No. 875 \[cf. Nos. 873, 874] `[【原】平安時代寫東寺三密藏藏本]`蓮華部心念誦儀軌 淨地: ◇rajepagatāḥsarvadharmma 淨身: svāhāvaśuddhāḥsarvadharmmāḥ 觀佛: khaṃvajradhāto 金剛起: oṃvajretiṣṛhūṃ 阿閦: oṃsarvatathāgatapūjapasvanayaānāṃniryātayāmisarvatathāgatāvajrasatvādhiṣṭasvamaṃhūṃ 寶生: oṃsarvatathāgatāpūjabhiṣekāyaānāṃniryātayāmisarvatathāgatāvajraratnabhiṣivamaṃ traḥ 無量壽: oṃsarvatathāgatāpūjapravartnanāyāānāniryātayāsisarvatathāgatāvajradharmmāpravartnayāmāṃhrīḥ 不空成就: oṃsarvatathāgatāpūjakarmmaṇiāānāṃniryātayāmisarvatathāgatāvajrakarmmakurumāṃ aḥ 金剛持: oṃsarvatathāgatakāyavākvintavajravadmanāṃkaromioṃvajravi 證定: oṃsarvatathāgatāśaṃsitāḥsarvasatvānāṃsarvasiddhayaḥsaṃpadyatnāṃtathāgatāścādhitiṣṭatnā 遍觀: vajradṛṣṭimaṭ 金剛掌: vajrajali 金剛縛: vajabaddha 開心: vajravatva 入智: vajraveśaaḥ 堅固智: vajramuṣṭivaṃ 普賢三昧耶: samayastvaṃ 極喜三昧耶: samayahoḥsuratastvaṃ 降三世: oṃsumbhanisumbhahuṃgṛhṇagṛhṇahuṃgṛhṇapayahuṃānayahoḥbhagavaṃvajrahuṃphaṭ 蓮花三昧耶: oṃvajrapadmasamayastvaṃ 法輪: huṃṭakkispheṭayamahāvirāgavajavajradharasatyenaṭhaḥ 大慾: oṃsuratavajraṃ jraḥhūṃvaṃhosamayastvaṃ 大樂金剛: oṃmahāsukhavajraṃsādhayasarvasatvebhyojaḥhūṃvaṃhoḥ 召罪: oṃsarvapāpakarṣaṇaviśodhanavajrasatvasamayahūṃphaṭ 擢罪: oṃvajrapāṇivisphoṭayasarvapāyabaddhānānipramokṣayasarvapāyagatibhyaḥsarvasatvāsarvatathāgatavajrasamayahūṃtraṭ 淨三業: oṃvajrakarmmāviśodhayasarvavaraṇanibuddhasabhyenasamayahūṃ 菩提心: oṃcandrotnaresumatnabhadrakiraṇimahāvajraṇihūṃ 普禮: oṃsarvatathāgatāpādavandanāṃkaromi 通達心: oṃcittaprativedhakaromi 證菩提心: oṃbodhicittamutpādayāmi 明顯: oṃtiṣṭavajrapadma 八葉蓮花: oṃvajrapadmatmakohaṃ 觀身本尊: oṃyathāsarvatathāgatāstathāhaṃ 諸如來加持: oṃsarvatathāgatabhiṃsaṃbodhidṛphavajratiṣṭa 四如來三昧耶: oṃvajrasatvādhiṣṭasvāmāṃ◇hūṃ oṃvajranatnādhiṣṭasvāmāṃ◇traḥ oṃvajradharmmādhiṣṭasvāmāṃ◇hrīḥ oṃvajrakarmmadhiṣṭasvāmāṃ◇aḥ 五佛灌頂: oṃsarvatathāgateśvaryābhiṣekahūṃ oṃvajrasatvābhiṣiṃcamāṃhūṃ oṃvajraratnābhiṣiṃcamāṃtrāḥ oṃvajrapadmābhiṣiṃcamāṃhrīḥ oṃvajrakarmmabhiṣiṃcamāṃaḥ 四如來鬘: oṃvajrasatvamālābhiṣiṃcamāṃvaṃ oṃvajraratnamalābhiṣiṃcamāṃvaṃ oṃvajrapadmāmālābhiṣiṃcamāṃvaṃ oṃvajrakarmmamalābhiṣiṃcamāṃvaṃ oṃṭuṃ 金剛拍: oṃvajratuṣyahoḥ 現智身: vajrasatvaaḥ 見智身: oṃvajrasatvadṛśyajaḥhūṃvaṃhaḥ 如來平等三昧耶: samayohaṃmahāsamayohaṃ oṃvimaledadhihūṃ 八功德水: haṃvaṃprasukaṃ 須彌山: oṃacalahūṃ 小金剛輪: oṃvajracakrahūṃ 啟請: yabhyāṃnirvighnasaccakrasiddhisyātamuhevatevajrakuṇḍalihetubhyāṃtabhyaṃmastusadānamaḥ 