No. 2133B `[安永二年敬光刊]`梵語千字文(并序附刻) 三藏法師義淨撰 為欲向西國人作學語樣仍各註中梵音下題漢字其無字者以音正之並是當途要字但學得此則餘語皆通`[或云若字移不同上。同字應作通字如此改則文理通。光云舊千句疑必有錯亂【原】]`不同者舊千字文若兼悉曇章讀梵本一兩年間即堪翻譯矣。 梵語千字文舊刻序(附凡例五則) 錦囊玉函曾藏寶冊矣。梵語千字文斯其目也。曩哲傳言義淨三藏之所撰也。然舊籍之中援文才存全書久隱。昔在東武偶摸一本而出敗笥蠧簡之餘未能全矣。頃年遊洛幸得眾本禪餘考訂粗復正策敻博達梵國之異聞大洗蕩聖經之滯疑襲重祕惜獨展眉矣。顧其撰者之訓人汎愛之所及而吾焉廋哉於是強繙函囊從事彫鏤云時享保丁未之春建寅之望瑜伽乘沙門寂明書於洛東僑居。 凡例 一此書一名梵唐千字文安然錄載云慈覺大師之請來今探數本參互考定而未無謬也披覽君子幸得好本再質正之。 一梵唐對儷音韻賒切或不得正考之眾本而無可據則置而不改縱有經軌明文而不據彼削此其意可知耳。 一諸本有異遽難決者間點示之揭之冠首又傍附國字力惠幼學耳。 一和州法隆寺藏中天貝葉二片。般若心經及尊勝陀羅尼也。末出悉曇十四音。今此中梵字形容彼貝葉而與當世書家之蹟互濫難辨隨世焉耳。如彼貝葉齒音第二作ḍha形。脣音第二作pha形者忽示難範故不取之如舌音第二作ṭa。喉音第二作tha。第四作dha及摩多中第四點作ḷ。第七作e別摩多◇作ṛ者雖異例無濫自餘少異披而可見焉。 一今此書也`[敬光云四字成句每至第二十一句必挾五言四句而後變韻決非出沒錯亂【原】]`四字成句一齊押韻而數寫數誤文字出沒布置錯亂校之數帙而無可序矧其以唐對梵何詳其趣縱使興嗣次韻豈能併訂二國之語意乎。 梵語千字文譯注 天地日月。陰陽圓矩。晝夜明暗。雷電風雨。星流雲散。來往去取。東西南北。上下相輔。皇臣僕吏。貴賤童竪。刊定品物。策立州主。辨教禮書。置設衛府。父母兄弟孝義弘撫甥舅異隣。伯叔同聚。奉事友明。矜愛貧窶。山庭蔽軒蓋。淨野標。華柱。美素竟千秋嘉聲傳萬古(已上麌姥)。 男女迎嫁。喚命招追。賣買出入。俗務交馳。市店商貨。妍醜強羸。先蒙少贈。今酬重遺。一聞砥礪。再想箴規。謹身節儉。離此而誰。終希惡滅。恒敦福綏。禍如響應。善若影隨。圖名璀璨。積行葳蕤。汝欽叡哲。猶囊裏錐。咸京遵碩德。龜洛啟神師。既能歡夕殞。何得苦朝飢(已上支脂)。 講道論妙。激揚理致。文參疊席。聰過𨵃肆。玉砌推賢。石渠讓次。撿驗是非。提撕愚智。紙落浮花。詩成含翠。筆不停毫。句寧易字。意存忠直。弗尚邪媚。獨暢幽情。偏抽雅思。片淑求仁。君子匪器。才伎勿嫌。固難周備。七步沈辭遠。三略玄英祕。銓衡信立人。誠哉未淪墜(已上寘至)。 兵戎偃戟。武帝騰輝。通衢走驛。結陌縈旗。九江躍羽。四海呈威。銅梁截險。劍閣要機。好謀宣敗。臨敵慮微。勝懷大懼雖劣莫欺。魚麗隻進。鶴翼雙飛。赤心罔詐。黃泉指期。元首欣効。賞職靡疑。股肱竭操。佐弼乾基。送使祇連伏。旋旌`[宿慎歸恐慎宿歸?]`宿慎歸。`[息靜肩句既缺二字前後恐誤【原】,息靜肩恐肩上息已靜之類【考偽-大】]`息靜肩胸裏戰遂肥(已上微)。 飲食飯菜。鹽酢羹𦞦。餅菓喜團。糖蔗噉嚼。薑`[椒下胡椒芥下白芥恐後人妄加【原】]`椒(胡椒)芥(白芥)芋。煮熟斟酌。恭敬持與。盤盂屏却。踞坐小床。返繫衣角。飡罷遷位。齒木梳濯。牛糞塗拭。洗滌匙杓。倉庫厨廳。儲安釜鑊。刀鎌𤬪瓮。斧箕繩索。違拒勅條。官司執縛。養身知患本。遂靜棲林薄。專崇社多志。急遣斯封著(已上藥鐸)。 春耕種植。畎畝營農。決池降澤。犁耮施功。嬾夫晨寐。勤士宵興。鞭杖車輿。驢馱馬乘。排槊弓箭。逆順分崩。稻麻豆麥。課役年徵。籌量斛數。計算斗升。絹布肘度。雇價依憑。絲縷箱筐。針綖裁縫。街吟巷吼。瞋笑吉凶。絕嶺新芝碧。危巒舊蘂紅。解帶宜攀折。共鄙田家翁(已上東)。 給園仙樹。鹿苑王城。薜舍梨國。劫比羅營。廻顧戀別。報望恩生。鷄峯隱骨。龍穴潛形。禪河水濬。戒巘巖清。俯悲塵界。猶式遮聽。慈幡永振。慧炬長熒。扶關六趣。開圍十冥。祛除虐毒。軫忍黔靈。嚴儀像殿。寫勘尊經。`[佛法下不成語前後恐錯說【原】]`佛法處。僧念罪輕。`[位字一本無為是【原】]`位幸當修軌轍。畢至涅槃城(已上康耕)。 袈裟衣瓶鉢臥具衣裳。厚被盛櫃。單裙帒藏。蟲鼠恐齧。浣曬舒張。氍毹綾錦。繡褥`[芳上一本有芬字是【原】]`芳簷宇蕭灑緩掉鏗鏘。有恥艾臭。無嫌麝香。讚詠歌管。愽奕酒醫。梵音彈舌。悉曇莫忘。願茲利潤。總洽無疆。且題八百。餘皆審詳。早須習奇說。始可向他鄉。聊申學語樣。豈欲耽文章(已上陽唐)。 初因業報。託形母胎。無明種子。造作根栽。識聚因起。名色相依。六處既剖。觸支復推。受愛貪境。取有斯開。見生雖喜。老死還哀。憂悲始去。苦惱終來。如輪環`[之字恐後人妄加【原】]`之轉。若箭之催。善居天苑。惡處煻煨。`[明一作明明浩亦作浩浩為是【原】]`明可信。浩寧猜。四生頻落泊。六趣幾徘徊。眷言明智者。`[事上一有斯字近是更考梵語【原】]`事可傷哉(已上灰胎)。 頭目耳鼻。脣口牙咽。額項毛髮。舌卷胸懸喉缺肩甲。臂腕相連。筋脈瘡疥。指節纖駢。腰背乳助。`[腎上一有脾字【原】]`腎勾牽。`[臍下一有背字近是【原】]`臍面脇。膓肚一邊。屎尿充塞。臗𦜮𭣿偏。皮肉骨髓。膿血周緣。髀腿𨄔膝。脛腂腡胼。手足頑痺。恒流唾涎。嗚呼臭穢體。奇哉人並憐。請知生有過莫向死王前(已上先仙)。 唐字千鬘聖語竟 梵語千字文譯注 千文一書。題曰義淨撰。識者非無疑。蓋依全真唐梵文字而製之。託名淨師者也。然有益于初學既已不少。偽也真也。何亦須言。故更附譯注云爾。 安永癸巳初冬望日 沙彌敬光書 svarga娑嚩(二合)羅誐(二合)天 pṛthibi跛𨁫(二合)體(他以反)尾地 surya素(引)哩也(二合)日 cabhdra戰達羅(二合)月 cchāyā縒(引)也(引)陰 ātapaḥ阿(引)多(上)博陽 paripaptā波哩波吒圓 adeśa阿奈舍矩 divaaḥ儞(寧以反)嚩索晝 rātri囉(引)底哩(二合)夜 ālokaḥ阿(引)路脚明 addhakaraḥ阿怛迦洛暗 devagarjati禰嚩蘖惹底(丁以反)雷 bimyu尾儞庾(二合)電 vayu嚩庾風 varṣa縛囉沙(二合)雨 tāraka哆(引)囉迦星 srota素路(二合)多流 megha謎伽雲 vidanita尾娜儞跢散 yati野底(丁以反)往 aiśa阿伊舍來 gata誐哆去 raigṛhṇa攞伊(上)誐里(二合)訶娜(二合)取 purva布羅嚩(二合)東 paśvema波室制(二合)摩西 dakṣaṇa諾乞叉(二合)拏南 uttara烏多(重)囉北 upara鄔跛羅上 heṣṭa係瑟姹(重)下 parasmara跛羅娑摩(二合)羅相 prativaddha鉢羅(二合)底嚩馱輔 devaputtra禰嚩補怛羅(二合)`[皇一作君臣一作公【原】]`皇 