讓人哭泣、毛髮直豎,法能結束苦,所以一切樂中,法樂是最好的。 taṇhakkhayo sabbadukkhaṃ jināti 貪盡就是阿羅漢,戰勝整個輪迴的苦,所以是一切中最好的。 1.法句經:眾施經施勝,眾味道味勝,眾樂法樂勝,愛盡勝眾苦T4,571b 2.出曜經:眾施法施勝,眾樂法樂上,眾力忍力最,愛盡苦諦妙T4,735c 3.法集要頌經:眾施法施勝,眾樂法樂上,眾力忍力最,愛盡圓寂樂T4,791a 4.[uv.26.31](udānavargo#26-31) : sarvaṃ dānaṃ dharmadānaṃ jināti sarvāṃ ratiṃ dharmaratiṃ jināti sarvaṃ balaṃ kṣāntibalaṃ jināti tṛṣṇākṣayaḥ sarvasukhaṃ jināti. ## 355 [355](Dhammapada_Cp#355). hananti bhogā dummedhaṃ no ve pāragavesino bhogataṇhāya dummedho hanti aññe 'va attanaṃ. 財毀滅愚人,非求彼岸者,愚人因貪財,害己如害他。 [pali註解] no ve pāragavesino 財富無法摧毀尋求彼岸的人。 hanti aññe 'va attanaṃ 缺乏內觀的人摧毀他們自己,猶如一個人,由於財富而生起的貪欲,打倒另一個人一樣。 1.法句經:愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害T4,571b 2.法句譬喻經:愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害T4,603a 3.出曜經:愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害T4,630b 4.法集要頌經:愚以貪自縛,不求度彼岸,貪財為愛欲,害人亦自縛T4,778b 5.[uv.2.16](udānavargo#2-16) : durmedhasaṃ hanti bhogo na tv ihātmagaveṣiṇam durmedhā bhogatṛṣṇābhir hanty ātmānam atho parān. ## 356 [356](Dhammapada_Cp#356). tiṇadosāni khettāni rāgadosā ayaṃ pajā tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. 雜草害田地,貪欲害眾生,施與離貪者,故得大果報。 [pali註解] tiṇadosāni ...hoti mahapphalaṃ雜草是過患,當他們長在作物中,會破壞穀物的收獲量。同樣的,在有情心中生起對感官的欲求,也會傷害有情。所以對有情而言,沒有大利益;但是漏盡,對有情而言,卻有極大的利益。 1.法句經:愛欲意為田,婬怨癡為種,故施度世者,得福無有量T4,571b 2.法句譬喻經:愛欲意為田,婬怒癡為種,故施度世者,得福無有量T4,603a 3.出曜經:愛欲意為田,婬怒癡為種,故施度世者,得福無有量T4,705b 4.法集要頌經:愛欲意為田,婬怒癡為種,故施度世者,得福無有量T4,785b 5.大婆沙:貪欲壞眾生,如田有穢草,施無貪欲者,獲勝果無疑T27,142a 6.大婆沙:若有貪等者,如有穢草田,故離貪等田,施者獲大果T27,487a 7.舊婆沙:欲心壞眾生,如草敗良田,若施無欲者,必得於大果T28,110c 8.[uv.16.16](udānavargo#16-16) : kṣetrāṇi tṛṇadoṣāṇi rāgadoṣā tv iyaṃ prajā tasmād vigatarāgebhyo dattaṃ bhavati mahāphalaṃ. ## 357 [357](Dhammapada_Cp#357). tiṇadosāni khettāni dosadosā ayaṃ pajā tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. 雜草害田地,瞋恚害眾生,施與離瞋者,故得大果報。 1.出曜經:猶如穢惡田,瞋恚滋蔓生,是故當離恚,施報無有量T4,705b 2.法集要頌經:猶如穢惡田,瞋恚滋蔓生,是故當離恚,施報無有量T4,785b 3.[uv.16.17](udānavargo#16-17) : kṣetrāṇi tṛṇadoṣāṇi dveṣadoṣā tv iyaṃ prajā tasmād vigatarāgebhyo dattaṃ bhavati mahāphalaṃ. ## 358 [358](Dhammapada_Cp#358). tiṇadosāni khettāni mohadosā ayaṃ pajā tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. 雜草害田地,愚癡害眾生,施與離癡者,故得大果報。 1.出曜經:猶如穢惡田,愚癡穢惡生,是故當離愚,獲報無有量T4,705c 2.法集要頌經:猶如穢惡田,愚癡滋蔓生,是故當離愚,獲報無有量T4,785b 3.[uv.16.18](udānavargo#16-18) : kṣetrāṇi tṛṇadoṣāṇi mohadoṣā tv iyaṃ prajā tasmād vigatarāgebhyo dattaṃ bhavati mahāphalaṃ. ## 359 [359](Dhammapada_Cp#359). tiṇadosāni khettāni icchādosā ayaṃ pajā tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. 雜草害田地,欲望害眾生,施與離欲者,故得大果報。 1.出曜經:猶如穢惡田,貪欲為滋蔓,是故當離貪,獲報無有量T4,706a 2.法集要頌經:猶如穢惡田,愛樂滋蔓生,是故當離愛,獲報無有量T4,785b # 25.比丘 ## 360 [360](Dhammapada_Cp#360).= s.i.73, mil.167, 399 cakkhunā saṃvaro sādhu sādhu sotena saṃvaro ghāṇena saṃvaro sādhu sādhu jivhāya saṃvaro. 善哉制於眼,善哉制於耳,善哉制於鼻,善哉制於舌。 [pali註解] cakkhunā saṃvaro sādhu 當一個可見的對象進入比丘的視力範圍時,比丘不會為此可愛境所吸引,也不會被不可愛境所惱怒,也不會缺乏正觀而混亂。此時,可說他已善修律儀或關閉或覆蓋或守護根門。如此守護根門是值得稱讚的。同樣的解說適用於耳等。律儀或不律儀,不會直接在對象出現於根門時表現,他發生在之後的速行中。不律儀在速行心缺乏五根的狀況下生起,律儀會在速行心具足五根的情況下生起。 法句經:端目耳鼻口,身意常守正,,比丘行如是,可以免眾苦T4,572a ## 361 [361](Dhammapada_Cp#361).= s.i.73, mil.167, 399 kāyena saṃvaro sādhu sādhu vācāya saṃvaro manasā saṃvaro sādhu sādhu sabbattha saṃvaro sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. 善哉制於身,善哉制於語,善哉制於意,善哉制一切,制一切比丘,解脫一切苦。 [pali註解] kāyena saṃvaro sādhu 因為殺生、偷盜、邪行,身門變成不律儀,此發生於不善心流中。因為缺乏這些行為,身門變成律儀,此發生於善心流中。 sādhu vācāya saṃvaro因為說謊等,語門變成不律儀。因為無說謊等,變成律儀。 manasā saṃvaro sādhu因為欲、瞋、邪見,意門變成不律儀。無欲等,成為律儀。 sādhu sabbattha ...pamuccati 於一切律儀是善的,於根門也如此。此中,包括八個律儀,與八個不律儀(眼、耳、鼻、舌、身、語、意、全部)。於此八不律儀中的比丘,不能解脫輪迴苦。反之,可以解脫。所以說於一切律儀的比丘,能解脫一切苦。 1.法句經:身意常守正,,比丘行如是,可以免眾苦T4,572b 2.出曜經:護身為善哉,護口善亦然,護意為善哉,護一切亦然,比丘護一切,能盡苦原際T4,662b 3.增一阿含經:身行為善哉,口行亦復然,意行為善哉,一切亦如是,護口意清淨,身不為惡行,淨此三行跡,至仙無為處T2,604b 4.增一阿含經:護口意清淨,身行亦清淨,淨此三行跡,修行仙人道T2,787b 5.彌沙塞五分戒本T22,200a, 206b;五分比丘尼戒本T22,200a, 213c;摩訶僧祇律大比丘戒本T22,555c;摩訶僧祇比丘尼戒本T22,565a;十誦比丘波羅提木叉戒本T23,478c;十誦比丘尼波羅提木叉戒本T23,488b 護身為善哉,能護口亦善,護意為善哉,護一切亦善,比丘護一切,便得離眾苦,比丘守口意,身不犯眾惡,是三業道淨,得聖所得道。 6.根本說一切有部毘奈耶T23,904c;根本說一切有部苾芻尼毘奈耶T23,1020a;根本說一切有部戒經T24,507c;根本說一切有部苾芻尼戒經T24,517b;根本薩婆多部律攝T24,616b: 護身為善哉,能護語亦善,護意為善哉,盡護最為善,苾芻護一切,能解脫眾苦,善護於口言,亦善護於意,身不作諸惡,常淨三種業,是則能隨順,大仙所行道。 7.十住毘婆沙論:護身為善哉,能護口亦善,護意為善哉,護一切亦善,比丘護一切,得遠離諸惡T26,77b 8.[uv.7.11](udānavargo#7-11) : kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ manasā saṃvaraḥ sādhu sādhu sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate. ## 362 [362](Dhammapada_Cp#362).= thag.981ab hatthasaññato pādasaññato vācāya saññato saññatuttamo ajjhattarato samāhito eko santusito tam āhu bhikkhuṃ. 調御手足及言語,調御最高之頭首,心喜於禪住於定,獨居知足名比丘。 [pali註解] hatthasaññato 調伏於手,因為不以不莊重的手勢及以手打別人。 vācāya saññato調伏於語,因為不以謊言等,傷害別人。 saññatuttamo 調伏於整個個性,不搖動身體,不過度的舉首,不以眉表達情意。 ajjhattarato 樂於專注適當的禪修所緣,此禪修所緣稱為內,因其行動的範圍是內在的。 samāhito 將自己的心,調理的很恰當。 eko santusito 獨行且知足,因其心從禪觀中得到滿足。所有有學者,從戒開始,皆可稱為知足的人,因為他對其所得知足。然而,阿羅漢才是確實的知足,此中是指阿羅漢。 1.法句經:手足莫妄犯,節言順所行,常內樂定意,守一行寂然T4,572a 2.出曜經:手足莫妄犯,節言慎所行,常內樂定意,守行謂比丘T4,765b 3.[uv.32.7](udānavargo#32-7) : hastasaṃyataḥ pādasaṃyato vācāsaṃyataḥ sarvasaṃyataḥ ādhyātmarataḥ samāhito hy ekaḥ saṃtuṣito hi yaḥ sa bhikṣuh. ## 363 [363](Dhammapada_Cp#363). yo mukhasaññato bhikkhu mantabhāṇī anuddhato atthaṃ dhammaṃ ca dīpeti madhuraṃ tassa bhāsitaṃ. 比丘調於語,善巧而寂靜,顯示法與義,所說甚和婉。 [pali註解] mukhasaññato 調伏於口,不說:你是奴隸、賤民、不道德。縱使對於奴隸、賤民也要調伏於口。 mantabhāṇī 適當地說。此中manta指內觀,因此,指習慣於談論內觀的人。 anuddhato 其心平靜。 atthaṃ dhammaṃ ca dīpeti 能宣說傳統所記載的解說,及佛所教導的法。 madhuraṃ tassa bhāsitaṃ 如此比丘的言說是甜美的,但對一個僅用解說而去除聖典的文字,或僅用經文而不解說,或都不用,此人的言語就不甜美。 1.法句經:學當守口,寡言安徐,法義為定,言必柔軟T4,572a 2.法句經:解自抱損意,不躁言得中,義說如法說,是言柔軟甘T4,561c 3.出曜經:比丘抱損意,不躁言得忠,義說如法說,是言柔軟甘T4,666c 4.法集要頌經:苾芻挹損意,不躁言得忠,義說如法說,所語言柔軟T4,781b 5.[uv.8.10](udānavargo#8-10) : mukhena saṃyato bhikṣur mandabhāṣī hy anuddhataḥ arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitaṃ. ## 364 [364](Dhammapada_Cp#364).= thag.1032 dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. 住法之樂園,喜法與隨法,思惟憶念法,比丘不復退。 [pali註解] dhammārāmo 有些人被稱為住於法者,是因為對此人而言,止與觀是其住處,在這個意義上,此人住於禪修中。 dhammarato 樂於這些法的人,稱為樂法者。 dhammaṃ anuvicintayaṃ 因為一而再地思惟這些法,所以稱為思惟法者。將心專注於法,付心於法。 dhammaṃ anussaraṃ 恆常地憶念法。 bhikkhu saddhammā na parihāyati 這樣的比丘不會從三十七道品退失,或從九出世間法退失。 1.法句經:樂法欲法,思惟安法,比丘依法,正而不費T4,572a 2.出曜經:樂法欲法,思惟安法,比丘依法,正而不費T4,765b 3.法集要頌經:樂法意欲法,思惟安隱法,苾芻依法行,正而勿廢忘T4,796b 4.[uv.32.8](udānavargo#32-8) : dharmārāmo dharmarato dharmam evānuvicintayaṃ dharmaṃ cānusmaraṃ bhikṣur dharmān na parihīyate. ## 365 [365](Dhammapada_Cp#365). salābhaṃ nātimaññeyya nāññesaṃ pihayaṃ care aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. 莫輕自所得,莫羨他所得,比丘羨他得,不證三摩地。 [pali註解] salābhaṃ nātimaññeyya 捨棄從一家到一家乞食的習俗,而經由不適當的方式,找到自己的食物,卻輕蔑地嘲笑其他乞食的人。因此,避免輕蔑地對待別人。 nāññesaṃ pihayaṃ care 對於別人的所得,不要希求。 aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati 希求別人所得的比丘無法成就止觀。 1.法句經:學無求利,無愛他行,比丘好他,不得定意T4,572a 2.法句經:自得不恃,不從他望,望彼比丘,不至正定T4,571c 3.出曜經:自得不恃,不從他望,望彼比丘,不至正定T4,691c 4.[uv.13.8](udānavargo#13-8) : svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati. ## 366 [366](Dhammapada_Cp#366). appalābho 'pi ce bhikkhu salābhaṃ nātimaññati taṃ ve devā pasaṃsanti suddhājīvim atanditaṃ. 比丘得雖少,而不輕所得,命淨且不怠,諸天稱讚彼。 [pali註解] appalābho ...nātimaññati 比丘縱使所得甚少,會依序地從一家到一家去乞食,此人可稱為不會輕蔑自己所得。 taṃ ve ...atanditaṃ 如此比丘的生活,可稱為清淨,因為其生命過地有價值。亦可稱為無憂,因為不懶墮,且以乞食得其所需,縱使諸天也會稱讚。 1.法句經:比丘少取,以得無積,天人所譽,生淨無穢T4,572a 2.出曜經:比丘乞求,以得無積,天人所譽,生淨無穢T4,764c 3.出曜經:夫欲安命,息心自省,趣得知足,念修一法T4,692a 4.出曜經:約利約可,奉戒思惟,為慧所稱,清潔勿殆T4,692a 5.法集要頌經:苾芻若乞食,以得勿積聚,天人所歎譽,生淨無瑕穢T4,796b 6.[uv.13.12](udānavargo#13-12) : alpajñāto 'pi ced bhavati śileṣu susamāhitaḥ vidvāṃsas taṃ praśaṃsanti śuddhājīvim atandritaṃ. ## 367 [367](Dhammapada_Cp#367).= sn.950abc, 861cd sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve bhikkhū'ti vuccati. 若於名與色,不著我我所,不以無有而憂,彼實稱比丘。 [pali註解] sabbaso nāmarūpasmiṃ 對於名色,即五蘊。 yassa natthi mamāyitaṃ 不會執取五蘊為這是我或這是我的。 asatā ca na socati 不會因為沒有而憂愁。當名色敗壞、腐化時,想:我的名或色已敗壞。時,不會憂愁,不會為此所折磨,反而如此通達:在我之中已敗壞的,是易於敗壞與腐化的。 sa ve bhikkhū'ti vuccati 像這樣的比丘,縱使名色處於極佳的狀況,也不會認為五蘊是我、我所,縱使五蘊不存在時,也不會憂愁,此人可稱為比丘。 1.法句經:一切名色,非有莫惑,不近不憂,乃為比丘T4,572a 2.出曜經:一切名色,非有莫惑,不近不愛,乃為比丘T4,766a 3.法集要頌經:一切諸名色,非有莫生惑,不近則不愛,乃名真苾芻T4,796c 4.[uv.32.17](udānavargo#32-17) : yasya saṃnicayo nāsti yasya nāsti mamāyitam asantaṃ śocati naiva sa vai bhikṣr nirucyate. ## 368 [368](Dhammapada_Cp#368). cf.dhp381 mettāvihārī yo bhikkhū pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. 住於慈悲比丘,喜悅佛陀教法,能達寂靜境界,諸行息滅及樂。 [pali註解] mettāvihārī 盡力讓自己以慈心為禪修目標,只要此人已達到心專注的三相(遍作相、取相、似相),可稱為安住於慈心中。 yo bhikkhū pasanno buddhasāsane 他樂於佛的教說中。 padaṃ santaṃ 寂靜的狀況,此用以指稱涅槃。如上所述的比丘將會到達、體驗涅槃。涅槃是平靜的、快樂的。因為諸行已平靜、止息,且是最高得樂。 1.法句經:比丘為慈,愛敬佛教,深入止觀,滅行乃安T4,572a 2.出曜經:比丘為慈,愛敬佛教,深入止觀,滅行乃安T4,764c 3.出曜經:比丘得慈定,承受諸佛教,極得滅盡跡,無親慎莫覩T4,766b 4.法集要頌經:苾芻為慈愍,愛敬於佛教,深入妙止觀,滅穢行乃安T4,796b 5.法集要頌經:苾芻得慈定,承受諸佛教,極得滅盡跡,無親慎莫覩T4,796c 6.[uv.32.21](udānavargo#32-21) : maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukhaṃ. ## 369 [369](Dhammapada_Cp#369). siñca bhikkhu imaṃ nāvaṃ sittā te lahum essati chetvā rāgaṃ ca dosaṃ ca tato nibbāṇam ehisi. 比丘汲此舟,已汲輕快行,斷貪與瞋已,將能證涅槃。 [pali註解] siñca bhikkhu imaṃ nāvaṃ 比丘!將有錯誤的思想水,從此人身中滔出。 sittā te lahum essati 就如在大海中的船,因進水而變重。塞住漏水處,且清除已進入的水,則船會變輕,划的快,不會下沉。同樣的方法,當以律儀塞住根門,清除身中錯誤的觀念,將會很快到達涅槃,不會沉於輪迴中,且因除去錯誤觀念水而變輕。 