ᅟ<span class="date">Updated: 2025-10-02 07:54</span> # 斯坦茨勒Stenzler **《梵文基础读本:语法·课文·词汇》** 作者:Stenzler施坦茨勒ᅟ季羡林/译ᅟ段晴、范慕尤/续补 Sanskrit Grammar--William Dwight Whitney [梵語語法表解](梵語語法表解) ________________________________________ [[stenzler2009.pdf#page=3|目录]] # 目录 - 字体 - §7 叠加字符ᅟ§9 辅助性的语音符号ᅟ§11 {古典梵文的天城体书写}ᅟ§13 重音 - 语音规则 - 一、元音转换 Guṇa、Vṛddhi{14}ᅟ 二、绝对尾音(停顿)中的辅音{17} - 三、句内连声(Sandhi){外连音} - 1.尾元音和初元音{19}ᅟ2. 辅音作尾音{26}ᅟ3. 鼻音作尾音{29} - 4.句中的Visarga{§33}ᅟ5. 初音辅音h ch ś - 四、词内连声{39}ᅟ顶化规则{45}ᅟ §44的例外和特殊情况{48} - 屈折变化 - 一、名词性词的变格Declensiln{56} - 格的应用{60}ᅟ§61-0 - 第一格ᅟ第二格ᅟ第三格ᅟ第四格ᅟ第五格ᅟ第六格ᅟ第七格 - 1.元音语干ᅟ简单元音语干{62}ᅟ-ṛ语干{75}ᅟ复合元音语干{79} - 2.辅音语干{80} - 1.单语干(独语干){81} - -as,-is,-us {83}ᅟ-ir,-ur {86} - 2.多语干{87} - -at/-ant {88} -mat -vatᅟ-an {92} -man,-van - -in -īyas {96}ᅟ-vas {98}ᅟ-ac {99} - 3.不规则语干{100} - 3.比较级和最高级{108} - 4.代词的变格{111}ᅟ - §111人称代词ᅟ§112指示代词ᅟ§115关系代词 yad - 关系代词和指示代词的配套使用ᅟ不定代词和不定副词 - {§116}ᅟ§119 语干idam(这个) - 5.数词{122} - 二、动词变位{129}ᅟ - 語態voice、時態tense、語氣mood式、體貌aspect、人稱 - §131 祈愿语气与命令语气(loṭ) - §132 人称语尾ᅟ§134 未完成時等ᅟ§135 虚拟(否定命令式)(inj.) - 1.重复规则{136} - 2.现在时语干(特殊时态){137} - 2.1. 带插入元音的变位{138} - 2.2. 不带插入元音a的变位{145} - 2词根类(ad-class){147}ᅟ第二类的不规则变化{153} - 3重复类(hu-class){165}ᅟ5 nu类(su-class){173} - 7鼻音类(rudh-class){178}ᅟ8 u类(tan-class){181}ᅟ9 nā类(kṛ-class){183} - 3.一般时态{187} - 3.1. 完成时{191}ᅟ§195人称语尾 - 单一完成时语干{199}ᅟ等级完成时语干{200}ᅟ不规则完成时{208} - 迂回完成时{212} - 3.2. 不定过去时Aorist System{214} - 3.2.1. 简单不定过去时[3]ᅟ §216 第一种形式:词根不定过去时 - §217 第二种形式{a不定过去时}ᅟ §219 第三种形式{重复不定过去时} - 3.2.2. 咝音不定过去时[4] - §221 第四种形式[s不定过去时]ᅟ §225 第五种形式{iṣ-不定过去时} - §228 第六种形式 siṣ-不定过去时ᅟ§229 第七种形式 sa-不定过去时 - 3.3 祈求式{230} - 3.4 将来时{233}ᅟ§234 迂回将来时 - 3.5 条件式{237} - 4.被动语态{239}ᅟ 4.1 现在时ᅟ 4.2 一般时态{244} - 5.派生语干的变位{250}ᅟ第十类动词和致使动词ᅟ愿望动词{258}ᅟ加强动词{263}ᅟ名转动词 - 6.动名词 (分词)(由动词转化而来的名词性词语) {267}ᅟ现在分词的用法 - 6.1 时态语干的分词 - §267 现在时[主]分词ᅟ§268 将来时[主]分词 - §269 现在时[中]分词ᅟ§270 将来时分词[中]ᅟ§271 完成时分词[主]ᅟ§272 完成时分词[中] - 6.2 由词根或派生动词语干变来的分词ᅟ过去被动分词{273}ᅟ过去主动分词{280}ᅟ必要分词{281} - 7.不定式{282}-tum/-itum - 8.独立式{283}ᅟ- tvāᅟ-yaᅟ-am - 词的构成 - 一、名词和形容词的构成 - §290 原始词缀 - §291 派生词缀 - 二、阴性语干的构成{293} - 复合词{299} - 一、复合动词ᅟ§301 连声规则 - 二、名词性复合词{304}ᅟ§307连声规则ᅟ§308变格 - I. 并列复合词(相违释){309} - II.限定复合词(依主释){312}ᅟ - 1.由格位限定的复合词(狭义依主释)ᅟ2. 同位复合词(持业释,Karma-dhāraya) - IV.副词复合词(邻近释){325}ᅟIII.定语复合词(多财释){320} - 梵语语序 - 一、梵语语序(anvaya)的重要性略说 - 二、梵语语序 - 三、诗歌语序分析 - 梵语修辞alaṃkāraᅟ 喻ᅟ合说(samāsokti) - 句子成分 - 复合谓语ᅟ 表语ᅟ补语ᅟ复合宾语ᅟ定语ᅟ同位语ᅟ状语ᅟ强调语 - 一致关系ᅟ 形容词ᅟ动词ᅟ关系代词 - 不变词 - 前置词ᅟ前置词副词ᅟ前置词动名词 - 连词和副词小品词 ________________________________________ [[stenzler2009.pdf#page=7|P001]] [[stenzler2003.pdf#page=14|GP01]] # 字体 ## §1 字母: 梵文一般用“城体”\(nāgarī) 字母书写,有下列一些符号。 ᅟ人们常说 Devanāgarī\(天城体)而不说Nāgarī\(城体),特别是在南印度,以区别于Nandināgarī\(南弟城体)。 <font color="#948A54">波你尼语法:46:13个元音+33个辅音</font> <font color="#948A54">佛教:50:16个元音+34个辅音 </font> a) 元音svara\(Vowels)ᅟ〔[ubcsanskrit.ca/lesson1/devanāgarī.html](https://ubcsanskrit.ca/lesson1/devan%C4%81gar%C4%AB.html)〕ᅟ 【[表](Obsidian使用#^w14hl0)】 |简单元音samānākṣara|<|<|<|<|双元音sandhyakṣara|<|<| |-|-|-|-|-|-|-|-| |kaṇṭhya|tālavya|oṣṭhya|mūrdhanya|dantya|kaṇṭhatālavya|kaṇṭhoṣṭhya| | |==Velar==|==Palatal==|==Labial==|==Retroflex==|==Dental==|==Palato-Velar==|==Labio-Velar==| | |अa|इi|उu|ऋṛ|ऌḷ| |<|hrasva ==Short==| |आā|ईī|ऊū|ॠṝ|ॡḹ|एe|ओo|dīrgha<br>==Long==| | |<|<|<|<|ऐai|औau|^| <font color="#948A54">短、长、引\(三倍长,आ३)</font> <font color="#948A54">高、低、中ᅟᅟᅟ 有鼻音、无鼻音ᅟᅟ颤音、闪音、边音</font> b) 辅音 vyañjana\(Consonants)<font color="#948A54">25+4+3+1+क्ष</font> ᅟ【[表](Obsidian使用#^w14hl0)】 | | | | | | | | | | | | | - | - | - | - | - | - | - | - | - | - | - | | kaṇṭhya | Velar | ①喉音 | कka | खkha | गga | घgha | ङṅa | | | ==हha== | | tālavya | Palatal | ②腭音 | चca | छcha | जja | झjha | ञña | ==यya== | ==शśa== | | | mūrdhanya | Retroflex | ③卷舌音 | टṭa | ठṭha | डḍa | ढḍha | णṇa | ==रra== | ==षṣa== | | | dantya | Dental | ④齿音 | तta | थtha | दda | धdha | नna | ==लla== | ==सsa== | | | oṣṭhya | Labial | ⑤唇音 | पpa | फpha | बba | भbha | मma | ==वva== | | | | <font color="#a042ff">antastha</font> | <font color="#a042ff">Semivowel</font> | <font color="#a042ff">⑥半元音</font> | <font color="#a042ff">यya</font> | <font color="#a042ff">रra</font> | <font color="#a042ff">लla</font> | <font color="#a042ff">वva</font> | | | | | | <font color="#a042ff">ūṣman</font> | <font color="#a042ff">Sibilant</font> | <font color="#a042ff">⑦咝音</font> | <font color="#a042ff">शśa</font> | <font color="#a042ff">षṣa</font> | <font color="#a042ff">सsa</font> | | | | | | |^| <font color="#a042ff">Aspirated</font> | <font color="#a042ff">⑧气音</font> | <font color="#a042ff">हha</font> | | | | | | | | | ==1aghoṣa(Unvoiced)清<br>2ghoṣa(Voiced)浊<br>3alpaprāṇa(Unaspirated)不<br>4mahāprāṇa(Aspirated)送气<br>5anunāsika(Nasal)鼻<br>6antastha(Semivowel)半元<br>7Sibilant咝   8ūṣman== |<|<| | | | | | | | ==ंṃ== | |^|<|<| | | | | | | | ==ःḥ== | |^|<|<| ==清== | ==清== | ==浊== | ==浊== | ==鼻浊== | ==浊== | ==清== | ==浊== | |^|<|<| ==不== | ==送气== | ==不== | ==送气== | ==不== | ==不== | ==送气== | ==送气== | |^|<|<| sparśa |<|<|<|<| ==半元== | ==咝== | | |^|<|<| Stop闭塞 |<|<|<|<| | ==ūṣman== |<| c) 辅助符号ᅟंᅟṃ \(अनुस्वार Anusvāra随韵)ᅟँᅟ~ \(अनुनासिक Anunāsika) ᅟᅟᅟᅟᅟःᅟḥ \(विसर्ग Visarga止声、止韻) <font color="#948A54">ẖ \(jihvāmūlīya 舌根声) 软腭擦音\[x]</font> <font color="#948A54">ḫ \(upadhmānīya 吹气声)双唇擦音\[ɸ]</font> jihvā-mūlīyaᅟbelonging to or uttered from the root of the tongue \(viz. ṛ , ḷ , the guttural class of consonants , but 「esp.」 the visarga before k and kh)舌根音,visarga在喉音前的变化形式,转写做ẖ。 an-upadhaᅟ " having no penultimate " , a letter or syllable \(as a Sibilant or h) not preceded by another. sôṣman mfn.. \(in gram.) having aspiration , aspirated \(said of the sounds kh , gh ; ch,jh ; ṭh,ḍh ; th,dh ; ph,bh ; of the Sibilants , and h) a-spṛṣṭa mfn.. not touched by the organs of articulation \(as the vowels , the anusvāra , and the Sibilants) spṛṣṭa mfn.. \(in gram.) formed by complete contact of the organs of utterance \(applied to all consonants except semivowels \[called īṣat-spṛṣṭa , " formed by slight contact "] and except Sibilants and h , which are called ardha-spṛṣṭa , " formed by half-contact ") sparśá m. \(in gram.) collective N. of the twenty-five consonants constituting the five classes from k to m \(so-called because formed by complete contact of the organs of utterance ; c.f. sthāna and spṛṣṭa) śa-varga m. the sibilating class of letters 「i.e.」 the three Sibilants and the letter h. sparśôṣma-saṃdhi m. the junction of a sparśa \(q.v.) letter and Sibilant &c.\(c.f. ūṣman) ūṣmán m. \(in Gr.) N. applied to certain sounds \(viz. the three sibilants , h , visarga , jihvāmūlīya , upadhmānīya , and anusvāra) kṣveḍana n.. hissing pronunciation \(of Sibilants) lomaśya n. " roughness " , N. of a 「partic.」 pronunciation of the Sibilants ᅟ注 1: [ळ](https://en.wiktionary.org/wiki/%E0%A4%B3#Translingual)ᅟ[ḷa](https://en.wiktionary.org/wiki/%E1%B8%B7#Translingual)ᅟ\(卷舌音)仅见于吠陀典籍。 [ḻa](https://en.wiktionary.org/wiki/%E1%B8%BB#Translingual)ᅟ ळ्ह ळ्‍ह ळ्‌ह ळ्​ह ḻha |a [§13](#^c2u4p8) <font color="#948A54" class="size20">ळ是 ḍ 的元音间同位异音,转写为 ḷ 或 ḷh。为区分,ISO 15919转写元音l为字母下加一个圆圈l̥ 。\(元音 r 也可以表示为 r̥,出于一致性和区别于某些现代印度语的卷舌 ṛ 和 ṛh。)</font> ᅟ注 2. 人们常说 Devanāgarī (天城体) 而不说 Nāgarī (城体),特别是在南印度,以区别于 Nandināgarī(南弟城体)。 ᅟ注 3:以前将卷舌音Retroflexe称为顶音Cerebrale是因为对古印度术语的误解。 ᅟ注 4:确切地说,喉音应称为软腭音。 注 1:波你尼语法体系中没有字母 ॡ。 注 2:转写 व\(ཝ་བ va)时,藏文中多用 བ 替代。 ^pzt3e4 <font color="#C00000">ख</font> may be confused with <font color="#C00000">रव</font>.The first part of <font color="#C00000">ख</font> will in general be <font color="#984806">more <u>curved</u> </font>than <font color="#C00000">र</font> but in in the case of the gutteral <font color="#C00000">ख</font> , the bottom stroke will <font color="#984806"><u>overlap</u></font> with the round of the <font color="#C00000">व</font> .ᅟᅟ<font color="#C00000">ख</font>ᅟ<font color="#C00000">रव</font> Letters which look similar and thus might confuse the student initially are shown below. इ ड हᅟᅟथ यᅟ भ मᅟ घ धᅟᅟढ दᅟᅟत नᅟᅟप षᅟᅟब व Sanskrit 98:sans98.ttf ![[_assets/2946cb001f1b9ee26521c9f4622030a7_MD5.jpeg|inl]] k K v Vᅟ ) á p Pᅟ b B - _ l L \[ { " ¸ Á | j J c C x X g G c C V v n N t T  m M y Y \( w W o Oᅟz ZS s  ] ú ; :  } \ᅟ r a s D d q Q f F ¦ᅟ'ᅟ +ᅟ=ᅟ® ˜ `` ` ``ᅟ~ 1 ! 2@ 3# 4$ 5% 6^ 7& 8 \* 9 \( 0 ) R AᅟᅟE IᅟUᅟ, .ᅟ / ? < > ' [[stenzler2009.pdf#page=8|P02]] ## 发音 ### §2 元音的发音: a和ā的发音见[§4](#§4)。i和ī为前部闭口元音\[前高元音],u和ū为后部闭口\[后高元音],分别单元音中的短音和长音。 ṛ、ṝ 是成音节,是前部卷舌音\[舌尖颤音]。ḷ 同样是成音节,响亮\[是响音]。刚刚涉及的这三个元音在发音时,人们往往可以听到短促的 i 的余音,偶尔也听到 u 的余音。 复合元音e 和 o 是长音,半闭口\[半高]。e 是前部的音\[舌面前音],o 是后部的音\[舌面后音]。ai 和 au,这两个降调的复合元音的第一个音是长音。 ### §3 辅音的发音: 辅音的一至五行\([§1](#§1)),除第五纵列的鼻音以外,都是塞音。发喉音时,舌脊的后部\[舌面后]与软腭形成闭塞。发腭音时,舌在中间\[舌面中]与硬腭形成闭塞。发卷舌音时,舌尖向后卷起,与硬腭的前部形成闭塞。发齿音时需要注意在牙齿上\[在牙齿部位]形成闭塞。唇音是唇部的闭塞音\[双唇塞音]。要注意区别清音和浊音,区别送气音和非送气音,送气音在爆破时有明显的 h 音相随。