matri摩底哩(二合)臣 dāsa娜(引)娑僕 dibīra儞(寧以反)尾囉吏 mahargha摩曷伽貴 samargha娑末羅伽賤 kumāra俱摩囉童 valatva嚩攞多嚩竪 niyata儞野多刊 śānta扇(引)多定 parivartta跛哩嚩羅跢品 dravya捺羅(二合)尾也(二合)物 abhiṣeka阿毘世迦策 sthita悉體(二合)多立 mahānagara摩訶曩誐羅`[州一作誠【原】]`州 svāmi娑縛(二合)弭主 surasvati娑羅娑縛(二合)底(丁以反)`[辯辨通乎【原】]`辨 śikṣaca式乞叉左(上)教 niti儞(引)底(丁以反)禮 lekhaḥ隷佉(入)書 svāpitaḥ娑嚩(二合)(引)比多(入)置 uru烏嚕設 saphaṃ娑泮(引)`[衙一作衛【原】]`衙 nigamaḥ儞誐莫府 pitā比哆(引)父 matā摩哆(引)母 jyeṣṭabhrāta臡瑟姹(二合)勃羅(二合)多兄 kanyasābhrāta迦儞也(二合)娑(引)勃羅(二合)(引)多弟 śoka戍迦孝 artha遏他義 vṛhat物哩(二合)訶多(半音)弘 prasāda鉢羅(二合)娑(引)娜撫 bhāgineya婆(引)儗寗也甥 sāla娑(引)攞舅 pṛthak跛哩(二合)詫迦(半音)異 paridheṣi跛哩弟史隣 jyeṣṭatṛpi臡(準上)瑟姹(二合)怛羅比伯 pitṛya比怛哩(二合)也叔 ekasthā曀迦娑佗(上)(引)同 mela謎攞聚 praṇama鉢羅(二合)拏(上)摩奉 kāra迦(引)囉事 mittra弭(音泯)怛羅友 pakṣaḥ博乞灑(二合)(入)朋 karuṇa迦嚕拏矜 priya必哩(二合)也愛 daridrā娜哩捺羅(二合)(引)貧 adravya阿捺羅(二合)弭也(二合)窶 parvata鉢縛多山 aṃgaṇa盎(上)誐娜庭 mandarā曼拏囉(引)`[蔽一作敝【原】]`蔽 ucchrapita烏縒囉(二合)(引)比多軒 cchettra㻮怛囉(二合)蓋 śuci輸(上)止淨 aṭāvī阿咜(上)味野 cihna止(即以反)賀曩(二合)(引)標 puṣpa補澁波(二合)華 stambha娑擔(二合)婆(入)(重呼)柱 mṛṣṭa摩哩(二合)瑟咤(二合)美 śvata濕吠(二合)多素 samāpta娑摩(引)波多竟 sahasra娑訶(上)娑羅(二合)千 śaraṭhu捨囉姹鄔秋 kuśala俱舍羅嘉 śavda攝婆娜(二合)聲 sacāra散左(引)囉傳 prabheda鉢羅陛娜萬 puraṇa補囉(引)拏古 puruṣa補嚕灑男 strī悉怛哩(三合)(引)女 pratyagamana鉢羅(二合)底也(二合)誐摩曩迎 vivaha尾縛賀(上)嫁 hakkara郝迦(引)囉喚 jīvitaṃ爾(引)尾擔命 nimitta儞(引)弭多(重)招 akarṣa阿(引)羯羅灑追 vikrīṇa尾訖利(二合)拏賣 kriṇa訖哩(二合)拏買 nikkala儞迦(重)攞出 praviśa鉢羅(二合)尾捨入 grahi疙哩(二合)呬俗 karalīya迦囉理(引)也務 savyarahara三弭也(二合)羅賀(上)囉交 java惹(自羅反)嚩馳 haṭṭa賀(上)吒(重)市 prasāra鉢羅(二合)娑(引)羅店 biṇija縛抳惹(準上)商 vilā尾訖哩(二合)攞(引)貨 prasādika鉢羅(二合)娑(引)儞(寧以反)迦妍 durvaṇṇa訥縛(無撥反)拏(重)醜 valavahuḥ摩攞縛虎(重)強 durvala訥摩攞羸 purva布(引)羅嚩(二合)先 prasāda鉢羅(二合)娑(引)娜蒙 stoka窣妬(二合)迦少 phovani普縛儞贈 adya阿儞也(二合)今 pratipuja鉢囉(二合)底布(引)惹酬 guru虞嚕重 hovaṇi護縛抳遺 eka曀迦(上)一 śrūta戍嚕(二合)多(上)聞 śilā始攞(引)砥 śela勢(引)攞礪 puna補曩(上)再 saṃjñā僧惹拏(二合)(引)想 garhaṇa孽賀(上)拏箴 nīti儞(上)底規 gorava虞(魚嬌反)囉嚩謹 śarīra設利(引)囉身 pardhva鉢嚩(二合)(重)節 durbhikṣā訥避乞灑(二合)(引)儉 vigata尾誐多離 iha伊(上)賀此 ata阿(上)多而 ko句誰 niṣṭa儞瑟𡛥(二合)終 vara嚩囉希 virūpa尾嚕(引)跛惡 nivṛdha儞(儞逸反)嚩吒(二合)拏滅 sarvakāla薩嚩迦(引)攞恒 guruśraddhā虞嚕室囉馱(引)敦 puṇya本寧也福 susthita蘇悉體(二合)多綏 pīṇa庇拏(引)禍 yathā也佗(引)如 pratiśavda鉢囉(二合)底(他以反)攝娜響 pramyutara鉢羅(二合)底庾(二合)多羅應 kuśala俱捨攞善 yadi也儞(寧以反)若 cchāyā捨(引)也(引)影 anupaścatu阿耨鉢室者(二合)都隨 citrakarmma質怛羅(二合)羯磨圖 nāma曩(引)摩名 mutracira穆怛羅(二合)勢羅璀 śroṣṭamuṃsalā璨 kūṭa俱(引)姹(上)積 saṃskāra僧娑迦(二合)(引)羅行 guthāja虞拏惹葳 sardhala設馱羅蕤 tvayā怛縛(二合)夜(引)汝 guru虞嚕欽 bidaḥ尾諾(重)叡 prajñā鉢羅(二合)惹拏(二合)(引)哲 yathā也佗(引)猶 guñjā虞惹(引)囊 dhenita弟膩多裏 āra阿(引)囉錐 yacchici也竪止咸 mahā摩訶京 gorava虞(魚嬌反)羅嚩遵 śilā始攞碩 guṇa虞拏德 kacapa迦縒跛龜 salaga娑囉誐洛 udghaṭa烏娜伽(二合)吒啟 devata禰嚩多神 śasta舍娑多(二合)師 yadi也儞(寧以反)既 śakya舍枳也(二合)能 tuṣṭa都瑟吒(二合)歡 rattrittra羅怛哩(二合)怛囉(二合)夕 mṛta摩囉(二合)多殞 katama迦多摩何 prapta跛羅(二合)跛多(二合)得 duḥkha耨佉(上)苦 pratyuṣa鉢羅(二合)底庾(二合)灑朝 bhukṣa僕乞灑(二合)(引)飢 vyākhyānaṃ弭也(二合)企也(二合)南講 pathā跛多(上)道 śastra設娑怛羅(三合)論 maṃju曼儒(左鄔反)妙 āsphoṭa阿(引)娑怖(二合)吒激 dyāta儞喻(二合)(引)多揚 vyavahāra弭也(二合)縛賀(引)囉理 artha閼佗致 akṣara惡乞灑(二合)囉文 asphāyi阿娑頗(二合)(引)以參 upurāpara烏補羅(引)跛羅疊 