No. 854 `[【原】平安時代寫興然本東寺三密藏藏本,【甲】平安時代淳祐寫石山寺藏本]`胎藏梵字真言上卷 灑淨真言: ◇namaḥsamantabuddhānāṃ◇apratisame◇gaganasame◇sama`[ntā【甲】,tā【大】]`ntānugate◇prakṛtiviśuddhe◇dharmadhātuviśodhani◇svāhā◇ `[持地=地神【甲】]`持地真言曰: namaḥsamantabuddhānāṃ◇sarvatathāgatā◇dhiṣṭānā`[dhi=ti【甲】]`dhiṣṭi`[te【甲】,ta【大】]`teaca`[le【甲】,la【大】]`le◇vimale◇smaraṇe◇prakṛtipariśuddhesvāhā◇ 持香水真言曰(押紙:已下經二,具緣品): namaḥsamantabuddhānāṃ◇agnayesvāhā◇ `[略〔-〕【甲】]`略奉持護摩真言曰。 namaḥsamantabuddhānāṃ`[aḥ=aḥ【甲】]`aḥmahāśāntigataśāntikara◇praśamadharmanirjjata◇a`[bhā=bha【甲】]`bhāva`[svā=sva【甲】]`svāhāvadharsasa`[□=me【甲】]`□`[nā=ttā【甲】]`nāprāpta◇svāhā◇ 大力大護明妃真言曰: namaḥsarvatathāgatebhyo◇sarvabhayavigatebhyaḥ◇viśvamukhebhyaḥ◇sarvathā◇haṃkhaṃ◇rakṣamahāvale◇sarvata`[thā【甲】,tha【大】]`thāgata◇puryeni`[jja=jja【甲】]`jjate`[22]hūṃ=hūṃ【甲】*`hūṃ`[*22]`hūṃtrāṭtrāṭ◇apranihate◇svāhā◇ 入佛三昧耶真言曰: namaḥsamantabuddhānāṃ◇asametri`[23]sa【CB】,□【大】*,sa【甲】*`same◇samayesvāhā◇ 法界生真言曰: namaḥsamantabuddhānāṃ◇dharma`[24]dha=dhā【甲】*`dhatu◇`[svāhā=svabha【甲】]`svāhāvakohaṃ◇ 金剛薩埵真言曰: namaḥsamantavajra`[ṇāṃ=ṇaṃ【甲】]`ṇāṃ◇vajratmako`[haṃ【甲】,□【大】]`haṃ◇ 金剛鎧真言曰: namaḥsamantavajraṇaṃ◇vajrakavaca`[*22-2]hūṃ=hūṃ【甲】*`hūṃ◇ 如來眼真言`[曰=曰又能寂母真言【甲】]`曰: namaḥsamantabuddhānāṃ◇tathāgatācakṣurvyavalokayasvāhā◇ 塗香真言曰: namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā◇ `[華=華鬘【甲】]`華供養真言曰: namaḥsamantabuddhānāṃ◇mahāmaitryabhyudgatesvāhā◇ 燒香真言曰: namaḥsamantabuddhānāṃ◇dharma`[*24-1]dha=dhā【甲】*`dhatvanugatesvāhā◇ 飲食真言曰: namaḥsamantabuddhānāṃ◇ararakararavalirda`[de=demivalaṃdade【校異-甲】]`demahāvaliḥsvāhā◇ 燈明真言曰: namaḥsamantabuddhānāṃ◇tathāgatārci◇spharaṇavabhāsana◇gaganaudāryasvāhā◇ 閼伽真言曰: namaḥsamantabuddhānāṃ◇gaganasamāsamasvāhā◇ 如來頂相真言曰: namaḥsamantabuddhānāṃ◇gaganānantaspharaṇa◇viśuddhadharmanijjatesvāhā◇ 如來甲真言曰: namaḥsamantabuddhānāṃ◇`[pracaṇḍa〔-〕【校異-甲】]`pracaṇḍavajrajvāla◇visphura`[*22-3]hūṃ=hūṃ【甲】*`hūṃ◇ 如來舌真言: namaḥsamantabuddhānāṃ◇mahāmahātathāgatājihva◇satyadharmapratiṣṭitasvāhā◇ 如來圓光真言曰: namaḥsamantabuddhānāṃ◇jvālāmālini◇tathāgatārcisvāhā◇ 無礙力真言曰(押紙云:已下第二卷,普通真言藏品): namaḥsamantabuddhānāṃ◇samatānugatavarajadharmanirjata◇mahāmahasvāhā◇ 彌勒菩薩真言曰: namaḥsamantabuddhānāṃ◇ajitaṃja`[ye=ya【甲】]`ye◇sarvasatvāśayānugata◇svāhā◇ 虛空藏真言曰: namaḥsamantabuddhānāṃ◇a`[kā=ka【甲】]`kāśasamatānuga`[tā=ta【甲】]`tā◇vicitrāṃbaradhara◇svāhā◇ 除蓋障真言曰: namaḥsamantabuddhānāṃ◇`[aḥ=aḥ【甲】]`aḥsatvahitābhyudgata◇traṃtraṃraṃraṃsvāhā◇ 觀自在真言曰: namaḥsamantabuddhānāṃ◇sarvatathāgatāvaloki`[ta=tā【甲】]`ta◇karūṇamaya◇rarara`[*22-4]hūṃ=hūṃ【甲】*`hūṃjaḥsvāhā◇ 得大勢至真言曰: namaḥsamantabuddhānāṃ◇`[jaja=jaṃjaṃ【甲】]`jajasaḥsvāhā◇ 多羅尊真言曰: namaḥsamantabuddhānāṃ◇karūṇedbhave◇tāretāriṇi◇svāhā◇ 毘俱胝真言曰: namaḥsamantabuddhānāṃ◇sarvabhayatrā`[□□=sani【甲】]`□□`[*22-5]hūṃ=hūṃ【甲】*`hūṃsphaṭyasvāhā◇ 白處尊真言曰: namaḥsamantabuddhānāṃ◇tathāgataviṣaya◇saṃbhave◇padmamā`[li【甲】,liṃ【大】]`linisvāhā◇ 何耶揭嘌嚩真言曰: namaḥsamantabuddhānāṃ◇`[*22-6]hūṃ=hūṃ【甲】*`hūṃkhādaḍhaṃ`[jaṃ=ja【甲】]`jaṃ◇sphaṭya◇svāhā◇ 地藏菩薩真言曰: namaḥsamantabuddhānāṃ◇hahaha◇sutanu◇svāhā◇ 文殊師利真言曰: namaḥsamantabuddhānāṃ◇hehekumāraka◇vimuktipathasvita◇smara◇pratijñāṃsvāhā◇ 金剛手真言曰: namaḥsamantavajraṇaṃ◇ca`[ṇḍa=ḍa【甲】]`ṇḍamahāroṣaṇa`[*22-7]hūṃ=hūṃ【甲】*`hūṃ◇ 忙莾計真言曰: namaḥsamantavajraṇaṃtriṭatriṭa◇jayaṃti◇svāhā◇ 金剛鎖真言曰: namaḥsamantavajraṇaṃ◇`[*22-8]hūṃ=hūṃ【甲】*`hūṃbandhabandhaya◇moṭamoṭaya◇vajredbhave◇sarvattrāpratihate◇svāhā◇ 金剛月靨真言曰: namaḥsamantavajraṇaṃ`[hrīṃ【甲】,trī【大】]`hrīṃ`[*22-9]hūṃ=hūṃ【甲】*`hūṃphaṭa◇svāhā◇ 金剛針真言曰: namaḥsamantavajraṇaṃ◇sarvadharmmani`[ve=rve【甲】]`vedhanivajrasucivarade◇svāhā◇ 一切持金剛真言曰: namaḥsamantavajraṇaṃ◇`[*22-10]hūṃ=hūṃ【甲】*`hūṃ`[*22]`hūṃ`[*22]`hūṃphaṭphaṭjaṃjaṃsvāhā◇ 一切奉教真言曰: namaḥsamantavajraṇaṃ◇hehe`[hiṃ=kiṃ【甲】]`hiṃcirāyasi◇gṛhṇagṛhṇa◇khādakhādaparipūraya◇sarvakiṃkarāṇaṃ`[svāpra=sva【甲】]`svāpratijñā◇svāhā◇ 釋迦牟尼真言曰: namaḥsamantabuddhānāṃ◇sarvakleśanisa□na◇sarvadharmmavaśirāprapta◇gaganasa`[mā=ma【甲】]`māsama◇svāhā◇ 毫相真言曰: namaḥsamantabuddhānāṃ◇va`[rā=ra【甲】]`rādevaraprāpte`[*22-13]hūṃ=hūṃ【甲】*`hūṃ◇ 一切諸佛頂真言曰: namaḥsamantabuddhānāṃ◇vaṃvaṃvaṃ`[*22-14]hūṃ=hūṃ【甲】*`hūṃ`[*22]`hūṃ`[phaṭ〔-〕【甲】]`phaṭ◇svāhā◇ 無能勝真言曰: namaḥsamantabuddhānāṃ◇dhriṃdhriṃriṃriṃjiṃjiṃsvāhā◇ 無能勝妃真言曰: namaḥsamantabuddhānāṃ◇apārāji`[te【甲】,ta【大】]`te◇jayaṃtitaḍite◇svāhā◇ 地神真言曰: namaḥsamantabuddhānāṃ◇pṛthivyai◇svāhā◇ 毘紐天真言曰: namaḥsamantabuddhānāṃ◇`[vi【甲】,□【大】]`vi`[ṣṇa=ṣṇī【甲】]`ṣṇave◇svāhā◇ 伊舍那天真言曰: namaḥsamantabuddhānāṃ◇rūdrayāsvāhā◇ 風神真言曰: namaḥsamantabuddhānāṃ◇vāyave◇svāhā◇ 六美音`[天=天真言曰【甲】]`天: namaḥsamantabuddhānāṃ◇sura`[svā=sva【甲】]`svātyai◇svāhā◇ 羅剎`[主=王【甲】]`主真言曰: namaḥsamantabuddhānāṃ◇`[rā=ra【甲】]`rākṣasādhipataye◇svāhā◇ 四閻魔真言曰: namaḥsamantabuddhānāṃ◇vaiva`[sva=svā【甲】]`svatāya◇svāhā◇ 三死王真言曰: namaḥsamantabuddhānāṃ◇mṛtyavesvāhā◇ 黑夜神真言曰: namaḥsamantabuddhānāṃ◇kālarāttrīye◇svāhā◇ 七母等真言曰: namaḥsamantabuddhānāṃ◇`[ma=mā【甲】]`matṛbhyaḥ◇svāhā◇ 