No. 2133A
`[【原】東京東洋文庫藏本]`梵語千字文并序
三藏法師義淨撰
為欲向西國人。作學語樣。仍各註中。梵音下題漢字。其無字者。以音正之。並是當途要字。但學得此則餘語皆通。不同舊千字文。若兼悉曇章讀梵本。一兩年間即堪翻譯矣。
svarga◇ pṛthibī◇ sūrya◇ candra◇ cchāyā‧ātapaḥ◇ paripūrṇu◇ adeśa◇ divāaḥ◇ rattri◇ ālokaḥ◇ andhakaraḥ◇ devagarjati◇ bimyu◇ vāyu◇ varṣa◇ tāraka◇ srota◇ megha◇ bidanita◇ yati◇ āiśa◇ gata◇ laigṛhṇa◇ pūrva◇ paścima◇ dakṣiṇa◇ uttara◇ upara◇ heṣṭe◇ parasmara◇ prativaddha◇ devaputra◇ mantri◇ dāsa◇ dibīra◇ mahargha◇ samargha◇ kumāra◇ vālaubhra((?))◇ niyata◇ śānta◇ parivartta◇ dravya◇ abhiṣeka◇ sthita◇ mahānagara◇ svāmi◇ sarasvati◇ śikṣāca◇ nīti◇ likhaḥ◇ sthāpita◇ uru◇ sahāṃga((?))◇ nigama◇ pitā◇ mātā◇ jyeṣṭabhrāta◇ kanyamābhrāta◇ śoka◇ artha◇ vṛhatū◇ prasāda◇ bhāgineya◇ sala◇ pṛthak◇ pariveṣijyeṣṭa◇ pitṛya◇ ekasthā◇ mela◇ praṇama◇ kāri◇ mitra◇ makṣa◇ karuṇa◇ priya◇ daridrā◇ adravya◇ parvata◇ aṃgaṇa◇ mandurā◇ ucchrapita◇ cchattra◇ śuci◇ aṭavī◇ cihna◇ puṣpa◇ stambha◇ mṛṣṭa◇ sveta◇ samāpta◇ sahasra◇ śara〔da〕◇ kuśale◇ śavda◇ saṃcāra◇ prabheda◇ puraṇa◇ puruṣa◇ strī◇ pratyāgamana◇ vivaha◇ hakkara◇ jīvitaṃ◇ nimitta◇ ākarṣa◇ vikrīṇa◇ kriṇa◇ nikkala◇ praviśa◇ gṛhī◇ karaṇīya◇ java◇ saṃvyavahara◇ haṭṭa◇ prasāra◇ vaṇija◇ bikrī〔ṇa〕◇ prāsādika◇ durvarṇu◇ valavaduḥ◇ durvala◇ pūrva◇ prasāda◇ stoka◇ phovani◇ adya◇ pratipūja◇ guru‧hovaṇī◇ eka◇ śrūta◇ śilā◇ saila◇ puna◇ saṃjñā◇ garhaṇa◇ nīti◇ sairava◇ śarīra◇ pardhva◇ durbhikṣā◇ vigata◇ īha◇ ata◇ ko◇ niṣṭa◇ vara◇ virūpa◇ nirnṛta◇ sarvakāla◇ guruśraddhā◇ puṇya◇ svasthita◇ pīṭa◇ yathā◇ pratiśavda◇ pradyuttara◇ kuśala◇ yadi◇ cchaya◇ anupa◇ citrakarmma◇ nāma◇ muktā◇ kuṭa◇ tvayā◇ guru◇ bidaḥ◇ prajñā◇ yathā◇ guñjā◇ dhenita◇ āra◇ yakiṃci◇ mahā◇ gaurava◇ śilā◇ guṇa◇ kacchapa◇ saraga◇ udghāṭa◇ devata◇ śastā◇ yadi◇ śakya◇ tuṣṭa◇ rāttri‧tu◇ mṛta◇ kamata◇ prāpta◇ duḥkha◇ pratyuṣa◇ bhukṣā◇ vyākhyānaṃ◇ patha◇ śastra◇ maṃju◇