talasi多攞絲(早以反)席 prajñā鉢羅(二合)惹拏(二合)聰 atikrātrā阿底乞蘭(二合)(引)怛羅(二合)(引)過 dṛṣṭi涅哩(二合)瑟置(二合)閱 catvāraṭa左怛縛(二合)曷吒肆 musāra母娑(引)囉玉 carana囉左(上)曩砌 mrera比㘑囉推 bhadra跋捺羅(二合)賢 dakṣiṇa娜乞史(二合)拏石 vāha嚩(引)賀(上)渠 bhaganakṣirya播誐那乞使(二合)里也讓 anatikrama阿曩底紇羅(二合)摩次 vicāra尾左(引)囉撿 pratyakṣa鉢羅(二合)底也(二合)乞灑驗 hoti護(引)底(丁以反)是 anyathā阿儞也(二合)(鼻)佗(引)非 pravicaya鉢羅(二合)尾左也提 sama娑摩撕 murkha母(引)囉佉(二合)愚 jñāna惹拏(二合)(引)曩智 kāka迦(引)迦哩紙 patita跛底多落 prava跛羅(二合)嚩浮 puṣpa補澁跛(二合)花 śrokākavya戍路(二合)迦(上)迦尾也(二合)詩 niṣpani儞澁半(二合)曩成 maryādā摩哩也(二合)(引)娜(引)含 surāga素(上)囉(引)誐翠 kalāma迦攞(引)摩筆 ana阿曩不 accha阿縒(上)停 romnaurṇa路摩曩(二合)嗢囉拏(二合)毫 pada跛娜句 nirupatrava儞嚕鉢捺羅(二合)縛寧 parivartta跛哩韈多(重)易 akṣara惡乞灑(二合)羅字 abhiprāya阿鼻鉢羅(二合)(引)也意 saṃketa僧(上)計多存 riju哩儒(而祖反)忠 sphuṣṭa娑頗羅(三合)瑟吒(二合)直 mapratiṣadha摩鉢羅(二合)底灑(上)馱弗 api阿比尚 mithyā弭(上)體也(二合)(引)邪 prosādika布路(二合)娑(引)儞(寧以反)迦媚 kevala計縛攞獨 praviveka鉢羅(二合)尾吠迦暢 gambhīra儼毘(引)羅幽 satva薩怛嚩(二合)情 avanata阿縛曩多偏 ākarṣa阿(引)羯羅灑抽 praśnaka鉢羅(二合)始儞(二合)迦雅 cinta振多思 khaṃu釰塢片 ṣrārthana沙囉他曩`[一合淑求付ṣrārthāna句【原】]`淑 prāyāna鉢羅也(引)曩求 jana惹曩仁 svāmi娑嚩(二合)(引)弭君 putra補怛羅子 ma摩匪 bhājana婆(引)惹曩器 bhaga婆(引)誐`[才一作寸【原】]`才 vijñāna尾惹拏(二合)曩伎 makrā麼迦羅(引)勿 jugupsā儒虞波娑(二合)(引)嫌 kharkhaṭā朅佉吒(上)固 duṣkara訥娑迦(二合)囉難 samanta娑曼多周 saṃpana三半曩備 sapta颯多七 krama訖羅(二合)摩步 nimagna儞摩誐曩(二合)沈 vak嚩迦(半音)辭 dūra怒(引)囉遠 tṛṇi怛哩(二合)抳三 saṃkṣepa僧乞差(二合)跛略 duravavodha努羅嚩冒馱玄 medhāvī迷馱(引)尾英 guhya虞呬也(二合)祕 ucita烏止多銓 tulya覩理也(二合)衡 śraddhā室羅(二合)馱(引)信 sthita悉體(二合)多`[立一作在【原】]`立 janamanuṣya惹曩摩努灑也(二合)人 abhiprasaṃna阿毘鉢羅(二合)散曩誠 kaṣṭa迦瑟吒(二合)哉 natāvatu曩多(引)縛覩未 sravati娑羅(二合)縛底淪 patita跛底多墜 kadvavāra迦馱嚩(二合)縛(引)囉兵 āyudhastra阿庾馱設娑多羅(三合)戎 yotu細覩偃 śula戍(引)攞戟 yodha喻馱武 kṣatrīya乞剎(二合)怛哩(二合)也帝 abhudgata阿部娜誐(二合)多騰 dyoti儞喻(二合)底輝 jhajhaddhi哩地通 rathya囉他也(二合)衢 dhāva馱(引)縛走 sthānaśalā娑佗(二合)(引)曩舍攞(引)驛 graccha仡羅(二合)蹉結 kṣullevarmma乞芻(二合)儞嚩(無撥反)摩陌 paridheṣṭa跛哩弟瑟吒(二合)縈 dhvaja馱嚩(二合)惹旗 nava曩縛九 mahānadya摩訶曩儞也(二合)江 hakṣa郝乞灑(二合)`[躍羽一作鳥躍【原】]`躍 pakṣa博乞叉羽 caṭvāra左怛嚩(二合)(引)羅四 samudra三母捺羅(二合)海 darśaya捺羅捨(二合)也呈 tejanāṃ帝惹南(引)威 tāṃmra擔(引)摩囉(二合)銅 gṛhadhaṃga仡哩(二合)賀納誐梁 cchitya質怛哩(二合)截 prapāta鉢羅(二合)播多險 kharga朅伽劍 dhavalaghara馱縛攞伽(上)囉閣 prayojana鉢羅(二合)喻惹曩要 vaṅmī縛(引)仰弭(二合)(引)機 bhalla婆(上)攞(重)好 avaskanda阿嚩娑建(二合)娜謀 vidhavī尾馱味宣 vinaśa尾曩捨敗 atta阿哆(重)臨 dhtadava馱怛娜嚩敵 kadācitu迦娜(引)止覩慮 parama跛囉摩微 jaya惹也勝 karja建惹懷 mahā摩訶大 bhaya婆(上)也懼 dadāmi娜娜(引)弭雖 svalapa娑縛(二合)攞跛劣 ma摩莫 paribhava跛里婆(上)縛欺 matssa末寫(重)魚 vitarka尾怛迦麗 kevala計縛攞隻 krama訖羅(二合)摩進 krojje句路(二合)惹洩(二合)鶴 phargunapakṣa發虞曩博乞叉(二合)翼 yugala庾誐攞雙 uṇayati烏拏也底飛 rukta路枳多赤 citta質多心 jāla惹(引)攞罔 kavaṭa迦縛吒詐 pītalaṃ庇多覽黃 umbheda嗢陛娜泉 aṃguṣi盎(上)虞澁指 pratyeka鉢羅(二合)底曳(二合)迦期 ādi阿(引)儞(儞以反)元 prathama鉢羅(二合)佗摩首 tuṣṭa覩瑟吒(二合)欣 ucāha嗢縒(引)賀(上)効 dāya娜(引)也賞 sthānaṃ娑佗(二合)(引)難職 anutnata頞耨但曩(二合)多靡 vicikica尾止枳縒疑 vāhu縛(引)虎股 urū污嚕(引)肱 yatna也但曩竭 dṛḍhḍha涅哩(二合)荼(重)操 sakhāya娑佉(引)也佐 paricāraka跛哩左(引)羅迦弼 deva禰嚩乾 sopanaṃ素播難基 preṣaya必隷(二合)灑也送 preṣaka必隷(二合)灑迦使 bhomadevata部摩禰縛多祇 saṃśreṣa僧室隷(二合)灑連 nahata儞賀多伏 bhramyati𡋯囉弭野(二合)底旋 cihna止賀曩(二合)旌 nakṣata諾乞叉(二合)怛羅(二合)宿 