No. 1226
`[平安時代淳祐寫石山寺藏本]`烏芻澁明王儀軌梵字
oṃtathāgatodbhavāyasvāhā◇
oṃpadmodbhavāyasvāhā◇
oṃvajrodbhavāyasvāhā◇
oṃvajrognipradīptāyasvāhā◇
oṃvajrakrodhamahābalahanadahapacavithaṃsayaucchaṣmakrodhahūṃphaṭsvāhā◇
oṃjvālajvālasarvaduṣṭastambhayastambhayadurdharaduṣṭānivārayarakṣarakṣamāṃsvāhā◇
oṃsarvāgajaṃmahātejaṃvajrāśanivayastambhayahūṃphaṭ◇
oṃkrodhanahūṃjaḥ◇
oṃhūṃphaṭugraśūlapāṇihūṃhūṃhūṃphaṭphaṭphaṭoṃjyotininādahūṃhūṃhūṃphaṭphaṭphaṭoṃoṃoṃmahāvalasvāhā◇
oṃkilikilivajravajribhūrvanvavanvahūṃphaṭ
oṃsarasaravajraprākarahūṃphaṭ
oṃvimalodadhisvāhā
oṃacalahūṃ
oṃacalavīresvāhā
oṃkamalasvāhā
namaḥsarvatathāgatebhyoviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃgaganakaṃsvāhā◇
oṃsusiddhikarijvālitānaṃtamūrttayejvālajvālabandhabandhahanahanahūṃphaṭ◇
oṃturuturuhūṃ◇
namastryathikānāṃsarvatathāgatānāṃoṃvajraṃginyākarṣayahyehibhagavaṃsvāhā◇
oṃvajradhṛkehyehibhagavaṃvajradhṛkoṃvajrakrodhamahāvalakarakaracchindacchindahūṃphaṭ◇
oṃvisphuradrakṣavajrapaṃjanahūṃphaṭ◇
oṃasamaṃginihūṃphaṭ◇
oṃvajravīrāyasvāhā◇
mahābalāyacaṇḍāyavidyārājayadaṇḍinevināyakadhṛktājñāyanamaḥkrodhāyavajriṇe◇
oṃkulandharibandhabandhahūṃphaṭ◇
oṃśvetemahāśvetekhadanesvāhā◇
oṃvajradhṛk◇
oṃbhūḥjvālahūṃ◇
oṃkilikilivajrahūṃphaṭ◇
oṃehyehimahābhūtadevarṣidvijasattamagṛhitvādutimaharamasmisaṃnihitobhavaagniyehavyakavyavāhānāyasvāhā◇
oṃamṛtehanahanahūṃphaṭ◇
oṃvaradavajradhaṃ◇
agnayehavyakavyavāhanāyadīpyadīpyadīpayasvāhā◇
pūjitosimayābhaktyāgacchaagnisvabhavanāṃpunarapyāgamādayasvāhā◇
namaḥstryathikānāṃsarvatathāgatanāṃāṃvirajivirajimahāvajrisatasatasāratesāratetrayitrayividhamanisambhajanitaramatisiddhāgretrāṃsvāhā◇
oṃrudrāyasvāhā◇
oṃśakrāyasvāhā◇
oṃagnayesvāhā◇
oṃvaivasvātāyasvāhā◇
oṃrakṣasādhipatāyesvā◇
oṃmeghaśanāyasvāhā◇
oṃvāyavesvāhā◇
oṃyakṣavidyadharisvāhā◇
烏芻澁摩儀軌一卷
#----------------------------------------------------------------------
#【經文資訊】大正新脩大藏經 第 21 冊 No. 1226 烏芻澁明王儀軌梵字
#【版本記錄】發行日期:2023-12,最後更新:2022-10-12
#【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯
#【原始資料】蕭鎮國大德提供,北美某大德提供
#【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】
#----------------------------------------------------------------------