鼻音\(第 5 纵列),发音位置与它们所属的那一行的闭塞音相符合。发鼻音时,气从鼻涌出。半元音中,y 是腭音,r 是卷舌的齿槽音\[颤的齿龈音]。l 是响亮的边音,v 是唇齿音。 所有咝音\(摩擦音)都是清音,但是在形成狭窄通道时彼此有别:ś 是腭音,ṣ 是卷舌的,s 是齿音。h 是有声的喉部送气音。 ### §4 长短元音的差别是音位性质的。i /ī、 u / ū、ṛ / ṝ 之间的差别纯粹是音长的问题,发音的时间延长一倍。但是 a / ā 之间还有音质的不同。a 是闭合\[半开口]元音,ā 是开口元音,即在开口度上存在差异。 辅音①-⑤行\([§1](#§1))的前两纵列以及三个咝音是清音,其余所有的音,包括元音,都是浊音。浊闭塞音和清闭塞音,以及送气音\(纵列 2 和 4)和非送气音之间的对立是音位性质的。辅音第⑥-⑧行分别表现为音位。需要注意鼻音\(第5纵列)的差异:在印度传统语法的\(元Meta-)语言中,所有鼻音被当作音素处理。而在语法的实用语言\[目标语言(Objektsprache)]中,即在梵语中,喉音\(ṅ)以及腭音的鼻音\(ñ)大抵上仅仅在与它们同组的辅音结合时才出现,其实是音位的变体。 ## 元音符号 [[stenzler2009.pdf#page=9|P03]] ### §5 元音符号:[§1](#§1)\(初音元音)中的元音符号,只有在前面无辅音,比如处在句首或在元音后的词首时才使用。与前面的辅音组合时,a已包括在辅音符号中;其余的元音\(中间元音)用下列方式表示: का kā कि ki की kī कु ku कू kū कृ kṛ कॄ kṝ कॢ kḷ के ke कै kai को ko कौ kau 特别应记住:<font color="#C00000">nti</font> न्ति ![[_assets/c4ebd72c6b6e531eae70c40912b4e978_MD5.jpeg|inl]]ᅟ गि ![[_assets/8ffb618cbe9e1349423d02c60f70f563_MD5.jpeg|inl]]ᅟᅟञि ![[_assets/7e5c28f81bdb786a80a557e1d36f67e0_MD5.jpeg|inl]] दु du दू dū दृ dṛ रु ru रू rū <font color="#C00000">शु</font>![[_assets/3bb7f7d2351d8e8b8d9690fadaf4e230_MD5.jpeg|inl]]<font color="#C00000">śu</font> शु शु <font color="#C00000">शू</font>![[_assets/d269e2d4ec2c76972bd493367b21ff0b_MD5.jpeg|inl]]<font color="#C00000">śū</font>शू शू <font color="#C00000"> śṛ हु </font>![[_assets/1a59078855fdd5b0b88a75d70b681e01_MD5.jpeg|inl]]<font color="#C00000">hu हू </font>![[_assets/aae125d6ac95e4454481a5629ad2d679_MD5.jpeg|inl]]<font color="#C00000">hū</font> हृ hṛ Note that the sign for the i is written before the consonant, even though the i is sounded after the consonant. When written by hand, the curved line on top should <u>touch the vertical line</u> of the consonant.Often, due to typesetting, the i will not touch at all. These vowel signs may follow all consonants, including the semi-vowels, sibilants, and aspirate. ### §6 没有元音的辅音用写在下面的一撇 <font color="#365F91"><b>् </b></font>\(<font color="#365F91"><b><u>Virāma</u></b></font>休止符/消除元音符*{无生命符号}*)来表示。不过这一撇只用于停顿、句尾或*{单词表}*独立的词下:वाक्\(语言)。或用于语法*{著作}*上的语干*{\词根}*:दिश्\(方位)。 ## 叠加字符 ### §7 叠加字符: 在词或句中,当两个或更多的辅音彼此直接相连时,需要用叠加字符来书写: <font color="#365F91"><b>I 舍去第一辅音右侧垂直线</b></font> 需要叠加的辅音中,如果第一个辅音的右侧有一垂直线,那么要舍去这道线而置于前: ग्द gda ग्ध gdha च्य cya ज्व jva न्त nta प्स psa ब्द bda व्य vya श्य śya ष्क ṣka ष्ट ṣṭa ष्ठ ṣṭha स्क ska स्थ stha <font color="#365F91"><b>II后辅音丢失横线并写在下面</b></font> 如果当叠加的辅音群的第一个辅音的右侧没有垂直线,后面的辅音便丢失上面的横线并写在下面:ङ्क ṅka ङ्ग ṅga क्क kka क्व kva ट्ट ṭṭa ट्व ṭva <font color="#365F91"><b>III न ल作第二字符时一般在下面</b></font> 本节I的例外:न和ल作为叠加字符的第二个字符时,一般要丢掉上面的横线并写在下面: त्न tna ध्न dhna म्न mna न्न nna स्न sna भ्न bhna प्ल pla ल्ल lla。 <font color="#365F91"><b>IV म य是第二字符时在第一字符后面</b></font> 本节 II 的例外:当म和य是叠加字符的第二个字符时,这两个字符要缩短一些,并写在第一个字符的后面: [[stenzler2009.pdf#page=10|P04]] |क्म kma|ङ्म ṅma|द्म dma|ह्म hma|क्य kya|छ्य chya| |-|-|-|-|-|-| |ट्य ṭya|ठ्य ṭhya|ड्य ḍya|ढ्य ḍhya|द्य dya|ह्य hya| <font color="#365F91"><b>V 其他的例外:</b></font> |与 क् 相加|क्थ kthaᅟक्ठ kṭha| |-|-| |与 च् 相加|च्च cca、च्ञ cña| |与 ञ् 相加|ञ्च ñca、ञ्ज ñja| |与 प् 相加|प्त pta| <font color="#365F91"><b>VI श </b></font><font >श</font> श श ![[_assets/96d7e53665ce5d2a3e9d51de2ec41a41_MD5.jpg|inl]]![[_assets/127ff5a95ef04741309249c75c98323e_MD5.jpg|inl]]![[_assets/c849df3054a9f70deac35f38b939e910_MD5.jpg|inl]]![[_assets/473bd81159408d44afde0ae273afb8c8_MD5.jpg|inl]]在一些叠加字母中也写作![[_assets/0ce48e7558434a993a5139b2b50b74e4_MD5.jpg|inl]]![[_assets/e1fdc37f7705d1ff4bd5bc4e8b308163_MD5.jpg|inl]] ![[_assets/9f6871e5a17792b740a0ed0db8c675d3_MD5.jpg|inl]]     (也见![[_assets/810a7bdb9944b1b12992d7482a13afc6_MD5.jpg|inl]]श् ):श्च śca ![[_assets/156b6bc9f08649d2fdbd43f9425bfd02_MD5.jpg|inl]] ![[_assets/d2ac2ccfa5852d891b7b3dfbee34988d_MD5.jpg|inl]] ![[_assets/e703d1a4511ab54136741609f99d742a_MD5.jpg|inl]] ,श्न śna,श्लśla,श्व śva ![[_assets/39e4e2a7027eb04549c85ca581122b5d_MD5.jpg|inl]] ![[_assets/552b732314338a9ab016d1a159cdc918_MD5.jpg|inl]] ![[_assets/9fd4e439209c723941c72fc39dbab6c0_MD5.jpg|inl]]ᅟᅟ\(见[§5](#§5))。 <font color="#365F91"><b>VII 改变较大的有:</b></font> | 与 क् 相加 | क्त kta | | ------- | ------------------------------------------ | | 与 त् 相加 | त्त tta | | 与 द् 相加 | द्द dda、द्ध ddha द्ध 、द्न dna、द्भ dbha द्भ | | 与 न् 相加 | ह्न hna | | 与 व् 相加 | द्व dvaᅟह्व hva | 特别应记住:क्ष(亦作![[_assets/b25305b02d58d60b1e685fea0b79467a_MD5.jpg|inl]]![[_assets/88a82631a6187d01dc94e46cbc0c4038_MD5.jpg|inl]]![[_assets/8d2eeab172282b4db6c580ac05ef2a05_MD5.jpg|inl]]kṣa,ज्ञ ![[_assets/20c9ae907cf733e406b3ac6ca9985d3f_MD5.jpg|inl]] ज्ञ ज्ञ jña (今天一般读作dnya或gnya),![[_assets/dc39e21ec0281e10a1dcb98b585a65e9_MD5.jpg|inl]]ṇṇa(也写作 ण्ण ![[_assets/d9f1ee734aca8bad52a5575ba4ece701_MD5.jpg|inl]] ![[_assets/85551094b970c8fd4dcbfbd4b314540d_MD5.jpg|inl]]。ṇa![[_assets/6c7e6d913751ff19b5369ee1e67ed795_MD5.jpg|inl]]![[_assets/ae159915d5fb0f8614a06e890e29bdbb_MD5.jpg|inl]]![[_assets/4af3808498e080329efe7257ff796b67_MD5.gif|inl]]![[_assets/2a075f47fc2d74af035f78446de982c0_MD5.jpg|inl]]  jhaझ झ ![[_assets/af8693acd5e22184645fca6d4f6c75e3_MD5.jpg|inl]]![[_assets/849dda0ec30f9355ebdd47ed00a2bbd1_MD5.jpg|inl]]![[_assets/8d378c54f928b3787210e8717eb48f24_MD5.gif|inl]]![[_assets/516ad512a58c9d45664e629b2318e581_MD5.jpg|inl]]![[_assets/a3cf41ba4291f31e2b85da6c69c14e77_MD5.jpg|inl]]  http://indoskript.org/letters a![[_assets/b29b5b67637a45ac50eecd490f12635f_MD5.jpg|inl]]![[_assets/6de771e30f52f046067b020934ac12b8_MD5.gif|inl]]![[_assets/3f06bbd11182e3f1745f64e92cdf475c_MD5.gif|inl]]  ṛ![[_assets/2cb2361fa504dd055fbe39651819c005_MD5.jpg|inl]]![[_assets/cac3c07f3e6f22e508d43823bd2216c4_MD5.gif|inl]]![[_assets/476bc2a918e56f647cca3db704d34abf_MD5.gif|inl]]  ख ख  भ भ  ध ध  ल ल![[_assets/df361c2c1a59cd286c239184d5cddbff_MD5.jpg|inl]] छ छ छ![[_assets/434f6b227aa15e8e9240dda820686baf_MD5.gif|inl]] <font color="#365F91"><b>VIII 在辅音和元音 ṛ 前的 r</b></font>ᅟ用写在上方的钩来表示,这一钩总是写在最右面it is attached above the <u>rightmost vertical</u> of a compound.:र्क rka,र्के rke,र्कौ rkau,र्कं rkaṃ,रृ rṛᅟर्ऌ rḷᅟ(र्ॠ र्ॡ),र्ण्य rnyaᅟर्ध्वाrdhvā。在辅音后的 r 用附在下面的一撇来表示:क्र kra,ज्र jra,द्र dra,न्र nra,प्र pra,श्र śra,ह्र hra。 特别记住:त्र tra。 <font color="#365F91"><b>IX 两个以上的辅音按相同规则叠加:</b></font> ग्ध्व gdhva,ग्न्य gnya ग्न्य,त्स्य tsya,प्त्य ptyaPTy,ष्ठ्य ṣṭhya,क्त्य ktya,क्त्व ktva,ङ्क्त ṅkta,त्त्य ttyaÅ\(,त्त्व ttva,द्व्य dvya,द्द्य ddya,द्ध्य ddhya,द्भ्य dbhya,श्च्य ścya,श्व्य śvya,क्ष्ण kṣṇa,क्ष्म kṣma,क्ष्म्य kṣmyaúM\(,क्ष्य kṣyaú\(,क्ष्व kṣva, ṅkṣa,ङ्क्ष्व ṅkṣva,ग्र्य grya,त्त्र ttra,त्र्य trya,द्द्र ddra,द्र्य drya,स्त्र stra。 स्प्र spr While there may be different conventions and styles for making compounds, there are no obvious absolute rules. Ideas that familiar forms are right and others wrong should be avoided: both proportions and angles of the symbols may be varied. ### §8 最常用的叠加字符: **与 क् 相加**ᅟ  ![[_assets/23842556fdb3f7edeff0676439d90469_MD5.jpg|inl]]क्क kka ,क्ख kkha,![[_assets/d74181847b6a296670c94b2f989e011b_MD5.jpg|inl]]क्त kta  ![[_assets/c5d00db3eaf76004a92c24fb43868ced_MD5.jpg|inl]] ![[_assets/77c586707d82765a8cf168445315a99a_MD5.jpg|inl]],क्त्य ktya,क्त्र ktra,क्त्व ktva क्त्व ![[_assets/dcfe3796b55d6aed7d5f9da1f3736ee3_MD5.jpg|inl]],क्थ ktha,क्न kna क्‍न ,क्म kma,क्य kya क्य,क्र kra![[_assets/a4e9053c881b185adaee3fb152b4899f_MD5.jpg|inl]],क्र्य krya,क्ल kla,क्व kva,क्ष kṣa,क्ष्ण kṣṇa,क्ष्म kṣma,क्ष्म्य kṣmya,क्ष्य kṣya,क्ष्व kṣva [[stenzler2009.pdf#page=11|P05]] **与 ख् 相加**ᅟ  ख्न khna,ख्य khya **与 ग् 相加**ᅟ  ग्द gda,ग्ध gdha,ग्ध्व gdhva,ग्न gna,ग्न्य gnya,ग्भ gbha, ग्भ्य gbhya,ग्म gma,ग्य gya,ग्र gra,ग्र्य grya![[_assets/fb92a180951d77c0e813187d2cda2719_MD5.jpg|inl]],ग्ल gla,ग्व gva **与 घ् 相加**ᅟ  घ्न ghna,घ्म ghma,घ्य ghya,घ्र ghra,घ्व ghva **与 ङ् 相加**ᅟ  ङ्क ṅka,ङ्क्त ṅkta,ङ्क्ष ṅkṣa,ङ्क्ष्व ṅkṣva,ङ्ख ṅkha,ङ्ख्य ṅkhya,ङ्ग ṅga,ङ्ग्य ṅgya,ङ्ग्र ṅgra,ङ्घ ṅgha,ङ्घ्र ṅghra,ङ्ङ ṅṅa,ङ्म ṅma。 **与 च् 相加**ᅟ  च्च ccaCc,च्छ ccha च्छ,च्छ्र cchraच्छ्र च्छ्र,च्छ्व cchva ,च्ञ cña,च्म cma,च्य cya **与 छ् 相加**ᅟ  छ्य chya,छ्र chra छ्र छ्र **与 ज् 相加**ᅟ  ज्ज jja,ज्ज्ञ jjña,ज्ज्व jjvaJJv,ज्झ jjha,ज्ञ jña,ज्ञ्य jñya,ज्म jma,ज्य jya,ज्र jra,ज्व jva **与 ञ् 相加**ᅟ  ञ्च ñca ![[_assets/8d822aba1b0eccc9166f6dc1b4a1035f_MD5.jpg|inl]]ञ्च ![[_assets/209196afa2fde3bdc73766d6fed6657d_MD5.jpg|inl]]Ác च,ञ्छ ñcha,ञ्ज ñja,ञ्श ñśa **与 ट् 相加**ᅟ  ट्क ṭka,ट्ट ṭṭa,ट्य ṭya,ट्व ṭva,ट्स ṭsa **与 ठ् 相加**ᅟ    ठ्य ṭhya,ठ्र ṭhra **与 ड् 相加**ᅟ  ड्ग ḍga,ड्ड ḍḍa,ड्य ḍya ड्म ड्व **与 ढ् 相加**ᅟ  ढ्य ḍhya,ढ्र ḍhra,ढ्व ḍhva **与 ण् 相加**ᅟ  ण्ट ṇṭa,ण्ठ ṇṭha,ण्ड ṇḍa,ण्ढ ṇḍha,ण्ण ṇṇa,ण्म ṇma,ण्य ṇya,ण्व ṇva **与 त् 相加**ᅟ  त्क tka,त्त tta,त्त्य ttya,त्त्र ttra,त्त्व ttva,त्थ ttha,त्न tnaत्न त्न![[_assets/4c2b643441d9a08b34561c3b1b9822c6_MD5.jpg|inl]],त्न्य tnya,त्प tpa,त्फ tpha,त्म tma,त्म्य tmya,त्य tya,त्र tra,त्र्य trya,त्व tva,त्स tsa,त्स्न tsna![[_assets/b777b7fc5cd990f5a70e6818181551bf_MD5.jpg|inl]],त्स्न्य tsnya त्स्न्य त्स्न्य ,त्स्य tsya,त्स्व tsva   त्प्र **与 थ् 相加**ᅟ  थ्य thya **与 द्   相加**ᅟ  द्ग dga,द्ग्र dgra,द्द dda,द्द्य ddya,द्द्र ddra,द्द्व ddva,द्ध ddha द्ध,द्ध्य ddhya,द्ध्व ddhva,द्न dna,द्ब dba,द्ब्र dbra,द्भ dbha द्भ,द्भ्य dbhya द्भ्य,द्म dma![[_assets/35fe1f18635eecb22e2ef2b16cf7f92d_MD5.jpg|inl]],द्य dya द्य,द्र dra,द्र्य drya,द्व dva,द्व्य dvya द्व्य ![[_assets/1f46d64f7488ec26a33626a411b4c3fa_MD5.jpg|inl]]  द्व्र dvra [[stenzler2009.pdf#page=12|P06]] **与 ध् 相加**ᅟ  धन dhna,ध्म dhma,ध्य dhya,ध्र dhra,ध्व dhva。 **与 न् 相加**ᅟ  न्त nta,न्त्य ntya,न्त्र ntra,न्त्स ntsa,न्थ ntha,न्द nda,न्द्ध nddha,न्द्र ndra,न्ध ndha,न्ध्य ndhya,न्द्र ndhra,न्न nna,न्न्य nnya,न्म nma,न्य nya,न्र nra,न्व nva,न्स nsa **与 प् 相加**ᅟ  प्त pta ![[_assets/96f0a5b3e2638ac832ed9c82373b4a29_MD5.jpg|inl]],प्त्य ptya प्त्य![[_assets/bed3a040b1e3dd65e2e3d858feeee757_MD5.jpg|inl]],प्न pna प्न![[_assets/52f021ab3b17c041128385ee6be4e314_MD5.jpg|inl]],प्म pma,प्य pya,प्र pra,प्ल  प्ल pla प्ल Pl,प्स psa **与 फ 相加**ᅟ  फ्य phya **与 ब् 相加**ᅟ  ब्ज bja,ब्द bda,ब्ध bdha,ब्ध्व bdhva,ब्ब bba,ब्भ bbha,ब्य bya,ब्र bra **与 भ्  相加**ᅟ  भ्न bhnaभ्न,भ्य bhya,भ्र bhra,भ्व bhva    भ्ण **与 म् 相加**ᅟ  म्न mna,म्प mpa,म्प्र mpra,म्ब mba,म्ब्य mbya,म्भ mbha,म्य mya,म्र mra,म्ल mla   म्र्य mrya  म्म म्व **与 य् 相加**ᅟ  य्य yya,य्व yva **与 ल् 相加**ᅟ  ल्क lka,ल्ग lga,ल्प lpa,ल्म lma,ल्य lya,ल्ल lla Ll ल्ल ल,ल्व lva,ल्ह lha **与 व् 相加**ᅟ  व्न vna,व्य vya,व्र vra **与 श् 相加**ᅟ  श्च śca,श्च्य ścya,श्न śna,श्म śma,श्य śya,श्र śra,श्र्य śrya,श्ल ślaश्‍ल,श्व śva श्‍व ![[_assets/98392bc17662e8185153eee1b12d221c_MD5.jpg|inl]],श्व्य śvya。 **与 ष् 相加**ᅟ  ष्क ṣka,ष्क्र ṣkra,ष्ट ṣṭa ![[_assets/6a04ecddb3a8cdd379cd7b1ddaf3dc04_MD5.jpg|inl]],ष्ट्य ṣṭyaò(,ष्ट्र ṣṭra,ष्ट्र्य ṣṭrya,ष्ट्व ṣṭva,ष्ठ ṣṭha ![[_assets/ff22f0e06330fd30db8c5b40f4fb828a_MD5.jpg|inl]],ष्ठ्य ṣṭhya,ष्ण ṣṇa,ष्ण्य ṣṇya,ष्प ṣpa,ष्प्र ṣpra,ष्म ṣma,ष्य ṣya,ष्व ṣva,ष्ष ṣṣa [[stenzler2009.pdf#page=13|P007]] **与 स् 相加**ᅟ  स्क ska,स्क्र skra,स्ख skha,स्त sta,स्त्य stya,स्त्र stra,स्त्व stva,स्थ stha,स्थ्य sthya,स्न sna ![[_assets/ec79b4322af6501591266de6b345ee2a_MD5.jpg|inl]],स्प spa,स्फ spha,स्म sma,स्म्य smya,स्य sya,स्र sra ![[_assets/8cb40ceecf99aeea2eb010e14f40e205_MD5.jpg|inl]],स्व sva,स्स ssa    **与 ह्  相加**ᅟ  ह्ण hṇa![[_assets/ce4835c8e95c5bae77f6d7a701b84a9f_MD5.jpg|inl]],ह्न hna,ह्म hma,ह्य hya,ह्र hra ![[_assets/81545a0a8056c28fe94a54369aaea623_MD5.jpg|inl]],ह्ल hla,ह्व hva The greatest number of conjunct consonants in a real word is five: the usual example quoted for this is कार्त्स्न्य\(kārtsnya)。 ## 辅助符号 ### §9 辅助性的语音符号 <font color="#365F91"><b><u>Anusvāra \(ṃ) {◌ं ◌ཾ ṃ \(अं ཨཾ aṃ)}</u></b></font> 1.在咝音和 h 前的随韵 Anusvāra \(ṃ) 像法语中结尾的n 那样发音,即前面的元音要加上鼻音=={鼻化元音的气流兼从口腔和鼻腔出}==。 作尾音则发作 m。 =={词中随韵在半元音、咝音或h前叫<u>不变易随韵</u>或真实随韵,如aṃśa-、aṃhas-。}== 2.=={<u>变易随韵</u>或代用随韵,是为了方便书写而以ṃ代替其后默音相应的鼻音,如:aṃga-=aṅga-,aṃjas-=añjas,aṃḍa-=aṇḍa-,aṃta-=anta-,aṃba-=amba-。}== 当作为*{复合词的前词}*时,在闭塞音前发作*{与该音同类的鼻音}*,即便是*{出于简略的缘故而在词中闭塞音前使用了Anusvāra 却未使用类别鼻音}*时,也是一样。 <font color="#365F91"><b><u>Anunāsika {◌ँ ◌ྃ ◌̃ \(अँ ཨྃ ã)\(◌ྂ ཨྂ)}</u></b></font> [◌̃](https://en.wiktionary.org/wiki/%E2%97%8C%CC%83) [̃](https://en.wiktionary.org/wiki/%E2%97%8C%CC%83) [◌ँ](https://en.wiktionary.org/wiki/%E2%97%8C%E0%A4%81) 仅出现在和l的组合中,用于表达l̃ ल्ँ \(有时写作ल्ं)\( <font color="#C00000" class="size22">ल्‍ँ ल्‍ं </font> <font class="size22">l‍ँ </font>):鼻音化的l\([§31](#§31)-b)。 止声<font color="#365F91"><b><u>Visarga</u></b></font> ḥ {◌ः ◌ཿ ḥ \(अः ཨཿ aḥ)}{[§33](#§33)} 是一个清音送气音。在停顿时\([§18](#§18)IV)轻微地带出前面的元音或复合元音的第二个音素的余音。 ### §10 标点符号。 “|”表示较短的句子的停顿和半颂的结束。 “‖”表示较长段落和一颂的结束。 ऽ ’([Avagraha](https://codepoints.net/search?InSC=Avagraha)略音符)表示初音अ\([§22](#§22))的省略。{[྅ Paluta](https://en.wikipedia.org/wiki/Tibetan_script#Extended_vowel_marks_and_modifiers) pluta}{[Avagraha](https://en.wikipedia.org/wiki/Avagraha#Avagraha_in_Unicode)}{[Tibetan translation of Sanskrit texts](https://www.thlib.org/reference/transliteration/#!essay=/thl/ewts/4/)} ° 表示缩略。 ## ‹古典梵文的天城体书写› ### §11 {古典梵文的天城体书写} 在梵文中,以一个句子为单位, a.只有当一个词以元音、Anusvāra 或Visarga 收尾,而后面的词以辅音起首时,才将两个词分开来书写。 b.按照[§23](#§23)-[§25](#§25),[§35](#§35)-1 b) c)条也可分开两个词。*{hiatus 〔mana- srota-〕 }* 上一个词的尾辅音和下一个词的初音元音或辅音照[§26](#§26)条等规则合写成为一个字符=={词与词之间或叠加,或发生连声,从而连写在一起}==。 末尾元音和初音元音照[§19](#§19)及以下各条组合。*{一般而言,元音字母只在词首出现;词中(包括复合词中)的元音均应以元音符号表示。}* *{拉丁转写体的书写规则有两种。* *一种是“反映原貌”的转写,与天城体的分隔方法一样。* *一种是“精校本”式的转写,要求:* *将句中所有的词都拆开:词间辅音与元音发生连声或结合的地方用空格分开,词间元音与元音发生连声的地方用顶折线“^”标示。* *有时还会添加逗号、问号、引号等现代标点符号;* *专有名词首字母大写。* *如:* *反映原貌的转写:kimidamupādāyeti |* *yadyayamarthaḥ skandhānālambyeti teṣveva pudgalaprajñaptiḥ prāpnoti|* *精校本式转写:kim idam upādāyêti?* *yady ayam arthaḥ -- skandhān ālambyêti; teṣv eva pudgalaprajñaptiḥ prāpnoti|* *反映原貌的转写:yattarhi vātsīputrīyāḥ pudgalaṃ santamicchanti|* *精校本式转写:yat tarhi Vātsīputrīyāḥ pudgalaṃ santam icchanti|* *颂文一般半颂换行处理,并可添加序号。* *反映原貌的转写:āsīdrājā nalo nāma vīrasenasuto balī |* *upapanno guṇairiṣṭai rūpavānaśvakovidaḥ || 1 ||* *精校本式转写:āsīd rājā Nalo nāma Vīrasenasuto balī |* *upapanno guṇair iṣṭai rūpavān aśvakovidaḥ || 1 ||* *有的转写还会在词内连声处添加横线“-”标明,然而缺乏统一标准。* *藏文转写则与古代梵文字体一样,以akṣara(字符)为单位分隔,词与词之间不做更多的分隔。* *叠加字中不带元音的辅音字符常常以上加字或后加字的形式呈现。* *一般而言,所有字符中间都要加音节点;* *但若该字符是藏语中不存在的叠加字符,则前面的音节点省略(གྷ་ཛྷ་ཌྷ་དྷ་བྷ 除外)。如:* *བྷ་ག་ཝཱན།* *ཨོཾ་ན་མོ་བྷ་ག་ཝ་ཏེ་བྷཻ་ཥཛྱ་གུ་རུ་ཝཻ་ཌཱུརྱ་པྲ་བྷཱ་རཱ་ཛཱ་ཡ་ཏ་ཐཱ་ག་ཏཱ་ཡཱརྷ་ཏེ་ས་མྱཀྶཾ་བོ་དྷཱ་ཡ།།* *}* *བདག་མེད་བསྟན་པའི་སྟོན་པ་ལ་ཕྱག་འཚལ་ལོ།* *namo 'nātmyaśāsanaśāstre* *ན་མོ་྅ནཱཏྨྱ་ཤཱ་ས་ན་ཤཱསྟྲེ།* *{sar-vat-ra:音节syllable。sa-rva-tra:akṣara, vyañjana。}* ## §12数字符号 | | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 0 | | --- | --------------- | ----------------- | --------------- | --------------- | ----------------- | --------------- | --------------- | --------------- | -------------------------------------- | --- | | 藏文 | ༡ | ༢ | ༣ | ༤ | ༥ | ༦ | ༧ | ༨ | ༩ | ༠ | | 天城 | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | ० | १०=10,१९१४ =1914 其它符号 ①为了拼写波斯语等其它语言中的一些音素,天城体引进了以下一些符号:क़ qa /q/,ख़ xa /x/,ग़ ġa /ɣ/,ज़ za /z/ ,फ़ fa /f/,等等。 ②吠陀梵语中有一个卷舌的元音[§1](#^pzt3e4):ळ ḷa。此音在犍陀罗语、巴利语等印度俗语中亦常见。 ^c2u4p8 ## 重音 ### §13 [[stenzler2009.pdf#page=14|P08]] 吠陀梵语的古重音规则在古典梵语中已不再适用。现在的发音以缺少一个值得一提的强力度的重音为特点。依照印度特有的传统,诵诗旋律拥有纷呈各异的诗律,朗诵散文也有吟诵方式。除此以外,梵语的发音则更强调各个音节,清晰地区分音节在诗律质量中的差异。 诗律的“轻音节”,是指含短元音、其后唯有一个辅音的音节。 诗律的“重音节”,一是指含一个长元音、其后跟随一个或两个辅音的音节,二是指含一个短元音、其后不只一个辅音相随的音节。诗节长元音 {学生梵语语法:大约在本世纪初,梵语语音像拉丁语一样带上了重音\(代替了原来的音乐音)。因此,重音一般落在长音节上,如倒数第一音节为短音节,则重音落在倒数第二个长音节上\(kālik<font color="#C00000">ā́</font>sa);如倒数两个音节为短音节,则重音落在倒数第三个长音节上\(Him<font color="#C00000">ā́</font>laya);如倒数三个音节为短音节,则重音落在倒数第四个长音节上\(k<font color="#C00000">ā́</font>rayati)。} ### 现代印度人的梵语音势 (梵语课本 P472) 在梵语的发音上,几乎所有的婆罗门都用强音音势,伴以微细的差异,而在目前,是无例外地用于吠陀的诵读。这种强音音势与印度及欧洲语法中所描述的较老的富有音乐性的音势很不相同。此外,在吠陀学派的传统式诵读中,标于吠陀经本中的较老发音系统受到现代印度人相当大的变动。 (现代梵语的音势即印度各时期语法学家所称的音调,印度人现在在读梵语时所用的音势主要是强音音势,即重读与非重读,古代的音势系统有字源学上的重要性,而现代的音势系统则无。) (古代的系统的主要音调有二:较高的或锐的udātta和较低的或沉的anudātta。第三种称为svarita的音势是属于第二性的起源,通常是一个锐音和一个沉元音实际结合在一个音节中的结果。这是一致被称为音调的复合体,即高音调和低音调在单一音节中的联合。因此这个在物理性质上与希腊语及拉丁语的抑扬音符完全相同。在古典梵语或者经典梵语即我们在学的梵语中这些音势是不予标出的,只在吠陀经典中才被标出。) (现代的梵语音势支配规则主要有四种:) 现代的强音音势较英语的音势为弱。支配音势的规则如下: 1) a.在原始动词及其派生式中,重音常在词根的音节上。 b.但重音从来不后于第四位,而很少后于第三位。只有当字末倒数第二音节是短音时,重音才能在第三音节上;只有当字末倒数第二及第三音节都是短音时,重音才能在第四音节上。因此,káranam,káranāt,但 karanéna; bódhati, kshípasi, náśyatha, 但 bodhávaḥ, kṣipámaḥ, naśyánti; dúhitā, dúhitaram, duhitrīnām. 2) 从名词来的派生词一般是维持原来的音势,受1) b.条的限制;因此,ránku, ránkava; gárga, gárgyah, 但 gārgyáyani. 在字末倒数第二音节的短元音,如果随以一群辅音包括y或v者,一般不成为位置长,因此,prábala; prábalyam; úktā, úktatvāt. 3) 在与前置词结合的动词及动词的派生词中,在有a冠的形式及复式形式中,而且有时在变格的形式中,如果词根音节或词干音节是短的,则音势 的为逆行的。因此,ágamat,ánatam,anúṣṭhitam,但 utkrishtam, nirúktam; ágamat, áksipat,但bibhárti, tushtáva,jagáu。 多音节的前置词,当前缀于其他的字时,保留自己的音势作为第二性的音势。因此,úpagǎcchati,úpagǎmatām。 4) 在复合词中,除非第一分子是单音节的字,每一部分通常保留自己的音势,但主要分子的音势是最强的,因此,rájapǔruṣam,párvataśikharākaram,但unmukham,díggajam,prasíśyam。 音节的区分在梵语中是很明显的。在读散文时,印度人通常陷入无抑扬的 单调背诵。韵文是常被歌唱的。 ### 音调-吠陀 **学生梵语语法** 附录二、吠陀语语法概要 音调 P272 15. 四《吠陀》和两《梵书》中的经句都标着音调。有四种不同系统的标法,其中《梨俱吠陀》的标法最为重要。主要音调——锐音(udātta‘升的’)或升调全不标出,可能是因为它位于其前的沉音或低调(an-udātta)和其后的高低复合音(svarita)或降调二者的中间,标志着从有调音节到无调音节的转换。锐音前的低调用一横线标于下,锐音后的降调用一竖线标于上:如अ॒ग्निना॑ ag-ní-nā̀. 所谓独立的降调(其前原也有锐音,因避免元音重复,在书写的经文中消失了;但在读经时却常要补上)要标成与前结合的读音:——如क्व॑kvà( = kúà);而低调则标于其前音节之下:——如वी॒र्य॑म् vīryàn( = vīríam)。如果独立降调后有锐音,是短音节,则标以数词१ (1);是长音节,则标以३ (3),数字是表示降调和置于锐音前的低调二者的符号: अ॒प्स्व१॒॑न्तर् apsv àntár ( = apsú antár) ;रा॒यो॒३॒॑वनि॑ः rāyò 'vánìḥ (= rāyó avániḥ) 。 在行首的重读音节仍不标出,句首锐音前的所有低音音节则必须标出;跟着降调的所有低音,只有在其后有锐音或降调的情况下才标出:——如 नमो॑ युजा॒नम् námò yujāṇám ; क॒रि॒ष्यसि॑ kariṣyásì. 16. **与前结合的词** a.小品词 u, cid, svid, iva, gha, ha, ca, sma, vā . b. —些单音节人称代词me, te,等(§109a)。 