開門: oṃvajradvārodmāṭayasamayapraveśayahūṃ 啟請伽陀曰: āyāṃtusarvebhuvanakasātāḥpraṇāmitāḥśaṣakaṭāramārāḥsākṣakṛtānatnabhavasvabhāvāḥsvāyaṃbhu vonatnabhavasvabhavāḥ 佛海會: oṃvajrasamajajaḥ 東: vajrasatvamahāsatvavajrasarvantathāgatasamantabhadravajradyavajrapāṇanamostute vajrarājasubuddhāgryavajrāṃkuśatathāgataamogharājavajragryavajrakarṣanamostute vajrārāgamahāsokhyavajravāṇavaśaṃkaramārakāmamahāvajravajracapanamostute vajrasadhisuvajragryavajratuṣṛemahārateprāmodyarajavajragryavajrahārṣaramostute vajraratnasuvajrarthavajrakāśamahāmaṇiākaśagarbhavajrahyavajragarbharamostute vajratejamahājvālavajrasūryajiraprabhavajraraśmimahātejaprabharamostute vajraketususatvārthavajradhvajasutoṣakaratnaketumahāvajravajrayaṣṛenamostute vajrahāsamahāhāsavajrasmitamahādbhutaprītiprāmodyavajradyavajraprītenamostute 西: vajradharmmasusatvārthavajrapadmasuśadhakalokeśvarasuvajrakṣavajratetranamostute vajratīkṣṇamahāyānavajrakośamahāyudhamaṃjuśrīvajragāṃbhīryavajrabuddhenamostute vajrahetumahāmaṇḍavajracakramahānayasupravarttanavajrochavajramaṇḍaramostute vajrabhāṣasuvidyāgryavajrajapasusiddhidaavācavajracidhyāgryavajrabheṣānamostute 北: vajrakarmmasuvajrajṇakaṭarmmavajrasusarvagavajramoghamahodaryavajraviśvanamostute vajrarakṣamahāveryaḥvajradharmmamahādṛḍhaduryedhanasuvīryagryavajravīryanamostute vajrayakṣamahopāyavajradaṃṣṭra mahābhayamarapramardivajregravajracaṇḍanamostute vajrasaṃdhisusanedhyavajravatvapramocakavajramuṣvyagrya oṃvajrarātnau oṃvajratejaāṃ oṃvajraketutrāṃ oṃvajrahāsahaḥ oṃvajradharmmahrīḥ oṃvajratīkṣṇadhaṃ oṃvajrahetumaṃ oṃvajrabhāṣaraṃ oṃvajrakarmmakaṃ oṃvajrarakṣahaṃ oṃvajrayakṣahuṃ oṃvajrasaṃhevaṃ 內口供養: oṃvajralāsahaḥ oṃvajramalatraṭ oṃvajragītegīḥ oṃvajradṛtyekṛṭ 外四供養: oṃvajradhupaaḥ oṃvajrapuṣpeoṃ oṃvajralokedīḥ oṃvajragaddhegaḥ 四攝: oṃvajrāṃkuśajaḥ oṃvajrapāśahūṃ oṃvajraspheṭvaṃ oṃvajraveśahoḥ hūṃhūṃ 已上羯磨會。 五佛: vajrajñāraṃaḥ vajrajñānaṃhūṃ vajrajñānaṃtraḥ vajrajñānahrīḥ vajrajñānaṃaḥ 四波羅蜜: vajraśīḥhūṃ vajragerītraḥ vajratārahrīḥ khavajriṇihoḥ 十六尊: samayastvaṃ ānayasva ahosukha sadhusādhu sumahātvaṃ rūpodyota ardhaprāpti hahahūṃhaḥ sarvakāri duḥkhaccheda buddhabodhi pratiśavda suvaśitvaṃ nirbhayatvaṃ śatrūbhakṣa sarvasiddhi 八供養: maharati rūpaśebhe gotrasaikhye sarvapūje prahṛdini phalagame sutejāgri