No. 2134
`[【原】平安朝寫本,自初至廻語殆丙本同故以同本梵語加勘訂,【甲】建久六年寫本,【乙】享保五年寫本,【丙】慈覺大師請來千字文寫本(No. 2133, A)]`唐梵文字一卷
`[序文缺【乙】]`夫欲𭮧識兩國言音者。須是師資相乘。或是西國人亦須曉解悉曇童梵漢之語者。或是博學君子欲得作學漢梵之語者。悉曇文字五天音旨不出此途傅大瑜伽教千歲阿闍梨方傅流通此地並是中天音韻最密要文字出自聲明論本。但有學唐梵之語者。得此為首。餘語皆通。梵漢兩本同學習者。細用其心。一二年間即堪翻譯兩國言音字義同美。夫欲翻譯持念習瑜伽行者。先令精凍此文梵漢雙譯梵字漢字漢識梵言。梵呼漢字者或多或並有二合三合或單或䨱但看字母音韻具在別卷聲韻兩段理令諸家有元之教乃各題名目下量漢字智者鑒詳傅於後代。
傅五部瑜伽持念教`[北平八力=輩吉祥【乙】]`北平八力子全真集
唐梵文字
cina唐 brahma梵
dvai兩 biṣayaṃ國
vacanāṃ言 svara音
lekhā文 akṣara字
eka一 bidharaccha卷
svarga天 pṛthibi地
sūrya日 candra月
cchāyā陰 āta`[paḥ=yaḥ【甲乙】]`paḥ陽
paripūrṇu圓 adeśa矩
divāaḥ晝 rāttri夜
ālokaḥ明 andhakaraḥ闇
devagarjati雷 bimyu電
vāyu風 varṣa雨
tāraka星 srota流
megha雲 bidanita散
yati往 gata來
āiśa去 raigṛhṇa取
pūrva東 paśvima西
dakṣiṇa南 uttara北
upara上 heṣṭa下
parasmara相 prativaddha輔
svāmi君 mantri臣
dāsa僕 di`[bī=kī【原甲乙丙】]`bīra使
mahargha貴 samargha賤
kumāra童 vala((vālaubhra?))竪
`[ni=na【原甲】]`niyata刊 śānta定
parivartta品 dravya物
abhiṣeka策 sthita立
nagara州 svāmi主
sarasvati辨 śikṣāca教
niti禮 lekhaḥ書
svāpita置 `[uru=yau【原甲】]`uru((?))設
`[sahāṃga=rusakaṃ【原甲】]`sahāṃga((?))衛 nigama府
pitā父 mātā母
jyeṣṭabhrāta兄 kanyasābhrāta弟
śoka孝 artha讓
vṛhata弘 prasāda撫
bhāghinīya甥 sara舅
pṛthak異 paridheṣi隣
jyeṣṭa伯 pitṛya叔
ekasthā同 mela聚
praṇama奉 kāri事
mitra友 makṣa朋
`[vinī或vinā歟]`vinī不 āvṛta懌
daridra貪 adravya窶
parvata山 aṃgaṇa庭
ucchrapita軒 cchattra蓋
śuci淨 aṭavī野
puṣpa華 stambha柱
puṣṭa美 sāmāpta`[景=竟【丙】]`景
sahasra千 śarada秋
kuśala嘉 saṃcāra傳
prabheda萬 puraṇa古
puruṣa男 strī女
pratyāgamana迎 vivaha嫁
hakkāra喚 jīvitaṃ命
nimitta招 ākarṣa追
kriṇa買 vikrīṇa賣
haṭṭa市 prasāra店
nikkala出 praviśa入
gṛhī俗 karaṇīya緇
saṃvyavahara交 java馳
vaṇija商 bikrīṇā貨
prasādika妍 durvarṇu醜
valavahuḥ強 durvala羸
pūrva先 prasāda蒙
stoka少 phovani贈
adya今 pratipūja酬
guru重 hovaṇa((?))遺
eka一 śrūta聞
śilā砥 śaila礪
puna再 saṃjñā想
garhaṇa`[藏=箴【丙】]`藏 nīti規