c. 指示代词ena 和 īm, sīm. d. 不定代词 tva‘另一个 ’ ; sama‘一些’。 17. **非重读形式** a.指示代词a非强调时代替名词:——asya jánimāni ‘他的(Agni’ s)诞生’ ;但asyā́ uṣasaḥ ‘那黎明女神的’。 b. 不管呼格的词句多长,如果不开始一句话,则失去重音:—— ā́ rājānā mahe ṛtasya gopā ‘到这儿来,你们两位伟大秩序的最高捍卫者’。 18. 重音在变格与变位中的使用法,可以从前述语法所示的词形变化中知悉,但以下在句子中的使用特点也应注意: a. 呼格只强调第一音节,复杂词句的所有其他音节都失去重音:---hótar yaviṣṭha sukrato‘呵,十分年轻聪明的献身者’ ; ūrjonapāt sahasāvan(体 ūrjó nápāt sáhasāvā). b. 主句中的限定动词不重读,如果它不在句子的开头:——如Agním īl̠e‘我赞美Agni’ .因呼格不算入句中,故跟在其后的动词要重读:—— ā́śrut-karṇa śrudhí hávam ‘呵,听众们,听我们的号令’。一个句子既认为只能有一个动词,则在句子中与同一主语有联系的所有动词都如第一个动词一样,应像开始新句子那样重读:——taráṇir íj jayati, kṣéti, púsyati ‘他成功地征服、统治、壮大着’。 c. 在从句中(被关系词或其派生词及小品词hi‘为了’, ca‘和’, ced‘如果’, néd‘以免’, kuvíd‘是否,引导的)动词总重读:——yáṃ yajñáṃ paribhū́r ási ‘你保卫(它)作出多么大的牺牲’。当两个主句是对立关系时,第一个常被当作从句,动词重读。 d. 在主句中,动词前缀与动词分开,且重读;在从句中,则与动词复合,失去重音。 —— 如ā́ gacchati ‘他来’ ;但yá āgácchati ‘来的他’。 # 语音规则 [[stenzler2009.pdf#page=15|P09]] ## 一、元音转换Guṇa、Vṛddhi‹14› ### §14 元音有两个升级,称为Guṇa\(Guṇa、强化)与Vṛddhi\(Vṛddhi、复强化)。 \[1] |简单元音\(低级)|—|i ī|u ū|ṛ ṝ|ḷ| |-|-|-|-|-|-| |Guṇa\(高级)|a|e|o|ar|al| |Vṛddhi\(延伸级)|ā|ai|au|ār|āl| \[1] \(1)这里提请注意,术语 Guṇa、Vṛddhi 在传统印度语法学中不表示“升级”,而仅指示某类元音\(例如a、e、o,以及ā、ai、au)。 \(2)惟从历史的角度审视语言时,才能够充分理解这一现象。应参考印欧语言学对古印度语音变的阐述。 *{实际上ṝ与āl的例子并未出现。al仅有一例:kḷp。* *a二合元音是a本身。同样,ā的二合元音也是ā本身。ṝ的二合变化、ḷ的三合变化实际上从未出现过。 }* | | 0←1→2 | zero←1st→2nd | | - | - | - | | open: | øᅟaᅟā | ca<font color="#FF0000">khn</font>urᅟkh<font color="#FF0000">a</font>nanamᅟkh<font color="#FF0000">ā</font>nayati | | palatal: | i/īᅟeᅟaiᅟ | n<font color="#FF0000">ī</font>ta-ᅟn<font color="#FF0000">e</font>tumᅟan<font color="#FF0000">ai</font>ṣīt | | | yᅟayᅟāy | nin<font color="#FF0000">y</font>uḥᅟn<font color="#FF0000">ay</font>anamᅟn<font color="#FF0000">āy</font>ayati | | | i/īᅟyaᅟyāᅟ | <font color="#FF0000">i</font>ṣṭa-ᅟ<font color="#FF0000">ya</font>janamᅟ<font color="#FF0000">yā</font>jayati | | retroflex: | ṛᅟ--ᅟ-- | m<font color="#FF0000">ṛ</font>ta-ᅟ--ᅟ-- | | | rᅟarᅟār | mam<font color="#FF0000">r</font>uḥᅟm<font color="#FF0000">ar</font>aṇamᅟm<font color="#FF0000">ār</font>ayati | | | ṛᅟraᅟrā | g<font color="#FF0000">ṛ</font>hīta-ᅟg<font color="#FF0000">ra</font>haṇamᅟg<font color="#FF0000">rā</font>hayati | | dental: | ḷᅟalᅟāl | k<font color="#FF0000">ḷ</font>pta-ᅟk<font color="#FF0000">al</font>panamᅟk<font color="#FF0000">āl</font>pa- | | labial: | u/ūᅟoᅟau | śr<font color="#FF0000">u</font>ta-ᅟśr<font color="#FF0000">o</font>tumᅟaśr<font color="#FF0000">au</font>ṣit | | | v\*ᅟavᅟāv | śuśr<font color="#FF0000">uv</font>uḥᅟśr<font color="#FF0000">av</font>aṇamᅟśr<font color="#FF0000">āv</font>ayati | | | u/ūᅟvaᅟvā | <font color="#FF0000">u</font>dita-ᅟ<font color="#FF0000">va</font>danamᅟ<font color="#FF0000">vā</font>dayati | ==\*The expected v, seen, for example, in zero-grade śṛṇ<font color="#FF0000">v</font>e\(versus 1st-grade śṛṇ<font color="#FF0000">av</font>ai), is often replaced by uv, as in zero-grade śuśr<font color="#FF0000">uv</font>uḥ.== ### §15 如果词根音节的元音要变为Guṇa,闭音节中的长元音不变\[短元音若以二辅音结尾.成次级长元音]\[诗节长音节]。如:√cint,√jīv -1\(生存),√nind -1\(斥责)。而:cit›cet,nī›ne 。有极少例外。 ### §16 一些比较级\([§109](#§109))以及词根√dṛś-1\( [§233](#§233)看见=={[§282-3](#^ldhqg7)}==)*{draṣṭā}*、√sṛj-6\(创造)*{sarṣṭā?}*,在\[辅音语尾]前,ṛ应Guṇa作ra,Vṛddhi作rā。<font color="#4A442A" class="size18">\[为避免辅音链过长。]</font> √spṛś接触*{sparṣṭā?}*,√kṛṣ*{kraṣṭā karṣṭā?}*,√pṛś。√sṛp爬行*{sarptā?}*。 其它皆不在此例:[§162](#§162)√mṛj*{per.fut.sg.3}{mārṣṭā}*。√vṛdh\(成长)*{varddhā}*,vṛṣ下雨*{varṣṭā}*。…… ## 二、绝对尾音‹停顿›中的辅音‹17› ### §17 尾音辅音的数目。 如果一个词结尾的辅音有两个或更多,只保留第一个。san\(存在的)代替 sants。允许r +一个辅音\(原词中的k,t,ṭ,p,而非后缀中的四者)的组合。ūrj\(强)→ūrk\(f.力量`[单]⒈`)。√mṛj擦→amārṭ他擦了。 [[stenzler2009.pdf#page=16|P10]] ### §18 尾音辅音的种类:k ṭ t p ṅ ṇ n m ḥ *{较普遍的语源学结尾依次是:s,r,m,n,t,k,p,ṭ,偶尔可见ṅ,l,ṇ。}{[§80](#§80)}* 停顿时,只有第1、3、4、5行的不送气清音和鼻音以及Visarga被允许作为落尾的辅音。其余的,如果它们本来便是尾音或者照 [§17](#§17) 应处在尾音位置上时,音的变化如下。 I 第1、3、4、5行的浊音和送气音 变为相应的不送气清音。tad→tat\(那个),yudh+s→yut\(力量)。 II 腭音尾音变为k,j有时变为ṭ。 =={整组腭音都是从原来的喉音转化而来,如:c‹k , j‹g , ś‹k;连声时腭音回复到原来的喉音。}== =={j本身包含两种改变:变成c、变成ś。故有两种处理方式。}== *{c›k}*prāc\(东方的)→`[中][单]⒈`prāk ;vāc\(f.言语,声)→`[单]⒈`vāk;*{vākṣu,vāgbhis;vakti,uvaktha,vakṣi,vakṣyāmi,vagdhi}* *{ch›ṭ}{prāch\[形]询问→prāṭ}*; *{j›k,ṭ}*asṛj\(n.血)→`[单]⒈`asṛk;deva-rāj\(m.天王)→`[单]⒈`deva-rāṭ。 III ṣ和h变为ṭ,少数变为k 。ś变为k或ṭ。 ṣaṣ\(六),变为ṣaṭ;madhulih\(蜜蜂),`[单]⒈`madhuliṭ; diś\(f.方向) \[“地区”],`[单]⒈`:dik;viś\(f.吠舍姓人,民族),`[单]⒈`viṭ。 *{bhinnaviṣ+ka→bhinnaviṭka}* ᅟ 注{送气音前移}: 以一个不送气浊音为初音*{g,d,b}*,并以一个送气浊音*{gh,dh,bh}*或*{代表gh的}*h收尾的词根音节,如果变化尾辅音,那么起首音恢复为原始的送气音: go-duh\( m.挤奶人),`[单]⒈`go-dhuk。*{budh\(f.智慧),fs1. bhut, fp7. bhutsu。}* =={√duh\(挤牛奶)→`[现陈][单二]`\[主动]dhok-ṣi \[中间]dhuk-ṣe }{[§82-③](#^dlkap9)。与[§51](#§51)-b不同。[§151](#§151)}。== =={较后的连声规则禁止同一音节首尾都是送气音,故初音变为不送气;当尾音不送气时,初音变回送气音。这些词根如下:-gh:√dagh\(持);-h\(gh):√dah-1\(烧)、√dih-2\(塗敷)、√duh-2\(挤奶)、√druh-4\(敌对)、√dṛṅh\(强化)、√guh\(隐藏)、√grah\(摄取);-dh:√bandh\(绑)、√bādh\(折磨)、√budh\(醒);-bh:√dabh\(伤害)。}== ^b6bhrc IV 元音后的r和s变为Visarga。 punar\(再次)→punaḥ,aśva\(马)`[单]⒈`aśvas→aśvaḥ。 *{词根root+词缀→语干stem;语干+人称词尾→动词变位;语干+格变化→名词变格。}* ## 三、句内连声‹Sandhi›‹外连音› 句内连声是指当连词成句时,一个词的尾音和另一个词的初音相遇,发生结合或其他变化的规则。 ### 1.尾元音和初元音:‹19› 同类元音:是指彼此相同或只有音长差别的元音\([§4](#§4))。 #### §19 **同类的简单元音**: 融合为长元音。na asti iha→nāstīha\(此地无有) 。 na āsit→nāsit\(他不曾是)。devī iva→devīva\(犹如天女)。sādhu uktam→sādhūkatam \(说得好 / 善哉,善哉)。 [[stenzler2009.pdf#page=17|P11]] **不同类的简单元音** #### §20 a 和ā的“融合”\[a和ā在前]: a)a和ā,与不同类的简单元音 融合成为它们的Guṇa。na iha→neha\(不在这里)。vinā īrṣyayā→vinerṣyayā\(无妒意)。sā uvāca→sovāca\(她说);yathā ṛṣiḥ→yatharṣiḥ\(正如仙人)。 b)a和ā,加复合元音 变成Vṛddhi。adya eva\(正是今日)→adyaiva。sā oṣadhiḥ→sauṣadhiḥ\(草药)。 iha͡iva #### §21 <b>a和ā以外的简单元音</b>ᅟ=={[§41](#§41)}== 在不同类元音前,a和ā以外的简单元音变成它们的半元音: upari upari\(高过)变为uparyupari。na astu etat→nāstvetat\(绝非如此!)。 **复合元音在前** #### §22 e和o在a前: 初a在e和o后面省略\([§10](#§10))。te api→te 'pi \(连他们也)。参见[§35](#§35)-1a。 #### §23 e和o在其他元音前: 在a以外的其他元音前,尾音e和o变成a,产生元音连读\(Hiatus)。vane āsate→vana āsate\(他坐在林子里)。 prabho ehi→prabha ehi\(哎,来吧! \[据段晴老师授课意见改。原译为“噢,走吧。”]) 。 *{若[§23](#§23) [§24](#§24)中半母音被省略,书写时保持空隙。[§40](#§40)}* ^ss23 #### §24 ai和au在元音前 ai在元音前按常规变为 ā,au变为āv 。tasmai adāt→tasmā adāt \(给予他)。tau ubhau→tāvubhau\(这两个)。 #### §25 [§21](#§21)-[§23](#§23)的例外:<font color="#4A442A">{ amī\(adam复阳体)以及</font>*{变格、变位}双数尾音ī/ū/e \(-au要变)}* 双数形式的尾音ī、ū和e,以及amī\([§120](#§120))的尾音,在元音前保持不变\(pragṛhya)并且不引起元音省略。 cakṣuṣī ime\(这两只眼睛);kanye āsāte atra\(两个女孩坐在那儿)。 *{感叹词末端的母音不变,如:he indra\(嗨!因陀罗) ,he agne。}ᅟ{ girī iha\(此处有两座山脉)。sādhū atra\(此处有两个善人)。}* [[stenzler2009.pdf#page=18|P12]] ### 2.辅音作尾音‹26› #### §26 停顿形式\([§18](#§18))的清音ᅟ*{与[§43](#§43)不同}{pg266,mg32-33}* 只在清音前保持不变;在浊音\(包括元音)前它们变为浊音,在鼻音前变成相应的鼻音。āsīt rājā→āsīd rājā\(从前有个国王),abhavat atra→abhavad atra\(他曾在这儿),tat na→tan na\(不是这),vāk me→vāṅ me\(我的话)。 *{t+n有时也变成dn,但几乎不用,如:gṛhād nayati。}* *{parivrāṭ na›parivrāḍ na或parivrāṇ na;samyak na›samyag na或samyaṅ na。后面的用法较普遍。}* <font color="#81774a">{t→n:gṛhā</font><font color="#FF0000">n</font><font color="#81774a"> nayati\(从屋子里领出来)。rūpā</font><font color="#FF0000">n</font><font color="#81774a"> na pṛthak śūnyatā\(空不异色)。}</font> #### §27 停顿形式的t同化于初音\[腭音、卷舌音和l ]。*{mg37.a}* tat ca→tacca\(和这个)。*{meghāc ca。}* tat jalam→tajjalam \(那水)。*{ meghāj jalam\(因云而有水)。 tasmāj jñātavyaḥ\(是故当知)。}* tat labhate→tallabhate\(他想要那个)。*{ pāpāl lokāt \(从罪恶之世)。}* #### §28 **t在初音ś前** t+ś→cch 在初音ś前,尾音t相应变成c ,而ś变成ch 。tat śrutvā→tacchrutvā\(听说此事以后)。 =={nṛpāc chatruḥ\(敌人因国王……)。== ==tasmāc Chāriputra\(是故舍利子……)。} [PS§052](PNS#§052) [PS§068](PNS#§068) [PS§077](PNS#§077) tuk== ### 3.鼻音作尾音‹29› #### §29 短元音+鼻音$+^元音 位于短元音后、初音元音前的尾音鼻音*{ṅ ṇ n \(ñ不作根尾)}*发生重复,但m是例外。āsan atra→āsann atra\(他们曾在此);pratyāṅ āsīnaḥ→pratyaṅṅ āsīnaḥ\(面西而坐)。*{atiṣṭhan atra→atiṣṭhann atra}* #### §30 m+^辅音 m在辅音前变成Anusvāra\([§9](#§9))。tam ca→taṃ ca taṃ ca。 [[stenzler2003.pdf#page=23|GP10]] [[stenzler2009.pdf#page=19|P013]] #### §31 尾音n的替换: a)在浊腭音j、卷舌音ḍ和ś前, n变为同类的鼻音。tān janān`[复]⒉`\(这些人)→tāñ janān 。 此时,初音ś多半变为ch=={佛教梵语常忽略这一规则}==。tān śaśān`[复]⒉`→tāñ śaśān或tāñ chaśān\(这些兔子)。==tāñ chatrūn. [PS§052](PNS#§052) [PS§068](PNS#§068) [PS§077](PNS#§077) tuk== b)n 在 l 前 变成l̃\(鼻音化的l:<font class="size22">ल्ँ </font>l̃,见[§9](#§9) )。tān lokān `[复]⒉`→tāl̃ lokān\(这些世界ता<font color="#C00000">ल्‍ँ</font>लोकान्) 。ताल्‍ँलोकान् 注:<font class="size22">ल्ँ </font>l̃ 有时写作ल्ं <font color="#C00000" class="size22">ल्‍ं</font> \(<font color="#C00000" class="size22">ल्‍ँ </font>, <font class="size22">l‍ँ </font>)。ᅟ<font color="#81774a" class="size22">{拉丁转写通常直接写作tāṃ lokān。}</font> *{又如,tān labdhān=tāl̃ labdhān}* *{ ल्लों \[ल्लो ँ] ‘‹ae \[‘ ‹ a e] ल्लोँ \[ल्लो ँ] ‘~ae \[‘ ~a e] }* #### §32 n+^清腭音、卷舌音或齿音 ᅟn+c/ch→ṃśc(h)ᅟn+ṭ/ṭh→ṃṣṭ(h)ᅟn+t/th→ṃst(h)ᅟ ᅟ ᅟ*{因为-n的语源是-ns。}* 在尾音n和起始的清腭音、卷舌音和齿音之间,插入相应的咝音,而前面的n变为Anusvāra\([§9](#§9))。bharan ca→bharaṃś ca\(并且负担着)。tān tān`[复]⒉`→tāṃs tān\(所有这些)。<font color="#81774a" class="size22">tāṃś ca,tāṃs tathā.