chetvā rāgaṃ ca dosaṃ ca 已切除貪、瞋結,而達到阿羅漢。 1.法句經:比丘扈船,中虛則輕,除婬怒癡,是為泥洹T4,572a 2.出曜經:比丘速抒船,以抒便當輕,永斷貪欲情,然後至泥洹T4,733b 3.法集要頌經:苾芻速杼船,以杼便當輕,求斷貪欲情,然後至圓寂T4,790c 4.[uv.26.12](udānavargo#26-12) : siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati hitvā rāgaṃ ca dosaṃ ca tato nirvāṇam eṣyasi. ## 370 [370](Dhammapada_Cp#370).= s.i.3;thag.15, 633 pañca chinde pañca jahe pañca c’uttari bhāvaye pañcasaṅgātigo bhikkhu oghatiṇṇo 'ti vuccati. 五斷及五棄,而五種勤修,越五著比丘,名渡瀑流者。 [pali註解] pañca chinde 以前三道切斷五下分結,如人以刀切斷腳上的繩索。 pañca jahe 以第四道切斷、捨棄五上分結,如人切斷頸上的繩索。 pañca c’uttari bhāvaye 願人培養五根,為了超越五上分結。 pañcasaṅgātigo ...vuccati 當達到如此狀況的比丘,事實上可稱為已渡瀑流。跨過五種:貪、瞋、癡、我慢、邪見的人,可稱為已跨過四瀑流。 1.法句經:捨五斷五,思惟五根,能分別五,乃渡河淵T4,572a 2.雜含1002:斷除五捨五,增修於五根,超越五和合,比丘度流淵T2,262c 3.雜含1312:斷五捨於五,五法上增修,超五種積聚,名比丘度流T2,360c 4.別雜140:能斷於五蓋,棄捨於五欲,增上修五根,成就五分法,能渡駛流水,得名為比丘T2,427c ## 371 [371](Dhammapada_Cp#371). jhāya bhikkhu mā ca pamādo mā te kāmaguṇe bhamassu cittaṃ mā lohaguḷaṃ gilī pamatto mā kandi dukkham idanti ḍayhamāno. 比丘!應修定莫放逸!莫令心惑於欲德!莫因放逸吞鐵丸,燒時,莫哭:此是苦。 [pali註解] jhāya bhikkhu mā ca pamādo 比丘!要以止觀禪修,且不可放逸,即於三業以正念而活。 mā te kāmaguṇe bhamassu cittaṃ 你的心不可陷入五欲中。 mā lohaguḷaṃ ...ḍayhamāno 那些捨棄正念而放逸的人,將於地獄中吞下鐵球。因此,我告訴你:不要因放逸而吞鐵球,不要如此作,因你將憂愁,且於惡趣中受燃燒之苦。 1.法句經:禪無放逸,莫為欲亂,不吞洋銅,自惱燋形T4,572a 2.出曜經:禪無放逸,莫為欲亂,無吞洋銅,自惱燋形T4,766c 3.出曜經:在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,[口*睪]哭受其報T4,761b 4.法集要頌經:禪行無放逸,莫為欲亂心,無吞洋銅汁,自惱燋形軀T4,796c 5.法集要頌經:在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,嘷哭受其報T4,795c 6.[uv.31.31](udānavargo#31-31) : ātāpī vihara tvam apramatto mā te kāmaguṇo matheta cittam mā lohaguḍāṃ gileḥ pramattaḥ krandaṃ vai narakeṣu pacyamānaḥ.. ## 372 [372](Dhammapada_Cp#372). natthi jhānaṃ apaññassa paññā natthi ajhāyato yamhi jhānaṃ ca paññā ca sa ve nibbāṇasantike. 無慧者無定,無定者無慧,兼具定與慧,彼實近涅槃。 [pali註解] natthi jhānaṃ apaññassa對缺乏內觀的人而言,此內觀是隨所修而來,且能生起禪定,如果沒有內觀,就沒有禪定。 paññā natthi ajhāyato 對於沒有禪定的人而言,就沒有如實知見的慧。 yamhi jhānaṃ ...nibbāṇasantike 兼具二者,此人實近於涅槃。 1.法句經:無禪不智,無智不禪,道從禪智,得至泥洹T4,572a 2.出曜經:無禪不智,無智不禪,道從禪智,得近泥洹T4,766b 3.法集要頌經:無禪則無智,無智則無禪,道從禪智生,得近圓寂路T4,796c 4.異門足論:非有定無慧,非有慧無定,要有定有慧,方證於涅槃T26, 375b 4.[uv.31.25](udānavargo#31-25) : nāsti aprajñasya vai dhyānaṃ prajñā nādhyāyato ‘sti ca yasya dhyānaṃ tathā prajñā sa vai nirvāṇasāntike. ## 373 [373](Dhammapada_Cp#373). suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno amānusī ratī hoti sammā dhammaṃ vipassato. 比丘入空室,彼心已寂靜,審觀於正法,得受超人樂。 [pali註解] suññāgāraṃ paviṭṭhassa 已進入空室者。將心安住於禪修所緣,不管坐在任何靜處,皆不會放棄禪修的工作。 santacittassa 其心是平靜的。 amānusī ratī hoti 甚至生起超越人的樂。 sammā dhammaṃ vipassato 完全了知法者,即是藉著因緣的內觀而了知法。 1.法句經:當學入空,靜居止意,樂獨屏處,一心觀法T4,572a 2.出曜經:當學入空,比丘靜居,樂非人處,觀察等法T4,765c 3.法集要頌經:當學入空定,苾芻常安靜,愛樂非人處,觀察平等法T4,796c 4.[uv.31.9](udānavargo#31-9) : śunyāgāraṃ praviṣṭasya prahitātmasya bhikṣuṇaḥ amānuṣā ratir bhavati samyag dharmāṃ vipaśyataḥ. ## 374 [374](Dhammapada_Cp#374). yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ. 若人能觸證,諸蘊之生滅,獲得喜與樂,知彼得不死。 [pali註解] yato yato sammasati khandhānaṃ udayabbayaṃ 將自己投入於禪修所緣,且觀察五蘊的生滅,在任何適當的時間,以任何方式將自己投入適合自己的所緣。 labhatī pītipāmojjaṃ 如此思惟五蘊的生、滅,可得到法的喜、樂。 amataṃ taṃ vijānataṃ 當名色與名色緣很清楚地呈現在自己的心中時,所生起的喜、樂,對正觀察的聖者而言,此喜樂就是不死,因為此將導致不死涅槃的完成。 1.法句經:常制五陰,伏意如水,清淨和悅,為甘露味T4,572a 2.出曜經:當制五陰,服意如水,清淨和悅,為甘露味T4,765c 3.法集要頌經:當制於五蘊,服意如水流,清淨恒和悅,為飲甘露味T4,796c 4.[uv.31.10](udānavargo#31-10) : yato yataḥ saṃspṛśati skandhānaṃ udayavyayaṃ prāmodyaṃ labhate tatra prītyā sukham analpakam tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet. ## 375 [375](Dhammapada_Cp#375). tatrāyam ādi bhavati idha paññassa bhikkhuno indriyagutto santuṭṭhī pātimokkhe ca saṃvaro. mitte bhajassu kalyāṇe suddhājīve atandite 若智慧比丘,於世先作是:攝根及知足,護持別解脫,應結交善友,命淨不怠墮。 [pali註解] tatrāyam ādi bhavati 此為首要觀察的事。 idha paññassa bhikkhuno 在僧團中,對一個聖比丘而言。 indriyagutto 守護根門,是指導致清淨的四種戒中的根律儀。 santuṭṭhī 知足,是關於四資具,因此涵蓋正命與對此資具的心態。 mitte bhajassu kalyāṇe 應捨離應作而不作的朋友,而與善友交往。 suddhājīve 清淨地過活,是因為其生活方式是有價值的。 atandite 不怠墮,就如藉著乞食而取得食物。 1.法句經:不受所有,為慧比丘,攝根知足,戒律悉持,生當行淨,求善師友T4,572a 2.[uv.31.26](udānavargo#31-26) cd, 27ab, 6ab: tasyāyam ādir bhavati tathā prājñasya bhikṣuṇaḥ. saṃtuṣṭir indriyair guptiḥ prātimokṣe ca saṃvaraḥ. mātraṃ bhajeta pratirūpaṃ śuddhājīvo bhavet sadā. ## 376 [376](Dhammapada_Cp#376). paṭisanthāravutty assa ācārakusalo siyā tato pāmojjabahulo dukkhass’ antaṃ karissasi. 態度須友善,行為須端正,是故彼多樂,將令諸苦盡。 [pali註解] paṭisanthāravutty assa 讓一個人處於友善關係的習慣中。一個人藉著維持自己的行為於友善的條件,如:物質與人共享,所知法與人共享。 ācārakusalo siyā 此中的行是指戒,同樣的也包括儀式、實修等,要善巧於此。 tato pāmojjabahulo ...karissasi 因此,有許多的樂,來自於互相的共享與善的行,你將導致苦的息滅。 1.法句經:智者成人,度苦致喜T4,572a 2.出曜經:念親同朋友,正命無雜糅,施知應所施,亦令威儀具,比丘備眾行,乃能盡苦際T4,765b 3.