bhīruvāra毘(引)嚕縛(引)囉慎 śaraṇa捨囉拏歸 śānta扇多息 skanda娑建馱靜 bhuja步惹肩 vakṣa嚩(無撥反)乞灑胸 abhyentara阿便(上)多羅裏 yudvaḥ庾馱(入)戰 addhāla阿弩(引)攞遂 moṭṭa暮吒(重)肥 panakapiva播曩迦比縛飲 āhara阿(引)賀囉食 bhaḥta薄(入)多飯 śāka舍(引)迦菜 lavaṇa攞博拏鹽 śukta束多酢 bhīvaṇa毘(引)嚩拏羹 drava捺羅(二合)嚩𦞦 maṇḍa曼拏餅 phala頗攞菓 modaka慕娜迦喜 latuka嬾覩迦團 guṇa虞拏糖 ikṣu伊乞蒭(二合)蔗 asvada阿娑嚩(二合)(引)娜噉 carva折嚩嚼 sādraka阿(引)捺羅(二合)迦薑 tuṃburubhaphala覩唵(二合)母嚕頗攞椒 marica摩利遮`[胡椒白芥死贅【原】]`胡椒 rāyī囉(引)移芥 sarṣapa薩利殺(二合)跛白芥 piṇḍalo賓(去)拏嚕芋 paca跛左(上)煮 pakka博迦(重)熟 anumāna阿拏摩(引)曩斟 darviuttola捺喇尾鄔妬攞酌 gurava虞(魚嬌反)囉縛恭 āpekṣa阿(引)閉乞叉(二合)敬 dhara馱囉持 dīyataṃ儞(泥以反)也擔(引)與 phela脾攞盤 patra播怛囉(二合)盂 ekāta頴迦(引)多屏 pheḍa脾拏却 svastikasana娑嚩(二合)娑底(二合)迦娑曩踞 veśśa吠捨(重)坐 apila阿枇攞小 khaṭṭa朅吒(重)床 gracṛ仡羅(二合)戚(戚以反)哩(二合)返 vandha滿馱繫 vastra嚩(無撥反)娑怛羅(三合)衣 koṇa句拏角 bhuṃja盆惹飡 samapta三摩跛多(二合)罷 saṃcāra散左(引)囉遷 sthāna娑佗(二合)(引)曩位 danta難多齒 kāṣṭa迦(引)瑟姹(重)木 kaṃkada兢迦娜梳 dhova度嚩濯 gāva誐(引)嚩牛 śakṛtu捨訖里(二合)覩糞 pralepa鉢羅(二合)隷跛塗 pucchida奔砌娜拭 ṣāca沙(引)左洗 prakṣalita鉢羅(二合)乞灑(二合)理多滌 kalāci迦攞(引)止匙 caṅṭu折跓(吒鄔反)杓 koṣṭika俱瑟恥(二合)迦倉 gaṃja獻惹庫 raddhanaśāla羅馱曩舍(引)攞厨 śālamaṇḍapi舍(引)攞曼拏比廳 saṃcaya散左也儲 ṭhavasukha詫跛素(上)佉安 sthālī娑佗(二合)(引)梨釜 kaṭṭaha迦吒(重)賀鑊 cchariāyudha措哩阿(引)庾馱刀 dātraṃ娜(引)怛覽(二合)鎌 ghaṭa伽(上)吒𤬪 kudbha君(上)婆(上)瓮 kuṭārī矩姹(引)哩(引)斧 śurpa戍(書聿反)跛箕 rajju羅儒(重)繩 varatraṃ嚩囉怛覽(二合)索 atikrama阿底訖羅(二合)摩違 viloma尾路摩拒 rajaśāsana囉惹(引)捨(引)娑曩教 ekeka曀計迦條 rajakula囉惹俱攞官 adhikaraṇa阿地迦羅拏司 grāha仡羅(二合)(引)賀執 vandha滿馱縛 paripala跛哩播(引)攞養 śarīra設利(引)囉身 jānīhi惹(引)儞(引)呬知 manda滿娜患 mjara摩惹(二合)囉本 sahāya沙訶(引)也遂 śānti扇(引)底靜 ekākīmukta曀迦(引)枳穆多棲 vana嚩曩林 tana多拏薄 ekāgramana曀迦(引)仡羅(二合)摩曩專 caryā左哩也(二合)(引)崇 svabhumi娑嚩(二合)步弭社 prabhuta鉢囉(二合)步多多 ekacinta曀迦止多志 śīghra始伽羅(二合)急 saṃpraṣa三鉢羅(二合)灑遣 eta曀多斯 sīvana枲(引)縛那封 lagna攞仡曩(二合)著 vasanta嚩散多春 hala賀攞耕 vāvi嚩(引)尾種 vavaḥ嚩嚩(無博反)植 āheṭa阿(引)係吒畎 kṣetu乞差(二合)覩畝 samāra娑摩(引)囉營 kṛṣi訖里(二合)史農 udghaṭa嗢娜伽(二合)吒決 puṣkalaṇī補灑迦(二合)攞抳池 avatāra阿嚩哆(引)囉降 varta縛囉多澤 hara賀囉犁 mathi麼體(池以反)耮 dāna檀曩施 śramaṇa舍羅(二合)摩拏功 sālasya阿(引)攞寫嬾 kaddhāva迦馱婆(二合)婆夫 suryodaya素哩𡀍(二合)娜也晨 śayati捨也底寐 umyukta嗢儞庾(二合)迦多勤 satyuruṣa薩底庾(二合)嚕灑士 rātrī囉(引)怛唎(二合)(引)宵 udita塢儞多興 masatraka麼娑怛囉(二合)迦鞭 lakuṭā攞矩吒(引)杖 śakaṭa捨迦吒(上)車 yuga俞誐轝 khara佉(上)羅驢 bhāra婆羅馱 aśva阿濕嚩(二合)馬 yana野曩乘 phara頗羅排 śakti鑠底槊 dhantaṣi馱拏篩弓 kaṇḍa建拏箭 śatu設覩(引)逆 aḍaloma阿弩路摩順 bhāga婆(引)誐分 patita鉢底多崩 dhānya馱(引)儞也(二合)(鼻音)稻 tila底攞麻 sasya薩寫豆 godhuma娛度摩麥 kara迦囉課 bhara婆囉役 varṣa嚩(無撥反)羅灑年 margaya末(引)誐也徵 śalāka捨攞(引)迦籌 māva摩(引)嚩量 saśaāphaka娜捨阿(引)頗迦斛 gaṇanta誐𧹞多數 gaṇanā誐拏曩(引)計 gaṇita誐抳多算 sāphaka阿(引)頗迦斗 prastha鉢羅(二合)娑他(二合)升 paṭṭa鉢吒(重)絹 bhaga畔誐布 hasta賀娑多(二合)肘 vidasti尾娜悉底(二合)度 bhṛtaka勃哩(二合)多(上)迦雇 argha閼伽價 āśraya阿(引)室羅(二合)也依 pratyaya鉢囉(二合)底也(二合)也憑 paṭṭasutraṃ鉢吒素怛覽(二合)絲 sutara祖(引)怛囉縷 piṭaka比吒迦箱 piḍāyī比拏(引)以筐 sucī素止(引)針 sutraṃ素怛覽(二合)綖 karpa劫跛裁 sīva枲(引)嚩縫 vithī尾(引)體(他以反)街 gīti儗(研以反)底吟 bīdhīraccha味地囉縒巷 nāda曩(引)娜吼 rūṣṭa嚕瑟吒(二合)瞋 hasita賀枲多笑 maṅgalya矒誐里也(二合)吉 amaṅgalya阿矒誐里也(二合)凶 cchana親(去)曩絕 śikhara始佉囉嶺 nava曩嚩新 aṃkura盎矩囉芝 ākaśavarṇa阿(引)迦捨嚩(無割反)羅拏(二合)碧 