</font> ### 4.句中的Visarga‹33› \([§18](#§18) IV) *{外连声中s/r有声无声常互换,内连声则很少。文法家视s为语源学的结尾,但r并不如此。}* <font color="#365F91"><b><u>清音前的 Visarga</u></b></font> #### §33 a)喉唇咝清音前:*{k,kh,p,ph,ś,ṣ,s}* 位于清喉音、清唇音和咝音前,Visarga保持不变。tāḥ kanyāḥ\(这些女孩)。punaḥ punaḥ\(一再)。vṛhiḥ pacyate。aśvāḥ ṣaṭ\(六匹马)。ᅟᅟೱ ೲᅟྈ ྉ 注:在一些古老的文献中,所谓Jihvāmūlīya [ᳵ](https://en.wiktionary.org/wiki/%E1%B3%B5#Sanskrit) ẖ [ᳳ](https://en.wiktionary.org/wiki/%E1%B3%B3#Sanskrit) [𑀃](https://en.wiktionary.org/wiki/%F0%91%80%83#Sanskrit) 代替Visarga出现在清喉音之前,所谓Upadhmānīya [ᳶ](https://en.wiktionary.org/wiki/%E1%B3%B6#Sanskrit)![[_assets/b2da173f07f53f6735fd5e6d173b3d75_MD5.png|inl]]ḫ [ᳲ](https://en.wiktionary.org/wiki/%E1%B3%B2#Sanskrit) [𑀄](https://en.wiktionary.org/wiki/%F0%91%80%84#Sanskrit) 代替Visarga出现在清音唇音之前,而Visarga与咝音同化。patiḥ karoti也作patiẖ karoti \(主人做……)。kaḥ paraḥ也作kaḫ paraḥ\(哪一个陌生人?)。hataḥ śete也作hataś śete\(他被打死,躺着)。 *172. Before an initial sibilant /<b>ś,ṣ,s</b>/----s is either assimilated, becoming the same sibilant, or it is changed into visarga.* *a. The native grammarians are in some measure at variance \(see APr. ii. 40, note) as to which of these changes should be made, and in part they allow either at pleasure. The usage of the manuscripts is also discordant; the conversion to <b><u>visarga</u></b> is the prevalent practice, though the <u>sibilant</u> is also not infrequently found written, especially in <u>South-Indian manuscripts</u>. European editors generally write <b>visarga</b>; but the later dictionaries and glossaries generally make the <u>alphabetic place</u> of a word the same as if the sibilant were read instead.* *Examples are: <b>manuḥ svayam</b> or <b>manus svayam</b>; <b>indraḥ śūraḥ</b> or <b>indraś śūraḥ</b>; <b>tāḥ ṣaṭ</b> or <b>tāṣ ṣaṭ</b>.* *173. There are one or two exceptions to these rules:* *a. If the initial sibilant has a surd mute after it, the final /<b>s</b>/ may be dropped altogether — and by some authorities is required to be so dropped. Thus, <b>vāyava stha</b> or <b>vāyavaḥ stha</b>; <b>catustanām</b> or <b>catuḥstanām</b>. With regard to this point the usage of the different manuscripts and editions is greatly at variance.* *b. Before /<b>ts</b>/, the <b>s</b> is allowed to become visarga, instead of being retained.* b)腭舌齿清音前:*{c,ch,ṭ,ṭh,t,th}* 在清腭音、卷舌音和齿音前,Visarga 变为相应的咝音。aśvaḥ ca→aśvaśca\(和一匹马)。kuṭhāraiḥ ṭaṅkaiḥ ca→kuṭhāraiṣ ṭaṅkaiś ca\(拿着斧子和撬捧)。punaḥ tatra→punas tatra\(又在那里)。bhrātaraḥ trayaḥ→bhrātaras trayaḥ\(三兄弟)。 [[stenzler2009.pdf#page=20|P14]] <font color="#365F91"><b><u>浊音前的Visarga</u></b></font> #### §34 在非a元音后: a)Visarga 变为r 。 matiḥ mama→matir mama\(我的意见);paśuḥ iva→paśur iva\(像牲畜);guṇaiḥ yuktaḥ→guṇair yuktaḥ\(具备美德)。 注:呼唤词bhoḥ=={[§91](#§91)}==在所有浊音前失落Visarga。*{也有清辅音前失落的实例。}* *{agnis atra→agnir atra火在这里 agnis dahati→agnir dahati火在烧}* b)在初音r前Visarga失落,前面的短元音拉长。[§42](#§42) taruḥ rohati→tarū rohati\(树在生长)。<font color="#81774a">agnī rocate\(火炽然)</font> #### §35 在元音a后: 1.如果Visarga代表s: a) aḥ在浊辅音和a前变为o。\([§22](#§22)) <font color="#948A54">{o'\(三倍长音.引音pluta),'在偈颂中一般不算字数。}</font> aśvaḥ vahati→aśvo vahati\(马在跑),aśvaḥ api→aśvo 'pi \(连马也)。 *{nṛpas jayati→nṛpo jayati国王赢ᅟnṛpas atra→nṛpo 'tra国王在此}* <font color="#81774a">{</font><font color="#948A54">namo 'mitābhāya\(南无阿弥陀佛)}</font> 〔b) 〕aḥ在非a元音前变为a,产生元音连续。 aśvaḥ iva→aśva iva\(像马一样)。aśvaḥ uvāha→aśva uvāha\(马曾跑)。 <font color="#948A54">{bṛhadaśva uvāca 巨马仙人说}</font> 〔c) 〕āḥ在所有浊音前变为ā 。 aśvāḥ vahanti→aśvā vahanti\(众马在跑);aśvā ūhuḥ→aśvā ūhuḥ\(众马曾跑)。 2.如果Visarga代表 r\([§18](#§18) IV), 则在所有浊音前变为r ,在初音r前照[§34](#§34)-b处理。 punaḥ asti→punar asti\(再次);punaḥ rohati→punā rohati\(又生长起来)。;punaḥ atra→punar atra。 [[stenzler2009.pdf#page=21|P15]] ### 5.初音辅音h/ch/ś #### §36 初音h 使前面停顿形式的不送气清音变为浊音\([§26](#§26)),而自己变为相应的送气浊音*{或不变}*。tat hi→taddhi\(因为这)*{तद्हि tád hí or तद्धि tád dhí}*。abhūt haṃsaḥ→abhūddhaṃsaḥ\(他变成了天鹅)。vāk hi→vāgghi\(因为言语)。*{pg267,mg54,wg163}* #### §37 初音ch 在短元音、mā\(不,表禁止的语助词)和ā\(向*{前缀}*,介词)后变为cch。na cchindanti\(他们没有割)。*{atra cchāyā 。 ācchādayati}* 注:ch\(来自sk)在词中跟在所有元音后都写作cch。ciccheda\(他割),mlecchaḥ\(异域人\蔑戾車)。 #### §38 初音ś 关于\[初音ś在t和n后变为ch]的变化参见[§28](#§28)和[§31](#§31)-a。 ## 四、词内连声‹39› 词内连声是指词根或语干加上各种词缀时发生变化的规则。 ### A #### §39 第[§19](#§19)条至第[§37](#§37)条诸规则也基本上适用于词内音变 \[9],词内音变发生于往词根或语干上附加词缀之时。 *{“音变”\(德lautwandel,英euphonic change)与“连声”\(梵sandhi)在西文语法书中常替换使用。句内音变也称词间音变、字间音变、句内连声、词间连声、字间连声,词内音变也称字内音变、词内连声、字内连声。}* <font color="#365F91"><b><u>最重要的例外如下</u></b></font>: #### §40 在元音前,e变为ay ,ai变为āy ,o变为av ,au变为āv 。*{[§23](#§23) [§24](#§24)}* e-mi\(我去),然而ayāni\(我将要去)。参阅[§79](#§79)复合元音语干的变格。*{[§157](#§157) }* #### §41 在元音前,i和ī在一定条件下可以变为iy ,u和ū变为uv 。 *{否则用[§21](#§21)}* ᅟ *{[§138](#§138)③}* 特别当它们:*{c157}* 是词根元音\([§71](#§71),[§149](#§149)),*{对比:[§73](#§73)}* 或者前面有两个辅音\([§174](#§174)-b,[§205](#§205),[§209](#§209))的条件下。*{[§269](#§269) [§155](#§155)}{[§308](#§308)②⑵}* *{[§140](#§140) [§242](#§242) }* [[stenzler2009.pdf#page=22|P16]] #### §42 \(i/u)+\( r/v)+辅 位于词根的r和v之前,如果后面紧随有辅音,i和u一般变为长音。词根√div-2→dīvyati\(他在玩[§141](#§141))。语干\(f.声音[§86](#§86))gir→gīrbhiḥ\(通过言语)。语干āśis→āśīr-bhiḥ\(通过请求)。 [§34](#§34)-b *{例外:div天空›divya神圣的;dhurya}* #### §43 在以元音、半元音或鼻音为首的语尾\[后缀]前,辅音一般不变。*{与[§26](#§26)不同}* 语干manas ,`[单]⒎`manas-i\(在心中),manas-vin\(聪明的)。 √vac-2\(说)vac-mi、vak-ṣi、vak-ti。{sat-ā} #### §44 在其他辅音前,语干的收尾辅音先照停顿时的规则\([§18](#§18)),继而照第[§26](#§26)条处理。 语干manas \(n.意识[§83](#§83)) →`[复]⒊`mano-bhiḥ\([§35](#§35)-1a)、`⒎`manaḥ-su\([§33](#§33)a)。 *{samidh\(m.柴捆) mp7. samit-su。}{yudh-i在战役中。}* 现在时语干ās\(坐)→\[中间]`[二][复]`ādhve\([§35](#§35)-1c)。 *{rundh+dhve›rund-dhve你们阻碍。labh+sye›lap-sye我将取。lobh-yaḥ应希求的。}* ### 顶化规则\[卷舌音化] #### §45 n→ṇ:\[ṛ ṝ r ṣ]+\(\[元喉唇y v h ṃ])+ n+\[元 n m y v] 如果n后面的字母是元音或n、m、y、v,而前面直接是ṛ、ṝ、r、ṣ,或者二者之间没有除元音、喉音、唇音、y、v、h、Anusvāra以外的其他音*{腭音\(ś除y)、反舌音、齿音\(ls)}*,则n变为ṇ 。 语干akṣan\(眼睛)`[单]⒊`akṣaṇā。 语干brahman\(婆罗门)`[单]⒊`brahmaṇā。rāma\(罗摩)`[单]⒊`rāmeṇa。 而ratha\(车)的`[单]⒊`是rathena。 *{[§301](#§301)-a前缀有r+初音n}* #### §46 s→ṣ:\[k r l , 非a/ā元音]+\(\[ḥ ṃ])+s+\[^ ṛ r] 如果s前面直接是\[k r l或非a ā元音],或者其间只有Anusvāra或Visarga,而后面不是ṛ{ṝ}和r ,\[且s不变为r、不在最后],则s变为ṣ。 vāk+su\([§81](#§81))`[复]⒎`vākṣu。 语干havis\(祭品[§83](#§83)):`[单]⒊`haviṣā,`[复]⒈`havīṃṣi,`[复]⒎`haviḥṣu=={/haviṣṣu}==\( \[haviḥsu/havissu]‹= havis+su)。 parūṃṣi,paruḥṣu / paruṣṣu\( ‹= parus+su)*{WG183}*。 但:tri\(三) 阴性`[复]⒈`tisraḥ,`[复]⒎`tisṛṣu。 注:①当s照[§34](#§34)\(a)变为r时,此规则不适用。havirbhiḥ\(`[复]⒊`)。 ②puṃs\(人pu<font color="#C00000">m</font>s)和hiṃs\(伤害hi<font color="#C00000">n</font>s,动词)=={√niṃs \(RV. only) }==的s保持不变。puṃsā\(单,具),hiṃsā\(伤害,名词)。 =={[§301](#§301)-bc 前缀-is/-us+\[清喉唇k,kh,p,ph] 前缀-i/-u/-nis+\[增a]+s\[^m|有r]-}== [[stenzler2009.pdf#page=23|P17]] #### §47 \[卷舌音/ṣ]+齿音 齿音在\[卷舌音包括ṣ]后变成卷舌音。īḍ+te→ īṭṭe\(他赞颂)。iṣ+ta→iṣṭa\(希望得到的)。 *{dviṣ→dviṣṭa,dviṣṭhas}* *{ṣaḍ-dhāᅟ a-ti-tik-ṣ-iṣ-taᅟᅟśive-rakṣta* *dviṭ-suᅟviṭ-suᅟliṭ-suᅟ parivrāṭsuᅟᅟᅟ gar°īyas-ṣu/°ḥ-ṣu }* =={-ṣ在dh以及名词格尾的s/su前,变为ṭ/ḍ,dh顶化,如:piṣ→piṇḍḍhi [§180](#§180));dviṣ →dviṭ/dviḍbhís/dviṭsú。viviḍḍhi。dviḍḍhvam。bhinnaviṭka(少数派生词按外部连声变)。这一条有个特殊情况,派生语尾中复二-dhvam中的dh在时制型变位中(即未完成时和不定过去时)词干尾音的ṣ后也顶化为ḍh,这时ṣ变为ḍ或脱落,或ṣ脱落但dhvam不变,如:stu \(2,u.)→asatoṣ+dhavam→astoḍhvam ;edh \(1,a.)→aidhiṣ+dhavam→aidhiḍhvam \(aor.mid.2nd.plu.)。}== =={-ṣ在dh/bh/su前,变化如同外部连声,变成顶塞音ṭ/ḍ,且后面的dh顶化。}== ### §44的例外和特殊情况 #### §48 送气浊音+^\[t th]词缀→浊不送气+dh t和th作为词缀的起始字符在送气浊音后变为浊齿音并且接受送气成份。budh+ta→buddha\(觉)。labh+tum→labdhum\(贪,不定式)。=={例外[§170](#§170)}== #### §49 j+t→kt ṣṭ j在t前,在一些词根中变为k,在一些词根中变为ṣ 。词根√yuj-7过去时分词yuk-ta\(套上挽具的),√sṛj-6\(创造)过去时分词sṛṣ-ṭa\([§47](#§47))。=={[§282-3](#^ldhqg7)}== #### §50 ś+t→ṣṭ ś在t前变成ṣ\([§47](#§47))。词根dṛś的过去时分词dṛṣṭa\(看见了)。 #### §51 a)h +\[ t th dh ]→ḍhᅟ \([§151](#§151)) h\(如送气的反舌音)和后面的t、th、dh融合成ḍh,前面的短元音除ṛ以外变为长音。√lih-2 + ta变为lī-ḍha\(已舔),√lih + taḥ\(现在时`[双三]`)和√lih + thaḥ\(现在时`[双二]`)都变成lī-ḍhaḥ\(他俩舔,你俩舔),√lih + dhve\(`[中][复二]`)→ lī-ḍhve\(你们自舔)。√dṛh-1 + ta → dṛ-ḍha\(牢固的)。=={tṛḍha、bṛḍha}==。=={ruh+ta→rūḍha;lih→leḍhi} {例外:vah sah ›voḍham voḍhām voḍhar soḍhum{[§282-3](#^ldhqg7)} 、sāḍha aṣāḍha sāḍhar 。tṛh tṛṃh ›tṛṇeḍhi tṛṇeḍhu atṛṇet , tṛṇehmi tṛṇekṣi }。== *{动词词根转变的名词性词(有内部和外部连声两种)。在<u>内部连声</u>的bh/s前,以及<u>外部连声</u>中,h都按顶音ṭ/ṭh/ḍ/ḍh变,如:turāṣāh \(m.)→turāṣāṭ(m.sg.1.);pṛtanāṣāh+ayodhyaḥ=pṛtanāṣāḍayodhyaḥ;turāṣāḍbhis}* b) 以d为初音,h在t等之前作gh处理 以d为初音的词根√dah-1\(烧)、√dih-2\(塗敷P.)、√duh-2\(挤奶P.Ā.)、√druh-4\(敌对)、√snih-4,这些词的h在t等之前照gh处理\(据[§48](#§48))=={与[§18-III](#^b6bhrc)注\([§82-③](#^dlkap9))不同。[§151](#§151)√duh\(挤牛奶)→==`[现陈][单三]`<font color="#81774a">\[主动]dog-dhi}</font>。√duh + ta → dugdha\(挤过奶的)。√lih \(古ligh) līḍha līdha 注:j和h一样有双重来源,所以产生[§18](#§18)-II<font color="#0070C0"><b>j</b></font>、[§18-III](#^b6bhrc)<font color="#0070C0"><b>h</b></font>以及[§49](#§49)<font color="#0070C0"><b>j</b></font>、[§51](#§51)<font color="#0070C0"><b>h</b></font>不同的处理方式。 *{k有c/ś两个蜕变阶段,h在多数场合下也对应包括gh的两个蜕变阶段,少数场合是从dh或bh变来。}* [[stenzler2009.pdf#page=24|P18]] §51的例外: √nah-4\(固,系住)的h当作dh处理。