[uv.31.6](udānavargo#31-6) cdef: pratisaṃstāravṛttiḥ syād ācārakuśalo bhavet tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet. ## 377 [377](Dhammapada_Cp#377). vassikā viya pupphāni maddavāni pamuñcati evaṃ rāgaṃ ca dosaṃ ca vippamuñcetha bhikkhavo. 如跋悉迦花,捨棄枯萎花,汝等諸比丘,棄貪瞋亦爾。 [pali註解] vassikā ...pamuñcati 猶如vassika的花,掉落,枯萎。你也應如此捨棄欲貪等污點。 1.法句經:如衛師華,熟如自墮,釋婬怒癡,生死自解T4,572a 2.出曜經:猶如雨時華,萌芽始欲敷,婬怒癡如是,比丘得解脫T4,709c 3.法集要頌經:如末哩妙華,末拘羅清淨,貪欲瞋若除,苾芻淨香潔T4,786a 4.[uv.18.11](udānavargo#18-11) : varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati evaṃ rāgaṃ ca dosaṃ ca vipramuñcata bhikṣavaḥ. ## 378 [378](Dhammapada_Cp#378). santakāyo santavāco santavā susamāhito vantalokāmiso bhikkhu upasanto 'ti vuccati. 身靜及語靜,以靜善安住,捨俗樂比丘,是名寂靜者。 [pali註解] santakāyo 身寂靜,是因為已無殺生等故。 santavāco 語寂靜,是因為已無妄語等故。 santavā 具有寂靜,是因為已無貪、瞋、邪見故。 susamāhito 善安置,因其三業已調伏地很好故。 vantalokāmiso 以四種道,捨棄世俗的事物,即欲樂。 bhikkhu upasanto 'ti vuccati 稱此比丘為寂靜者,因其內在的欲貪等已止息。 1.法句經:止身止言,心守玄默,比丘棄世,是為受寂T4,572a 2.出曜經:能自護身口,護意無有惡,後獲禁戒法,故號為比丘T4,766c 3.法集要頌經:息身而息意,攝口亦乃善,捨世為苾芻,度苦無有礙T4,796c 4.[uv.32.24](udānavargo#32-24) : śāntakāyaḥ śāntavāk [ca cittena] susamāhito vāntalokāmiṣo bhikṣur upaśānto nirucyate. ## 379 [379](Dhammapada_Cp#379). attanā coday’ attānaṃ paṭimāse 'ttam attanā so attagutto satimā sukhaṃ bhikkhu vihāhisi. 汝應自警策,汝應自反省!自護與正念,比丘安樂住。 [pali註解] attanā coday’ attānaṃ 你要批評自己,反省自己的行為。 paṭimāse 'ttam attanā 自己檢驗自己。 so attagutto 當此已完成。比丘!你就是自我保護,就是被你自己保護。 satimā 有正念,就是正念恆常現前。 sukhaṃ bhikkhu vihāhisi 你將過地很安樂。 法句經:當自勅身,內與心爭,護身念諦,比丘惟安T4,572a ## 380 [380](Dhammapada_Cp#380). attā hi attano nātho attā hi attano gati tasmā saññamay’ attānaṃ assaṃ bhadraṃ ‘va vāṇijo. 自為自保護,自為自依怙,自為自調御,如商調良馬。 [pali註解] saññamay’ attānaṃ assaṃ bhadraṃ ‘va vāṇijo 你應該調伏自己、守護自己,未生的惡令不生,已生當棄。就如有人希望從良馬中得到利益,必須調伏它一樣。禁止它到不適當的地方,照顧它,沐浴及三餐餵食。當已完成上述的工作時,你將得到世間、出世間的成就。 1.法句經:我自為我,計無有我,故當損我,調乃為賢T4,572a 2.出曜經:自為自衛護,自歸求自度,是故躬自慎,如商賈良馬T4,712c 3.法集要頌經:自師自衛護,自歸求自度,是故躬謹慎,如商賈智馬T4,787a 4.[uv.19.14](udānavargo#19-14) : ātmaiva hy ātmano nāthaḥ ātmā śaraṇam ātmanaḥ tasmāt saṃyamayātmānaṃ bhadrāśvaṃ iva sārathiḥ. ## 381 [381](Dhammapada_Cp#381).= thag.11acd cf. dhp368 pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. 比丘具歡喜心,喜悅佛陀教法,能達寂靜境界,諸行息滅及樂。 [pali註解] pāmojjabahulo bhikkhu 本質上就是多喜樂的比丘。 pasanno buddhasāsane 樂於佛的教導,享受於佛的教導。 adhigacche ...sukhaṃ 將會達到寂靜的涅槃、諸行的止息。 1.法句經:喜在佛教,可以多喜,至到寂寞,行滅永安T4,572b 2.[uv.32.21](udānavargo#32-21) : maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukhaṃ. ## 382 [382](Dhammapada_Cp#382).= m.ii.104, thag.873, 203ab yo have daharo bhikkhu yuñjati buddhasāsane so imaṃ lokaṃ pabhāseti abbhā mutto 'va candimā. 比丘雖年少,勤行佛陀教,彼輝耀此世,如月出雲翳。 [pali註解] so imaṃ ...candimā 那位比丘以阿羅漢道完全地照耀五蘊世間,如月從雲中出一樣。 1.法句經:儻有少行,應佛教戒,此照世間,如日無曀T4,572a 2.法句經:少壯捨家,盛修佛教,是照世間,如月雲消T4,562a 3.法句譬喻經:少壯捨家,盛修佛教,是照世間,如月雲消T4,584b 4.出曜經:少壯捨家,盛修佛教,是照世間,如月雲消T4,704c 5.法集要頌經:少年而出家,求佛深妙法,是光照世間,如月晃雲散T4,785b 6.雜含1077:少壯年出家,精勤修佛教,是則照世間,如雲解月現T2,281b 7.增一:比丘老少壯,修行佛法行,是照於世間,如彼月雲消T2,721b 8.鴦崛:夫年少比丘,亦應佛成佛,此明照世間,如月雲霧消T2,512a 9.大婆沙:善修息念滿,漸習隨佛教,彼能明照世,如日出重雲T26,135b 10.[uv.16.7](udānavargo#16-7) : daharo ‘pi cet pravrajate yujyate buddhaśāsane sa imaṃ bhāsate lokaṃ abhramuktaiva candramāḥ. # 26.婆羅門品 ## 383 [383](Dhammapada_Cp#383). chinda sotaṃ parakkamma kāme panuda brāhmaṇa saṅkhārānaṃ khayaṃ ñatvā akataññū'si brāhmaṇa. 勇敢應斷流,婆羅門!汝當棄諸欲,已知諸蘊滅,婆羅門!汝便知無作。 [pali註解] chinda sotaṃ parakkamma 一點的努力是無法切斷貪欲之流,因此要十分努力,將心與內觀相結合,才能切斷欲流。 kāme panuda brāhmaṇa 婆羅門(漏盡者)!你當驅除兩種欲。 saṅkhārānaṃ khayaṃ ñatvā 已知五蘊的滅。 akataññū'si 當已成就如上述時,此時已知無為的涅槃,你就是知無作的人。 1.法句經:截流而渡,無欲如梵,知行已盡,是謂梵志T4,572b 2.法句譬喻經:截流如渡,無欲如梵,知行已盡,是謂梵志T4,605a 3.出曜經:截流而渡,無欲如梵,知行以盡,是謂梵志T4,770a 4.出曜經:截流而渡,無欲如梵,知行已盡,逮無量德T4,678a 5.法集要頌經:截流而已渡,無欲如梵天,智行以盡漏,是名為梵志T4,798a 6.[uv.33.60](udānavargo#33-60) : chindhi srotaḥ parākramya kāmāṃ praṇuda brāhmaṇa saṃskārāṇāṃ kṣayaṃ jñātvā hy akṛtajño bhaviṣyasi. ## 384 [384](Dhammapada_Cp#384). yadā dvayesu dhammesu pāragū hoti brāhmaṇo athassa sabbe saṃyogā attaṃ gacchanti jānato. 若常住於二法,婆羅門達彼岸,所有一切繫縛,彼智者能令盡。 [pali註解] yadā...brāhmaṇo 安住於二法:止觀中,漏盡的阿羅漢,已到彼岸,已到最遠的智。 athassa sabbe saṃyogā 一切可令其繫縛於輪迴中的結。 attaṃ gacchanti jānato 對如實知四聖諦的人而言,一切結已盡。 1.法句經:以無二法,清淨渡淵,諸欲結解,是謂梵志T4,572b 2.法句譬喻經:以無二法,清淨渡淵,諸欲結解,是謂梵志T4,605a 3.出曜經:彼以無二,清淨無瑕,諸欲結解,是謂梵志T4,770a 4.法集要頌經:彼以不二行,清淨無瑕穢,諸欲斷縛著,是名為梵志T4,798a 5.[uv.33.72](udānavargo#33-72) : yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet athāsya sarvasaṃyogā astaṃ gacchanti paśyataḥ. ## 385 [385](Dhammapada_Cp#385). yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati vītaddaraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. 