No. 1226 `[平安時代淳祐寫石山寺藏本]`烏芻澁明王儀軌梵字 oṃtathāgatodbhavāyasvāhā◇ oṃpadmodbhavāyasvāhā◇ oṃvajrodbhavāyasvāhā◇ oṃvajrognipradīptāyasvāhā◇ oṃvajrakrodhamahābalahanadahapacavithaṃsayaucchaṣmakrodhahūṃphaṭsvāhā◇ oṃjvālajvālasarvaduṣṭastambhayastambhayadurdharaduṣṭānivārayarakṣarakṣamāṃsvāhā◇ oṃsarvāgajaṃmahātejaṃvajrāśanivayastambhayahūṃphaṭ◇ oṃkrodhanahūṃjaḥ◇ oṃhūṃphaṭugraśūlapāṇihūṃhūṃhūṃphaṭphaṭphaṭoṃjyotininādahūṃhūṃhūṃphaṭphaṭphaṭoṃoṃoṃmahāvalasvāhā◇ oṃkilikilivajravajribhūrvanvavanvahūṃphaṭ oṃsarasaravajraprākarahūṃphaṭ oṃvimalodadhisvāhā oṃacalahūṃ oṃacalavīresvāhā oṃkamalasvāhā namaḥsarvatathāgatebhyoviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃgaganakaṃsvāhā◇ oṃsusiddhikarijvālitānaṃtamūrttayejvālajvālabandhabandhahanahanahūṃphaṭ◇ oṃturuturuhūṃ◇ namastryathikānāṃsarvatathāgatānāṃoṃvajraṃginyākarṣayahyehibhagavaṃsvāhā◇ oṃvajradhṛkehyehibhagavaṃvajradhṛkoṃvajrakrodhamahāvalakarakaracchindacchindahūṃphaṭ◇ oṃvisphuradrakṣavajrapaṃjanahūṃphaṭ◇ oṃasamaṃginihūṃphaṭ◇ oṃvajravīrāyasvāhā◇ mahābalāyacaṇḍāyavidyārājayadaṇḍinevināyakadhṛktājñāyanamaḥkrodhāyavajriṇe◇ oṃkulandharibandhabandhahūṃphaṭ◇ oṃśvetemahāśvetekhadanesvāhā◇ oṃvajradhṛk◇ oṃbhūḥjvālahūṃ◇ oṃkilikilivajrahūṃphaṭ◇ oṃehyehimahābhūtadevarṣidvijasattamagṛhitvādutimaharamasmisaṃnihitobhavaagniyehavyakavyavāhānāyasvāhā◇ oṃamṛtehanahanahūṃphaṭ◇ oṃvaradavajradhaṃ◇ agnayehavyakavyavāhanāyadīpyadīpyadīpayasvāhā◇ pūjitosimayābhaktyāgacchaagnisvabhavanāṃpunarapyāgamādayasvāhā◇ namaḥstryathikānāṃsarvatathāgatanāṃāṃvirajivirajimahāvajrisatasatasāratesāratetrayitrayividhamanisambhajanitaramatisiddhāgretrāṃsvāhā◇ oṃrudrāyasvāhā◇ oṃśakrāyasvāhā◇ oṃagnayesvāhā◇ oṃvaivasvātāyasvāhā◇ oṃrakṣasādhipatāyesvā◇ oṃmeghaśanāyasvāhā◇ oṃvāyavesvāhā◇ oṃyakṣavidyadharisvāhā◇ 烏芻澁摩儀軌一卷 #---------------------------------------------------------------------- #【經文資訊】大正新脩大藏經 第 21 冊 No. 1226 烏芻澁明王儀軌梵字 #【版本記錄】發行日期:2023-12,最後更新:2022-10-12 #【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯 #【原始資料】蕭鎮國大德提供,北美某大德提供 #【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】 #----------------------------------------------------------------------