√nah + ta → naddha\(被捆住的)。 ab).从√muh-4\(迷惑)+ta可构成mug-dha\(胆怯的)以及mū-ḍha\(愚蠢的)。 a).√vah-1\(驾驶)、√sah-1\(忍受.背负)照[§51](#§51)-a处理,但同时o代替a,√vah + tum → vo-ḍhum\(驾驶)。 #### §52 在以s-起首的变位语尾前: a) \[-j、-ś、-ṣ、-h]总是变为-k,后面的s-变为ṣ\([§46](#§46))。 √viś-6\[将来时]`[单三]`√veś + syati → vek-ṣyati\(他将进来)。√dviṣ-2现在时`[单二]`√dveṣ + si → dvek-ṣi\(你恨) *\([§150](#§150))*。√lih-2 现在时`[单二]`√leh + si → lek-ṣi\(你舔)。 \([§151](#§151)) <font color="#81774a">{√ruh→roh-sya-mi→rokṣyāmi √ruj;√sah→sakṣaṇi} {在除名词变格外的内部连声中,-ṣ在s前变位k。</font>√<font color="#81774a">dviṣ →dvekṣi /dvekṣyāmi }</font> b) -s保持不变: √śās-2\(命令)的现在时`[单二]`śās-si。√ās\(坐)\[现在时]`[中][单二]`ās-se。 注:在s-前,-s有时候变为t。√vas\(住)\[将来时]`[单一]`vat-syāmi。vat-sya-ti。 #### §53 -r在\[辅音语尾]前保持不变。 pur\(城[§86](#§86))的`[复]⒎`pūr-ṣu\([§42](#§42),[§46](#§46)),bhṛ\(背负[§169](#§169))\[现在时]`[单二]`bibhar-ṣi。 #### §54 n在-c和-j后变为ñ: rājan\(国王)构成`[单]⒊`rājñā。 #### §55 \[-n -m] + \[^辅音]后缀 a) 尾音n和m经常在\(承受音势的)\[辅音后缀]前消失。√gam-1过去时分词ga-ta\(走了)。 b) 如果它们不消失,n和m就在咝音前变为Anusvāra,m在其他辅音\(除y外)之前变为n。√han-2\(打)现在时`[单二]`haṃ-si{[§158](#§158)}。√gam-2\(去)不定式:gan-tum{[§282](#§282)<font color="#81774a">-3</font>}。√gam→已经去了ja-gan-vas # 屈折变化 [[stenzler2009.pdf#page=25|P019]] =={印度传统梵语语法关注的基本上都是词法,很少关注句法。}== =={变化之前的词叫做शब्द(śabda,一般含义是“声”),完成变化、出现在句中的词叫做 पद(pada,一般含义是“句”)。== ==根据印度传统梵语语法理论,所有的词都是由**词根**धातु( dhātu,一般含义是“界”)加上一系列的**词缀**构成的。词根都是动词性的。词根加上词缀构成**语干**,语干上还可以加一些词缀。这些词缀除了加在词根或语干上之外,可能还会使词根或语干本身发生也一些变化。而句中出现的词,都是已经加完词缀、完成变化的词。因而,词形变化事实上就是在讨论词缀及其功能。== ==梵语的词缀pratyaya一共有六大类型:== ==①语尾\(तिङ्)tiṅ-anta:构成动词变位的词缀。动词因其在句中所对应的主语的人称不同、数不同,以及时态不同、语态不同、语气不同等等,而有各种变化形态。这些变化形态统称为动词变位。构成动词变位的词缀,就叫做语尾。dhātu== ==②格尾\(सुप् )sub-anta:构成名词变格的词缀。名词因其在句中充当的成分不同、== ==与动词的关系不同,而有不同的变化形态。这些变化形态统称为格。构成格的词缀,就叫做格尾。== ==③直接词缀\(कृत्)kṛt-anta:直接加在词根之后,构成语干的词缀。所有的词根动是动词。在其后加上直接词缀后,可以转化为名词等。== ==④派生词缀\(तद्धित)taddhita-anta:加在名词语干后,用以构成派生名词语干等的词缀。buddha- bauddha== ==⑤词根词缀\(धातु)dhātu:加在名词语干后,用以构成新的词根的词缀。如构成愿望式的词缀[saN](PNS1#san)等属于这一类词缀。== ==⑥阴性词缀\(स्त्री)strī:加在名词语干后,使原语干变成阴性语干的词缀。== ==梵语的单词共分三大类型:名词,动词和不变词。这种印度传统的分类方法是按照形态进行分类的。== ==所谓名词,就是在句中要加格尾的词。梵语中的名词包括一般名词、形容词、代词和数词。}== ## 一、名词性词的变格Declensiln‹56› ### A nom.→nominative case acc.→accusative instr.→instrumental case dat.→dative case abl.→ablative gen.→genitive case loc.→locative case voc.→vocative case #### §56 梵文有三性、三数,而且在每一数中有八格:体格、业格、具格、为格、从格、属格、依格、呼格`0.`。<font color="#81774a">{</font><font color="#81774a" class="size18">梵语语法书中常把前七种格称为第一格、第二格、……、第七格。但呼格在传统语法中被认为是第一格的衍生,没有“第八格”之称。由于呼格在印度传统梵语语法体系中不是独立的格,因此没有单独的格尾。呼格的形式与第一格相同或相近。此外,有学者认为中性单数第一、第二格除以a收尾的词以外没有语尾。</font><font color="#81774a"> }</font> 规则的格尾如下: | | sg. | | du. | | pl. | | | --- | ------------------------------- | --------------------------------- | ---------------------------------- | --- | ---------------------------------- | ------------------------------ | | | m.f. | n. | m.f. | n. | m.f. | n. | | `⒈` | <font color="#FF0000">s</font> | <font color="#00B0F0">\(m)</font> | <font color="#FF0000">au</font> | ī | <font color="#FF0000">as</font> | <font color="#FF0000">i</font> | | `⒉` | <font color="#FF0000">am</font> | ^ | ^ | ^ | as | ^ | | `⒊` | ā | < | <font color="#00B0F0">bhyām</font> | < | <font color="#00B0F0">bhis</font> | < | | `⒋` | e | < | ^ | < | <font color="#00B0F0">bhyas</font> | < | | `⒌` | as | < | ^ | < | ^ | < | | `⒍` | ^ | < | os | < | ām | < | | `⒎` | i | < | ^ | < | <font color="#00B0F0">su</font> | < | *{此表适用于子音语干及-ī,-ū的根本语干\(以-ī,-ū收尾的单音节词,以及以ṛ收尾的词)。其它母音则有调整。bhyām,os,bhis,bhyas,ām,su总不变\(双复数第三至七格)。}* `[双][复]0.`和`⒈`总是相同,`[单]0.`和`⒈`=={偶有例外}==经常相同。 `[中][单]⒈⒉`没有语尾,例外是a语干,要加m。 *{`[中][复]⒈⒉0.`语干末元音+格尾\[i] 时,插入n,如,phalā-n-i、dānā-n-i、madhū-n-i。[§80](#§80)}* *{中性第一二格,在所有词的所有性、所有数中,一律相同。 }* *{[§56](#§56)②名词形容词语干分五类:* ᅟ*1. -a ;2. -i,-u ;* ᅟ*3. -ā,-ī,-ū\(此有二:A.根本语干Radical-stems\[词根语干\(多是单音节)及其复合词]及少数词尾变化与此类似的语干;B.衍生语干\[以-ā、-ī、及少数-ū结尾的衍生阴性语干,变化如senā,nadī,vadhū]。* ᅟ*A类的语干完全采取一般的结尾,但在`[阴单]`\[4567]时<u>也可</u>采用普通多音节语干的阴性变格,在`[复]⒍`-ām之前<u>也可</u>插入n。名词\(阴性词有少数例外)、形容词\(很少)及形容词性的复合词,阳性、阴性的形式是一致的。以-ī、-ū结尾的单音词作为名词变格如dhī、bhū;-ā结尾的数量很少,不可能组成完整的形式。[§308](#§308)<b><u>变格②</u></b>) ;* ᅟ*4. -ṛ,-ar ;5. -子音。}* #### §57 以元音为尾音的语干Prātipadika变化多不规则,最不符合上述规则的是-a语干。 -a语干是唯一的其`[单]⒌`有特殊形式的语干。 #### §58 以元音为尾音的阴性语干,`[单]⒋`语尾是e,`⒌⒍` ās,`⒎`ām \([§63](#§63) kanyā, [§73](#§73) nadī vadhū),有的也同时用一般语尾\([§68](#§68) mati dhenu , [§71](#§71)dhī bhū )。 #### §59 所有语干加后缀-tas可以构成`[单]⒌`。mukha语干的`[单]⒌`mukhataḥ\(从嘴中)。*{āditas从头。paritas从各方面。abhitas从两面。mattas从我。tvattas从你。}* *{-tas可以表示任何一个斜格,但多数情况表示第五格。}* [[stenzler2009.pdf#page=26|P20]] ### 格的应用‹60› #### §60 1.业格不用介词也表示方向“往哪里”。grāmam“往村子里”。 针对言语类动词,向某人说话的“某人”是业格。 有“问”、“请求”“说”、“教”、“选择”、“关闭”、“知道”等意思的动词支配双重业格。 业格回答“多远、多长”等问题。 *{作宾语表示较近或直接的对象,有时指较遥远的对象;也可以表示时间、空间的范围。}* 2.具格是携带格\(mit格)。它表示方法、工具、原因和陪同。 当表达陪伴意思时,多和介词组合。 在和被动态的组合中,具格表示施事者或逻辑主语。 表示“像……一样、与……相似”的词支配具格。 *{为格、与格:陈述较远的对象、方向;常常用于表示目的。有时作为述语\(常常省略连接词),有“适合、趋向”的意思。}* 3.从格表示“从哪儿来”,由来、理由。 它和表示“恐惧、掩饰、听见、向……学习”的动词连用。 遇到比较级以及相关的词诸如anya“其他的”时,从格表示比较。 4.属格的用途非常之多。 它与动词例如smṛ(回忆,思念)之类,搭配使用。 它经常接近于为格,并且起为格的作用,或者用“为了……”来翻译。 与动形容词\([§281](#§281))联用时,行为者用具格或属格来表示。 5.依格、处格表示动作发生的地点或时间,“在……里、在……上、在……那儿、在……之间\(在最高级情况下)”。 独立依格\(与拉丁文的独立从格相似)也出现在无人称结构中=={与已知或已表达的分词一致}==。evaṃ gate“在这样的情况之下”。 #### §61 副词一般采用`[中][单]⒉`的形式。satyam\(真实地)、nityam\(始终)、sādhu\(好)、nāma\(名叫……)。 当然,其他的格也用作副词:prāyeṇa\(绝大部分)、viśeṣataḥ\(特别)。 加后缀°vat构成副词,表达“如”的意义。语干amara构成amaravat\(像天神那样)。 #### §61-0 【[表](Obsidian使用#^w14hl0)】 | 动作(kriyā/action)བྱ་བ | 格vibhakti | | | - | - | - | | **造就者(kāraka)བྱེད་པ་པོ六个** | | | | **受事者(karman)ལས་སམ་བྱ་ཡུལ་** | **dvitīyā** | | | 施事者/<font color="#d8d8d8">受事者</font> | prathamā <br><font color="#d8d8d8">vocative</font>| nirdeśa所指 <br>āmantraṇa呼叫 | | 施事者/受事者 | ṣaṣ-ṭhī | sambandha关系 | | **施事者(kartṛ)བྱེད་པོ** | **tṛtīyā** | jñāna-jñāpya意识认知的特征<br>aṅga-vikāra肢体畸形 hetu原因| | **工具/途径(karaṇa)བྱེད་པ།** |^|^| | **始发点(apādāna)འབྱུང་ཁུངས** | **pañcamī** | hetu原因 | | **接收者(sampradāna)དགོས་ཆེད།** | **caturthī** | tād-arthya目的 | | **及场所/位置(adhikaraṇa)གནས་པ** | **saptamī** | nimitta原因(动力因)<br>sattva独立第七格sat-saptamī<br>viṣaya主题(领域)P330/592 | \[kartṛ-karma-kriyā 施事者 受事者 动作] 格“\(vibhakti)”指的纯粹是变化形态。第一格prathamavibhakti, prathamā。第二格dvitīyavibhakti, dvitīyā。 ==八格中,呼格是与体格大致相同而在句中作为独立成分的。属格主要表示名词与名词的意义之间的关系。其余六格主要与动词有关,成为一类。== #### §61-1 体格,第一格 <font color="#948A54" class="size22">“主格”</font> ==体格在主动句中是动词所表示的行为的行动者,在被动句中是动词所表示的行为的接受者。== ==例如:kaṭaṃ karoti devadattaḥ D.编一席子。kaṭaḥ kriyate devadattena 席子被D.所织。== ==句中说明主格的补语的格与主格一致,也是体格。== ==例如:tad aṇḍam abhavad d<font color="#FF0000" class="size22">haima</font>m 它成为金卵。asau nṛpeṇa cakre yuvarājaśabdabhāk 他被国王立为太子(享有太子称号者)。== <font color="#333333" class="size23">第一格可表示<u>施事者</u>:当这个施事者已经在句子中被<u>动词的后缀</u>(<i>tiṄ</i>)或<u>kṛt后缀</u>(<i>kṛt-pratyaya</i>)等表明(<i>abhihita</i>)的时候。</font> <font color="#333333" class="size23">如果这个施事者在句子中尚未被表明(<i>anabhihita</i>),那么,施事者就需要用第三格来表示。</font> <font color="#333333" class="size23">第一格表示<u>受事者</u>:当受事者在句子当中已经被<u>动词的后缀</u>或<u><i>kṛt后缀</i></u>等成分表明的情况下。</font> <font color="#333333" class="size23">假如句子中并未有成分表明受事者,那么,受事者便以第二格来表明。</font> ==\[[现在分词](#^7e2098) 第一格可直接表示原因]== #### §61-2 业格,第二格 <font color="#948A54" class="size22">“宾格”</font> ==(1)业格在主动句中是动词所表示的行为的接受者,即宾语== <font color="#948A54" class="size18">{直接宾语}</font>==。当动词表示行走、移动、导向等意义时, 业格表示行动的方向。== ==例如:kaṭaṃ karoti 他编席子。caurān paśyati 他看见盗贼。grāmaṃ/grāmāya gacchati 他走向村庄。 gamiṣyāmy upahāsyatām 我将被人嘲笑。== <font color="#948A54" class="size18">ahaṃ vṛkṣaṃ kṛntāmi |\(我砍树。) bhagavān rājagṛhaṃ gacchati |\(世尊去王舍城。 )</font> <font color="#948A54" class="size18">第二格词的同位语或补语也用第二格。如:ahaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ śaraṇaṃ gacchāmi |</font> ==(2)宾语是业格时,说明宾语的补语也用业格。== ==例如:tau śaravyamakarot 他把这二人当做射箭的目标。== ==(3)行走、移动如果是真实的身体行动,目的地可以是业格或为格,否则只能用业格。== [§61-5(5)](#^pu39cj) ==例如:grāmaṃ 或 grāmāya gacchāmi 我走向村庄。vanāya gaccha 你去森林吧。== ==但是,manasā pāṭaliputraṃ gacchati 他心飞向P.城,这一句中的P.城只能用业格。== ==(4)表示移动的及物动词可以使接受行为的宾语和移动的方向(目的地)两者都用业格。但是,当采用被动句形式时,只有宾语转成体格,另一业格不变。== ==例如:ajāṃ grāmaṃ gacchati 他引牝羊去村庄。ajā grāmaṃ nīyate 牝羊被引向村庄。== ==(5)有两个业格的动词除 nī 外,还有 prach 问,bhikṣ 乞求,yāc 求。也可以如此用的动词有:duh 挤奶,ci 采集,rudh 围困,brū 说,śās 教。== ==例如:māṇavakaṃ panthānaṃ pṛcchati 他问路于男孩子。gāṃ dogdhi payaḥ 或 gor dogdhi payaḥ(补语用业格或从格)他挤牛奶(从牛挤出奶)。putram 或 putrāya brūte dharmam 他对这孩子说法。vṛkṣamavacinoti phalāni 他从树上采集果子。vrajamavaruṇaddhi gām 他把母牛关在牛栏内。kṣitīśvaraṃ rāmaṃ yācate 他向国王索 R.。变为被动:kṣitīśvaro rāmaṃ yācitaḥ 国王被他要求(派)R.(随他去)。== ==(6)当动词转为致使形式时,如果动词是不及物的或意义是走动、知道、吃、学、朗诵时,其原来的行动者用业格,否则用具格。kṛ 与 hṛ 在致使形式下可任意用业格或具格。== ==例如:== ==āste devadattaḥ D.坐着。āsayati devadattaṃ yajñadattaḥ Y.使 D.坐下。== ==vetti māṇavako dharmam 这童子知“法”。vedayati māṇavakaṃ dharmam 他教这童子正法。== ==adhīte māṇavako dharmam 这童子学“法”。adhyāpayati māṇavakaṃ dharmam 他教这童子正法。变为被动:adhyāpyate māṇavako dharmam这童子被教以正法。