釋提桓因真言曰: namaḥsamantabuddhānāṃ◇śakraya◇svāhā◇ 嚩嚕拏`[龍=龍王【甲】]`龍真言曰: namaḥsamantabuddhānāṃ◇amāṃpataye◇svāhā◇ 五梵天真言曰: namaḥsamantabuddhānāṃ◇prajapataye◇hā◇ 日天真言曰: namaḥsamantabuddhānāṃ◇adi`[tyā=tya【甲】]`tyāya◇svāhā◇ 月天真言: namaḥsamantabuddhānāṃ◇candrāya◇svāhā◇ 十諸龍真言: namaḥsamantabuddhānāṃ◇meghaśanīye◇svāhā◇ 難陀跋難陀真言曰: namaḥsamantabuddhānāṃ◇nandepananda`[ya=ye【甲】]`ya◇svāhā◇ 虛空眼明妃真言曰: namaḥsamantabuddhānāṃ◇gaganavaralakṣaṇe◇gaganasa`[maya=meye【甲】]`maya◇sarvatodgatā◇bhisārasaṃbhave◇jvālanāmoghānāṃ◇svāhā◇ 不動主真言曰: namaḥsamantavajraṇaṃ◇ca`[ḍo=nu【甲】]`ḍomahāroṣaṇa◇ sphaṭya`[*22-16]hūṃ=hūṃ【甲】*`hūṃttrakahāṃmāṃ◇ 降三世真言曰: namaḥsamantavajraṇaṃ◇hahaha◇vismaye◇sarvatathāgatā◇viṣaya`[saṃ=sa【甲】]`saṃbhava◇ttrailokyavijaya`[*22-17]hūṃ=hūṃ【甲】*`hūṃjaḥ◇svāhā◇ 聲聞真言曰: namaḥsamantabuddhānāṃ◇`[ke=he【甲】]`ketupratyaya◇vigatakarmanirjata◇`[*22-18]hūṃ=hūṃ【甲】*`hūṃ◇ 緣覺真言曰: namaḥsamantabuddhānāṃ◇`[vaḥ=vaḥsvāhā【甲】]`vaḥ◇ 普一切諸佛菩薩心真言曰: namaḥsamantabuddhānāṃ◇sarvabuddhābodhisatva◇hṛdayaṃnyāveśaniṃ◇namaḥsarvavide◇svāhā◇ 普`[世〔-〕【甲】]`世明妃真言曰: namaḥsamantabuddhānāṃ◇lokālo`[kā=ka【甲】]`kākarāya◇sarvadeva`[nā【甲】,na【大】]`nāgayakṣagandharvā◇asuragarūḍakiṃdara◇ma`[hā=ho【甲】]`hāragādi◇hṛdayā◇nyākarṣaya◇vicitragati◇svāhā◇ 一切諸佛真言曰: namaḥsamantabuddhānāṃ◇sarvathā◇vimativikira`[ṇā=ṇa【甲】]`ṇā◇dharmadhātunirjatasaṃ`[saṃha【甲】,mahā【大】]`saṃha◇svāhā◇ 不可越守護門真言曰: namaḥsamantabuddhānāṃ◇ḍardharṣamahāroṣaṇa◇khādayasarvāṃtathāgatājriṃkurū◇svāhā◇ 相向守護門真言曰: namaḥsamantabuddhānāṃ◇abhimukhahemahāpracaḍo◇abhimu`[khā=kha【甲】]`khā◇gṛhṇakhadaya◇kicirayasi◇samayamanusmara◇svāhā◇ 大結界真言曰: namaḥsamantabuddhānāṃ◇sarvattranugate◇vanvayasīmaṃ◇mahāsamayanirjate◇smaraṇaapratiha`[de=te【甲】]`de◇dhakadhaka◇caracara◇vanva◇daśaddiśaṃ◇sarvatathāgatā`[ḍa=nu【甲】]`ḍajñāte◇pravaradharmaladdhabijaye◇bhagavati◇bikurūbikule◇le`[li=llu【甲】]`lipuri◇svāhā◇ 菩提心真言: bodhia◇ 菩提行真言: caryāā◇ 成菩提真言曰: saṃbodhiaṃ◇ 涅槃真言曰: nirvāṇa◇aḥ◇ 降三世真言曰: namaḥsamantavajraṇaṃ◇tralokyabijayahāḥ◇ 不動尊真言曰: namaḥsamantavajraṇaṃ◇`[□=hāṃ【甲】]`□◇ 無動尊真言曰: acalanathāḥ◇ 除蓋障真言曰: sarvanīvaraṇabiṣkābhī◇ 除蓋障真言曰: namaḥsamantabuddhānāṃ◇aḥ◇ 觀自在真言曰: avalokiteśvara◇saḥ◇ 金剛手真言曰: vajrapāṇi◇vajraṇaṃvaḥ◇ 文殊師利真言曰: muṃjuśrī◇bu`[ddha=ddhā【甲】]`ddhanāṃmaṃ◇ 虛空`[眼=藏【甲】]`眼真言曰: gaganalocanā◇gaṃ◇ 法界真言曰: dharmadhātraḥraṃ◇ 大勤勇真言: mahā`[vī=bi【甲】]`vīraḥ◇khaṃ◇ 水自在真言曰: jalaiśva`[rā=ra【甲】]`rā◇jaṃ◇ 多羅尊真言曰: tārādevī◇taṃ◇ 毘俱胝真言曰: bhyaḥ◇bhṛkuṭī◇ 得大勢至真言曰: saṃ◇mahāsvāmaprāptaḥ◇ 白處尊真言曰: paṃ◇pa`[ḍe=ḍa【甲】]`ḍeravāsinī◇ 何耶揭嘌嚩真言曰: haṃ◇hayagrīvaḥ◇ 耶輸陀羅真言曰: yaṃ◇yaśodharā◇ 寶`[手=掌【甲】]`手真言: `[saṃ=sa【甲】]`saṃ◇ratnapāṇi◇ 光網真言曰: jaṃ◇jalinīprabha◇ 釋迦牟尼真言曰: bhaḥ◇`[śa=śā【甲】]`śakyamuni◇ `[□=三【甲】]`□佛頂真言曰: `[*22-19]hūṃ=hūṃ【甲】*`hūṃ`[*22]`hūṃsaṃhuṃ◇`[*22]`hūṃṭrūṃ◇uṣṇīṣatra`[yaṃ=ya【甲】]`yaṃ◇ 白傘蓋佛頂真言曰: laṃ◇sitātapatra◇ 勝佛頂真言曰: śaṃ◇jayoṣṇīṣa◇ 最勝佛頂真言曰: śīsī◇vijayoṣṇīṣa◇ 光聚佛頂真言: trīṃ◇tejerāśi◇ 除障佛頂真言: hraṃ◇vikiraṇapaṃcoṣṇīṣa◇ 世明妃真言曰: taṃhaṃpaṃhaṃyaṃ◇bidyārāṣṇīloke◇ 無能勝真言曰: huṃ◇aparājirā◇ 地神真言曰: `[bi=bī【甲】]`bi◇pṛthivī◇ 計設尼真言曰: kili◇keśinī◇ 烏婆計設尼真言曰: dili◇upakeśinī◇ 質多羅童子真言曰: mili◇ci`[trā=tā【甲】]`trā◇ 財惠童子真言曰: hili◇vasumati◇ 除疑怪真言曰: hasa`[15]nāṃ=naṃ【甲】*`nāṃ◇haukuhalinaḥ◇ 施一切眾生無畏真言曰: rasa`[*15-1]nāṃ=naṃ【甲】*`nāṃ◇sarvasatvābhayaṃdade◇ 除一切惡趣真言曰: `[□=dhdha【甲】]`□sanaṃ◇sarvapāyājahaḥ◇ 哀愍惠真言曰: `[□=biha【甲】]`□sanaṃ◇`[□=paritrāśayamati【甲】]`□ 大慈生真言: ṭhaṃ◇mahāmaitryabhyudgata◇ 大`[□=悲【甲】]`□纏真言曰: yaṃ◇mahākarūṇāpra`[ti=ḍi【甲】]`tita◇ 除一切熱惱真言曰: ī`[□=sa【甲】]`□rvadāhapra`[śa=śā【甲】]`śamina◇ 不`[可〔-〕【甲】]`可思議真言曰: ū◇acintyamatidatta◇ 地藏旗真言曰: hahaha◇bisarva`[śā=śa【甲】]`śāparipūrākasvāhā◇ 寶處真言曰: daṃjaṃ◇ratnakara◇ 寶手真言曰: `[ṣa=ṣaṃ【甲】]`ṣa◇ratnapāṇi◇ 持地真言曰: ṅaṃ◇dharaṇinvarañaṃ◇ 寶印手真言曰: phaṃ◇ratnamudrāhasta◇ 堅固意真言曰: `[ṇāṃ=ṇaṃ【甲】]`ṇāṃ◇dṛḍhadhyā`[śa=śā【甲】]`śaya◇ 虛空無垢真言曰: haṃ◇gaganāmala◇ 虛空惠真言曰: riṃ◇gaganamate◇ 清淨惠真言曰: gataṃ◇biśuddhamate◇ 行`[□=慧【甲】]`□真言曰: dhiraṃ◇ritramate◇ `[□=安【甲】]`□惠真言曰: `[□=hūṃ【甲】]`□sirabuddhe◇ `[□=諸奉教者真言曰【甲】]`□: `[□=dhi【甲】]`□śrī`[ha=haṃ【甲】]`havraṃ◇`[ki=ka【甲】]`kirāṇā◇ 諸菩薩所說真言曰: kṣaḥḍatarayaṃkaṃ◇yathoktabodhisatvā◇ 淨居真言曰: namoramadharmasaṃbhavabibhava◇ka`[tha=thā【甲】]`thanasaṃsaṃsatesvāhā◇ 淨居天真言曰: śuddho`[vahā=vasā【甲】]`vahā◇ 羅剎`[娑【CB】,婆【大】(cf. 《佛光大辭典》:梵語 rāksasa。惡鬼之名。又作羅剎娑(羅剎婆為誤寫)。)]`娑真言曰: kraṃkeri◇rākṣa`[sa=sā【甲】]`sa◇ 諸荼吉尼真言曰: `[hrīḥ=hrī【甲】]`hrīḥhaḥ◇`[ḍa=ḍā【甲】]`ḍakinīnāṃ◇ 藥叉女真言曰: yakṣabidyādhari◇yakṣiṇīnāṃ◇ 諸毘舍遮真言曰: picipici◇piśācinīnāṃ◇ 諸部多羅真言曰: guṃīguimaṃsaṃte◇bhūtānāṃ◇ 諸阿修羅真言曰: raṭaṃraṭaṃdhvaṃtaṃmra◇aapra◇ 諸摩睺囉伽真言曰: rā◇garalaṃviṃraliṃ◇ 摩睺羅伽真言曰: mahoraga◇ 諸緊那羅真言曰: hakhasanaṃbihasanaṃ◇kintaraṇāṃ◇ 諸人真言曰: icchāparaṃmaḍomayemesvahāmanuṣya`[ṇaṃ=ṇāṃ【甲】]`ṇaṃ◇ṭha◇ 無所不至真言曰 已下第三卷(押紙云:已下第三卷悉地出現品): namaḥsarvatathāgarebhyo◇biśvamukhebhyaḥsarvathā◇aāaṃaḥ◇ `[□=虛【甲】]`□空藏明妃真言曰: namaḥsarvatathāgatebhyo◇viśvamukhebhyaḥ◇sarvathākhaṃ◇udgatespharahīmaṃ◇gaganakaṃ◇svāhā◇ 滿足一切金剛字句真言曰: namaḥsamantabuddhānāṃ◇aḥbira`[*22-22]hūṃ=hūṃ【甲】*`hūṃkhaṃ◇ 無礙力明妃真言曰(押紙云:已下第三卷轉字輪マタラ行品): tadyathāgaga`[na=nā【甲】]`nasame◇apratisame◇sarvatathāgatāsanta`[tṛ=nu【甲】]`tṛga◇gaganasama◇ varalakṣaṇe◇svāhā◇ 救世者真言曰: namaḥsamantabuddhānāṃ◇a◇ 無能害力明妃真言曰: namaḥsarvatathāgatebhyaḥ◇sarvamukhebhyaḥ◇asameparame◇acale◇gaga`[ne=te【甲】]`ne◇smaraṇe◇sarvatrānugate◇svāhā◇ 置字句: namaḥsamantabuddhānāṃmaṃ◇ 已下第四卷。 胎藏梵字真言下卷 `[力=無等力【甲】]`力三昧: namaḥsamantabuddhānāṃ◇asame◇trisame◇samayesvāhā◇ `[法=淨法【甲】]`法界生: namaḥsamantabuddhānāṃ◇dharmadhatu◇svabhavakohaṃ◇ 法輪: namaḥsamantavajraṇaṃ◇vajratmakohaṃ 大惠刀: namaḥsamantabuddhānāṃ◇mahākha`[dbha=rga【甲】]`dbhabiraja◇dharmasaṃdarśakasahaja◇satkāya`[da=dṛ【甲】]`daṣṭicchedaka◇tathāgatā`[bi=dhi【甲】]`bimuktinirjata◇birāgadharmanirjatahūṃ◇ 法螺: namaḥsamantabuddhānāṃ◇aṃ◇ 蓮花: namaḥsamantabuddhānāṃ◇`[aḥ=aḥ【甲】]`aḥ◇ 金剛大惠: namaḥsamantavajraṇaṃhūṃ◇ 如來頂: namaḥsamantabuddhānāṃhūṃhūṃ◇ 毫相: namaḥsamantabuddhānāṃ◇aḥhaṃjaḥ◇ 大鉢: namaḥsamantabuddhānāṃ◇bhaḥ◇ 施無畏: namaḥsamantabuddhānāṃ◇sarvathā◇jinajinabhayanāśana◇svāhā◇ 與願: namaḥsamantabuddhānāṃ◇varadavajratmakasvāhā◇ 怖魔: namaḥsamantabuddhānāṃ◇mahāvamivati◇daśavalodbhave◇mahā`[me=mai【甲】]`metryabhyadga`[ta=te【甲】]`tasvāhā◇ 悲生`[願=眼【甲】]`願: namaḥsamantabuddhānāṃ◇gaganavatalakṣaṇa◇ka`[ruḍo=rūḍa【甲】]`ruḍomaya◇tathāgatacakṣuḥ◇svāhā◇ 索: namaḥsamantabuddhānāṃ◇hehemahāpāśa◇prasaraudā`[rya=ya【甲】]`ryasatva`[dha=dhā【甲】]`dhatubimohaka◇tathāgatādhimuktinirjata◇svāhā◇ `[鉤=鉤召【甲】]`鉤: namaḥsamantabuddhānāṃ◇`[aḥ=aḥ【甲】]`aḥsarvatrāpratihate◇tathāgatākuśā◇bodhica`[rya=ryā【甲】]`ryaparipūraka◇svāhā◇ 如來心: namaḥsamantabuddhānāṃ◇jñānodbhava◇svāhā◇ `[臍=如來臍【甲】]`臍: namaḥsamantabuddhānāṃ◇a`[mṛ=mu【甲】]`mṛtodbhavasvāhā◇ `[腰=如來腰【甲】]`腰: namaḥsamantabuddhānāṃ◇tathāgatāsaṃbhavasvāhā◇ `[藏=如來藏【甲】]`藏: namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā◇ 大結界: namaḥsamantabuddhānāṃ◇le`[bupu=llubu【甲】]`bupuribikuribiku`[ri=le【甲】]`risvāhā◇ 無堪忍大護: namaḥsarvatathāgatebhyaḥ◇sarvabhayabigatebhyaḥ◇biśvamukhebhyaḥsarva`[□=thāhaṃkhaṃ【甲】]`□◇rakṣa`[maṃ=ma【甲】]`maṃhāvale◇sarvatathāgatā`[pu=bu【甲】]`pu`[rye=ṇya【甲】]`ryenirjate◇hūṃhūṃ`[tra=trā【甲】]`traṭ◇apratihate◇svāhā◇ 普光: namaḥsamantabuddhānāṃ◇jvālā`[ma=mā【甲】]`malini◇tathāgatā`[rcṇi=rcci【甲】]`rcṇi◇svāhā◇ 如來甲: namaḥsamantabuddhānāṃ◇pracaṇḍavajrajvāla◇bisphurahūṃ◇ 如來舌: namaḥsamantabuddhānāṃ◇tathāgatājihvasatyadharmapratiṣṭita◇svāhā◇ 如來語: tathāgatavaktra◇namaḥsamantabuddhānāṃ◇tathāgatāmahāvaktrabiśva`[ja=jña【甲】]`janamahodaya◇svāhā◇ 如來牙: namaḥsamantabuddhānāṃ◇tathāgatādaṃṣṭra◇ra`[sa=sā【甲】]`sāgra◇saṃ`[prā=pra【甲】]`prāpaka◇sarvatathāgatā◇biṣayasaṃbhavasvāhā◇ 如來辯說: pratisaṃbimudra◇namaḥsamantabuddhānāṃ◇aci`[ntya=ntyā【甲】]`ntyadbhuta◇rūpava`[ksa=ksaṃ【甲】]`ksasamantapra◇ptabiśuddhāsvarasvāhā◇ 如來十力: namaḥsamantabuddhānāṃ◇daśavaloṃgadhara◇hūṃsaṃjaṃ◇svāhā◇ 如來念處: smṛtyupa`[sva=sū【甲】]`svananamaḥsamantabuddhānāṃ◇tathāgatasmṛti◇satvahitvā`[bhya=bhyu【甲】]`bhyadga`[ti=ta【甲】]`ti◇gaganasamāsama◇svāhā◇ 平等開悟: sama`[ntā=nta【甲】]`ntābodhī`[ni=nī【甲】]`ninamaḥsamantabuddhānāṃ◇sarvadharmasamantāprāpta◇tathāga`[to=tā【甲】]`tonugata◇svāhā◇ 如來`[昧=珠【甲】]`昧: namaḥsamantabuddhānāṃ◇samantānugatabirajadharmanirjatamahāmahāsvāhā◇ 慈氏菩薩: namaḥsamantabuddhānāṃ◇ajitaṃjayasarvasatvāśa`[ya=yā【甲】]`yanugatasvāhā◇ 虛空藏: namaḥsamantabuddhānāṃ◇ākāśasamatānugatabicitrāṃvaradharasvāhā◇ 除蓋障: namaḥsamantabuddhānāṃāḥsa`[rva=tva【甲】]`rvahitābhyudgatatraṃtraṃraṃraṃsvāhā◇ 觀自在: namaḥsamantabuddhānāṃ◇sarvatathāgatāvalokitaka`[3]ru=rū【甲】*`ruṇamayarararahūṃjaḥsvāhā◇ 得大勢至: namaḥsamantabuddhānāṃ◇jaṃjaṃsaḥ◇svāhā◇ 多羅菩薩: namaḥsamantabuddhānāṃtāretāriṇi◇ka`[*3-1]ru=rū【甲】*`ruṇedbhavesvāhā◇ 毘俱胝: namaḥsamantabuddhānāṃ◇sarvabhayatrāsani◇hūṃsphaṭya◇svāhā◇ 白處尊: namaḥsamantabuddhānāṃ◇tathāga`[ta=tā【甲】]`tabiṣaya`[sa=saṃ【甲】]`sabhave◇padma`[mā=ma【甲】]`mālini◇svāhā◇ 何耶`[𮓌哩婆=揭哩嚩【甲】]`𮓌哩婆: namaḥsamantabuddhānāṃ◇hūṃkhadayaḍhaṃjasphaṭya◇svāhā◇ 地藏菩薩: namaḥsamantabuddhānāṃ◇hahahasutanu◇svāhā◇ 曼珠室`[哩=利【甲】]`哩: namaḥsamantabuddhānāṃ◇hehekumāraka◇bimuktipathā`[9]svi=yi【甲】*`svita◇smarasmara◇pratijñāṃ◇svāhā◇ 光網菩薩: namaḥsamantabuddhānāṃ◇hehekumāra◇māyagatasvahābhāva`[*9-1]svi=yi【甲】*`svita◇svāhā◇ 無垢光: namaḥsamantabuddhānāṃhākumāra◇bicitragatikumāra◇manusmara◇svāhā◇ 計設尼: namaḥsamantabuddhānāṃhehekumārike◇dayājñānāṃ◇sma`[ra=rasmara【甲】]`raprati`[jña=▆【甲】]`jñāsvāhā◇ 烏波計始儞: namaḥsamantabuddhānāṃ◇bhinda`[ya=yā【甲】]`yajñānaṃ◇heku`[mā=ma【甲】]`mārike◇svāhā◇ 地惠`[幢=幢菩薩【校異-甲】]`幢: vasumatyā◇namaḥsamantabuddhānāṃ◇hesmarajñānakatu◇svāhā◇ 請召童子: `[15]a=ā【甲】*`akarṣayenamaḥsamantabuddhānāṃ◇`[*15]`akarṣaya◇sa`[rva=rvāṃ【甲】]`rvaku`[*3-2]ru=rū【甲】*`ruājñā◇kumā`[□=re【甲】]`□sya◇svāhā◇ 不思議童子: namaḥsamantabuddhānāṃ◇ā`[□=bisma【甲】]`□yanīye◇svāhā◇ 大愛樂,亦名除疑怪: `[ko=kau【甲】]`kokuhali◇namaḥsamantabuddhānāṃ◇bimaticchedaka◇svāhā◇ 施無畏: namaḥsamantabuddhānāṃābhayadada◇svāhā◇ 除惡趣: namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃ◇svāhā◇ 救護惠: namaḥsamantabuddhānāṃ◇hemahāmahasmarapratijñāṃ◇svāhā◇ 大慈生。 