No. 1062B [cf. 1056-1058, 1060-1062A, 1063, 1064] `[【原】策子第二十九帖]`世尊聖者千眼千首千足千舌千臂觀自在菩提薩埵怛嚩廣大圓滿無礙大悲心陀羅尼 ◇namoratnatrayāya◇namaḥāryavalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya makāvīrāya sahasrākṣāya sahasraśīṣāyasahasrapadaya sahasrajidvāya sahasrabhujāya ehibhagavaṃ nāryāvalokiteśvara ugraatmagra mahāugramahānāda kilikilikilikilimilimilimili cilicilicilicilinaṭunaṭunaṭunaṭu krasakrasakrasakrasa kurukurukurukuru ehyehi mahāvīra valaṃdadavīryaṃdadasavaṃ kāmaṃme prayacchaśīghraṃ vaśaṃmerāṣṭra sarājakaṃkuru sahasrabhuja sahasravīra lokeśvara sādhaya sadāsiddhiṃmebhava dharadobhavaagrobhavāmi oṃnamostute bhagavaṃtnāryāvalokiteścara prapudhyaprasīdamaḥvaradomama bhavāhi svāhā◇ #---------------------------------------------------------------------- #【經文資訊】大正新脩大藏經 第 20 冊 No. 1062B 世尊聖者千眼千首千足千舌千臂觀自在菩提薩埵怛嚩廣大圓滿無礙大悲心陀羅尼 #【版本記錄】發行日期:2023-12,最後更新:2022-10-12 #【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯 #【原始資料】蕭鎮國大德提供,北美某大德提供 #【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】