== ==pacatyodanaṃ devadattaḥ D.煮饭。pācayatyodanaṃ devadattena yajñadattaḥ Y.使 D.煮饭。== ==karoti kaṭaṃ devadattaḥ D.编织席子。kārayati kaṭaṃ devadattena(或 devadattaṃ)yajñadattaḥ Y.使 D.编席。harati 取去。hārayati kaṭam(使)取去席子。同上。== ==(7)业格还表示时间\(时段)和距离。== ==例如:māsam adhīte 他学了一个月。krośam agacchat 他已走了一 K.(即里)路。krośaṃ kuṭilā nadī 这河弯曲流了一印里。== ==(8)注意:若表示在一定时间之内或在一定空间之内,完成一事或达到目的,则时地的词不用业格,而用具格。== ==例如:māsenānuvāko 'dhītaḥ 这一章学了一个月(现在已经学完)。== ==(9)注意:若表示两件行为之间的时间,或两次重复同一行为之间的时间,或行动者与行动目的之间的距离,则不用业格,而用从格或依格。== ==例如:adya bhukatvā devadatto dvyahādbhoktā 或 dvyahe bhoktā D.今天吃饭后,再过两天才再吃饭。== ==ihastho ayamiṣvāsaḥ krośāl lakṣyaṃ vidhyati 或 krośe lakṣyaṃ vidhyati 站在这儿的弓箭手射中了一印里以外的目标。== ==(10)注意:表示时间上这一点到那一点的距离用依格。表示空间上两点距离用体格或依格。== ==例如:kārtikyā(s)\(从格) āgrahāyaṇī māse(依格). 从Kārttika月望日(kārttikī)到Āgrahāyaṇa月望日(āgrahāyaṇī)相隔一个月。== ==gavīdhumataḥ(从格) sāṃkāśyaṃ catvāri yojanāni(体格) 或 caturṣu yojaneṣu(依格). S.距 Gavīdhumat 四由旬。== ==(11)有些不变词要求有关的词处于一定的格。要求业格的词如下:== ==antarā”之间”,antareṇa”之间”或“除去”。== ==例如:antarā 或 antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ 在你我之间有一个水罐(修道人用的)。antareṇa puruṣakāraṃ na kiṃcillabhyate 离了人的努力(勇气、毅力),什么也得不到。== ==samayā 或 nikaṣā 附近,abhitaḥ 或 ubhayataḥ 从两方面,paritaḥ 围绕,sarvataḥ 从各方面,uparyupari 在上(不接触), adhyadhi 在上(接触),adho'dhaḥ 在下。== ==例如:samayā 或 nikaṣā grāmam 在村子附近。abhito grāmam 在村子两边。但是,这些都含有在附近之意。若没有附近意义,则可以用属格。== ==例如:uparyupari sarveṣām 在一切之上。== ==hā 啊!dhik 呸!糟糕!倒霉!例如:dhiktvām 去你的吧!== ==(12)有些独立用的前缀(前置或后置词)要求业格:== ==anu 表示随、沿着、向、依照、以后或指每一个时。== ==例如:anu gaṅgām 沿着恒河。anu purohitam 随着祭司。tadanu 以后。anu hariṃ surāḥ 众神皆在 H.之后(之下,不如 H.)。vṛkṣamanu 向着树。vṛkṣaṃ vṛkṣam anu siñcati 他一树接一树浇水(浇了一树又一树)。== ==upa 表示“接近”、“次于”时,例如:upa śākaṭāyanaṃ vaiyākaraṇāḥ 诸文法家皆在 Ś.之下(不如他)。== ==abhi、pari、prati 表示“向着某一个”或“每一个”、“一个又一个”时。== ==例如:vṛkṣaṃ prati vidyotate vidyut 电光 对树照。vṛkṣaṃ vṛkṣamabhi siñcati 他浇每一树。== #### §61-3 具格,第三格 <font color="#948A54" class="size22">“作格”</font> ==(1)具格在被动句和无人称句中表示动作的主体或其动作的行动者,但一般是表示工具、方式、途径。 例如:devadattena kriyate kaṭaḥ 席被 D.编,即 D.编了席子。āsyate devadattena D.坐着。devadattenoktam D.说。dātreṇa lunāti 他用镰刀割。guṇairbandhanam 用绳缚。etya vartmanā 由大路来。注意:行动者的修饰语也随着用具格。== ==例如:tvayāvahitena bhavitavyam 你应当注意。== <font color="#333333" class="size23">只有当施事者没有被表明时,才用第三格来表明。</font> <font color="#948A54" class="size20">被动句里头,逻辑主语用第三格。如:</font><font color="#948A54" class="size16">ahaṃ tena tāḍyāmi | </font><font color="#948A54" class="size20">我被他打了。</font> <font color="#948A54" class="size20">藏文的动词没有主动态和被动态的区分,但藏文里有第三格。实际上,主语使用第三格的句子,大部分是从梵语的被动句翻译过来的。如:</font><font color="#948A54" class="size16">evaṃ mayā śrutam | </font><font color="#948A54" class="size20">འདི་སྐད་<u>བདག་གིས</u>་ཐོས་པ་་་ 如是我闻。</font> ==(2)√divᅟ游戏、赌博,所用的东西可用具格或业格。== ==例如:akṣairdīvyati 或 akṣāndīvyati 他赌骰子。== ==(3)“雇佣”的工资用具格或为格。== ==例如:śatena / śatāya parikrītaḥ 以百金被雇佣。== ==但是买东西的价钱用具格。== ==例如:sahasreṇa krītaḥ 千金买的。== ==(4)表示原因、理由、动机等。== ==例如:kanyayā śokaḥ 由一女郎而忧伤。vidyayā yaśaḥ 由学问而得名誉。== <font color="#948A54" class="size20">表示原因,如:</font><font color="#948A54" class="size16">ahaṃ muktikāmena ratnatrayaṃ śaraṇaṃ gacchāmi | </font><font color="#948A54" class="size20">我<u>因求解脱</u>而归依三宝。</font> ==(5)但如原因是阳、中名词表示的品质、特性,则也可以用从格。== ==例如:pāṇḍityena muktaḥ 或 pāṇḍityānmuktaḥ 他由于有学问而获解放(解脱)。但是,prajñayā muktaḥ 由智慧得解脱,只能用具格。bhayāt 由于害怕,只能用从格。== ==(6)如原因用了 hetu 表示,则它和表示实际原因的名词都用属格。== ==例如:annasya hetoḥ 由于食粮,为了食物。== ==(7)有“原因== <font color="#000000" class="size22">\(hetu)</font>==”意义的词 hetu、nimitta、kāraṇa,如有代词修饰,则其格不定(当然呼格除外)。== ==例如:“什么原因?”可以是 kiṃ nimittam,或 kena nimittena,或 kasmānnimittāt,或其他格。注意:一般只用具格、从格。== ==(8)具格还表示“偕同”,因此常和有这意义的不变词、名词、动词连用,但也可以单独表示。== ==例如:putreṇa saha 或 sārdham 和儿子一起。bhāryayā sahitaḥ 偕妻。dhanena saṃpannaḥ 有钱。mūrkhaiḥ saṅgaḥ 与愚人交往。ratnaṃ ratnena saṃgacchate 珠联 璧合。saṃgacchasva mayā sārdham 来和我一起(交战)。oghena yujyate nadī 河流跟洪水汇合了。vṛddho yūnā 老人和青年一起。== ==(9)表示人或物的特点、标志== <font color="#000000" class="size22">\(jñāna-jñāpya)</font>==。api bhavān kamaṇḍalunā chātram adrākṣīt 你看见那带着水罐的学生没有?jaṭābhis tāpasaḥ 有辫发的苦行人(水罐和辫发是修道人和苦行者的标志)。== ==(10)表示身体的缺陷== <font color="#000000" class="size22">\(aṅga-vikāra)</font>==。== ==例如:akṣṇā kāṇaḥ 独眼的,pādena khaṃjaḥ 跛足的。== ==(11)具格的词常做副词用。== ==例如:prakṛtyā 出于天性。prāyeṇa 多半是,往往。gotreṇa 家世。samena 在平地上。== ==(12)kim 等词表示用途,alam、kṛtam 表示足够(不需要了),与具格连用。== ==例如:kiṃ dhanena 钱有何用?kim yuddhena打架有何用。 alaṃ ruditena 不必哭了。kṛtaṃ atyādareṇa 不要客气。== #### §61-4 为格,第四格 <font color="#948A54" class="size22">“与格”</font> ==(1)为格表示行动目的,为了谁,为了什么。== ==例如:apādhyāyāya gāṃ dadāti 他送一母牛给老师。devadattāya gāṃ pratiśṛṇoti 他答应给 D.一母牛。tattasyai kathayati 他对他说那件事。dūto raghave visṛṣṭaḥ 派到 Raghu 那儿去的使者。yuddhāya saṃnahyate 他披挂起来准备作战。yūpāya dāru 为祭祀柱子用的木头。kuṇḍalāya hiraṇyam 造耳环的金子。randhanāya sthālī 煮饭菜用的锅。== <font color="#948A54" class="size20">表示间接宾语。如:</font><font color="#948A54" class="size16">ahaṃ tathāgatāya puṣpaṃ da</font><font color="#FF0000" class="size16">dā</font><font color="#948A54" class="size16">mi | </font><font color="#948A54" class="size20">我把花献给如来。“花”是直接宾语,用第二格;“如来”是间接宾语,用第四格。</font> <font color="#787144" class="size20">在梵语中,除了使用要求格之外,直接宾语均用第二格,间接宾语则一般用第四格或第六格,但亦有用第二格或第七格者,如,</font> <font color="#787144" class="size20">na tās taṃ\(第二格) śaknuvanti sma vyāhartum api kiṃ cana 她们对他什么也说不出来。\(558页\(那罗传)169行)</font> <font color="#787144" class="size20">tato 'ntarikṣago vācaṃ vyājahāra tadā nalam\(第二格) |此时鸟儿对那罗说起话来。</font> <font color="#787144" class="size20">tvam api evaṃ nale\(第七格) vada你也这样对那罗说吧!\(490页\(那罗传)64行)</font> <font color="#3D3E26" class="size22">用作表语:</font> <font color="#3D3E26" class="size22">amṛtaṃ tad api <u>mṛtyave</u> 即使是甘露也可以导致死亡。\(67页,\(利益示教)87行Hit_1.6 )</font> <font color="#3D3E26" class="size22">vidyā śastraṃ ca śāstraṃ ca dve vidye <u>pratipattaye</u>\[fs4] | ādyā <u>hāsyāya</u>\[ns4] vṛddhatve dvitīyādriyate sadā || 武器经典皆知识,两种知识可<u>获得</u>\(两种知识都有好处),前者年老被<u>耻笑</u>,后者总是受尊敬。\(7页,〈利益示教)8行《嘉言》0.7)</font> ==(2)由直接后缀产生的名词的为格可以代替同根动词的不定式。== ==例如:pākāya vrajati=paktum vrajati√pac 他去做饭。ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasi 你的武器是为了保护(√trai)受苦人的,不是为了伤害(√hṛ)无辜的。(两相对称的词,前一个用为格名词,后一个用不定式。这是《沙恭达罗》中诗句)。== ==(3)也可表示不定式动词的行动的目的物,但不定式须省略。== ==例如:puṣpebhyo vrajati=puṣpāṇyāhartuṃ vrajati 他去采花朵。== ==vṛtrāya vajramudayacchat Indra 举起金刚杵去打V.(vṛtraṃ hantum 变为 vṛtrāya)。== ==(4)为格和√kḷp kalpate 造成,saṃ√pad saṃpadyate 成为,√jan jāyate 产生,√bhū 成为,连用,或甚至不与任何动词连用,能表示导向、造成、成为、产生等意义。== ==例如:viṣādāya kalpate 这会产生愁苦。upadravāya bhavati kopaḥ 发怒能 造成灾难。== ==astu bhavatāṃ bhūtyai 愿他使你幸福。upadeśo mūrkhāṇāṃ prakopāya 劝告愚人只能使他生气。== ==tasya bhāryāyai kiṃ na kalpase 你为什么没有成为他的妻子?== ==kāvyaṃ yaśase(bhavati)作诗为得名。vātāya kapilā vidyut 橙色闪电预兆大风。== ==(5)常与下列动词连用: \[[§61-6(2)](#^p01umd)]\[[§61-7(7)](#^7j9pwg)]== ==**spṛh** spṛhayati 渴望,想要,为格词指所想望的。== ==例如:puṣpebhyaḥ spṛhayati 他盼望有花。== ==**dhṛ** dhārayati 欠债,为格指债主。== ==例如:devadattāya śataṃ dhārayati 他欠 D.百金。== ==**ruc** 可喜,讨喜欢,**svad** 1Ā 可口,有美味,及其同义词。为格指喜欢的人。== ==例如:devadattāya rocate 或 svadate modakaḥ D.喜爱糕点。== ==**krudh** 发怒,**druh** 恨,**īrṣy** 妒,**asūya**ti 嫉,及其同义词,为格指对象。== ==例如:devadattāya krudhyati 他生 D.的气。== ==但是,druh 与 krudh 有前缀时不用为格而用业格。== ==例如:devadattam abhikrudhyati 他对D.生气。kiṃ māṃ saṃkrudhyasi 你为什么对我生气?== ==**ślāgh** 奉承,**hnu**(nihnu 等)2Ā 隐藏,瞒,**sthā** tiṣṭhate 侍,支持(某一方),左袒,**śap** 发誓,为格指对象。== ==例如:devadattāya ślāghate 他奉承 D.。devadattāya nihnute 他对 D.隐瞒……。== ==注意:这些是特殊的,都是表示想把自己心意表达给对方时的情况,否则用业格。== ==例如:rājānaṃ ślāghate mantrī大臣阿谀君王。== <font color="#FF0000" class="size16">√kup</font><font color="#948A54" class="size16">-4愤怒、渴望、喜爱这些表心情的词\(大多是第四类), 常用第六格或第七格表对象\(或第四格),而不用第二格。</font> <font color="#948A54" class="size16">例如 tava </font><font color="#FF0000" class="size16">snih</font><font color="#948A54" class="size16">yāmi\(我爱你)。</font> `√kup be angry with (dat. ; - also gen. …).` `√krudh be wrathful or angry with (dat. or gen.).` `√snih to be attached to or fond of , feel affection for ( loc. or gen. ).` `√lubh desire greatly or eagerly , long for , be interested in (dat. or loc.) .` ^2ca06f ==(6)下列词要求为格:== ==**alam** 足够,能匹敌,及其同义词。== ==例如:alaṃ mallo mallāya 或 prabhurmallo mallāya 或 prabhavati mallo mallāya 这拳师足可对敌那拳师。== ==**hita** 对……有益。== ==例如:hitam āmayāvine 对病人有益。brāhmaṇāya hitam 对婆罗门有利。== ==**namas** 敬礼,svasti 祝福。== ==例如:namo devebhyaḥ 向天神敬礼。svasti prajābhyaḥ 祝福人民!愿人民有福。== <font color="#948A54" class="size16">namo buddhāya | </font><font color="#948A54" class="size20">敬礼佛。</font><font color="#948A54" class="size16">namo Guru-mañju-ghoṣāya | </font><font color="#948A54" class="size20">\(敬礼师长妙音。 )</font> <font color="#948A54" class="size20">namas不变词,意为“向……敬礼”。与第四格构成固定搭配。</font> #### §61-5 从格,第五格 <font color="#948A54" class="size22">“夺格”</font> ==(1)从格的基本意义是从某物离开、避开等。所离开的用从格。== ==例如:grāmādāgacchati 他从村庄来。 parvatādavarohati 他从山上下来。aśvātpatitaḥ 他从马上落下。== ==prāsādātprekṣate 他从宫殿看(外面)。