sairava`[謹=保【丙】]`謹 śarīra身
pardhva節 durbhikṣā儉
vigatā離 iha此
ata`[面=而【丙】]`面 ko誰
niṣṭa降 vara希
virūpa惡 nirnṛta滅
sarvakāla常 guruśraddhā敦
puṇya福 svasthita綏
pīṭa禍 yathā如
pratiśavda響 pradyuttara應
kuśala善 `[yathā=yayadi【乙丙】]`yathā若
cchaya影 anupa((?))隨
citrakarmma圖 nāma名
muktā璀 śreṣṭamusala`[㻮=璨【丙】]`㻮
kuṭa積 saṃskāra行
guṇaja`[藏=葳【甲丙】]`藏 śaddhāla蕤
tathā如 guru欽
bidaḥ叡 prajñā哲
yathā猶 vaḍita裏
śavda聲 āra錐
yatkiṃci咸 mahā京
gaurava遵 guṇa德
kacchapa龜 udghāṭa啟
devata神 śastā師
vyākhyānaṃ講 patha道
śastra論 maṃju妙
āsphoṭa激 dyota揚
byavahāra理 artha致
akṣara文 āsthāyi參
`[upurapara=uparopara【考偽-大】]`upurapara疊 talasi席
prajñā聰 atikrāntā過
dṛ`[ṣṭā=ṣṭa【甲】]`ṣṭā閱 catvāra肆
`[saṃpura=saṃpaṃra【乙】,musāra【丙】]`saṃpura((?))玉 racana砌
mrera推 bhadra賢
pāṣaṇa石 vāha渠
bhaga((?))讓 anatikrama次
vicāra撿 pratyakṣa驗
hoti是 anyathā非
pravijaya提 sama撕
mūrkha愚 jñāna智
kākali指 patita落
prava`[㴟=源【乙丙】]`㴟 puṣpa花
`[śoka=kākabya【丙】]`śoka詩 niṣpanna成
piḍa公 maryādā含
surāga翠 kalāma筆
a na不 accha停
`[roma=romaū◇【丙】]`roma毫 pada句
nirupatrava寧 parivartta易
akṣara字 abhiprāya意
saṃketa`[在=存【乙丙】]`在 rija忠
spraṣṭa`[有=直【乙丙】]`有 pratiṣedha弗
api尚 mithyā邪
`[prosāka=presadika【原甲】,prosaṅka【乙】]`prosāka((?))媚 kevala獨
praviveka暢 gambhīra幽
satva情 avanata偏
ākarṣa抽 praśnika雅
cinta思 kuśala善
sayaho((?))戒 `[ke=ko【乙】]` \`[ke=ko【乙】]`keṭṭa((?))成
jana仁 nadya縱
citta心 `[ma=◇【原甲】,mda【乙】]`ma匪
bhājana器 bhāga寸
cihna標 mā勿
`[krāgugho【丙】]`jñāgupsā((?))嫌 kharkhaṭa固
duṣkara難 saṃmanta周
saṃpanna備 sapta七
krama步 vak辭
dūra遠 trīṇi三
saṃkṣepa略 duravabodhati玄
guhya秘 tulya衝
śraddhā信 sthita`[在=立【丙】]`在
jana人 abhiprasaṃna誠
`[nātavao=nanāvatū【考偽-大】]`nātavao((?))未 sravati淪
patita墮 katvavāra兵
`[śastra=āyudhuśastra【丙】]`śastra戎 setu偃
śula戟 yodha武
kṣatrīya帝 `[agetabhū=abhūhuta【丙】]`agetabhū((?))騰
jyeti輝 ri`[ddhi=dvī【原甲】,ta【乙】]`ddhi((?))通