āsphoṭa◇ dyota◇ vyavahāra◇ artha◇ akṣara◇ āsthāyi◇ `[uparopara?]`upurāpa◇ talasi◇ prajñā◇ atikrāntā◇ dṛṣṭi◇ catvāra◇ haṭṭa◇ musāra◇ racana◇ mrera◇ bhadra◇ pāṣāṇa◇ vāha◇ anatikrama◇ bicāra◇ pratyakṣa◇ hoti◇ anyathā◇ pravijaya◇ sama◇ mūrkha◇ jñāna◇ kākali◇ patita◇ prava◇ puṣpa◇ kākavya`[śrokā?]` niṣpanna◇ maryādā◇ surāga◇ kalāma◇ a‧na◇ accha◇ roma◇ ūrṇa◇ pada◇ nirupatrava◇ parivartta◇ akṣara◇ abhiprāya◇ saṃketa◇ rija◇ spraṣṭa◇ ma‧pratiṣedha◇ api◇ mithyā◇ prosāka◇ kevala◇ praviveka◇ gambhīra◇ satva◇ avanata◇ ākarṣa◇ praśnika◇ cinta◇ khaṇḍa◇ prārthana◇ jana◇ svāmi◇ puttra◇ ma◇ bhājana◇ bhāga◇ vijñāna◇ `[ma jugupsā?]`ma‧krāgughā◇ kharkhaṭa◇ duṣka〔ra〕◇ saṃmanta◇ saṃmanta◇ sapta◇ krama◇ nimagna◇ vak◇ dūra◇ trīṇi◇ saṃkṣepa◇ duravavodhati◇ medhāvī◇ guhya◇ ucita◇ tulya◇ śraddhā◇ sthita◇ jana‧manuṣya◇ abhiprasaṃna◇ kaṣṭa◇ `[na tāvat?]`na‧tāvagī◇ sravati◇ patita◇
katvavāra◇ āyudhaśastra◇ setu◇ śula◇ yodha◇ kṣatrīya◇ abhuhuta◇ dyota◇ riddhi◇ rathya◇ dhāva◇ sthānaśāla◇ grantha◇ kṣuṇṇavarmma◇ pariveṣṭe◇ dhvaja◇ nava◇ mahānadya◇ pakṣa◇ catvāra◇ samudra◇ darśaya◇ tejanāṃ◇ tāṃmra◇ gṛhavaṃga◇ cchitṛ◇ prapāta◇ khaṅga◇ dhavalaghara◇ prayojana◇ vanmī((?))◇ bhalla◇ avaskanda◇ vidhavī◇ vināśa◇ anta◇ `[dvandva?]`tva◇◇ kadāci◇ parama◇ jaya◇ kañjā◇ mahā◇ bhaya◇ dadāmi◇ svalpa◇ na◇ paribhava◇ matsya◇ vitarka◇ kevala◇ krama◇ kraujja◇ phalganapakṣa◇ yugala◇ utayati◇ rakta◇ cinta◇ jāla◇ kavaṭa◇ pītalaṃ◇ udbheda◇ aṃguṣṭa◇ pratyeka◇ ādi◇ prathama◇ tuṣṭa◇ utsāha◇ dāya◇ sthānaṃ◇ anutnata◇ vicikitsā◇ vāhu◇ ūrū◇ yatna◇ dṛḍha◇ sakhāya◇ paricāraka◇ deva◇ sopānāṃ◇ preṣaya◇ preṣaka◇ bhomadevata◇ saṃślaṣa◇ nihata◇ bhramyati◇ cihna◇ nakṣatra◇ bhīruvāra◇ śaraṇa◇ śānta◇ skandha◇ bhuja◇ vakṣa◇ abhyantara◇ yudvaḥ◇ addhala◇ moṭṭa