pīṇā庇(引)拏(引)危 kuja君(去)惹(自羅切)巒 purāṇa補囉(引)拏舊 kesara計娑羅蘂 kusadbhavarṇa俱遜婆韈羅拏(二合)紅 udghaḍa嗢娜迦(二合)拏解 vanvana縛怛縛(二合)曩帶 pathya鉢體也(二合)宜 ākraṣa阿(引)迦羅(二合)灑攀 bhagga畔誐(重)折 sāmanya娑(引)摩儞也(二合)(鼻)共 āma`[na當作n乎【原】]`na阿娑曩(半音)鄙 kṣatraṃ乞差(二合)怛覽(二合)田 ghara伽(上)囉家 pitāmahā比多(引)摩訶翁 deya禰也給 ārāma阿(引)羅(引)摩園 riṣi哩使仙 vṛkṣa沒哩(二合)乞叉(二合)樹 mṛga摩哩(二合)誐鹿 udyānaṃ烏儞也(二合)(引)南苑 raja囉(引)惹王 koṭṭa句吒(重)城 kutya俱底也(二合)薜 gṛha仡哩(二合)賀(上)舍 ṭaṅga吒(吒降反)誐`[梨一作利【原】]`梨 biṣaya尾灑也國 kalpa迦攞跛(二合)劫 anamana阿曩摩曩比 callani左攞(重)儞羅 sādhana娑(引)馱曩營 marivartta跛哩韈(無撥反)多迴 avaloka阿嚩路迦顧 prīti必利(二合)底戀 atya阿底也(二合)別 pakāra跛迦(引)羅報 ākaṃkṣa阿(引)航(上)乞灑(二合)望 prasada鉢羅(二合)娑娜恩 jāta惹(引)多生 kukuṭa矩俱吒雞 śikhara始佉(上)囉峯 attarāna頞多囉(引)曩隱 asthaka阿娑體(二合)迦骨 nāga曩(引)誐龍 cchidra七捺囉(二合)穴 acṛśya阿濕哩(二合)捨也(二合)潛 saṃstanaṃ僧娑多(二合)喃形 dhyāna𠆙(引)曩禪 nadī曩儞(儞以反)(引)河 panīyaṃ播儞(引)演水 gambhīra嚴鼻(引)囉濬 śīra施(引)囉戒 girimurva儗哩沒(引)馱巘 śaila勢攞巖 svaccha娑嚩(二合)縒清 kuvja俱嚩惹(二合)俯 karūṇi迦嚕抳悲 raja囉惹(上)塵 sīmā枲(引)摩(引)界 yathā也他(引)猶 maryāda摩哩也(二合)(引)娜式 nivāraya儞縛(引)囉也遮 icchati伊(上)縒(上)底聽 mautrī每怛唎(二合)(引)慈 patāka跛多(引)迦幡 sadā娑娜(引)永 kapa劍跛袪 prajñāmati鉢羅(二合)惹摩底慧 ulka嗢攞迦(二合)炬 dīrgha儞(寧一反)伽長 prabha波羅(二合)婆熒 aḍalagna阿弩攞琅曩(二合)扶 sīmasanvi枲(引)摩散地關 ṣaṭ殺吒(半)六 gati誐底趣 udghaḍa嗢娜伽(二合)拏開 dhephita弟紕多圍 daśa捺捨十 addhakara頞馱迦(引)囉冥 apanaya阿跛曩也振 bhīta批多除 svitajvala濕尾(二合)多入嚩(二合)攞虐 biṣa尾灑毒 hastakṣatra曷娑多(二合)諾剎怛羅軫 kṣānti乞鏟(二合)(引)底忍 kṛṣṇa訖哩(二合)瑟拏黔 śapaāścarya捨跛阿室左(二合)哩也(二合)靈 vyūha弭庾(二合)(引)賀嚴 iryapathā伊哩也(二合)跛他(上)儀 pratimā鉢羅(二合)底摩(引)像 gandhakuṭimaṇḍapa誐馱矩知曼拏跛殿 likha理佉(上)寫 modhati慕馱底勘 śreṣṭa室隷(二合)瑟姹(二合)尊 sutraṃ素怛纜(二合)經 buddha沒馱佛 dharmma達磨法 sthana娑他(二合)曩處 saṃgha僧伽僧 anusmaraṇa阿弩娑摩(二合)囉拏念 āpatti阿鉢底罪 laghuka攞具迦輕 `[一無raya位之三字【原】]`raya羅也位 prārtha鉢囉(二合)(引)囉他(二合)幸 tatkāla怛得迦(二合)(引)攞當 prakrama鉢囉(二合)訖羅(二合)摩修 vyavasthā弭也(二合)嚩娑他(二合)(引)軌 śakaṭapatha捨迦吒跛他轍 niyata儞也多畢 phokka撲迦(重)至 nirvāṇa儞(儞逸反)縛(引)拏涅槃 nagaraṃ曩誐囕`[城一作坰【原】]`城 kaṣaya迦(引)灑也袈裟 `[光云cīvara衣四字衍恐是依梵文字謬剩寫【原】]`cīvara支嚩羅衣 karaka迦囉迦瓶 pratra鉢羅(二合)怛羅(二合)鉢 śayana捨也曩臥 āsana阿(引)娑曩具 vastra嚩娑怛囉(三合)衣 parhyaṇa鉢賀也(二合)拏裳 ghana伽曩厚 rātrophana囉(引)怛路(二合)頗曩被 paraṇa鉢囉拏盛 tavana多嚩曩`[櫃一作樻【原】]`櫃 ekapuṭā曀迦補吒(引)單 śaṭa舍吒(上)裙 praseva鉢囉(二合)細嚩帒 śāpatri戍鉢底哩(二合)藏 prāṇaka鉢羅(二合)(引)拏迦蟲 puṣaka布灑迦鼠 trasta怛囉(二合)娑多(二合)恐 carvati拶嚩底齧 dauvana道縛曩浣 śāṣaṇa戍灑拏曬 prasāra鉢羅(二合)娑(引)囉舒 bikasa尾迦娑(上)張 varṇakamvala韈拏劍摩攞`[氍毹梵諸異今依一【原】]`氍毹 priṅga必陵誐綾 citra質怛羅錦 sucikarmma素止羯磨繡 tulāyi妬攞(引)以褥 praṇīta鉢囉(二合)尼(引)多`[芳一為芬芳二字【原】]`芳 praṇala鉢羅(二合)拏(引)攞簷 graha乞哩(二合)賀宇 vanya嚩儞也蕭 saṃcya僧思也灑 manda滿娜緩 kṣamaṇa乞縒(二合)跛拏掉 suvarṇu蘇韈拏(重)鏗 śavya捨弭也(二合)(入)鏘 asti曷悉底(二合)有 lajja攞惹(重)(引)恥 ganvile獻地隷艾 durgandha訥獻馱臭 nāsti曩(引)悉底(二合)無 jugupsā儒虞波娑(二合)(引)嫌 `[ka下一有ya也字【原】]`kastori迦娑妬(二合)利麝 dhuma度波香 stotra娑妬(二合)怛羅(二合)讚 stavadi娑多(`[二【CB】,一【大】]`二合)縛(引)寧(寧以反)詠 gāyi誐以歌 turī覩唎(引)管 bimula尾補攞博 jūta儒(引)多奕 sura蘇(上)囉酒 kaṃji建爾(此以反)醬 vrahma沒羅(二合)憾磨(二合)梵 svara娑嚩(二合)囉音 cchaṭika捨置迦彈 jihva爾賀嚩(二合)舌 `[光云siddhaṃ二字據梵文字補之【原】]`siddhaṃ悉曇 `[光云mata前後皆作maḥ今據梵文字補【原】]`mara摩多莫 bismara尾娑摩(二合)囉忘 praṇidhāna鉢羅(二合)尼(尼曳反)馱(引)曩願 