rathya衢 dhāva走
sthānaśāla驛 grantha`[結=浩【?】,活【乙】]`結
kṣuṇṇavarmma陌 pariveṣṭa縈
dhvaja旗 nava九
nadya江 `[hakṣa=phapha【校異-乙】]`hakṣa((?))躍
pakṣa羽 catvāra四
samudra海 darśaya星
tejanāṃ威 tāṃmra銅
gṛhavaṃga梁 cchitṛ截
prapāta險 khaṅga劍
dhavalaghara閣 prayojana要
ṭāvajya((?))機 bhalla將
avaskanda謀 vidhavī`[[(宋-木+?)/(冗-几+力)]=寡【甲】,旁【乙】,宣【丙】]` \[(宋-木+?)/(冗-几+力)]
vināśa敗 anta臨
ddhanddha敵 kadāci慮
parama徵 jaya勝
kaṅja懷 mahā大
bhaya懼 dadāmi錐
svalpa劣 mā莫
paribhava欺 matsya魚
vitarka麗 kevala`[並=隻【丙】]`並
krama進 krauṅca鶴
phalganapakṣa翼 yugala雙
utayati飛 rukta赤
cinta心 jāla罔
kavaṭa詐 pītalaṃ黃
udbheda泉 aṃguṣṭa`[損=指【甲乙丙】]`損
pratyeka期 adi元
prathama首 tuṣṭa忻
utsāha効 dāya賞
sthānaṃ職 anutnata靡
vicikitsā疑 vāhu肢
ūrū肱 yatna竭
dṛḍha操 sakhaya佐
paricāraka弼 deva天
sopānāṃ基 svāmi君
mantrī臣 gaurava道
acaśa合 adha`[kā=ka【甲】]`kā宜
ramaṇi保 maṃtrī神
`[da=ca【甲】]`daetao姿 caṇakātalāra((?))米
aṭṭakaṇika麵 idhara柴
aṃgara炭 `[pucya=pṛbhyi【乙】]`pucya養
jāta生 hota是
āśṛta託 ghṛta蘇
taila油 `[ṣaṇi=pana【乙】]`ṣaṇi石
mākṣika蜜 lavaṇa鹽
śukta醋 tīvalā羹
drava臛 maṇḍa餅
phala菓 modaya喜
latuka團 guḍa糖
ikṣu蔗 āsvāda噉
carva嚼 sādrarka薑
tumbhuruphala椒 rarthī芥
piṇḍala`[末=芋【丙】]`末 paca煮
pakka熟 anumāna斟
darviuttola酌 `[gaurava一語也]`gau恭
rava謹 apekṣa敬
dhara持 phela((?))盤
pātra盂 `[sṛtisana=sṛtisna【乙】]`sṝtisana箸
`[sakāra=sakra【乙】]`sakāra着 pheḍa却
ve`[śa=śśa【丙】]`śa坐 aghila小
khaṭṭa床 granthi返
vandha`[沽=結【乙】,繫【丙】]`沽 vastra衣
koṇa角 bhuṃja喰
samapta`[蘿=羅竟【丙】]`蘿 saṃcāra遷
sthāna位 danta齒
kāṣṭa木 kaṃkada梳
dhova濯 gāva牛
śakṛgī冀 pralepa塗
puṃcchida拭 śoca洗
prakṣalita條 kalāci匙
caṅṭu杓 koṣṭika倉
gaṃja庫 randhanaśala厨
śalamaṇḍapi廳 ṭhavasukha安
saṃcaya堵 sthālī釜
kaṭṭaha鑵 `[ṭuri=hūri【丙】]`ṭuri((?))刀
`[adātrāṃ=dātraṃ【丙】]`adātrāṃ((?))鎗 ghaṭa盆
kudbha瓮 kuṭārī斧
śūrpa箕 rajju繩
varatraṃ`[素=索【乙丙】]`素 atikrama違
viloma拒 rājaśāsana勅