sugaḍāṅgi 四攝: āyahijaḥ āhihūṃhūṃ hesphoṭavaṃ ghaṃṭaaḥaḥ 遍照尊: oṃsarvatathāgatāvajradhātvanuttarapūjaspharaṇasamayehūṃ 金剛薩埵: oṃsarvatathāgatavajrasatvanuttarapūjaspharaṇasamayehūṃ 金剛寶: oṃsartatathāgatāvajraratnanuttarapūjaspharaṇasamayehūṃ 金剛法: oṃsarvatathāgatāvajradharmmanuttarapūjaspharaṇasamayehūṃ 金剛業: oṃsarvatathāgatāvajrakarmmanutarapūjaspharaṇasamayeoṃ 心上金剛縛。 東: oṃsarvatathāgatasarvatmaniryatanapūjaspharaṇakarmmāvajriāḥ 右脇: oṃsarvatathāgatāsarvātmaniryātanapūjaspharaṇakarmmāgrijaḥ 左脇: oṃsarvatathāgatāsakutmaniryatanānuragaṇapūjaspharaṇakarmmāvāṇahūṃho 要後: oṃsarvatathāgatasarvātmaniryātanasādhukārapūjaspharaṇakarmmatuṣṭisaḥ 額上: ᅟ南: oṃnamaḥsarvatathāgatābhiṣekaratnabhyovajramaṇioṃ 心上: oṃnamaḥsarvatathāgatasuryebhyovajratejinijvālahrīḥ 頂上: oṃnamaḥsarvatathāgatāśāparipūraṇacintamaṇidhvajagrebhyovajradhvajagritrāṃ 口上咲處: oṃnamaḥsarvatathāgatāmahāprītiprāmodyākarebhyokarebhyovajrahasehaḥ 口上密語: ᅟ西: oṃsarvatathāgatāvajradharmmatāsumadhibhiḥstunāmimahādharmmāgrihrīḥ 右耳: oṃsarvatathāgatāprajñāpāramitābhiḥnirhostunomimahāghoṣanugedhaṃ 左耳: oṃsarvatathāgatācakrakṣaraparivarttanasarvasutrātanayayaiḥstunomisarvamaṇḍalahūṃ 頂後: oṃsarvatathāgatasaṃdhābhāṣabuddhaksaṃgītibhiḥgadaṃstunomivajravācecaḥ 頂上: ᅟ北: oṃsarvatathāgatabupameghasamuspharaṇapūjakardmekarakaraḥ 右肩上: oṃsarvatathāgatāpūṣpaprasaraspharaṇapūjakardmekirikiriḥ 右跨上: oṃsarvatathāgatālokajvālaspharaṇapūjakardmebharabharaḥ 置心上: oṃsarvatathāgatāganumeghasamudraspharaṇapūjakardmekurukuraḥ 散□外四: oṃsarvatathāgatāpuṣpapūjameghasamudraspharaṇasamayehūṃ 燒香: oṃsarvatathāgatadhupapūjameghasamudraspharaṇasamayehūṃ 燈: oṃsarvatathāgatadīpapūjameghasamudraspharaṇasamayehūṃ 塗香: oṃsarvatathāgataganvapūjameghasamudraspharaṇasamamehūṃ 三昧耶: oṃsarvatathāgatābodhyagaratnalaṃkārapūjameghasamudraspharaṇasamayehūṃ 戲嬉: oṃsarvatathāgatāhāsyalāsyākrīnūratisaikhyāttarapūjameghasamudraspharaṇasamayehūṃ 薩埵三昧: oṃsarvatathāgatāvajrepamasamādhibhāvanāpānavojanavasanapūjameghasamudraspharaṇasamayehūṃ 羯磨三昧: oṃsarvatathāgatakāyaniryātanaprajāmeghasamudraspharaṇasamayehūṃ 達磨三昧: oṃsarvatathāgatācittaniryātanapūjameghasamudraspharaṇasamayehūṃ 寶幢三昧: oṃsarvatathāgatāmahāvajredbhavadonapāramitāpūjameghasamudraspharaṇasamayehūṃ □香身契: oṃsarvatathāgatānuttaramahābodhyāhārakaśīlapāramitapūjameghasamudraspharaṇasamayehūṃ 羯磨: oṃsarvatathāgatanuttaramahādharmmavabodhakṣātiparamitapūjameghasamudraspharaṇasamayehūṃ 鬪勝精進契: oṃsarvatathāgatasaṃsārapārityāgānuttaramahāvīryapāramitāpūjameghasamudraspharaṇasamayehūṃ 三摩地: oṃsarvatathāgatanuttaramahāsaikhyavihāradhyanapāramitapūjāmeghasamudraspharaṇasamayehūṃ 遍照尊: oṃsarvatathāgatānuttaraklegajñeyāvaraṇavāsanāvinayanamahāprajñāpāramitapūjameghasamudraspharaṇasamayehūṃ 勝上三摩地: oṃsarvatathāgatāgubhyamahāpratipantipūjameghasamudraspharaṇasamayehūṃ 合指爪: oṃsarvatathāgatavoniryātanapūjameghasamudraspharaṇasamayehūṃ 金剛拳: oṃhṛdayanīṣitānisarvatathāgatānāṃsiddhyattā 三昧耶: sarvamudrāṃmepṛyābhavatu 法印: nighrapaṃcavāksidvibhavatusarvatathāgatāsamadhayemeājayatna 羯磨印: avidyātvāvatemesatvāḥsarvatathāgataṃścavidyadhigamasaṃvarasabhūtta 金剛三昧: oṃvajrasatvasamayamanupālayavajrasatvanvenopatiṣṭadṛhomebhavamisutudhyomebhavaanuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmasucamecittaśroyakuruhūṃhahahahahoḥbhagavaṃsarvatathāgatavajramāmamuṃcavajrībhavamahāsamayasatvāāḥ 蓮華部三昧: oṃpadmasatvasamayanupālayapadmasatvamvenopatiṣṭadṛhomehavasutoṣyomebhavasunuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmmasucamecintiśroyakuruhūṃhahahahahobhagavaṃsarvatathāgatapadmamāmasuṃcapadmībhavamahāsamayasatvahrīḥ 旋轉真言: oṃvajragubhyajāpasamayehūṃ 奉送: oṃkṛtosarvavaḥsatvārthasiddhirdattayathānugāgacchathaṃbuddhaviṣayaṃpunaragamanayatuoṃpadmasatvamuḥ 寶印: oṃvajvārabhiṣicamāṃsarvamudramodṛhīkuruvarakavacenavaṃvajratuṣyahoḥ aryāsita namomitābhayanamomitayuṣa◇namonamecityaguṇakaratmane◇namomitābhayajinayatemonesukhavatīṃkanakavicitrakananāṃ◇manūramāsugatasutairalaṃkṛnāṃ◇tavāśrayadmataguṇasyadhimataḥ◇prayamitāṃmahuguṇaratnasaṃcayāṃ oṃnamaḥvaṃhūṃtraḥhrīḥāḥjaḥhūṃvaṃhoḥ namaḥ vajradhatudharmaekavīdhiraccha 略念誦,行道及草草時念誦法。先護身,自器世間至被甲,次結小金剛輪印,真言誦之。次結根本印,誦根本真言加持四處。次金剛合掌置頂上,誦oṃ字二十一遍,是供養法也。次結根本印,念誦根本真言二十一遍,以下不必捻珠數,自茲以後隨宜行耳。 寫本云: 永長二`[秊【CB】,季【大】]`秊四月二十七日奉寫了。僧賢尊 請來之,內以般若寺僧正手筆之本書之。 #---------------------------------------------------------------------- #【經文資訊】大正新脩大藏經 第 18 冊 No. 875 蓮華部心念誦儀軌 #【版本記錄】發行日期:2023-12,最後更新:2022-10-12 #【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯 #【原始資料】蕭鎮國大德提供,北美某大德提供,毛佩君、廖予安、廖予慈大德提供新式標點 #【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】 #----------------------------------------------------------------------