etatu曀多覩茲 labha攞婆(上)利 prasveda鉢囉(二合)娑吠(二合)娜潤 sarva薩嚩總 `[光云nasati語雜名以為無梵語今據梵文注【原】]`nasati那悉地洽 utneka嗢怛襄迦無 sīmā枲(引)摩(引)疆 tāvatu多(引)縛覩且 aṅga盎誐題 aṣṭa阿瑟吒(二合)八 śata捨多百 anya頞儞也(二合)餘 samatā娑摩哆(引)皆 nipuṇa儞補拏審 pratyavekṣa鉢羅(二合)底也(二合)吠乞灑(二合)詳 śīghra施伽羅(二合)早 kārya迦(引)里也(二合)須 abhyāsa阿毘也(二合)(引)娑習 adbhuta曷娜步(二合)多奇 vyakhyāna弭也(二合)佉也(二合)(引)曩說 ādi阿(引)儞(儞以反)始 varttate韈多(重)帝可 pratipanta鉢囉(二合)底半曩向 para跛囉他 deśa禰捨鄉 kṣaṇika乞灑(二合)抳迦聊 śarīraprakaśaḥ設哩(引)囉鉢羅(二合)迦(引)鑠申 śikṣā式乞叉學 bhāṣa婆(引)灑語 ādaśa阿(引)捺捨樣 īccha伊(引)縒豈 iccha一縒欲 yaśa也捨`[耽一作騁【原】]`耽 lekhaḥ隷法(上)文 likhaḥ理佉(入)章 ādi阿(引)儞(寧以反)初 hetu係覩因 karmma羯磨業 bipākapratyuvaca尾播迦鉢羅(二合)底庾縛(引)左報 aśṛta阿室哩(二合)多託 pratibimca鉢羅底尾摩借`[形一本作pra鉢囉ti二合底mca尾尾借bi反麼【原】]`形 mātu摩(引)覩母 garbha蘖婆胎 ā阿(引)無 bidyā尾儞也(二合)(引)明 vīja味惹種 putra補怛羅子 kṛyā訖哩(二合)也(引)造 kāraka迦(引)囉迦作 mula慕攞根 vābi嚩(引)尾栽 bijñāna尾枳攘(二合)(引)曩識 sapuha娑慕賀(上)聚 hetu係覩因 u`[ndi一作nmi【原】]`ndita嗢體(他以反)多起 nama曩(引)摩名 rūpa嚕(引)跛色 lakṣaṇa洛乞叉(二合)拏相 māśṛnyā摩(引)室哩(二合)儞也(二合)依 ṣaḍā灑拏(引)六 yatanaṃ也多南處 bhavati婆嚩底既 kaṃpa劍跛剖 sparśaṣṭa娑鉢(二合)羅捨瑟吒(二合)觸 aṅga盎誐支 punarapi布曩囉庇復 pheḍa幣荼推 vedana吠娜曩受 iṣṭa伊瑟吒(二合)愛 tṛṣṇā怛哩(二合)瑟拏(二合)(引)貪 biṣaya尾灑也境 gṛhṇa疙哩(二合)佷拏(二合)取 asti阿悉底(二合)有 eta`[tu覩一本無【原】]`tu曀多覩斯 udghaḍa嗢娜伽(二合)拏開 dṛṣṭa涅哩(二合)瑟吒見 jāta惹(引)多生 cyakta籍多雖 tuṣṭa覩瑟吒(二合)喜 vṛddha沒哩(二合)馱老 mṛta摩哩(二合)多死 nivartta儞韈多還 rudana`[一本無tu覩【原】]`tu嚕娜曩覩哀 udvega嗢弟誐憂 karuṇa迦嚕拏悲 purvaanādi補(晡設反)嚩阿曩(引)儞(寧以反)始 gata誐多去 duḥkha耨佉(上)苦 kleśa訖隷(二合)奢惱 atta阿多(重)終 āgata阿(引)誐多來 yathā也他(引)如 cakra斫訖羅(二合)輪 ghaṭaka伽吒迦環 sya寫之 parivartta跛哩韈多轉 yadi也儞(寧以反)若 kāṇḍa建(引)拏箭 sya寫之 śīghrū施伽路(二合)催 kuśala矩舍攞善 vāsa嚩(引)娑居 deva禰嚩天 udyana嗢儞也(二合)曩苑 birūpa尾嚕(引)跛惡 sghāna娑伽(二合)(引)曩處 uṣṇa塢瑟拏(二合)`[煻煨之梵一朿付煨【原】]`煻 kṣārū乞灑(二合)(引)路煨 bidyā尾儞也(二合)(引)`[明一作明明【原】]`明 avaśya阿縛始演(二合)可 śraddhā室囉(二合)馱`[以上全文與唐梵文字略同]`信 vahudakaśava嚩虎娜迦捨嚩`[浩一作晧一作浩浩【原】]`浩 kṣama乞叉(二合)摩寧 tarka怛迦猜 catvāra左多嚩(引)囉四 jāti惹(引)底生 puna補曩頻 patati鉢多底落 taṭaka多吒迦泊 ṣatyonī灑覩愈(二合)儞`[六字一本無【原】]`六趣 kati迦底幾 avartta阿韈多徘 nivartta儞韈多徊 snaha娑曩(二合)賀眷 vacanaṃ嚩左南言 prakāśa鉢囉(二合)迦(引)捨明 jñāna惹拏(二合)(引)曩智 vatta嚩多(重)者 vastu嚩娑覩(二合)`[事上一有斯字【原】]`事 myakta藐多可 ghatita伽底多傷 kaṣṭa迦瑟吒(二合)哉 śīra始囉頭 akṣi惡乞使目 karṇa羯拏耳 nasa曩娑鼻 uṣṭa污瑟吒(二合)脣 asya阿(引)寫口 daṃṣṭra能(上)沙吒羅(三合)(引)牙 gala誐攞咽 lalāṭa攞攞(引)吒額 grīvā紇哩(二合)縛(引)`[項一作頂【原】]`項 romā路摩(引)毛 vāla嚩(引)攞髮 jihva爾賀嚩(二合)舌 medheṭa迷弟吒卷 kroḍa句路(二合)拏胸 lamvita藍弭多懸 tālu哆(引)嚕喉 bhinna牝曩缺 skandha娑建(二合)馱肩 nakha曩佉(上)甲 vahu嚩虎臂 sandhi散地腕 paraspara跛囉娑波(二合)羅相 lagna洛仡曩(二合)連 snayu娑曩(二合)庾筋 sirā枲囉(引)脈 vraṇa沒囉(二合)拏瘡 pāma播摩疥 aṅgule盎虞隷指 parva鉢嚩節 sahiṇa薩呬拏纖 stana娑多(二合)曩駢 kaṭi迦置腰 pṛṣṭa跛哩(二合)瑟姹(二合)背 ghanara伽曩羅乳 pāraśva播(引)羅濕嚩(二合)肋 vṛka沒力(二合)迦`[一本腎上有脾字【原】]`腎 aṅguśa盎虞捨勾 ākarṣa阿(引)羯灑牽 nabhi曩毘(上)`[一本臍次復出背pṛṣṭa【原】]`臍 dvau弩舞(二合)(引)面 pāraśva播(引)囉濕嚩(二合)脇 aṃttra盎怛羅(二合)腸 peṭṭā閉吒(重)(引)肚 eka曀迦(上)一 pāraśva播(引)囉濕嚩(二合)邊 `[guthā一作gugutha【原】]`guthā虞他屎 mutra母怛羅(二合)尿 bharita婆(上)哩多充 bharita婆哩多塞 svija娑比(二合)惹臗 kaṭipārśa迦知播(引)羅捨胯 tirisa底哩縒敧 bisata尾娑多偏 carmma拶摩皮 maṅga摩(引)誐`[肉一本作maṅsa【原】]`肉 