No. 875 \[cf. Nos. 873, 874]
`[【原】平安時代寫東寺三密藏藏本]`蓮華部心念誦儀軌
淨地:
◇rajepagatāḥsarvadharmma
淨身:
svāhāvaśuddhāḥsarvadharmmāḥ
觀佛:
khaṃvajradhāto
金剛起:
oṃvajretiṣṛhūṃ
阿閦:
oṃsarvatathāgatapūjapasvanayaānāṃniryātayāmisarvatathāgatāvajrasatvādhiṣṭasvamaṃhūṃ
寶生:
oṃsarvatathāgatāpūjabhiṣekāyaānāṃniryātayāmisarvatathāgatāvajraratnabhiṣivamaṃ traḥ
無量壽:
oṃsarvatathāgatāpūjapravartnanāyāānāniryātayāsisarvatathāgatāvajradharmmāpravartnayāmāṃhrīḥ
不空成就:
oṃsarvatathāgatāpūjakarmmaṇiāānāṃniryātayāmisarvatathāgatāvajrakarmmakurumāṃ aḥ
金剛持:
oṃsarvatathāgatakāyavākvintavajravadmanāṃkaromioṃvajravi
證定:
oṃsarvatathāgatāśaṃsitāḥsarvasatvānāṃsarvasiddhayaḥsaṃpadyatnāṃtathāgatāścādhitiṣṭatnā
遍觀:
vajradṛṣṭimaṭ
金剛掌:
vajrajali
金剛縛:
vajabaddha
開心:
vajravatva
入智:
vajraveśaaḥ
堅固智:
vajramuṣṭivaṃ
普賢三昧耶:
samayastvaṃ
極喜三昧耶:
samayahoḥsuratastvaṃ
降三世:
oṃsumbhanisumbhahuṃgṛhṇagṛhṇahuṃgṛhṇapayahuṃānayahoḥbhagavaṃvajrahuṃphaṭ
蓮花三昧耶:
oṃvajrapadmasamayastvaṃ
法輪:
huṃṭakkispheṭayamahāvirāgavajavajradharasatyenaṭhaḥ
大慾:
oṃsuratavajraṃ jraḥhūṃvaṃhosamayastvaṃ
大樂金剛:
oṃmahāsukhavajraṃsādhayasarvasatvebhyojaḥhūṃvaṃhoḥ
召罪:
oṃsarvapāpakarṣaṇaviśodhanavajrasatvasamayahūṃphaṭ
擢罪:
oṃvajrapāṇivisphoṭayasarvapāyabaddhānānipramokṣayasarvapāyagatibhyaḥsarvasatvāsarvatathāgatavajrasamayahūṃtraṭ
淨三業:
oṃvajrakarmmāviśodhayasarvavaraṇanibuddhasabhyenasamayahūṃ
菩提心:
oṃcandrotnaresumatnabhadrakiraṇimahāvajraṇihūṃ
普禮:
oṃsarvatathāgatāpādavandanāṃkaromi
通達心:
oṃcittaprativedhakaromi
證菩提心:
oṃbodhicittamutpādayāmi
明顯:
oṃtiṣṭavajrapadma
八葉蓮花:
oṃvajrapadmatmakohaṃ
觀身本尊:
oṃyathāsarvatathāgatāstathāhaṃ
諸如來加持:
oṃsarvatathāgatabhiṃsaṃbodhidṛphavajratiṣṭa
四如來三昧耶:
oṃvajrasatvādhiṣṭasvāmāṃ◇hūṃ
oṃvajranatnādhiṣṭasvāmāṃ◇traḥ
oṃvajradharmmādhiṣṭasvāmāṃ◇hrīḥ
oṃvajrakarmmadhiṣṭasvāmāṃ◇aḥ
五佛灌頂:
oṃsarvatathāgateśvaryābhiṣekahūṃ
oṃvajrasatvābhiṣiṃcamāṃhūṃ
oṃvajraratnābhiṣiṃcamāṃtrāḥ
oṃvajrapadmābhiṣiṃcamāṃhrīḥ
oṃvajrakarmmabhiṣiṃcamāṃaḥ
四如來鬘:
oṃvajrasatvamālābhiṣiṃcamāṃvaṃ
oṃvajraratnamalābhiṣiṃcamāṃvaṃ
oṃvajrapadmāmālābhiṣiṃcamāṃvaṃ
oṃvajrakarmmamalābhiṣiṃcamāṃvaṃ
oṃṭuṃ
金剛拍:
oṃvajratuṣyahoḥ
現智身:
vajrasatvaaḥ
見智身:
oṃvajrasatvadṛśyajaḥhūṃvaṃhaḥ
如來平等三昧耶:
samayohaṃmahāsamayohaṃ
oṃvimaledadhihūṃ
八功德水:
haṃvaṃprasukaṃ
須彌山:
oṃacalahūṃ
小金剛輪:
oṃvajracakrahūṃ
啟請:
yabhyāṃnirvighnasaccakrasiddhisyātamuhevatevajrakuṇḍalihetubhyāṃtabhyaṃmastusadānamaḥ