pānakapiva◇ āhara◇ bhakta◇ śāka◇ lavaṇa◇ śukta◇ tīvalā◇ drava◇ maṇḍa◇ phala◇ modaya◇ latuka◇ guḍa◇ ikṣu◇ āsvāda◇ carva◇ sādrarka◇ tuṃburubhalu◇ marica◇ rarthī◇ sarṣapa◇ piṇḍala◇ paca◇ pakka◇ anumāna◇ rviuuttola◇ gaurava◇ āpekṣa◇ dhara◇ dīyatāṃ◇ phela((?))◇ pātra◇ ekānta◇ pheḍa◇ svastikāsara◇ veśśa◇ aghila◇ khaṭṭa◇ granthi◇ vandha◇ vastra◇ koṇa◇ bhuṃja◇ samapta◇ saṃcāra◇ sthāna◇ danta◇ kāṣṭa◇ kaṃkada◇ dhova◇ gāva◇ śakṛgī◇ pralepa◇ puṃcchida◇ śoca◇ prakṣalita◇ alāci◇ caṅṭu◇ koṣṭika◇ gaṃja◇ ranvanaśala◇ śāla◇ maṇḍapi saṃcaya◇ ṭhavasukha◇ sthālī◇ hanmīkaṭṭaha◇ hūri((?))āyudha◇ dātraṃ◇ ghaṭa◇ kudbha◇ kuṭārī◇ śūrpa◇ rajju varatraṃ◇ atikrama◇ viloma◇ rājaśāsana◇ rājājñā◇ ekeka◇ rajakula◇ adhikaraṇa◇ grāha◇ bandhapari pāla◇ śarīra◇ janīhi◇ manda◇ mūla◇ sahāya◇ śānti◇ ekākīmukta◇ vana◇ ekāgramakta◇ caryā◇ svabhūmi◇ prabhūta◇ ekacintatanu◇ śīghra◇ saṃpreṣa◇ eta◇ sīvana◇ laghna◇
vasanta◇ hala◇ vāvi◇ vavaḥ◇ āheṭa◇ kṣettra◇ samāra◇ kṛṣi◇ udghaṭa◇ puṣkaraṇī◇ avatāra◇ hala◇ mathi◇ dāna◇ śramatva((?))◇ sālasya◇ katvāvāra◇ sūryodaya◇ śayati◇ udyukta◇ satyuruṣa◇ rātrī◇ udita◇ mastrāka◇ cammalata◇ lakuṭa◇ śakaṭa◇ yuga◇ khara◇ bhāra◇ aśca◇ yāna◇ phala◇ śakti◇ dhanuṣi◇ kāṇḍa◇ śatru◇ aḍaloma◇ bhaga◇ patita◇ dhānya◇ tila◇ sasya◇ godhūma◇ kara◇ bhara◇ varṣa◇ mārgaya◇ śalaka◇ māva◇ daśa◇ āphaka◇ gaṇanta◇ gaṇana◇ gaṇita◇ āphaka◇ prasta◇ paṭṭa◇ bhaṅga◇ hasta◇ vidasti◇ bhṛtaka◇ ārgha◇ āśraya◇ pratyaya◇ paṭṭa◇ sūtraṃ〔ra〕◇ piṭaka◇ piḍāyī◇ sūcī◇ sūtraṃ◇ kagha◇ sīva◇ vīthī◇ gīti◇ bīdhiraccha◇ nāda◇ ruṣṭa◇ hasita◇ maṅgalya◇ amaṅgalya◇ cchinda◇ śikhara◇ nava◇ aṃkura◇ ākāśa◇ varṇa◇ pīṭā◇ kuṃja◇ purāṇa◇ kesara◇ kusudbhavarṇa◇ udghāḍa◇ vadhana◇ pathya◇ ākarṣa◇ bhagga◇ sāmanya◇ āsarbha((?))◇ kṣetraṃ◇ ghara◇ pītā◇ mahā◇ deya◇ ārāma◇ riṣi◇ vṛkṣa◇ mṛga◇ udyāna◇ rāja◇ koṭṭa◇ kutya◇ gṛha◇ ṭāṅga◇ viṣaya◇ kalpa◇ anumāna◇ callani◇ sādhana◇ marivartta◇ avaloka◇ prīti◇ anya◇ pakāra◇ ākaṃkṣa◇ prasāda◇ jāta◇ kukkuṭa◇ śikhara◇ antarvāna◇ asthika◇ nāga◇ cchidra◇ adṛśya◇ saṃsthāna◇ dhyāna◇ nadī◇ pānīyaṃ◇ gambhīra◇ śīla◇ giri◇ mūrdha‧saila◇ svaccha◇ kuvja◇ karuṇa◇ raja◇ śīmā◇ yathā‧ maryāda◇ nivāraya◇ icchati◇ maitrī◇ patāka◇ sadā◇ kampa◇ prajñāmati◇ ūlka◇ dīrgha◇ prabha◇ aḍalagna◇ sīmasanvi◇ ṣaṭ◇ gati◇ ūdghāḍa◇ dhephita((?))