ekeka條 rajakula官
adhikaraṇa司 graha執
bandha縳 parimāla養
śarīra身 janīhi知
manda患 sahāya逐
śānti靜 vana林
tanu薄 gramana專
caryā崇 svabhūmi社
prabhūta多 saṃpraṣa遣
eta斯 sīvana村
lagna着 vasanta春
hala耕 vāvi種
vavaḥ植 āheṭā𭻁
kṣetra畒 samāra營
kṛṣi農 udghāṭa決
puṣkaraṇī`[油=池【丙】]`油 avatāra降
`[varbha〔-〕【丙】]`varbha((?))澤 hala梨
mathi攚 dāna施
śyama`[ddhā=tva【考偽-大】]`ddhā((?))功 sālasya嬾
katvāvāra夫 sūryodaya晨
śayati`[霖=𥧌【乙丙】]`霖 umyukta勒
satyuruṣa`[土=士【乙】,仕【丙】]`土 rātrī霄
udita興 mastrāka鞭
lakuṭa`[伏=杖【丙】]`伏 śakaśa`[東=束【甲】,車【乙丙】]`東
yuga轝 khara驢
bhāra馱 aśva馬
yāna乘 phala排
śakti槊 dhanuṣi弓
kāṇḍa箭 śatru逆
aḍaloma順 bhaga`[分寸一語]`分寸
dhyānya稻 tila麻
sasya豆 godhūma麥
śalaka籌 māva量
daśaāphaka斛 prastha升
gaṇanta數 gaṇana計
gaṇita算 bhaṅga布
paṭṭa絹 `[ristāhakta=ristaha◇【乙】]`ristāhakta((?))尺
`[hasta=dara【原甲乙】]`hasta肘 `[sthiya=śitiya【乙】]`sthiya((?))手
bhṛtaka雇 ārgha價
āśraya依 vidasti度
pratyaya憑 `[sūtraṃ=trāṃtrā【原甲】]`sūtraṃ((?))縷
sūcī針 sūtraṃ綖
kagha裁 sīva縫
vīthī街 gīti吟
bīdhiraccha巷 nāda吼
ruṣṭa嗔 hasita㗛
maṅgalya吉 amaṅgalya凶
cchinda絕 śikhara嶺
nava新 aṃkura芝
`[碧空一語]`ākāśa碧 空
pīḍa危 kuṃja巒
purāṇa舊 kesara蘂
kusudbhavarṇa`[江=紅【丙】]`江 `[梵語依【丙】千字文補]`udghāḍa`[鮮=解【丙】]`鮮
vaddhana帶 pathya宜
ākarṣa攀 bhagga折
sāmanya共 āsarbha鄙
kṣetraṃ田 ghara家
pītāmahā翁 ārāma園
riṣi仙 vṛkṣa樹
mṛga鹿 udyāna苑
rāja王 koṭṭa城
gṛha舍 ṭāṅga梨
syāṃ之 viṣaya國
kalpa劫 anumāna比
callani羅 `[koṭa=keṅja【原甲】,kauṭe【乙】,營bhādhana【丙】]`koṭṭa((?))城
parivartta廻 avaloka觀
prīti戀 anya別
pakāra報 ākaṃkṣa望
prasāda恩 jāta生
kukkuṭa鷄 śikhara峯
antarvāna隱 asthika骨
nāga龍 cchidra穴
adṛśya潛 saṃsthāna形
dhyāna禪 nadī河
pānīyaṃ水 gambhīra濬
śīla戒 girimūrva巘
saila巖 svaccha清
kuvja俯 karuṇa悲
raja塵 sīmā𭻃
maitrī慈 patāka`[和=幡【丙】]`和
sadā`[求=永【乙丙】]`求 kampa振
prajñā惠 ūlka炬
dīrgha長 prabha`[榮=熒【丙】]`榮
aḍalagna扶 sīmasanvi關
ṣaṭ六 gati趣
udghāḍa開 dhephita((?))圍