開門:
oṃvajradvārodmāṭayasamayapraveśayahūṃ
啟請伽陀曰:
āyāṃtusarvebhuvanakasātāḥpraṇāmitāḥśaṣakaṭāramārāḥsākṣakṛtānatnabhavasvabhāvāḥsvāyaṃbhu
vonatnabhavasvabhavāḥ
佛海會:
oṃvajrasamajajaḥ
東:
vajrasatvamahāsatvavajrasarvantathāgatasamantabhadravajradyavajrapāṇanamostute
vajrarājasubuddhāgryavajrāṃkuśatathāgataamogharājavajragryavajrakarṣanamostute
vajrārāgamahāsokhyavajravāṇavaśaṃkaramārakāmamahāvajravajracapanamostute
vajrasadhisuvajragryavajratuṣṛemahārateprāmodyarajavajragryavajrahārṣaramostute
vajraratnasuvajrarthavajrakāśamahāmaṇiākaśagarbhavajrahyavajragarbharamostute
vajratejamahājvālavajrasūryajiraprabhavajraraśmimahātejaprabharamostute
vajraketususatvārthavajradhvajasutoṣakaratnaketumahāvajravajrayaṣṛenamostute
vajrahāsamahāhāsavajrasmitamahādbhutaprītiprāmodyavajradyavajraprītenamostute
西:
vajradharmmasusatvārthavajrapadmasuśadhakalokeśvarasuvajrakṣavajratetranamostute
vajratīkṣṇamahāyānavajrakośamahāyudhamaṃjuśrīvajragāṃbhīryavajrabuddhenamostute
vajrahetumahāmaṇḍavajracakramahānayasupravarttanavajrochavajramaṇḍaramostute
vajrabhāṣasuvidyāgryavajrajapasusiddhidaavācavajracidhyāgryavajrabheṣānamostute
北:
vajrakarmmasuvajrajṇakaṭarmmavajrasusarvagavajramoghamahodaryavajraviśvanamostute
vajrarakṣamahāveryaḥvajradharmmamahādṛḍhaduryedhanasuvīryagryavajravīryanamostute
vajrayakṣamahopāyavajradaṃṣṭra
mahābhayamarapramardivajregravajracaṇḍanamostute
vajrasaṃdhisusanedhyavajravatvapramocakavajramuṣvyagrya
oṃvajrarātnau oṃvajratejaāṃ
oṃvajraketutrāṃ oṃvajrahāsahaḥ
oṃvajradharmmahrīḥ oṃvajratīkṣṇadhaṃ
oṃvajrahetumaṃ oṃvajrabhāṣaraṃ
oṃvajrakarmmakaṃ oṃvajrarakṣahaṃ
oṃvajrayakṣahuṃ oṃvajrasaṃhevaṃ
內口供養:
oṃvajralāsahaḥ oṃvajramalatraṭ
oṃvajragītegīḥ oṃvajradṛtyekṛṭ
外四供養:
oṃvajradhupaaḥ oṃvajrapuṣpeoṃ
oṃvajralokedīḥ oṃvajragaddhegaḥ
四攝:
oṃvajrāṃkuśajaḥ oṃvajrapāśahūṃ
oṃvajraspheṭvaṃ oṃvajraveśahoḥ
hūṃhūṃ
已上羯磨會。
五佛:
vajrajñāraṃaḥ vajrajñānaṃhūṃ
vajrajñānaṃtraḥ vajrajñānahrīḥ
vajrajñānaṃaḥ
四波羅蜜:
vajraśīḥhūṃ vajragerītraḥ
vajratārahrīḥ khavajriṇihoḥ
十六尊:
samayastvaṃ ānayasva
ahosukha sadhusādhu
sumahātvaṃ rūpodyota
ardhaprāpti hahahūṃhaḥ
sarvakāri duḥkhaccheda
buddhabodhi pratiśavda
suvaśitvaṃ nirbhayatvaṃ
śatrūbhakṣa sarvasiddhi
八供養:
maharati rūpaśebhe
gotrasaikhye sarvapūje
prahṛdini phalagame
sutejāgri sugaḍāṅgi