◇ daśa◇ andhakāra◇ apanaya◇ bheta◇ śītajvara◇ biṣa◇ hasta◇ nakṣatra◇ kṣanti◇ kṛṣṇa◇ śapa‧āścarya◇ vyūha◇ īryapatha◇ pratimā◇ gandhakuṭimaṇḍapa◇ likha◇ yodhati◇ śreṣṭa◇ sūtra◇ buddha◇ dharma◇ sthāna◇ saṃgha◇ anusmaraṇa◇ āpatti◇ laghuka◇ prārtha◇ tatkāla◇ prakrama◇ vyavasthā‧śakaṭapatha◇ niyata◇ phokka◇ tirvāṇa◇ nagaraṃ◇ kāṣaya◇ cīvara◇ karaka◇ prātra◇ śayana◇ asana◇ vastra◇ parhyaṇa◇ ghana◇ rātrophana◇ bharaṇa◇ tavana◇ ekapuṭa◇ śaṭa◇ praseva◇ gopatri◇ prāṇaka◇ mūṣaka◇ trasta◇ ca◇◇ dhauvana◇ soṣaṇa◇ prasāra◇ bikasa◇ varṇakamvala◇ pṛṅga◇ citra◇ sūcikarmma◇ tūlayi◇ praṇīta◇ praṇāla◇ gṛha◇ vanya◇ siṃcya◇ manda◇ kṣemaṇa suvarṇu◇ śavyaḥ◇ asti‧lajja◇ ganvilika◇ durgandha◇ nāsti◇ jugupsā◇ kastorī◇ dhūma◇ stotra◇ stavādi◇ gāyi◇ tūri◇ bimula◇ jūta◇ surā◇ kāṃji◇ vrahma◇ sara◇ cchoṭika◇ jihva◇ bismara◇ praṇidhāna◇ eta◇ labha◇ prasveda◇ sarva◇ sīmā◇ tavā◇ aṅga◇ aṣṭa◇ śata◇ anya◇ samanā◇ nipuṇa◇ pratyavekṣa◇ śīghra◇ kāryā◇ abhyāsa◇ adbhuta◇ vyakhyāna◇ ādi◇ varttate◇ pratipannaśa◇ para◇ deśa◇ kṣaṇika◇ śarīraprakāśaḥ◇ śikṣā◇ bhāṣa◇ ādarśa◇ īccha◇ iccha◇ śaya◇ lekha◇ likhaḥ◇
ādi◇ hetu◇ karmma◇ bipāka‧pratyuvāca◇ āśṛta◇ pratibimba◇ mātu◇ garbha◇ ābidyā◇ 〔bidyā〕◇ vīja◇ putra◇ kṛyā◇ kāraka◇ mūla◇ vābi◇ bijñāna◇ samṛha◇ hetu◇ utthita◇ nāma◇ lakṣaṇa◇ māśratya◇ ṣaḍā◇ yatana◇ bhavati◇ kagha◇ sparśa◇ aṅga◇ punarapi◇ pheḍa◇ vaidanā◇ iṣṭa◇ tṛṣṭā◇ biṣaya◇ gṛhtu◇ asti◇ etagī◇ uṅghaḍa◇ dṛṣṭa◇ jata◇ vyakta◇ tuṣṭa◇ vṛddha◇ mṛta◇ nivartta◇ rudana◇ udvega◇ karuṇi◇ pūrva‧anādi◇ gata◇ duḥkha◇ kleśa◇ anta◇ āgata◇ yathā◇ cakra◇ ghaṭaka◇ sya◇ parivartta◇ yadi◇ kaṇḍa◇ sya◇ śīghraḥ◇ kuśala◇ vāsa◇ deva◇ udyāna◇ birūpa◇ sthāna◇ uṣṇa‧kṣaraḥ◇ bidyā◇ avaśyaṃ◇ śraddhā◇ vahūdakaśava◇ kṣema‧tarka◇ catvāra◇ jati◇ puna◇ patati◇ taṭaka◇ ṣatyoni◇ kati◇ āvartta◇ nivartta◇ svasuha◇ vacanaṃ◇ prakaśa◇ jñāna◇ vantavastra◇ vyakta◇ ghatita◇ kaṣṭa◇