namaḥsamantabuddhānāṃsvacetodgatasvāhā◇ 悲`[施=旋【甲】]`施潤: namaḥsamantabuddhānāṃka`[*3-3]ru=rū【甲】*`ruṇḍemreḍitasvāhā◇ 除一切熱惱: namaḥsamantabuddhānāṃhevaradavara`[prā=pra【甲】]`prāptasvāhā◇ 不思議惠: namaḥsamantabuddhānāṃsarvāśāpari`[pū=pu【甲】]`pūrakasvāhā◇ 地藏旗: namaḥsamantabuddhānāṃ◇hahahabisma`[yo=ye【甲】]`yosvāhā◇ 寶處: namaḥsamantabuddhānāṃ◇hemahāmaha◇svāhā◇ 寶手: namaḥsamantabuddhānāṃ◇ra`[ḍo=tnu【甲】]`ḍo`[□=dbhava【甲】]`□svāhā◇ 持地: namaḥsamantabuddhānāṃdharaṇiṃdhara◇svāhā◇ 寶印手: narasamantabuddhānāṃ◇ratnani`[ji=rji【甲】]`jita◇svāhā◇ 堅固意: namaḥsamantabuddhānāṃ◇vajrasaṃbhava◇svāhā◇ 虛空無垢: namaḥsamantabuddhānāṃ◇gaganā`[nta=ta【甲】]`ntagocara◇svāhā◇ 虛空惠: namaḥsamantabuddhānāṃ◇cakravartti◇svāhā◇ 蓮花印: kuvalayasvāhā◇mudrāpūrva`[tkiṃ=ckiṃ【甲】]`tkiṃcidiṣadvikasita◇ 清淨惠: namaḥsamantabuddhānāṃ◇dharmasaṃbhavasvāhā◇ 行惠: namaḥsamantabuddhānāṃ◇padmalaya◇svāhā◇ `[同前=安住惠【甲】]`同前: `[va=namaḥsamantabuddhānāṃva【甲】]`vajraslirabuddheḥ◇pūrva`[va=pa【甲】]`vatmatra◇ 金剛手: namaḥsamantabuddhānāṃ◇vajrakara◇svāhā◇ 執金剛: namaḥsamantavajra`[ṇaṃ=ṇāṃ【甲】]`ṇaṃcaṇḍa`[□=ma【甲】]`□hāroṣa`[□=ṇahūṃ【甲】]`□□ 金剛拳: namaḥsamantavajraṇa◇sphoṭayavajrasaṃbhave◇svāhā◇ 無能勝: namaḥsamantavajraṇaṃ◇du`[rva=rdha【甲】]`rvarṣamahāroṣaṇa◇khadayasarvāṃstathāgarājñāṃku`[*3-4]ru=rū【甲】*`ru◇svāhā◇ 阿毘目佉: namaḥsamantavajraṇaṃ◇heabhimukhamahāpracaṇḍa◇khadayakiṃ`[ca=ci【甲】]`carayasi◇samayamanusmarasvāhā◇ 釋迦牟尼鉢: namaḥsamantabuddhānāṃ◇sarva`[klo=kla【甲】]`klośani`[sū=su【甲】]`sūdana◇sarvadharmavaśirā`[prā=pra【甲】]`prā`[pta=ptaprāpta【甲】]`pta◇gaganasamāsamasvāhā◇ 一切佛頂: namaḥsamantabuddhonāṃ◇vaṃvaṃhūṃhūṃhūṃphaṭsvāhā◇ 阿修羅: namaḥsamantabuddhānāṃ◇garalayaṃsvāhā◇ 乾闥婆: namaḥsamantabuddhānāṃ◇biśuddhāsvāra`[ra〔-〕【甲】]`ra`[va=vā【甲】]`vahini◇svāhā◇ 藥叉: yakṣa◇namaḥsamantabaddhānāṃ◇yakṣeśvara◇svāhā◇ 藥叉女: yakṣiṇīyakṣabidyādhari◇svāhā◇ 毘舍遮: biśācā`[nāṃ=naṃ【甲】]`nāṃ◇namaḥsamantabuddhānāṃ◇piśācagani◇svāhā◇ 毘舍`[𨑤=支【甲】]`𨑤: piśācī◇namaḥsamantabuddhānāṃ◇picipici◇svāhā◇ 一切執曜: sarvagraha◇namaḥsamantabuddhānāṃ◇grahaiśvarya 一切宿命: sarvamakṣatrā◇namaḥsamantabuddhānāṃ◇makṣatranirjyada`[nī=ni【甲】]`nīye◇svāhā◇ 諸羅剎娑: namaḥsamantabuddhānāṃ◇rākṣasādhiparaye◇svāhā◇ 諸荼吉尼: nūkinī◇namaḥsamantabuddhānāṃ◇hrīhaḥsvāhā◇ 字輪 第五卷。 