無彼岸此岸,兩岸悉皆無,離畏無繫縛,是謂婆羅門。 [pali註解] yassa ...vijjati 對於這些人而言,不會於這些(內、外、內外處),認為是我或我所。 vītaddaraṃ 遠離逼迫,因為煩惱的逼迫已不再出現。 visaṃyuttaṃ 與一切煩惱不再相連。 1.法句經:適彼無彼,彼彼已空,捨離貪婬,是謂梵志T4,572b 2.出曜經:適彼無彼,彼彼以無,捨離貪欲,是謂梵志T4,771a 3.法集要頌經:適彼則無彼,彼彼適亦無,捨離於貪欲,是名為梵志T4,798b 4.[uv.33.24](udānavargo#33-24) : yasya pāraṃ apāraṃ ca pārāpāraṃ na vidyate vītarāgaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 386 [386](Dhammapada_Cp#386). jhāyiṃ virajam āsīnaṃ katakiccaṃ anāsavaṃ uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. 彼人入禪定,安住離塵垢,所作皆已辦,無諸煩惱漏,證最高境界,是謂婆羅門。 [pali註解] jhāyiṃ 以止觀而專注者。 virajam 遠離感官的雜染。 āsīnaṃ 獨自於林中而坐。 katakiccaṃ 以四道而完成十六觀智。 anāsavaṃ 於此人身上沒有漏。 uttamatthaṃ anuppattaṃ 已達到無上的目標,即阿羅漢。 1.法句經:思惟無垢,所行不漏,上求不起,是謂梵志T4,572b 2.[uv.33.32](udānavargo#33-32) ab: dhyāyinaṃ vītarajasaṃ kṛtakṛtyam anāsravam uttamārthaṃ anuprāptaṃ bravīmi brāhmaṇaṃ hi tam. ## 387 [387](Dhammapada_Cp#387). divā tapati ādicco rattiṃ ābhāti candimā sannaddho khattiyo tapati jhāyī tapati brāhmaṇo atha sabbam ahorattaṃ buddho tapati tejasā. 日照晝兮月明夜,剎帝利武裝輝耀,婆羅門禪定光明,佛陀光普照晝夜。 1.法句經:日照於晝,月照於夜,甲兵照軍,禪照道人,佛出天下,照一切冥T4,572b 2.出曜經:日照於晝,月照於夜,甲兵照軍,禪照道人,佛出天下,照一切冥T4,775b 3.法集要頌經:日照照於晝,月照照於夜,甲兵照於軍,禪照於道人,佛出照天下,能照一切冥T4,799b 4.[uv.33.74](udānavargo#33-74) : divā tapati hādityo rātrāv ābhāti candramāḥ saṃnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ, atha nityam ahorātraṃ buddhas tapati tejasā. ## 388 [388](Dhammapada_Cp#388). bāhitapāpo 'ti brāhmaṇo samacariyā samaṇo 'ti vuccati pabbājayam attano malaṃ tasmā pabbajito 'ti vuccati. 棄除惡業者,是名婆羅門,行為清淨者,則稱為沙門,自除垢穢者,是名出家人。 [pali註解] 因為捨棄不善的行為,所以稱為婆羅門。因為平息所有不善的心,所以稱為沙門。因捨棄情感上的染污,稱為出家。 1.法句經:出惡為梵志,入正為沙門,棄我眾穢行,是則為捨家T4,572c 2.出曜經:出惡為梵志,入正為沙門,棄我眾穢行,是則為捨家T4,770a 3.出曜經:謂能捨惡,是謂沙門,梵志除惡,沙門執行,自除己垢,可謂為道T4,681a 4.法集要頌經:出家為梵行,入正為沙門,棄捨眾穢行,是則名捨家T4,798a 5.[uv.11.15](udānavargo#11-15) : brāhmaṇo vāhitaiḥ pāpaiḥ *śramaṇaḥ śamitāśubhaḥ* +pravrājayitvā tu malān+ uktaḥ pravrajitas tv iha. * śamacārī śramaṇao nirucyate + pravāhiya ātmano malaṃ ## 389 [389](Dhammapada_Cp#389). na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo dhī brāhmaṇassa hantāraṃ tato dhī yassa muñcati. 莫打婆羅門!婆羅門莫瞋,打彼者可恥,忿發恥更甚! [pali註解] na brāhmaṇassa pahareyya 所謂知道:我是婆羅門的人,即是漏盡者。不會攻擊其他人,不管對象是漏盡者或僅是出生而成為婆羅門。 nāssa muñcetha brāhmaṇo 如果此漏盡婆羅門被攻擊,不會對攻擊者生氣或懷恨。 dhī brāhmaṇassa hantāraṃ 攻擊漏盡者是應譴責。 tato dhī yassa muñcati 然而,對攻擊者反擊更要譴責。 1.出曜經:不捶梵志,不放梵志,咄捶梵志,放者亦咄T4,774c 2.發智論:不應害梵志,亦復不應捨,若害彼或捨,俱世智所訶T26,1029b 3.[uv.33.63](udānavargo#33-63) : na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ dhig brāhmaṇasya hantāraṃ dhig taṃ yaś ca pramuñcati. ## 390 [390](Dhammapada_Cp#390). na brāhmaṇass’ etad akiñci seyyo yadā nisedho manaso piyehi yato yato hiṃsamano nivattati tato tato sammatimeva dukkhaṃ. 婆羅門此非小益,若制其心離所喜,隨時斷除於害心,則得止息於苦痛。 [pali註解] na brāhmaṇass’ etad akiñci seyyo 漏盡婆羅門不會以辱報辱,以打報打,此不是少量的可貴,而是極大的尊貴特質。 yadā nisedho manaso piyehi 對於具有憤怒特性的人而言,所謂快樂就是激起對方的憤怒。所以應排除這樣的樂來到心中。因此,堅持讓心遠離報復的心念,不是少量的可貴,而是極大的尊貴特質。 yato yato hiṃsamano nivattati 隨時令其充滿恨意的心止息,將能以不還道成為漏盡者。 tato tato sammatimeva dukkhaṃ 完成令輪迴之苦止息。 1.法句經:若猗於愛,心無所著,已捨已正,是滅眾苦T4,572c 2.出曜經:若猗與愛,心無所著,已捨已正,是滅終苦T4,769b 3.出曜經:梵志無有是,有憂無憂念,如如意所轉,彼彼滅狐疑T4,775c 4.法集要頌經:若倚於愛欲,心無所貪著,已捨已得正,是名滅終苦T4,798a 5.法集要頌經:梵志無有是,有憂無憂念,如如意所轉,彼彼滅狐疑T4,799a 6.[uv.33.75](udānavargo#33-75) : na brāhmaṇasyedṛśam asti kiṃcid yathā priyebhyo manaso niṣedhaḥ yathā yathā hy asya mano nivartate tathā tathā saṃvṛtam eti duḥkham. ## 391 [391](Dhammapada_Cp#391). yassa kāyena vācāya manasā natthi dukkataṃ saṃvutaṃ tīhi ṭhānehi tam ahaṃ brūmi brāhmaṇaṃ. 不以身語意,行作諸惡業,制此三處者,是謂婆羅門。 [pali註解] dukkataṃ 應責備的行為,是指現世帶來痛苦,來世往生惡趣。 saṃvutaṃ tīhi ṭhānehi 關閉感官之門,是為了防止錯誤的行為,經由三種途徑發生。 1.法句經:身口與意,淨無過失,能捨三行,是謂梵志T4,572c 2.出曜經:身口與意,淨無過失,能攝三行,是謂梵志T4,770b 3.法集要頌經:身口及與意,清淨無過失,能攝三種行,是名為梵志T4,798b 4.[uv.33.16](udānavargo#33-16) : yasya kāyena vācā ca manasā ca na duṣkṛtaṃ susaṃvṛtaṃ tṛbhiḥ sthānair bravīmi brāhmaṇaṃ hi tam. ## 392 [392](Dhammapada_Cp#392). yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ sakkaccaṃ taṃ namasseyya aggihuttaṃ'va brāhmaṇo. 正等覺者所說法,不論從何而得聞,於彼說者應敬禮,如婆羅門敬聖火。 [pali註解] aggihuttaṃ 就如婆羅門會禮敬祭祀用的火,會小心、恭敬、供養。同樣的,人也應該禮敬這位學習佛教說的老師。 1.法句經:若心曉了,佛所說法,觀心自歸,淨於為水T4,572c 2.出曜經:諸有知深法,等覺之所說,審諦守戒信,猶祀火梵志T4,775a 3.出曜經:諸有知深法,不問老以少,審諦守戒信,猶祀火梵志T4,775a 4.法集要頌經:諸有知深法,不問老以少,審諦守戒信,猶祀火梵志T4,799b 5.[uv.33.66](udānavargo#33-66) : yasya dharmaṃ vijānīyāt samyaksaṃbuddhadeśitam satkṛtyainaṃ namasyeta hy agnihotraṃ iva dvijaḥ. ## 393 [393](Dhammapada_Cp#393). na jaṭāhi na gottena na jaccā hoti brāhmaṇo yamhi saccañ ca dhammo ca so sucī so ca brāhmaṇo. 不因髻髮與種族,亦非生為婆羅門,若知真實及達摩,彼為清淨婆羅門。 [pali註解] saccañ ca dhammo ca 經由十六觀智,了解四聖諦及九出世間法。 1.法句經:非蔟結髮,名為梵志,誠行法行,清白則賢T4,572c 2.法句譬喻經:非蔟結髮,名為梵志,誠行法行,清白則賢T4,605a 3.[uv.33.7](udānavargo#33-7) : na jaṭābhi na gotreṇa na jātyā brāhmaṇo smṛtaḥ yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca. ## 394 [394](Dhammapada_Cp#394). kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā abbhantaraṃ te gahaṇaṃ bāhiraṃ parimajjasi. 愚者!結髮髻,衣鹿皮何益?內心具欲林,形儀徒嚴飾! 1.法句經:飾髮無慧,草衣何施,內不離著,外捨何益T4,572c Cf.T4,559c:被髮學邪道,草衣內貪濁,曚曚不識真,如聾聽五音 2.法句譬喻經:飾髮無慧,草衣何施,內不離著,外捨何益T4,605a 3.出曜經:愚者受鬚髮,并及床臥具,內懷貪濁意,校飾外何求T4,769c 4.法集要頌經:愚者受鬚髮,并及床臥具,內懷貪著意,校飾外何求T4,798a 5.[uv.33.6](udānavargo#33-6) : kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ abhyantaraṃ te gahanaṃ bāhyakaṃ parimārjasi. ## 395 [395](Dhammapada_Cp#395). paṃsukūladharaṃ jantuṃ kisaṃ dhamanisanthataṃ ekaṃ vanasmiṃ jhāyantaṃ tam ahaṃ brūmi brāhmaṇaṃ. 諸著糞掃衣,消瘦露經脈,林中獨入定,是謂婆羅門。 1.法句經:被服弊惡,躬承法行,閑居思惟,是謂梵志T4,572c 2.出曜經:被服弊惡,躬承法行,閑居思惟,是謂梵志T4,769c Cf.T4,773c:比丘塜間衣,觀於欲非真,坐樹空閑處,是謂為梵志。384 3.法集要頌經:被服弊惡衣,躬稟善法行,閑居自思惟,是名為梵志T4,798a 4.[uv.33.53](udānavargo#33-53) : pāṃsukūladharaṃ bhikṣuṃ kāmeṣu niravekṣiṇam dhyāyantaṃ vṛkṣamūlasthaṃ bravīmi brāhmaṇaṃ hi tam. ## 396 [396](Dhammapada_Cp#396).= sn.620 na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ bhovādī nāma so hoti sace hoti sakiñcano akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. 所謂婆羅門,非從母胎生,若有任何執,但名說菩者,若無一切執,是謂婆羅門。 [pali註解] bho 平常的稱呼詞,通常對平輩或下輩的稱呼,如:先生、朋友、你。 bhovādī 以bho來稱呼別人,隱含說者的優越感。此詞用於指以出生而傲慢的婆羅門,以對應真實的婆羅門。 akiñcanaṃ anādānaṃ 不擁有任何事物,不取著任何事物。 1.法句經:佛不教彼,讚己自稱,如諦不妄,乃為梵志T4,572c 2.出曜經:我不說梵志,託父母生者,彼多眾瑕穢,滅則為梵志T4,770b 3.法集要頌經:我不說梵志,託父母生者,彼多眾瑕穢,滅則為梵志T4,798b 4.[uv.33.15](udānavargo#33-15) : bravīmi brāhmaṇaṃ na cāhaṃ yonijaṃ mātṛsaṃbhavaṃ bhovādī nāma so bhavati sa ced bhavati sakiñcanaḥ akiñcanaṃ anādānaṃ bravīmi brāhmaṇaṃ hi tam. ## 397 [397](Dhammapada_Cp#397).= sn.621 sabbasaṃyojanaṃ chetvā yo ve na paritassati saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若已斷諸結,彼實無恐怖,無著離繫縛,是謂婆羅門。 1.法句經:絕諸可欲,不婬其志,委棄欲數,是謂梵志T4,572c 2.出曜經:盡斷一切結,亦不有熱惱,如來佛無著,是謂為梵志T4,773b 3.法集要頌經:盡斷一切結,亦不有熱惱,如來覺無著,是名為梵志T4,799a 4.[uv.33.49](udānavargo#33-49) : sarvasaṃyojanātīto yo vai na paritasyate asaktaḥ suhato buddho bravīmi brāhmaṇaṃ hi tam. ## 398 [398](Dhammapada_Cp#398).= sn.622 chetvā naddhiṃ varattañca sandānaṃ sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. 除皮帶與韁,繩索與束縛,捨障礙已覺,是謂婆羅門。 [pali註解] naddhiṃ 指恨,有綁的作用。 varattañca 指渴求,有束縛的作用。 sandānaṃ sahanukkamaṃ 六十二見及其隨眠。 ukkhittapalighaṃ 已捨無明障。 buddhaṃ 由於已知四聖諦故,稱為覺。 1.法句經:斷生死河,能忍超度,自覺出塹,是謂梵志T4,572c 2.出曜經:斷生死河,能忍超度,自覺出壍,是謂梵志T4,774b 3.法集要頌經:能斷生死河,能忍超度世,自覺出苦塹,是名為梵志T4,799b 4.[uv.33.58](udānavargo#33-58) : chitvā naddhrīṃ varatrāṃ ca saṃtānaṃ duratikramam utkṣiptaparikhaṃ buddhaṃ bravīmi brāhmaṇaṃ hi tam. ## 399 [399](Dhammapada_Cp#399).= sn.623 akkosaṃ vadhabandhaṃ ca aduṭṭho yo titikkhati khantībalaṃ balānīkaṃ tam ahaṃ brūmi brāhmaṇaṃ. 能忍罵與打,而無有瞋恨,具忍刀強軍,是謂婆羅門。 [pali註解] khantībalaṃ balānīkaṃ 因具有忍辱力,所以此力成為此人的軍力。 1.法句經:見罵見擊,默受不怒,有忍辱力,是謂梵志T4,572c 2.出曜經:見罵見擊,默受不怒,有忍辱力,是謂梵志T4,770b 3.法集要頌經:見罵見相擊,默受不生怒,有大忍辱力,是名為梵志T4,798b 4.[uv.33.18](udānavargo#33-18) : ākrodhaśāṃ vadhabandhāṃś ca yo ‘praduṣṭas titīkṣate kṣāntivratabalopetaṃ bravīmi brāhmaṇaṃ hi tam. ## 400 [400](Dhammapada_Cp#400).= sn.624 akkodhanaṃ vatavantaṃ sīlavantaṃ anussutaṃ dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ. 無瞋具德行,持戒離染著,調御最後身,是謂婆羅門。 [pali註解] vatavantaṃ 依循頭陀行。 sīlavantaṃ 依四種戒清淨。 dantaṃ 調伏六根。 antimasārīraṃ 此人於此身已達到輪迴的終點。 1.法句經:若見侵欺,但念守戒,端身自調,是謂梵志T4,572c 2.出曜經:若見侵欺,但念守戒,端身自調,是謂梵志T4,770c 3.法集要頌經:若見相侵欺,但念守戒行,端身自調伏,是名為梵志T4,798b 4.[uv.33.19](udānavargo#33-19) : akrodhanaṃ vratavantaṃ śīlavantaṃ bahuśrutaṃ dāntaṃ antimaśārīraṃ bravīmi brāhmaṇaṃ hi tam. ## 401 [401](Dhammapada_Cp#401).= sn.625 vāri pokkharapatte 'va āragger iva sāsapo yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ. 如水滴蓮葉,如芥於針鋒,若不染諸欲,是謂婆羅門。 1.法句經:心棄惡法,如蛇脫皮,不為欲污,是謂梵志T4,572c 2.出曜經:猶如眾華葉,以鍼貫芥子,不為欲所染,是謂名梵志T4,771c 3.法集要頌經:猶如眾華葉,以針貫芥子,不為欲所染,是名為梵志T4,798b 4.善見律毘婆沙:如蓮華在水,芥子投針鋒,若於欲不染,我名婆羅門T24,725a 5.[uv.33.30](udānavargo#33-30) : vāri puṣkarapatreṇevārāgreṇeva sarṣapaḥ na lipyati yo hi kāmair bravīmi brāhmaṇaṃ hi tam. ## 402 [402](Dhammapada_Cp#402).= sn.626 yo dukkhassa pajānāti idh’ eva khayam attano pannabhāraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若於此世中,能知自苦盡,棄重擔離結,是謂婆羅門。 [pali註解] dukkhassa 指五蘊。 1.法句經:覺生為苦,從是滅意,能下重擔,是謂梵志T4,572c 2.出曜經:如今所知,究其苦際,無復有欲,是謂梵志T4,771b 3.法集要頌經:如今盡所知,究其苦源際,無復欲愛心,是名為梵志T4,798b 4.[uv.33.27](udānavargo#33-27) : ihaiva yaḥ prajānāti duḥkhasya kṣayam ātmanaḥ vītarāgaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 403 [403](Dhammapada_Cp#403).