ᅟᅟ==[A1] 生【CB】,[-]【大】==
ᅟᅟ==[A2] 雖【CB】,生【大】==
ᅟᅟ==[A3] 喜【CB】,雖【大】==
ᅟᅟ==[A4] 老【CB】,喜【大】==
ᅟᅟ==[A5] 死【CB】,老【大】==
ᅟᅟ==[A6] 還【CB】,死【大】==
ᅟᅟ==[A7] 哀【CB】,還【大】==
ᅟᅟ==[A8] 憂【CB】,哀【大】==
ᅟᅟ==[A9] 悲【CB】,憂【大】==
ᅟᅟ==[A10] 始【CB】,悲【大】==
śīra◇ akṣi◇ karṇa◇ nasa◇ oṣṭa◇ asya◇ daṃṣṭra◇ mala◇ lalaṭa◇ grīvā◇ romā◇ vāla◇ jāhva◇ medeṭa◇ kroḍa◇ lamvita◇ tālu◇ bhinna◇ skandha◇ nakha◇ vahu◇ mandhi◇ parasmara◇ lagna◇ snāyu◇ sirā‧vraṇa◇ pāma◇ aṅgali◇ parva◇ sahiṇa◇ stana◇ghara◇ kaṭi◇ pārśva◇ vṛkka◇ aṅguśa◇ ākarṣa◇ nābhi◇ pṛṣṭa◇ drauḥ◇ pārśva◇ atu◇ peṭṭā◇ eka◇ pārśva◇ gūtha◇ mṛtra◇ bharita◇ sthija◇ kaṭipārśva◇ tiri◇ bisana◇ carmma◇ maṃśa◇ asthi◇ majjā◇ pāka◇ rudhira◇ samanta◇ pratyaya◇ kuru◇ jaga◇ jānu‧maḍola◇ gulpa◇ cakra◇ pīṣa◇ hasta◇ pāda◇ nisvetana◇ prasuptika◇ sarvabhāla◇ vahati◇ sreṣma◇ lāla◇ ahokaṣṭa◇ durgandha◇ purīṣa◇ śarīraṃ◇ apūrva◇ manuṣa◇ sama◇ prīti◇ prarthana◇ jānati◇ jāta◇ asti◇ aparādha◇ ma◇ tahi◇ mṛta◇ rājā◇ agrata◇◇◇◇
cīnākṣarasahasramālāāryabhāṣāvṛttisamāptā
◇◇◇
〔識語〕
kṛtirācāryabahuśrūtaḥtripiṭa〔ka〕bhadantapa作 阿闍梨多 聞 三藏 法師 勝Kṛtir Ācārya-bahu-śruta-tripiṭa [ka] bhadanta-param:ramārthādevasyayadatrapuṇyaṃtadbhavatumātāpi義天 之 福 生 母 父ārthadevasya yad atra puṇyaṁ tad bhavatu mātāpi:trācāryopādhyāyapūrvaṃgamasarvasatvānuttarasa師 和上 先 行 一切 有情 無上trācāryopādhyāya-pūrvaṁgama-sarvasattvānuttarasa:myaksaṃbodhayevīryadevenalikhitaṃsatvahiteya正等正覺 精進天 寫 有情利益myaksaṁbodhaye Vīryadevena eikhitaṁ sattvahitedatrakuśalaṃjātaṃtadmehyādagrabodhaye◇◇◇yad atra kuśalaṁ jātaṁ tad me syād agrabodhaye
〔梵唐消息〕
◇ākā‧śadeva◇ pṛthivī◇ āditya◇ candra◇ nakṣatra◇ vāta◇ vṛṣṭi◇ hima◇ abhra◇ nirmala◇ śīta◇ uṣṇa◇ parvata◇ vṛkṣa◇ kāṣṭa◇ patra◇ puṣpa◇ pāṇaṣā◇ pāsumṛttikā◇ nadi◇ samudra◇ udaka◇ sikata◇ utma◇ adhatara((?))◇ mahā◇ alpa◇ bāla‧kānyasa◇ bhalla◇ birūma◇ smaṣṭa◇ samyakīdṛccha((?))