asthi阿娑體(二合)骨 majjā滿惹(重)(引)髓 pāka播(引)迦膿 rudhira嚕地囉血 samanta娑曼多周 pratya鉢羅(二合)底也(二合)緣 urū污嚕(引)䯗 uru烏嚕腿 jaṅgha攘伽(上)𨄔 jāḍa惹(引)拏膝 maṇḍala曼拏攞脛 gulpha虞攞頗(二合)腂 cakra斫訖羅(二合)腡 `[bī一作ṣī]`bīṣa庇(引)灑胼 hasta賀娑多(二合)手 pāda播(引)娜足 niścatana儞室制多曩頑 prasupika鉢囉(二合)蘇(蘇色反)比迦痺 sarvakāla薩嚩迦(引)攞恒 vahati嚩賀底流 sreṣpa室隷(二合)澁摩(二合)唾 rāla羅(引)攞涎 ahokaṣṭa阿護迦瑟吒(二合)嗚呼 durgandha訥獻馱臭 purīṣa補利(引)灑穢 śarīraṃ設利覽體 apurva阿補(引)嚩奇哉 manuṣa摩拏灑人 sama娑摩並 prīti必利(二合)底憐 prathana鉢羅(二合)他曩請 jānati惹(引)曩底知 jāta惹(引)多生 asti阿悉底(二合)有 aparādha阿跛囉馱過 ma摩莫 tahi多呬向 `[muta一作mṛta]`muta母多死 rājā囉(引)惹(引)王 agrata阿仡囉(二合)多前 cīnā斯曩唐 kṣara乞叉(二合)囉字 sahasra娑賀(上)娑羅(二合)千 mālo摩(引)嚕鬘 ārya阿(引)哩也(二合)聖 `[bhāṣa一作bhāṣavṛtti【原】]`bhāṣa婆(引)灑語 smapta娑摩跛多竟 梵語千字文(終) `[以下識語【原】]`kṛtira作 cārya阿闍梨 vahu多 śrūta聞 tripiṭabhadatta三藏 parā勝 māthā義 deva天 sya之 puṇya福 jātta生 matā母 pitra父 cārya師 upādhyā和上 purva先 gāmi行 sarva一切 satva有情 anuttara無上 sa正 mya等 ksaṃ正 vodhaya覺 vīrya精進 devana天此 likhita寫 satvā有情 kuśala善 jataṃ生 梵唐消息(附) deva泥嚩天 pṛthivī卑哩底尾地 aditya阿儞底也(二合)日 candra先太羅月 dakṣatra那乞叉(二合)怛羅(二合)星 vāta嚩(引)多風 vṛṣṭi嚩哩(二合)史吒雨 hima呬摩雲 abhra阿婆羅(二合)陰 nirmala涅摩洛晴 śīta使(引)多寒 uṣṇa于瑟拏熱 parvata波羅嚩(二合)多山 vṛkṣa婆力乞叉(二合)樹 kaṣṭa迦(引)瑟吒木 pattra鉢多羅(二合)葉 puṣpa布史波花 paṣāṇa播灑(引)拏`[石一作papaipaṣaṇa【原】]`石 pāsuttika波索底迦`[土一作pāsuṣmamṛttikā【原】]`土 nadi那持河 samudra三文捺羅海 udaka于娜迦水 sikata悉迦多沙 utma于太末高 avatala阿嚩多羅下 mahā摩含大 aghabāla阿佉波羅小 bhalla婆攞好 birūma尾嚕(引)波惡 smaṣṭa娑摩瑟吒平 samya三弭也(二合)正 kitaccha紀多車側 marśva鉢羅濕嚩偏 aghrīsādika阿伽里娑姪迦醜 rūpavaṃsa嚕波鑁娑`[端一作端正【原】]`端 śaraṇa舍羅拏屋 gṛha仡哩(二合)賀宅 ddhāra馱嚩(二合)羅門 gavakṣa哦嚩乞叉窓 kandara`[瓦梵語雜名云ka迦pa波ra羅【原】]`瓦 ghasa伽娑艸 parkiṭa博佉吒`[塼一作pṛkkaṭa【原】]`塼 kāṇḍa間拏椽 stamvaḥ娑擔婆(入)(重呼)柱 ku`[mbha一作pa波【原】]`mbha句(引)婆井 kandabhadvī建娜波持`[竈一作竈廚【原】]`竈 taṣṭa多瑟吒(二合)椀 kalacī迦攞(引)此(引)匙 kadvī箸 `[yaṅga一作yaṅga【原】]`yaṅga竹 naraḍā捺剌柁葦 karaśa迦羅賒瓶 kumbha宮婆瓮 kuṇḍala軍拏羅盆 śakaṭa`[rathā二字一本無【原】]`rathā舍迦吒羅他車 paśu波戍牛 aśva阿濕嚩羊 haya可野馬 khara佉(上)囉驢 uṣṭrakarabha烏瑟吒羅迦羅婆駝 śvāna濕婆那狗 pājī波(引)爾(引)鷹 seṇa勢拏雞 makṣiṇa波乞史拏鳥 mṛga末栗哦獸 bhūta步多鬼 yakṣa野乞叉神 garja蘖惹象 pādā波(引)娜(引)與 u`[一本tkṣi下有pa字【原】]`tkṣi欝底乞叉擎 tehi泥呬運 tanaya多乃野打 māraya摩羅也殺 jī`[va一作vaṃ【原】]`vada爾(引)鑁多活 kṣighra乞史(二合)伽羅(二合)急 canaiśi`[thi一作rthi【原】]`thila舍乃室體羅緩 ṭīpa智波緊 kalāpa迦囉(引)波束 vandha滿馱縛 śira室羅頭 bārakeśa婆羅計捨髮 bhrū補嚕眉 cakṣu斫乞蒭眼 nasa曩娑鼻 ka`[rṇu一作rṇḍa【原】]`rṇu迦囉拏(二合)耳 sāsyu阿(引)娑喻口 gaṇḍa鍵拏頰 uṣṭa烏瑟吒脣 jihva爾賀嚩(二合)舌 daṃṣṭra壇瑟吒羅牙 danta壇怛齒 mukha目佉面 grīva疑囉嚩項 vakṣu嚩乞蒭胸 hasta賀娑多手 pada波馱脚 pṛṣṭa鉢力(二合)瑟吒(二合)脊 kukṣi俱乞史肚 hṛdāya呵哩娜也心 mana末那意 dāsa馱(引)娑奴 dasi馱斯婢 katvavara迦多嚩婆羅兵 suva`[rṇḍa一作rṇa【原】]`rṇḍa素韈拏金 rumya盧波也銀 pamya波拏錢 paṭṭa波吒(重)絹 uṣvrī烏史婆羅布 cittra七多羅錦 musāra母娑(引)囉玉 ratna囉多那寶 sva`[一作安sva穩◇問pṛ訊ccha【原】]`sva莎縛娑陀安穩 pṛccha波里車問訊 pittra卑跢羅父 mātā莾(引)多(引)母 jeṣṭabhrāta請瑟吒(二合)部羅(引)多兄 tranyasabhrātā迦儞也(二合)娑部羅多弟 jeṣṭabhagini請瑟吒(二合)婆疑儞姊 kanyasabhagini迦儞也(二合)娑婆疑儞(引)妹 madhura摩頭羅`[甘一作甜【原】]`甘 tikta`[土疑窒【原】]`土多苦 aṃvṛ暗婆里酢 ṭhāṅga黨哦梨 trapusa多羅布娑黃瓜 guyara俱夜羅瓜 varaha嚩羅呵楮 śaya舍也紙 maṣi摩史墨 kalāma迦攞(引)麼筆 rikha里佉書 gaṇata哦拏多算 eka曀迦一 