daśa十 andhakāra冥
apanaya袪 bheta除
śītajvara虐 biṣa毒
hastanakṣatra軫 kṣanti忍
kṛṣṇa黔 śapa`[𬻼=靈【丙】]`𬻼
gandha虗 kūṭi堂
vyūha嚴 pratimā像
lekha書 likha寫
śreṣṭa尊 sūtra經
buddha佛 dharmma法
sthāna處 `[sārya=reye【原】,raya【甲乙】]`sārya((?))位
saṃgha僧佉 gaurava道
jvala明 tatkāla當
prakrama修 vyavasthā軌
śakaṭapatha轍 phokka至
nirvāṇa`[涅槃一語]`涅 槃
nagara城 kāṣaya`[袈裟一語]`袈
裟 karaka瓶
prātra鉢 śayana臥
asana貝 vastra衣
parhyaṇa裳 prāṇaka蟲
mūṣaka鼠 trasta恐
carvati`[却=齧【乙丙】]`却 dhauvana`[院=浣【甲乙丙】]`院
soṣaṇa灑 prasāra舒
bikasa張 varṇakamvala`[𣯮毹一語]`𭯪
毹 pṛṅga綾
citra錦 sūcikarmma繡
savarṇu鏗 śavya鏘
lajja恥 nāsti無
jugupsā嫌 kastorī麝
dhūma香 stotra讚
stavādi詠 gāyi歌
tūri管 nṛtya舞
bheri鼓 sughoṣaka笙
vīna篁 śikṣa學
paṇḍinya問 vipula博
jūta`[弄=奕【甲乙丙】]`弄 vrahma梵
svara音 cchoṭika彈
jihva舌 siddhāṃ`[悉曇一語]`悉
曇 mara莫
bismara`[忌=忘【甲乙丙】]`忌 praṇidhāna願
eta`[慈=茲【丙】]`慈 labha利
prasveda潤 samanta普
uṇḍka((?))洽 nāsti無
sīmā彊 tavā旦
aṅga題 aṣṭa八
śata百 anya余
samanā皆 nipuṇa審
pratyavekṣa`[詳次乙本早,須,奇,說,如,向,地七語有]`詳 kṣaṇika聊
śarīraprakāśaḥ申 śikṣā學
bhāṣa語 iccha欲
yaśa`[𮩿=騁【甲】,躬【乙】,耽【丙】]`𮩿 lekha`[天=文【甲乙丙】]`天
likhaḥ`[章=章初.ādi【甲】]`章 hetu因
karmma業 bipākapratyuvāca報
āśṛta託 pratibimba形
mātu母 garbha腹
a無 bidyā明
prabha((?))發 saṃ((?))行
svarā((?))試 syāṃ之
vihāna((?))起 ktaśaulā((?))催
nāma名 rūpa色
evaṃ是 asti有
ṣaḍa六 yatana處
gati奚 udghāḍa開
dṛṣṭa見 jāta生
vyakta雖 tuṣṭa喜
vṛddha老 mṛta死
nivartta還 rudana哀
udvega憂 karuṇi悲
pūrvaanādi始 gata去
duḥkha苦 kleśa惱
anta終 savaṭasatvā廻
tathā`[以下丙本不合致,梵語專依底本,然寫誤多不可信據,今一見而誤者訂正]`如 gata來
mahā大 ārya聖
tikkala出 dṛṣṭa見
ekikā`[布=西【甲】,希【乙】]`布 viṣayaṃ國
parivartta轉 maṃju好
dharmma為 cakra輪
ati極 etatū斯
`[sama=mi【乙】]`sama沈 `[juṃjji=jegukhi【乙】]`juṃjji溺
anati始 `[pranacya=nadya【甲】,nadma【乙】]`nacya從
mṛga鹿 udyānāṃ苑
kuśanagara`[俱尸那一語]`俱 尸
那 uttara北
maṃṣṭa所 `[prakā=prakara【考偽-大】]`prakā演
vrahma梵 (a)kṣara文
ṣya數 nāsti無