= sn.627, thag.1231ab, mil.22 gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. 有甚深智慧,善辨道非道,證無上境界,是謂婆羅門。 [pali註解] gambhīrapaññaṃ medhāviṃ 具有內觀慧,對甚深的五蘊能了知。 maggāmaggassa kovidaṃ 知道此為到惡趣之道,此為善趣之道,此為涅槃之道,此不是其道。 1.法句經:解微妙慧,辯道不道,體行上義,是謂梵志T4,572c 2.出曜經:解微妙慧,辯道不道,體行上義,是謂梵志T4,772a 3.法集要頌經:深解微妙慧,辯道不正道,體解無上義,是名為梵志T4,798c 4.[uv.33.33](udānavargo#33-33) : gambhīrabuddhiṃ medhāḍhyaṃ mārgāmārgeṣu kovidaṃ uttamārthaṃ anuprāptaṃ bravīmi brāhmaṇaṃ hi tam. ## 404 [404](Dhammapada_Cp#404).= sn.628, mil.386 asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tam ahaṃ brūmi brāhmaṇaṃ. 不與俗人混,不與僧相雜,無家無欲者,是謂婆羅門。 1.法句經:棄捐家居,無家之畏,少求寡欲,是謂梵志T4,572c 2.出曜經:能捨家業,拔於愛欲,無貪知足,是謂梵志T4,771b 3.法集要頌經:能捨於家業,拔於愛欲本,無貪能知足,是名為梵志T4,798c 4.[uv.33.20](udānavargo#33-20) : asaṃsṛṣṭaṃ gṛhasthebhir anagārais tathobhayaṃ anokasāriṇaṃ tuṣṭaṃ bravīmi brāhmaṇaṃ hi tam. ## 405 [405](Dhammapada_Cp#405).= sn.629, 394 nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ. 於強弱有情,已棄於刀杖,不殺不令殺,是謂婆羅門。 1.法句經:棄放活生,無賊害心,無所嬈惱,是謂梵志T4,572c 2.出曜經:慈愍於人,使不驚懼,不害有益,是謂梵志T4,772a 3.法集要頌經:慈愍於有情,使不生恐懼,不害有益善,是名為梵志T4,798c 4.[uv.33.36](udānavargo#33-36) : nikṣiptadaṇḍaṃ bhūteṣu traseṣu sthāvareṣu ca *yo na hanti hi bhūtāni* bravīmi brāhmaṇaṃ hi tam. *na hiṃsayati na ghātayati* ## 406 [406](Dhammapada_Cp#406).= sn.630 aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. 敵對中無怨,執杖中已捨,執著中無著,是謂婆羅門。 1.法句經:避爭不爭,犯而不慍,惡來善待,是謂梵志T4,572c 2.出曜經:避怨不怨,無所傷損,去其邪僻,故曰梵志T4,772b 3.法集要頌經:避怨則無怨,無所於傷損,去其邪僻見,是名為梵志T4,798c 4.[uv.33.39](udānavargo#33-39) : aviruddho viruddheṣu tv āttadaṇḍeṣu nirvṛtaḥ hitānukampī bhūteṣu bravīmi brāhmaṇaṃ hi tam. ## 407 [407](Dhammapada_Cp#407).= sn.631 yassa rāgo ca doso ca māno makkho ca pātito sāsapor iva āraggā tam ahaṃ brūmi brāhmaṇaṃ. 若貪瞋與慢,虛偽皆脫落,如芥於針鋒,是謂婆羅門。 1.法句經:去婬怒癡,憍慢諸惡,如蛇脫皮,是謂梵志T4,572c 2.法句譬喻經:去婬怒癡,憍慢諸惡,如蛇脫皮,是謂梵志T4,605a 3.出曜經:去婬怒癡,憍慢諸惡,鍼貫芥子,是謂梵志T4,772b 4.法集要頌經:去其婬怒癡,憍慢諸惡行,針貫於芥子,是名為梵志T4,798c 5.[uv.33.40](udānavargo#33-40) : yasya rāgaś ca doṣaś ca māno mrakṣaś ca śātitaḥ na lipyate yaś ca doṣair bravīmi brāhmaṇaṃ hi tam. ## 408 [408](Dhammapada_Cp#408).= sn.632 akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kañci tam ahaṃ brūmi brāhmaṇaṃ. 不言粗惡語,說益語實語,故不犯於人,是謂婆羅門。 1.法句經:斷絕世事,口無麤言,八道審諦,是謂梵志T4,572c 2.法句譬喻經:斷絕世事,口無麤言,八道審諦,是謂梵志T4,605a 3.出曜經:斷絕世事,口無麤言,八道審諦,是謂梵志T4,774a 4.法集要頌經:斷絕於世事,口無麤獷言,八正道審諦,是名為梵志T4,799a 5.[uv.33.17](udānavargo#33-17) : yo ‘karkaśāṃ vijñapanīṃ giraṃ nityaṃ prabhāṣate yayā nābhiṣajet kaś cid bravīmi brāhmaṇaṃ hi tam. ## 409 [409](Dhammapada_Cp#409).= sn.633 yo 'dha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ loke adinnaṃ nādiyati tam ahaṃ brūmi brāhmaṇaṃ. 於此善或惡,脩短與粗細,不與而不取,是謂婆羅門。 1.法句經:所世惡法,修短巨細,無取無捨,是謂梵志T4,573a 2.出曜經:世所善惡,脩短巨細,無取無與,是謂梵志T4,770c 3.法集要頌經:世所稱善惡,脩短及巨細,無取若無與,是名為梵志T4,798b 4.[uv.33.25](udānavargo#33-25) : yas tu dīrghaṃ tathā hrasvaṃ aṇusthūlaṃ śubhāśubhaṃ loke na kiṃ cid ādatte bravīmi brāhmaṇaṃ hi tam. ## 410 [410](Dhammapada_Cp#410).= sn.634 āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若此世他世,均無有希望,無依而離結,是謂婆羅門。 1.法句經:今世行淨,後世無穢,無習無捨,是謂梵志T4,573a 2.出曜經:今世行淨,後世無穢,無習無捨,是謂梵志T4,769b 3.出曜經:人無希望,今世後世,以無希望,是謂梵志T4,772c 4.法集要頌經:今世行淨因,後世無穢果,無習諸惡法,是名為梵志T4,798a 5.法集要頌經:有情無希望,今世及後世,以無所希望,是名為梵志T4,798c 6.[uv.33.43](udānavargo#33-43) :cf.[uv.33.42](udānavargo#33-42) na vidyate yasya cāśā hy asmiṃ loke pare ‘pi ca nirāśiṣaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 411 [411](Dhammapada_Cp#411).= sn.635 yass’ ālayā na vijjanti aññāya akathaṃkathī amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若無有貪欲,已知無疑惑,證得無生地,是謂婆羅門。 1.法句經:棄身無猗,不誦異行,行甘露滅,是謂梵志T4,573a 2.出曜經:棄捐家居,無家之畏,逮甘露滅,是謂梵志T4,774a 3.法集要頌經:棄緣捨居家,出家無所畏,能服甘露味,是名為梵志T4,799a 4.[uv.33.54](udānavargo#33-54) :cf.[uv.33.29](udānavargo#33-29) ,55 yasyālayā nāsti sadā yo jñātā niṣkathaṃkathaḥ amṛtaṃ caiva yaḥ prāpto bravīmi brāhmaṇaṃ hi tam. ## 412 [412](Dhammapada_Cp#412).= sn.636 yo 'dha puññañ ca pāpañ ca ubho saṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若於此世間,不著善與惡,無憂離塵淨,是謂婆羅門。 1.法句經:於罪與福,兩行永除,無憂無塵,是謂梵志T4,573a 2.出曜經:於罪與福,兩行永除,無憂無塵,是謂梵志T4,771b 3.法集要頌經:於罪并與福,兩行應永除,三處無染著,是名為梵志T4,798b 4.[uv.33.29](udānavargo#33-29) :cf.[uv.33.28](udānavargo#33-28) ,31 yas tu puṇyaṃ ca pāpaṃ cāpy ubhau saṅgāv upatyagāt saṅgātigaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 413 [413](Dhammapada_Cp#413).= sn.637 candaṃ 'va vimalaṃ suddhaṃ vippasannam anāvilaṃ nandībhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. 如月淨無瑕,澄靜而清明,諸有喜已盡,是謂婆羅門。 1.法句經:心喜無垢,如月盛滿,謗毀已除,是謂梵志T4,573a 2.出曜經:心喜無垢,如月盛滿,謗毀已除,是謂梵志T4,771c 3.法集要頌經:心喜無塵垢,如月盛圓滿,謗毀以盡除,是名為梵志T4,798c 4.