namaḥsamantabuddhānāṃ◇a◇ namaḥsamantabuddhānāṃ◇sa◇ namaḥsamantavajra`[19]ṇaṃ=ni【甲】*`ṇaṃ◇va◇ kakhagagha◇cacchajarū◇ ṭaṭhanuḍha◇tathādadha◇ paphababha◇yaralava śaṣasaha◇kṣa◇ `[(短呼…轉)八字=右此一轉皆上聲呼之【甲】]`短呼皆上聲,此一轉。 namaḥsamantabuddhānāṃ◇ā◇ namaḥsamantabuddhānāṃ◇sā◇ namaḥsamantavajra`[*19-1]ṇaṃ=ni【甲】*`ṇaṃ◇vā kakhagagha◇cacchajajha◇ ṭaṭhanuḍha◇tathādadha◇ paphababha◇yaralava◇ śaṣasahakṣa◇ `[(長呼…轉)十字=右此一轉皆去聲呼之【甲】]`長呼也,此去聲,右此一轉。 namaḥsamantabuddhānāṃ◇aṃ◇ namaḥsamantabuddhānāṃ◇saṃ◇ namaḥsamantabuddhānāṃ◇vaṃ kaṃkhaṃgaṃghaṃ◇caṃcchaṃjaṃjhaṃ◇ ṭaṃṭhaṃnuṃphaṃ◇taṃthaṃdaṃdhaṃ◇ paṃphaṃbaṃḍhaṃ◇yaṃraṃlaṃvaṃ◇ śaṃṣyasaṃhaṃkṣaṃ◇ `[(第一…轉)九字=右一轉皆帶第十一轉【甲】]`第一轉皆帶右此一轉。 namaḥsamantabuddhānāṃ◇aḥ◇ namaḥsamantabuddhānāṃ◇saḥ◇ namaḥsamantavajra`[*19-2]ṇaṃ=ni【甲】*`ṇaṃvaḥ◇ kaḥkhaḥgaḥghaḥ◇caḥcchaḥjaḥjhaḥ◇ ṭaḥṭhaḥḍaḥbhaḥ◇taḥthaḥdaḥdhaḥ◇ paḥphaḥbaḥbhaḥ◇yaḥraḥlaḥvaḥ◇ śaḥṣaḥsaḥhaḥkṣaḥ◇ `[(聲呼…轉)七字=右一轉皆入聲呼【甲】]`聲呼皆入右一轉。 īiuūeaioau◇ ṭajheṇanama◇ṭāñāṇānāmā ṅaṃjheṇaṃnaṃmaṃ◇ṭaḥñaḥṇaḥnaḥmaḥ 大真言王: namaḥsamantabuddhānāṃ◇asamāpta◇dharmadhātu ◇gatiṃgatānāṃsarvathā◇ āṃkhaṃaṃaḥ saṃsaḥ◇haṃhaḥ◇raṃraḥ◇vaṃvaḥ◇svāhā◇ hūṃraṃraḥ◇`[hra=hraḥ【甲】]`hrahaḥ◇svāhā◇raṃraḥsvāhā◇ `[□=大威德【甲】]`□□□生: namaḥsamantabuddhānāṃ◇raṃraḥsvāhā◇ 金剛不壞: namaḥsamantabuddhānāṃ◇vaṃvaḥsvāhā◇ 蓮花藏: namaḥsamantabuddhānāṃ◇saṃsaḥsvāhā◇ 萬德莊嚴: namaḥsamantabuddhānāṃ◇haṃhaḥsvāhā◇ 一切支分生: namaḥsamantabuddhānāṃ◇aṃaḥsvāhā◇ 世尊陀羅尼: namaḥsamantabuddhānāṃ◇buddhā`[dhā=dha【甲】]`dhā`[ra=raṃ【甲】]`ra`[ṇi=ṇismanivalādhānakari【甲】]`ṇi◇`[dhā=dharadharadhārayadhā【甲】]`dhārayasarvaṃ◇bhagavati◇ākāravati◇samayesvāhā◇ 法住真言: namaḥsanantabuddhānāṃ◇`[āḥ=snā【甲】]`āḥvedavide◇svāhā◇ 迅疾持真言: namaḥsamantabuddhānāṃ◇mahāyogayogini◇yogeśvari◇khaṃjarīke◇svāhā◇ 百光通照 下第六卷。 namaḥsamantabuddhānāṃ◇aṃ◇ 加持句真言: namaḥsamantabuddhānāṃ◇sarvathāśiṃśiṃ◇traṃtraṃguṃguṃ◇dharaṃdharaṃ◇`[8]sphā=spha【甲】*`sphāpaya`[*8]`sphāpaya◇buddhāsatya`[va=vā【甲】]`vadharmasatyavā◇`[ksaṃ=saṃ【甲】]`ksaṃghasatyakavā`[svā=sva【甲】]`svākavāhūṃhūṃ`[□=ve【甲】]`□dabide◇svāhā◇ṭha◇samāpta◇ṭha◇ `[書本云…興然本〔-〕【甲】,甲本奧云求學沙門淳祐手書願以此功德普及於一切我等與眾生皆共成佛道]`書本云: 長承二年九月一日以御筆本奉書寫畢云云,件本隆海僧都本云云 ᅟᅟ  交了 ᅟᅟ   興然本 #---------------------------------------------------------------------- #【經文資訊】大正新脩大藏經 第 18 冊 No. 854 胎藏梵字真言 #【版本記錄】發行日期:2023-12,最後更新:2022-10-15 #【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯 #【原始資料】蕭鎮國大德提供,北美某大德提供,黃健倫大德提供新式標點 #【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】 #----------------------------------------------------------------------