datidra窮 ati極
daśa十 daśa捨
stāte為 śata百
daśa十 śata百
cabhdra曰 sahasra千
daśa十 sahasra千
stāte為 atikra萬
daśa拾 ayuta萬
cabhdra曰 lakṣa億
daśa十 atitalakṣa億
ati為 samaptā京
koṭi兆 sarva諸
bhodvo反 prati載
dharmma法 samudra海
`[pā=pa【乙】]`pā波 `[raṇa=rna【乙】]`raṇa瀾
iccha欲 adya`[令=今【考偽-大】]`令
sarva一 切
bhalā離 duḥkha苦
raṇa皆 ṭha`[ya=yā【甲】]`ya安
mantra真言 `[sātva=stava【?】]`sātva密
`[su=sa【乙】]`suarya教 `[tyegu=śayegra【乙】]`tyegu遇
syāṃ之 gaṃbhīra甚
āsti希 ma有
śraddha信 buddha佛
putra子 citukārmma京
vidānāṃ授 tajñā`[lā=la【乙】]`lā當
bhūri觀 prabhā發
bodhi`[菩提一語]`菩 提
āphipra意 pratiśa入
`[ṣihi=ābhi【考偽-大】]`ṣihi灌 `[cavaṃ=ṣiṃca【考偽-大】]`cavaṃ頂
`[dabhāsu=dbhasu【乙】]`dabhāsu壇 vastu依
śreṣṭa尊 laiśa取
canacṛ則 siddhi`[悉地一語]`悉
地 ca`[śā=va【乙】]`śā能
ṭhaṃya于 bhūrī想
śreṣṭa尊 sarva遍
dhātu照 dīda`[nā=na【甲】]`nā鏡
dṛṣṭa現 `[vī=vi【乙】]`vīṣaya水
dṛma雲 `[niya=dya【乙】]`niya甚
pegha深 `[śaṃbhī=tebhi【乙】]`śaṃbhī密
`[gṛṃbhi=śṛbhri【乙】]`gṛṃbhi藏 dharmma法
pathā道 rāja王
svāmi君 `[sṛmida=naṭhaya【乙】]`sṛmida嚴
jaya勝 vajra金剛
bhaya身 svā青
`[tṛṃ=bhri【乙】]`tṛṃ不 kaṃtpa動
jñāna去 daṃṣṭra牙
prabhā發 jāta生
vasanta春 tathā如
devagarjana雷 nāda吼
vajra金剛 maṇi寶
saārya教 `[tyesaṃca=casaca【乙】]`tyesaṃca溥
maitrī慈 suva弉
ra`[ṇaṃ=na【乙】]`ṇaṃ勸 tathā如
gata來 abhiṣiṃca灌
uṣṇīṣa頂 jñāna去
agni火 ma`[sa=ṣa【乙】]`sana珠
`[avana=āvana【甲】,avna【乙】]`avana明 dharmma法
ttā`[ya=yo【甲】,dhya【乙】]`ya性 vajra金剛
bhūri觀 śikṣā察
jñāna智 mastu母
tiṣṭa起 catu四
rgadya量 cittā心
`[savara=ṣavra【乙】,乙本寫誤殊多不堪舉校異以下略]`savara轉 cikra輪
capra能 pergadya久
karmma羯磨 mahā大
jvala明 latva尅
sidvī成 praśa眾
phala〔sū〕果 ratta樂
savattā周 duravadhe玄
dhāmaḥ英 majja隨
smara念 adu具
āsana成 niṣpanā海
sama會 dramaṃ曼
ḍho荼 ārya聖
vatā者 mahā大
sūrya日 catvāra四
buddhā佛 `[dhe〔-〕【甲】]`dhe◇波
lla砢 daśa十
ṣaṭ六 bodhi菩
satva薩 dākā內
pamā外 rave供
vasudya養 catu四
kāṣa攝 phoṣa自
labha利 sārya聖
buddha佛 bhadra賢
sārya聖 bhadra賢