ddhaya馱婆野二 traya多羅也三 catura者都羅四 paṃca半者五 ṣaṭī娑智六 sapta娑波多七 aṣṭa阿瑟吒(二合)八 nava那嚩九 daśa馱舍十 biśa尾舍二十 triśa咥林舍三十 catvariśa左多婆羅舍四十 paṃcāśa半左(引)舍五十 ṣaṣṭīśa娑瑟知舍六十 sapta娑波多七十 aṣati阿捨底八十 nabati那婆底九十 śata設多百 sahasra娑賀娑羅千 nayuta那逾多萬 lakṣa攞乞叉億 koṭī俱智兆 dhanivāṃ陀尼梵富 kulīna俱里那貴 nīca賤 daridra娜哩捺羅(二合)(引)貧 vahu嚩睺多 staka娑多迦少 dīrgha陳囉伽長 hrasva呵羅莎婆短 sunu索乃兒 putra布多羅子 nuhi訥呬女 bharya婆里也妻 patti鉢底妾 rāja羅惹王 paraṇayaka鉢羅拏野迦臣 ṭakura吒俱羅宮 pṛ`[gu一作ṅga一作ṅgu【原】]`gu波里瞿米 `[aṭakaṇi一物二名乎【原】]`aṭakaṇi阿吒迦抳麫 idhana伊陀那柴 agāra阿哦羅炭 bhasma婆娑摩灰 agni阿疑儞(二合)火 taila帶攞油 ghṛta伽哩(二合)多酥 mākṣīka摩乞叉迦蜜 śuṇṭha戍拏吒(二合)薑 nāṃraṃga覽哦`[橘一作narega【原】]`橘 gīta疑多歌 `[dṛ一作tṛ【原】]`dṛtya那里底也舞 veri吠里鼓 vaśa萬舍笛 bīna尾那箜篌 sughāṣaka索伽沙迦笙 vaṇḍanya嚩怒儞也`[學問一作paṇḍitya【原】]`學問 ayasa阿夜娑辛 duḥkha特佉苦 dūra怒(引)羅遠 `[一本作samipa【原】]`sami娑弭近 `[dai一作daisya一作hya【原】]`daiaṇasya憂 karuṇa迦嚕拏悲 rudana嚕馱那哭 hasya呵娑也(二合)笑 vacana嚩左那語 abhigamana阿尾哦摩那迎 anuprajana阿耨婆羅惹那送 bandana萬馱那拜 namaskara曩摩索迦羅跪 ā`[kro一作kuru【原】]`krośa阿(去)矩盧舍罵 maribhāṣaṇa波里婆(引)沙拏辱 ddheṣa弟沙瞋 roṣa嚕沙喜 ahaṃ阿含我 tvantu多梵都儞 svaccha娑嚩(二合)車清 karṣa迦羅沙濁 gaṃbhīra儼毘羅深 laddha攞馱淺 prāpta鉢囉(二合)(引)波多(二合)得 biniga失 matsarya慳 labha攞婆貪 vyāpāta嫉 abhi`[dya一作cya【原】]`dya阿畢儞也妬 bhikṣa尾乞叉乞 yāca夜(引)左索 prokṣa波禮乞者求 gaveṣe覓 bhaya婆野恐 cchabhita車美多怖 marga摩羅哦道 kuśala俱舍攞善 svara薩嚩(二合)囉音 śavda攝那聲 jñātaṃ惹抳擔知 na`[ṅa疑ja【原】]`ṅanita那仰抳多不知 dṛṣṭa涅哩(二合)瑟吒(二合)見 napaśyami捺波舍也(二合)(引)弭不見 verijāhi弊里惹(引)呬識 nabijñāta那尾惹那多不識 śrūta輸嚕(二合)多聞 naśrūta曩輸嚕(二合)多不聞 bivodha尾冒馱覺 nabibuddha那尾沒馱不覺 medya昧娜也酒 maṅga麼(引)(上)誐肉 maṇḍa摩拏餅 śāka舍(引)迦菜 iṣṭa伊瑟吒愛 apriya阿畢里(二合)耶憎 `[ti一作ta【原】]`tinda嫌 puttra弗多羅子 pauttra苞多羅孫 ahṛya阿吉里也喚 pra`[hma一作tya【原】]`hmaṇa鉢羅拏客 svami莎嚩(二合)弭主 maryāda摩里也馱禮 artha曷羅他(二合)義 śraddhā舍羅馱信 śānta捨闌多困 nipantra𩕳半多羅請 prabhaśa波羅(二合)婆舍明 andhakāra闇吐迦(引)囉暗 kaṭi迦知腰 jāḍa惹(引)拏膝 caṃkuma相矩摩行 tiṣṭa底瑟吒(二合)住 śauta澡多臥 khaṭṭa佉吒床 talasī多攞四席 navada捺婆娜氈 bitāna尾跢那毾 śvanaṣa`[靴一作khapula【原】]`靴 pula補攞鞋 masyamīna末寫弭(引)那魚 pakṣa播乞叉`[熟一作paka【原】]`熟 bhukṣa部乞叉飢 bhyapta弊波多飽 mattakṣīva末多乞叉縛醉 `[na一作ni【原】]`naṣida娜史(引)吒坐 uttiṣṭa欝底(上)瑟吒起 dhava陀縛走 megha銘伽雲 śveta室制多白 kṛṣṭa訖里史拏黑 nīla𩕳(引)攞青 lohita路(引)呬(上)多赤 jaṃbura乳耄囉紫 palāśa波攞(引)捨綠 u`[rdhva一作rvva【原】]`rdhva欝嚩上 avatara阿嚩多羅`[下一作a阿dha陀【原】]`下 su`[lī一作llī【原】]`lī孫隣胡 cīna振那漢 raśmi羅濕弭(二合)光 kuttya俱多也牆 paryaṇa鉢里也拏院 pāpa播波罪 aparādha阿跛囉(引)陀過 puṇya布拏也(二合)福 guṇa瞿拏德 uttama烏跢摩勝 hīna呬那劣 dṛḍha㖏哩(二合)荼堅 sāra娑(引)囉固 sutra素跢羅經 binaya毘那野律 pṛthabhajjana跛栗他婆惹那凡 ārya阿(引)哩也(二合)聖 evaṃ曀鑁是 naiva非 praṇadha鉢羅抳地願 agaccha阿哦車來 gaccha哦車去 `[雜名barbha為消息sukha為樂【原】]`barbhasukha韈嚩蘇佉消息 sutoṣa率都沙歡樂 vaira恨 purṇu布囉拏滿 梵唐消息(終) 件書以元慶八年正月二十三日始經四日寫惟海上人之本訖焉三井寺唐院比丘良勇記 #---------------------------------------------------------------------- #【經文資訊】大正新脩大藏經 第 54 冊 No. 2133B 梵語千字文 #【版本記錄】發行日期:2023-12,最後更新:2022-10-12 #【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯 #【原始資料】蕭鎮國大德提供,北美某大德提供 #【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】 #----------------------------------------------------------------------