[uv.33.31](udānavargo#33-31) c:cf.[uv.33.41](udānavargo#33-41) candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ nandībhavaparikṣīṇaṃ bravīmi brāhmaṇaṃ hi tam. ## 414 [414](Dhammapada_Cp#414).= sn.638 yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ moham accagā tiṇṇo pāragato jhāyī anejo akathaṃkatī anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ. 若越泥濘崎嶇道,並踰愚癡輪迴海,度彼岸修禪,無欲無疑惑,無著證涅槃,是謂婆羅門。 [pali註解] 超越貪欲的泥濘,煩惱的崎嶇道,並踰不了四聖諦的愚癡及輪迴海,得度四瀑流,達到彼岸的比丘,是住禪定者、無欲者、無疑者、無著者,其人的心是寂靜的。 1.法句經:見癡往來,墮塹受苦,欲單渡岸,不好他語,唯滅不起,是謂梵志T4,573a 2.出曜經:城以塹為固,往來受其苦,欲適渡彼岸,不肯受他語,唯能滅不起,是謂名梵志T4,772b 3.法集要頌經:城以塹為固,來往受其苦,欲適度彼岸,不宜受他語,惟能滅不起,是名為梵志T4,798c 4.[uv.33.41](udānavargo#33-41) : ya imaṃ parikhāṃ durgāṃ saṃsāraugham upatyagāt tīrṇaḥ pāragato dhyāyī hy anejo niṣkathaṃkathaḥ nirvṛtaś cānupādāya bravīmi brāhmaṇaṃ hi tam. ## 415 [415](Dhammapada_Cp#415).= sn.639 cf.sn.640 yo 'dha kāme pahātvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若此世捨欲,出家成無家,諸有欲已盡,是謂婆羅門。 1.出曜經:若能棄欲,去家捨愛,以斷欲漏,是謂梵志T4,772a 2.法集要頌經:若能棄欲愛,去家捨諸受,以斷於欲漏,是名為梵志T4,798c 3.[uv.33.35](udānavargo#33-35) : sarvakāmāṃ viprahāya yo ‘nagāraḥ parivrajet kāmāsravavisaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 416 [416](Dhammapada_Cp#416).= sn.640 cf.sn.639 yo 'dha taṇhaṃ pahātvāna anāgāro paribbaje taṇhābhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若此世捨欲,出家成無家,諸有貪已盡,是謂婆羅門。 1.法句經:已斷恩愛,離家無欲,愛有已盡,是謂梵志T4,573a 2.法句譬喻經:已斷恩愛,離家無欲,愛著已盡,是謂梵志T4,605a 3.出曜經:以斷恩愛,離家無欲,愛有已盡,是謂梵志T4,771a 4.法集要頌經:以斷於恩愛,離家無愛欲,愛欲若已盡,是名為梵志T4,798b 5.cf.[uv.33.35](udānavargo#33-35) ## 417 [417](Dhammapada_Cp#417).= sn.641 hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. 已捨人間縛,超越天上縛,除一切縛者,是謂婆羅門。 1.法句經:離人聚處,不墮天聚,諸聚不歸,是謂梵志T4,573a 2.法句譬喻經:離人聚處,不墮天聚,諸聚不歸,是為梵志T4,605a 3.[uv.33.45](udānavargo#33-45) : hitvā mānuṣyakāṃ kāmāṃ divyāṃ kāmāṃ upatyagāt sarvalokavisaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 418 [418](Dhammapada_Cp#418).= sn.642 hitvā ratiñ ca aratiṇ ca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tam ahaṃ brūmi brāhmaṇaṃ. 已捨喜不喜,清涼無煩惱,勇者勝世間,是謂婆羅門。 [pali註解] ratiṃ 對五欲的染著。 aratiṃ 不喜住於林中。 sabbalokābhibhuṃ vīraṃ 征服五蘊的世間,稱為勇者。 1.法句經:棄樂無樂,滅無熅燸,健違諸世,是謂梵志T4,573a 2.[uv.33.44](udānavargo#33-44) : hitvā ratiṃ cāratiṃ ca śītībhūto niraupadhiḥ sarvalokābhibhūr dhīro bravīmi brāhmaṇaṃ hi tam. ## 419 [419](Dhammapada_Cp#419).= sn.643 cutiṃ yo vedi sattānaṃ upapattiñ ca sabbaso asattaṃ sugataṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. 若遍知一切,有情死與生,無執善逝佛,是謂婆羅門。 1.法句經:所生已訖,死無所趣,覺安無依,是謂梵志T4,573a 2.出曜經:自識於宿命,知眾生因緣,如來佛無著,是謂為梵志T4,773a 3.法集要頌經:自識於宿命,知有情因緣,如來覺無著,是名為梵志T4,799a 4.[uv.33.48](udānavargo#33-48) : cyutiṃ yo vetti satvānāṃ upapattiṃ ca sarvaśaḥ asaktaḥ sugato buddho bravīmi brāhmaṇaṃ hi tam. ## 420 [420](Dhammapada_Cp#420).= sn.644 yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ. 天乾闥婆及人,不知彼所趣,漏盡阿羅漢,是謂婆羅門。 1.法句經:已度五道,莫知所墮,習盡無餘,是謂梵志T4,573a 2.出曜經:自不識知,天揵沓和,知無量觀,是謂梵志T4,772c 3.法集要頌經:自己識不知,天人彥達嚩,能知無量觀,是名為梵志。歸命人中尊,歸命人中上,不審今世尊,為因何等禪,惟願天中天,敷演其教戒T4,799a 4.[uv.33.46](udānavargo#33-46) : gatiṃ yasya na jānanti devagandharvamānuṣāḥ anantajñānasaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam. ## 421 [421](Dhammapada_Cp#421).= sn.645 yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. 前後與中間,彼無有一物,不著一物者,是謂婆羅門。 [pali註解] yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ 於過去五蘊,未來五蘊,現在的五蘊,沒有一絲染著。 1.法句經:于前于後,乃中無有,無操無捨,是謂梵志T4,573a 2.出曜經:于後于前,及中無有,無操無捨,是謂梵志T4,772b 3.法集要頌經:于前及于後,及中則無有,無操無捨行,是名為梵志T4,798c 4.[uv.33.29](udānavargo#33-29) a: yasya paścāt pure cāpi madhye cāpi na vidyate virajaṃ bandhanān muktaṃ bravīmi brāhmaṇaṃ hi tam. ## 422 [422](Dhammapada_Cp#422).= sn.646 usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. 牛王尊勇猛,大仙勝無欲,已浴已覺者,是謂婆羅門。 1.法句經:最雄最勇,能自解度,覺意不動,是謂梵志T4,573a 2.出曜經:仙人龍中上,大仙最為尊,無數佛沐浴,是謂為梵志T4,773b 3.法集要頌經:仙人龍中上,大仙最為尊,無數佛沐浴,是名為梵志T4,799a 4.[uv.33.50](udānavargo#33-50) : ṛṣabhaṃ pravaraṃ nāgaṃ mahrṣiṃ vijitāvinaṃ aneyaṃ snātakaṃ buddhaṃ bravīmi brāhmaṇaṃ hi tam. ## 423 [423](Dhammapada_Cp#423).= sn.647, m.ii.144, s.i.167, 175, a.i.165, 167, thīg.63-64 pubbenivāsaṃ yo vedī saggāpāyaṃ ca passati atho jātikkhayaṃ patto abhiññā vosito muni sabbavositavosānaṃ tam ahaṃ brūmi brāhmaṇaṃ 若能知前生,天界及惡趣,已獲得生盡,牟尼智已成,圓滿諸成就,是謂婆羅門。 1.法句經:自知宿命,本所更來,得要生盡,叡通道玄,明如能默,是謂梵志T4,573a 2.法句譬喻經:自識宿命,本所更來,生死得盡,叡通道玄,明如能嘿,是謂梵志T4,605a 3.出曜經:自識宿命,見天人道,知生苦源,智心永寂T4,773a 4.法集要頌經:自識於宿命,得見天人道,知生盡苦原,智心永寂滅T4,799a 5.[uv.33.47](udānavargo#33-47) : pūrvenivāsaṃ yo vetti svargāpāyāṃś ca paśyati atha jātikṣayaṃ prāpto hy abhijñāvyavasito muniḥ duḥkhasyāntaṃ prajānāti bravīmi brāhmaṇaṃ hi tam.