kalpa劫 jana人
maitrī慈 mami我
mira已 traya三
karmma業 taḥyaṃ救
tāna世 ācārya`[闍梨一語]`闍
梨 ekāśrāma傳
dharmma法 tyāṃ方
śruvi便 bhūta真
tṛ不 naca思
nitti議 papra`[重=垂【甲乙】]`重
jata悲 caḥ作
rakṣa`[謨=護【甲乙】]`謨 mo穆
khā佉 mahā大
śikṣa師 mo最
śāṃ勝 `[ya=yu【甲】]`yaga瑜
伽 ṣṭaṃna持
jvala明 stu制
pati底 āśra依
yadi於 mahā大
śikṣa教 maṃ曼
ṇḍa荼 satvā密
urghaṭ啟 stāte為
phota利 yojī末
vyava世 stāna軌
cani議 `[sarasvati辞niti宗stotra讚【考偽-大】,sarasvatini辞tistuḍa宗ṣava讚【甲】]`sarasvatinitistuḍa宗
ṣava讚 stavādi詠
sarva諸 ārya聖
sāṃ近 masa曆
triṇi三 bhadra賢
tuma次 dhiṣṭa修
daśavi拾 sārya聖
prama歡 dita喜
vi離 mala垢
`[pra=pro【甲】]`prabhakari發 `[pachaśa=pukaśa【甲】]`pachaśa光
jvala明 dīṃ成
ārvi焰 sma(bhī)惠
duḥ難 jaya勝
acīkha現 mukha前
pūraṅgama達 udghāta行
a不 cara動
sādhu善 mahu惠
mati法 śrātā雲
krama次 samyak正
su妙 buddha覺
tathā如 gatāya來
ḍhistu稱 mahā大
timi應 ṣaya鏡
trimi三 dhātu界
śaṃme最 śreṣṭa尊
daśavi十 tyāṃ方
maḥ莫 saṃmasa並
sadhivaṃ擁 evaṃ是
samubhava化 jattā方
jattatatta生 padrā于
iha此 `[sa=saṃ【甲】]`samapta境
valo號 candra月
muṇi牟尼 nāda吼
vahara李 kṛlamutu推
ārya聖 nadyakā從
ṭatāma何 gaurava道
tagata來 taṅga總
naṣṭana持 stā`[to〔-〕【甲】]`tote為
kāṭhā逕 ā依
tyo教 yoya奉
sthāya行 kkā至
cītna心 uṣṇīṣa頂
stute禮
gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara
師傳五部瑜伽教北平吉詳子全真記
eka(一)dvīi(二)triṇi(三)ca`[tvā=tva【甲】]`tvāri(四)pace(五)cha(六)sapta(七)aṣṭa(八)nava(九)daśa(十)`[pu=da【甲】]`puṣyā(十一)magha(十二)viśā(廿)śatā(百)sahāsrā(千)rakṣa(万)rpaguṇa(正月)cetra(二月)dheśaka(三月)jiṣṭa(四月)`[甲本奧云建久六年九月二十七日於清淨光院書之,tistuḍarvasā]`
#----------------------------------------------------------------------
#【經文資訊】大正新脩大藏經 第 54 冊 No. 2134 唐梵文字
#【版本記錄】發行日期:2023-12,最後更新:2022-10-12
#【編輯說明】本資料庫由 財團法人佛教電子佛典基金會(CBETA)依「大正新脩大藏經」所編輯
#【原始資料】蕭鎮國大德提供,北美某大德提供
#【其他事項】本資料庫可自由免費流通,詳細內容請參閱【財團法人佛教電子佛典基金會資料庫版權宣告】
#----------------------------------------------------------------------