四攝:
āyahijaḥ āhihūṃhūṃ
hesphoṭavaṃ ghaṃṭaaḥaḥ
遍照尊:
oṃsarvatathāgatāvajradhātvanuttarapūjaspharaṇasamayehūṃ
金剛薩埵:
oṃsarvatathāgatavajrasatvanuttarapūjaspharaṇasamayehūṃ
金剛寶:
oṃsartatathāgatāvajraratnanuttarapūjaspharaṇasamayehūṃ
金剛法:
oṃsarvatathāgatāvajradharmmanuttarapūjaspharaṇasamayehūṃ
金剛業:
oṃsarvatathāgatāvajrakarmmanutarapūjaspharaṇasamayeoṃ
心上金剛縛。
東:
oṃsarvatathāgatasarvatmaniryatanapūjaspharaṇakarmmāvajriāḥ
右脇:
oṃsarvatathāgatāsarvātmaniryātanapūjaspharaṇakarmmāgrijaḥ
左脇:
oṃsarvatathāgatāsakutmaniryatanānuragaṇapūjaspharaṇakarmmāvāṇahūṃho
要後:
oṃsarvatathāgatasarvātmaniryātanasādhukārapūjaspharaṇakarmmatuṣṭisaḥ
額上:
ᅟ南:
oṃnamaḥsarvatathāgatābhiṣekaratnabhyovajramaṇioṃ
心上:
oṃnamaḥsarvatathāgatasuryebhyovajratejinijvālahrīḥ
頂上:
oṃnamaḥsarvatathāgatāśāparipūraṇacintamaṇidhvajagrebhyovajradhvajagritrāṃ
口上咲處:
oṃnamaḥsarvatathāgatāmahāprītiprāmodyākarebhyokarebhyovajrahasehaḥ
口上密語:
ᅟ西:
oṃsarvatathāgatāvajradharmmatāsumadhibhiḥstunāmimahādharmmāgrihrīḥ
右耳:
oṃsarvatathāgatāprajñāpāramitābhiḥnirhostunomimahāghoṣanugedhaṃ
左耳:
oṃsarvatathāgatācakrakṣaraparivarttanasarvasutrātanayayaiḥstunomisarvamaṇḍalahūṃ
頂後:
oṃsarvatathāgatasaṃdhābhāṣabuddhaksaṃgītibhiḥgadaṃstunomivajravācecaḥ
頂上:
ᅟ北:
oṃsarvatathāgatabupameghasamuspharaṇapūjakardmekarakaraḥ
右肩上:
oṃsarvatathāgatāpūṣpaprasaraspharaṇapūjakardmekirikiriḥ
右跨上:
oṃsarvatathāgatālokajvālaspharaṇapūjakardmebharabharaḥ
置心上:
oṃsarvatathāgatāganumeghasamudraspharaṇapūjakardmekurukuraḥ
散□外四:
oṃsarvatathāgatāpuṣpapūjameghasamudraspharaṇasamayehūṃ
燒香:
oṃsarvatathāgatadhupapūjameghasamudraspharaṇasamayehūṃ
燈:
oṃsarvatathāgatadīpapūjameghasamudraspharaṇasamayehūṃ
塗香:
oṃsarvatathāgataganvapūjameghasamudraspharaṇasamamehūṃ
三昧耶:
oṃsarvatathāgatābodhyagaratnalaṃkārapūjameghasamudraspharaṇasamayehūṃ
戲嬉:
oṃsarvatathāgatāhāsyalāsyākrīnūratisaikhyāttarapūjameghasamudraspharaṇasamayehūṃ
薩埵三昧:
oṃsarvatathāgatāvajrepamasamādhibhāvanāpānavojanavasanapūjameghasamudraspharaṇasamayehūṃ
羯磨三昧:
oṃsarvatathāgatakāyaniryātanaprajāmeghasamudraspharaṇasamayehūṃ
達磨三昧:
oṃsarvatathāgatācittaniryātanapūjameghasamudraspharaṇasamayehūṃ
寶幢三昧:
oṃsarvatathāgatāmahāvajredbhavadonapāramitāpūjameghasamudraspharaṇasamayehūṃ
□香身契:
oṃsarvatathāgatānuttaramahābodhyāhārakaśīlapāramitapūjameghasamudraspharaṇasamayehūṃ
羯磨:
oṃsarvatathāgatanuttaramahādharmmavabodhakṣātiparamitapūjameghasamudraspharaṇasamayehūṃ
鬪勝精進契:
oṃsarvatathāgatasaṃsārapārityāgānuttaramahāvīryapāramitāpūjameghasamudraspharaṇasamayehūṃ
三摩地:
oṃsarvatathāgatanuttaramahāsaikhyavihāradhyanapāramitapūjāmeghasamudraspharaṇasamayehūṃ
遍照尊:
oṃsarvatathāgatānuttaraklegajñeyāvaraṇavāsanāvinayanamahāprajñāpāramitapūjameghasamudraspharaṇasamayehūṃ
勝上三摩地:
oṃsarvatathāgatāgubhyamahāpratipantipūjameghasamudraspharaṇasamayehūṃ
合指爪:
oṃsarvatathāgatavoniryātanapūjameghasamudraspharaṇasamayehūṃ
金剛拳:
oṃhṛdayanīṣitānisarvatathāgatānāṃsiddhyattā
三昧耶:
sarvamudrāṃmepṛyābhavatu
法印:
nighrapaṃcavāksidvibhavatusarvatathāgatāsamadhayemeājayatna
羯磨印:
avidyātvāvatemesatvāḥsarvatathāgataṃścavidyadhigamasaṃvarasabhūtta
金剛三昧:
oṃvajrasatvasamayamanupālayavajrasatvanvenopatiṣṭadṛhomebhavamisutudhyomebhavaanuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmasucamecittaśroyakuruhūṃhahahahahoḥbhagavaṃsarvatathāgatavajramāmamuṃcavajrībhavamahāsamayasatvāāḥ
蓮華部三昧:
oṃpadmasatvasamayanupālayapadmasatvamvenopatiṣṭadṛhomehavasutoṣyomebhavasunuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmmasucamecintiśroyakuruhūṃhahahahahobhagavaṃsarvatathāgatapadmamāmasuṃcapadmībhavamahāsamayasatvahrīḥ
旋轉真言:
oṃvajragubhyajāpasamayehūṃ
奉送:
oṃkṛtosarvavaḥsatvārthasiddhirdattayathānugāgacchathaṃbuddhaviṣayaṃpunaragamanayatuoṃpadmasatvamuḥ
寶印:
oṃvajvārabhiṣicamāṃsarvamudramodṛhīkuruvarakavacenavaṃvajratuṣyahoḥ
aryāsita
namomitābhayanamomitayuṣa◇namonamecityaguṇakaratmane◇namomitābhayajinayatemonesukhavatīṃkanakavicitrakananāṃ◇manūramāsugatasutairalaṃkṛnāṃ◇tavāśrayadmataguṇasyadhimataḥ◇prayamitāṃmahuguṇaratnasaṃcayāṃ
oṃnamaḥvaṃhūṃtraḥhrīḥāḥjaḥhūṃvaṃhoḥ
namaḥ
vajradhatudharmaekavīdhiraccha
略念誦,行道及草草時念誦法。先護身,自器世間至被甲,次結小金剛輪印,真言誦之。次結根本印,誦根本真言加持四處。次金剛合掌置頂上,誦oṃ字二十一遍,是供養法也。次結根本印,念誦根本真言二十一遍,以下不必捻珠數,自茲以後隨宜行耳。
寫本云:
永長二`[秊【CB】,季【大】]`秊四月二十七日奉寫了。僧賢尊
請來之,內以般若寺僧正手筆之本書之。
#----------------------------------------------------------------------
#【經文資訊】大正新脩大藏經 第 18 冊 No. 875 蓮華部心念誦儀軌
#【版本記錄】發行日期:2023-12,最後更新:2022-10-12
#【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯
#【原始資料】蕭鎮國大德提供,北美某大德提供,毛佩君、廖予安、廖予慈大德提供新式標點
#【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】
#----------------------------------------------------------------------