◇ parśva◇ aghrīsādika◇ rūpavāṃ◇sobhaṇa◇ śaraṇa◇ gṛha◇ dvāra◇ gavākṣa◇ katpara((?))◇ ghāsa◇ pakkaiṭa◇ kāṇḍa◇ stambha◇ kupakaṣa◇ kandabhaṅvī◇ taṣṭa◇ kalācī◇ kaṅvī◇ yaṅga◇ nara◇ kalaśa◇ kumbha◇ kuṇḍala◇ śakaṭaraḥtha◇ paśu◇ aśva◇ haya◇ khara◇ uṣṭrakakarabha◇ ścāna◇ pājī◇ saiṇa◇ makṣiṇa◇ mṛga◇ bhūta◇ yakṣa◇ gaja◇ pādāta◇ utkṣipanehi◇ tānaya((?))◇ māraya◇ jīvaṃta◇ kṣighra◇ śanaiśithila◇ ṭīpa◇ kalāpa◇ vandha◇ śira◇ bārakeśa◇ bhrū◇ cakṣu◇ nāsa◇ karṇu◇ sāsyu◇ gaṃḍa◇ oṣṭa◇ jihva◇ daṃṣṭra◇ danta◇ mukha◇ grīva◇ vakṣu◇ hasta◇ pada◇ pṛṣṭi◇ kukṣi◇ hṛdaya◇ mana◇ dāsa◇ dasi‧ katvāvāra◇ suvarṇu◇ rumya◇ paṇa◇ paṭṭa◇ uṣprī◇ cittra◇ musāra◇ ratna◇ svastha◇ pṛccha◇ pitra◇ mātā◇ jeṣṭabhrātā◇ kanyasabhrātā◇ jeṣṭabhagini◇ kanyasabhagini◇ madhura◇ tikta◇ āṃvṛ◇ taṅga◇ trapusa◇ guyāra◇ varaha◇ śaya◇ maṣi◇ kalāma◇ likha◇ gaṇana◇ eka◇ ddhaya◇ traya◇ catu◇ paṃca◇ ṣaṭī◇ sapta◇ aṣṭa◇ nava◇ daśa◇ biśa◇ triṃśa◇ cātvāriṃśa◇ paṃcāśa◇ ṣaṣṭī◇ sapri◇ jāśītī◇ nadhati◇ śata◇ sahasra◇ nayuta◇ lakṣa◇ koṭi◇ dhanivāṃ◇ kulīna◇ nīca◇ daridra◇ vahu◇ stoka◇ dīrgha◇ hrasva◇ sūḍa◇ putra◇ duhi◇ bharyā◇ pātni◇ rāja◇ paraṇayaka◇ ṭakkura◇ pṛṅgu◇ aṭakaṇi◇ idhana◇ āṃgāra◇ bhasma◇ agni◇ taila◇ ghṛta◇ mākṣīka◇ śuṇṭha◇ nāraṃga◇ gīta◇ nṛtya◇ bheri◇ vaṃśa◇ bīna◇ sughāṣaka◇ pāṇḍinya◇ āyāsa◇ duḥkha◇ dūra◇ samīpa◇ dairmaṇasya◇ karuṇa◇ rudana◇ hasa◇ vacana◇ abhigamana◇ aḍavrajana◇ bandane◇ namaskāra◇ ākrośa◇ paribhāṣaṇa◇ ddheṣa◇ roṣa◇ ahaṃ◇ ddhantu◇ svaccha◇ kalnarṣa◇ gaṃbhīra◇ lavdha◇ prāpta◇ binaga◇ mātsarya◇ lobha◇ vyāpāta◇ abhidya◇ bhikṣa◇ yāca◇ prekṣa◇ gaveṣe◇ bhaya◇ cchabhita◇ mārga◇ kuśala◇ svara◇ śala◇ śavda◇ jñātaṃ◇ najanita◇ dṛṣṭa◇ napaśyami◇ parijāhi◇ nabijñāta◇ śrūta◇ naśrūta◇ bivodha◇ nabibuddhe◇ madya◇ maṃśa◇ maṇḍa◇ śyaka◇ iṣṭa◇ apriya◇ tinda◇ putra◇ pautra◇ ahūya◇ prahuṇa◇ svāmi◇ maryāda◇ artha◇ śraddhā◇ śātta◇ nipantra◇ prakaśa◇ andhakāra◇ kaṭi◇ jānu◇ caṃkrama◇ tiṣṭa◇ śaita◇ khaṭṭa◇ tarasī◇ navada◇ bitāna◇ khanaṣa◇ pūla◇ matsyamīna◇ pakṣa◇ bhukṣa◇ bhṛpta◇ mattakṣīva◇ naṣīda◇ uttiṣṭa◇ dhāva◇ megha◇ śveta◇ kṛṣṇa◇ nīla◇ lohita◇ jaṃburā◇ palāśa◇ ūrdhva◇ adha◇ sūllī◇ cīna◇ raśmi◇ kuttya◇ paryaṇa◇ pāpa◇ aparādha◇ puṇya◇ guṇa◇ uttama◇jaya◇ hīna◇ dṛḍha◇ sāra◇ sūtra◇ binaya◇ pṛthanjana◇ ārya◇ evaṃ◇ naiva◇ praṇidhi◇ āgaccha◇ gaccha◇ varttāsukha◇ sutośa◇ vaira◇ pūrṇu◇◇◇◇
ᅟᅟ==[A11] 億【CB】,億兆【大】==
ᅟᅟ==[A12] 兆【CB】,[-]【大】==
梵語千字文後序
為欲向西天者所申梵漢語樣有三。一曰義淨撰梵語千字文。或名梵唐千字文。又稱唐字千鬘聖語。二曰梵唐消息。古寫本及寂明刊本不見此名。至敬光刊本初見之。三曰全真撰唐梵文字。又名唐梵兩國言音文字。而至三書之內容所同似甚多矣。義淨之主文八百語全與全真之主文相同(第一二兩本注曰已上重字二百言也是或四言二百句之意歟)至其後文。初因業報乃至明明可信凡二十二句。兩文略相似。其餘皆別文也。其梵唐消息者。唯集類語三百而成。除胡漢箜篌等數語。餘悉含於千字文矣。而其意義多不連續。宜名梵漢單語篇也。義淨千字文者。四字成句。每至第二十一句。必挾五言四句。而後改韻。三井敬光曾作譯注。斥寂明所言文字出沒布置錯亂之語。詳敘本文押韻十變之文意。而尚疑義淨撰名。却謂依全真唐梵文字而製之。託名義淨者也。是實不思之甚也。按斯千字文之為義淨撰也。無所可疑。千字文後序曰。阿闍梨多聞三藏勝義天[Paramārtha-deva]之所作而精進天之所寫也。玄奘之梵名為解脫天[Moksa-deva]或為大乘天[Mahāyāna-deva]勝義天者蓋義淨之梵名也。千字文之內容亦證之者多多。如山庭蔽軒蓋。淨野標華柱(第一韻)之句。非見阿育王所建標柱者則不能言。如文參疊席。聰過閱肆(第三韻)之句。論壇制勝者之疊墮負者之席。事見南海傳。玉砌石渠(第三韻)之盛。亦係其所記。踞坐小床。返繫衣角之禮。齒木梳濯。牛糞塗拭(第五韻)之俗。亦其所傳也。給園(給孤獨園)仙樹(仙人住處)鹿苑王城。薜舍利國。劫比羅營(第七韻)。則佛蹟之所在。謂迴顧戀別報望恩生(第七韻)者。非義淨三藏而誰。禪河水濬(尼蓮禪師)戒巘巖清(毘柯羅摩尸羅寺)嚴儀像殿。寫勘尊經(第七韻)者。非西天取經之人而何能及之。讚咏歌管。梵音彈舌(第八韻)亦南海傳之所示也。依之觀之則斯書之為義淨撰豈可疑乎。全真之梵唐文字者。依義淨千字文而製之。於其後文列密教傳法之語句。瑜伽教輩之語樣宜如此也。故思義淨千字文先存。全真梵唐文字次成。其梵唐消息者。或義淨撰前之單語篇歟。記以竢後考。
第一 梵語千字文(傳慈覺大師請來)東洋文庫所藏
梵本橫書唯有漢譯而無音譯。蓋元石山寺藏。
第二 梵語千字文 享保十二年 瑜伽乘沙門寂明刊
第三 梵語千字文(附譯注)安永二年 沙彌敬光刊
以上兩刊本跋曰。
件書以元慶八年正月二十三日始經四日寫惟海上人之本訖焉三井寺唐院比丘良勇記
今此第二三兩刊本俱揭音譯。第三者第二之再刊而唯加譯注而已。第一寫本唯有義譯而無音譯。是恐後代學者之所加也。其梵音之的示。雖非無錯亂。而極細密。或淨嚴律師以後之添注也。今新古兩本並出。不敢加勘訂。為使讀者窺其全豹也。
昭和三年十一月 雕藏都鑒識
#----------------------------------------------------------------------
#【經文資訊】大正新脩大藏經 第 54 冊 No. 2133A 梵語千字文
#【版本記錄】發行日期:2023-12,最後更新:2022-10-12
#【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯
#【原始資料】蕭鎮國大德提供,北美某大德提供
#【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】
#----------------------------------------------------------------------