āsanātprekṣate 他从座位上看。== ==yavebhyo gāṃ vārayati / nivartayati 他从大麦(田)把母牛赶走。== ==gavīdhumataḥ sāṃkāśyaṃ catvari yojanāni S .离 G.四由旬远。 tebhyo labdham 从他们那儿得来的。== <font color="#948A54" class="size16">表示“从……”。如:tathāgato Rājagṛhāc Chrāvastīṃ gacchati |\(如来<u>从</u>王舍城<u>到</u>舍卫城去。 )“王舍城”第五格,“舍卫城”第二格。</font> <font color="#948A54" class="size16">也表示“比……”的对象。如:Devadatto Yajñadattād dhīmattaraḥ |</font> <font color="#948A54" class="size16">\(张三比李四聪明。 )“张三”是主语,第一格;“更聪明”是张三的表语,也是第一格;“李四”是比的对象,第五格。</font> <font color="#948A54" class="size16">与第三格一样,第五格有时也表示原因。如:anityaḥ śabdaḥ kṛtakatvāt |\(声是无常, 所作性故。 )汉译佛典时常用“故”来表示把这种由第五格构成的原因。</font> ==(2)与下列词连用:== ==1.意义是恐惧、保护(使免于……)、憎恶、堕落、失误、停止的词用从格表示**所要离开的**对象(所怕的等等)。== ==例如:caurebhyo bibheti 他怕盗贼。caurebhyastrāyate 他保护……免受盗贼之害。caurebhyo bhayam 对盗贼的恐惧。== ==adharmājjugupsate 他憎恶“非法”。dharmādviramati 或 nivartate 或 pramādyati 他不再走“法”(正义)的道路了(停止、回头、失误)。== ==tāvad bhayād/bhayasya tu **bhetavyaṃ** yāvad bhayam anāgatam |āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat || \(āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam)那么,当危险没有到来时,危险是应该怕的;可是,看见危险已经到来,就得毫无畏惧地把它击退。\(338页\(利益示教)402-403行) bhetavya\[未被分]同样用从格。== ==2.表示**隐藏**的动词用从格指**不让知道的**一方。== ==例如:upādhyāyād antardhatte/vilīyate 他躲着不让老师看见。== ==3.从谁学习,从谁听来,用从格。== ==例如:upādhyāyād adhīte/āgamayati 他从老师学习。tābhyaḥ śrutvā 听到她们说过以后。== ==4.与 jan jāyate 连用的从格表示产生某物的材料。与 bhū(prabhū 等)连用的从格表示来源、出发点。== ==例如:śṛṅgāccharo jāyate 箭由角制成。himavato gaṅgā prabhavati 恒河发源于雪山。== ==(3)与比较级或有比较意义的词连用,从格指所胜过或超过的。== ==例如:māthurāḥ pāṭaliputrakebhyaḥ sukumāratarāḥ M.城居民比P.城居民苗条。matireva balādgarīyasī 智慧比武力更重要。akīrtir maraṇād atiricyate 丧失名誉甚于死亡。== ==(4)**itara** 其他的,**anya** 另一个,**bhinna** 不同的,及其同义词,**ṛte** 除了,ārāt”远离”或“接近”,都要求有关的词用从格。\(**anantaram**,**bahis**,**vinā**\(2.3.5) )== ==例如:itaro devadattāt 与 D.不同的他人。ṛte devadattāt 除了(没有)D.。余类推。== ==(5)与本义是方向的词连用:**pūrva**东,前,**uttara**北,上,后,**prāk**东,前,**udak**北,**dakṣiṇā**或**dakṣiṇāhi** 在南边,**uttarā** 或 **uttarāhi** 在北边,等。== ==例如:pūrvo grīṣmād vasantaḥ 春在夏前。prāg grāmāt 在村前。pūrvo grāmāt 村东。dakṣiṇā grāmāt 村南。== ==注意:下列方向词,不用**从格**,而用<font color="#C00000">属格</font>:**purastāt** 在前,及其他以 -**tāt**为尾的词; **dakṣiṇataḥ** 在南,及其他以 -**taḥ** 为尾的词== <font color="#948A54" class="size20">\(purataḥ)</font>==;**uttarāt** 在北,及其他以 -**āt** 为尾的词== <font color="#948A54" class="size20">\(pakṣāt)</font>==;以及 **upari** 在上,**puraḥ** 在前,**adhaḥ** 在下。== <font color="#948A54" class="size20">\(agre,samakṣam,kṛte)。</font> ==例如:purastād grāmasya 村东。== ==但是 uttareṇa 在北,及其他以 -**ena** 为尾的词,也不用**从格**,而用**业格或属格**。== ==例如:dakṣiṇena grāmam / grāmasya村南。== ^pu39cj ==(6)dūra 远,antika 近,及其同义词要求有关的词用从格,而 dūra 等词本身则用业格、具格、从格、依 格,作为副词。== ==例如:dūram 或 dūreṇa 或 dūrāt 或 dūre grāmāt 或 grāmasya 远离村庄。== ==(7)pṛthak 分离,单独,nānā 不同,歧异,要求有关的词用从格或具格; vinā 除了,没有,要求有关的词用从格、具格、业格。== ==例如:pṛthagdevadattāt 或 devadattena 离开 D.,除了 D.。vinā devadattāt 或 devadattena 或 devadattam 把 D.除外。== <font color="#948A54" class="size16">rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpam |</font><font color="#948A54" class="size20">色不异空,空不异色。</font><font color="#948A54" class="size16">这个“异于” \(与……不同, གཞན)与第五格搭配。这与藏文是一样的。</font> ==(8)下列不变词要求从格:== ==**apa** 与 **pari** 在表示“除外”的意义时。== ==例如:apa trigartebhyo vṛṣṭo devaḥ 除T.地以外都下雨了。== ==**ā** 表示“一直到”或“自从”的意义时。== ==例如:ā pāṭaliputrāt 一直到 P.城。ā ṣoḍaśāt 直到十六岁。ā mūlāt 从根起。ā janmanaḥ 自从出生以来。== ==**prati** 表示“差不多”或“报酬、交换”的意义时。== ==例如:praghumnaḥ kṛṣṇātprati 或 kṛṣṇataḥ prati P.几乎赶得上K.。tilebhyaḥ prati yacchati māṣān 他以豆子换芝麻。== #### §61-6 属格,第六格 <font color="#948A54" class="size22">“所有格”</font> ==(1)属格基本上是不和动词联系的,只表示一种关系,也可以说是用于没有确定用其他格的地方。== ==例如:rājñaḥ puruṣaḥ 国王的人,差人。puśoḥ pādaḥ 兽足。pituḥ putraḥ 父亲的儿子。== ==<font color="#0070C0" class="size22">vidyate</font> mama dhanam 我有钱。== ==tejo vaiṣṇavaṃ patnyor vibheje 他把V.神的神威分配给两个妻子。== <font color="#948A54" class="size16"> tathāgatasya guṇo 'cintyamānaḥ |</font><font color="#948A54" class="size20">如来的功德不可思议。</font> <font color="#948A54" class="size20">在梵文等一些印欧语中没有“有”这个动词;第六格加上“是”</font><font color="#948A54" class="size16">\( </font><font color="#0070C0" class="size16">asti,bhavati</font><font color="#948A54" class="size16">)</font><font color="#948A54" class="size20">一类的动词,就表示它“有”另外一物。</font> <font color="#948A54" class="size20">例如:</font><font color="#948A54" class="size16">mama pustakam asti.</font><font color="#948A54" class="size20">\(我有书。)这种情况下,“是”一类的动词也经常省略。</font> <font color="#948A54" class="size20">藏文虽然有“有”这个动词,但所有者使用的是第七格,与梵文不同。</font> <font color="#948A54" class="size20"><u>第四格和第六格</u>也时常表示“为了”“对于”等含义\[<u>四六同格</u>]。</font> ==(2)但是属格也和动词连用:== ==当动词有“回忆”、“想念”的意义时,如 **smṛ**。== ==例如:mātuḥ smarati 他回忆母亲,想起母亲。== ==**īś** 统治,**day**怜悯,同情。== ==pṛthivyā īṣṭe 他统治大地。rāmasya dayamānaḥ 可怜R.的。== ==与表示次数的词连用,指动词行动重复多次的<u>时间</u>。== ==例如:pañcakṛtvo 'hno bhuṅkte 他每天吃五次。== ==此外,还有些动词也要求属格。\[[§61-4(5)](#^2ca06f)]\[[§61-7(7)](#^7j9pwg)]== <font color="#FF0000" class="size16">kup</font><font color="#948A54" class="size16">-4愤怒、渴望、喜爱这些表心情的词\(大多是第四类), 常用第六格或第七格<u>表对象</u>\(第四格),而不用第二格。</font> <font color="#948A54" class="size16">例如 tava snihyāmi\(我爱你)。</font> ^p01umd ==(3)加[直接后缀](#^tu4mat)构成的词,其<u>行动者</u>和<u>受事者</u>都用属格。但如两者同时出现,则一般是受事者用属格,而行动者用具格。== ==例如:bhavata āgamanam 你的来临。apāṃ sraṣṭā 水的创造者。vajrasya bhartā 持雷杵者。== ==āścaryo gavāṃ doho 'gopālakena 不是牧人而挤牛奶,真是一件奇事。\(一用属格,一用具格)== ==cikīrṣā viṣṇumitrasya kaṭasya V.想编织席子的意愿。\(两者都用属格)== ^x9nt6m ==(4)与下列由[直接后缀](#^tu4mat)构成的词连用时,其行动者和受事者<u>不用属格</u>,而都用<u>具格或业格</u>==: ==**a.** 不定式、独立词、分词(除了〔[分词(6)(7)](#^8n509f)〕两条所说的<u>用属格</u>以外)。== ==例如:kaṭaṃ kartum 编织席子。kaṭaṃ kṛtvā 编了席子以后。odanaṃ pacan 煮着饭。devadattena kṛtam D.所做的。== ==注意:依〔分词\(6)\(7)〕中所说,例如:rājñām iṣṭaḥ 国王所喜爱的。mama viditam 我所知道的。== <font color="#948A54" class="size16">当动词变为分词形态时,第六格可以充当别的格的功能,与之搭配。</font> <font color="#948A54" class="size16">例如英语:<i>Would you mind my leaving?</i>这里 leaving 是现在分词, my 是 leaving 的逻辑主语,用了第六格。它相当于第一格的功能。梵文和藏文中都有类似用法。</font> ==**b. 由愿望动词语干加-u构成的词**。例如:kaṭaṃ cikīrṣuḥ 想织席者。== ==**c.** 由-**uka后缀**构成的词,如:ghātuka正杀害的,āgāmuka正来着的。例如:vatsān ghātukaḥ杀牛犊的。== ==**d.** 由-**tṛ后缀**构成而表示“习惯于……”的词。例如:vaditā janāpavādān惯于说人坏话的人。== ==**e.** 由-**aka后缀**或-**in后缀**构成而含有将来意义的词,以及由-**in**构成而其受事者(宾词)是债务的词。== ==例如:odanaṃ bhojako vrajati 他走去吃饭。śataṃ dāyī 付百金(债)。== ==**f. su-kara**易做的,**iṣat-kara**容易做的,**duṣ-kara**难做的,及其**同类词**。== ==例如:sukaraḥ kaṭo bhavatā 对你来说,席子是容易编织的。tena durvaham 他很难担负的。== ^eo8tme ==(5)与动形容词连用时,其行动者(主词)可用具格或属格。== ==例如:bhavatā / bhavataḥ kaṭaḥ kartavyaḥ 你应当编一席子。== ==(6)表示相等、相似的形容词,其有关的词可用属格或具格。== ==例如:tulyo / sadṛśo devadattasya / devadattena与D.相等或相似。== ==(7)下列祝福的词\[其對象]可用属格或为格:āyuṣyam长寿,bhadram有福,kuśalam健康,sukham幸福,hitam福气,利益。== ==例如:āyuṣyaṃ devadattasya / devadattāya bhūyāt 祝D.长寿!== ==(8)一些表方向的词可用属格:[§61-5(5)](#^pu39cj)。== #### §61-7 依格,第七格 <font color="#948A54" class="size22">“处格”“位格”</font> ==(1)依格表示所在地、所在时、当时情况。== ==例如:kaṭa āste 他坐在席子上。sthālyāṃ pacatyodanam 他在锅里煮饭。tileṣu tailam 芝麻中有油。gurau vasati 他住在老师家中。caraṇayor nipetatuḥ 他二人跪倒他脚下。dhūrjagataḥ saciveṣu nicikṣipe(统治)世界的重担被放在大臣们身上了。mayi viśvāsaḥ 对我的信任。suhṛjjane prema 对朋友的感情。tasmin kāle 那时。tasminavasare 那时,正当此时。== <font color="#948A54" class="size16">bhagavān Rājagṛhe viharati sma |</font><font color="#948A54" class="size20">\(世尊住于王舍城。 )</font> ==(2)与下列动词连用时,业格表示地方:== ==adhi+śī 躺在……上,adhi+sthā 站在……上,住在……上, adhi+ās 坐在……上,住,== ==abhi+ni+viś 坐在……上,专心从事于,vas 加前缀 adhi、anu、upa、ā。== ==例如:grāmam adhyāste(军队)驻在村庄。parvatam adhitiṣṭhati 他站在山上。== ==abhiniviśate sanmārgam 他专心从事于正道。== ==(3)依格也可表示行动的<u>目的物</u>,但此物必须是与行动的接受者(宾语)有不可分的直接联系。== ==例如:carmaṇ<font color="#0070C0" class="size22">i</font> dvīpin<font color="#0070C0" class="size22">aṃ</font> hanti danta<font color="#0070C0" class="size22">yor</font> hanti kuñjara<font color="#0070C0" class="size22">m</font>\(Mahābhāṣya / Kāśikā 2.3.36)(人们)杀虎为取皮,杀象为取牙。== ==注意:如没有联系,则用为格表目的。== ==这种情况下,有时藏文会直接翻译成第四格。月称《中论赞》:== ==tasmin rāga-nirākṛtau nahi kathā dveṣa-kṣaye jāyate དེར་ནི་འདོད་ཆགས་བསལ་བར་བྱ་ཕྱིར་གསུངས་པས་ཞེ་སྡང་ཟད་པར་བྱེད་མི་འགྱུར། །== ==(4)有些过去分词加in后缀的形容词要求其宾语用依格。== ==例如:adhītī(adhīta+in)vyākaraṇ<font color="#0070C0" class="size22">e</font> 学过文法的。== ^8pnhfz ==(5)<u>独立依格</u>== ==表示一行为进行当时的另一行为的情况,规定此时间的情况的词连同形容词(常是分词)都用依格,而两件行为的行动者是不同的。== <font color="#948A54" class="size18">\[两个第七格名词搭配出现,其中一个是一般名词,另一个是带有动词意味的名词(如分词、行动名词等), 即可构成一个独立的主谓结构,表达时间状语从句或条件状语从句的含义。这种现象一般称为“独立依格”。]</font>==例如:== ([现在分词](#^0e4dyp)) ==goṣu duhyamānāsu gataḥ 当牛正被挤奶时,他走了。ṛddheṣu bhuñjāneṣu daridrā āsate 富者吃时,穷者坐着。== ==tasmin gate kiṃ vṛttam 他走了以后,发生了什么事?== ==kuto dharmakriyā-vighnas tvayi rakṣitari 当你是保护者时,怎么会有宗教行为的障碍呢?(祭祀等事怎会不顺利)== ==evam ukte 当他这样说过以后。evaṃ sati 事情既然是这样。== ==注意:表示“尽管如此”,“虽然如此”时可以不用独立依格而用<u>独立属格</u>。== ==例如:krośataḥ(属格或 krośati 依格)prāvrājīt 尽管(家里人)哭着,他仍然出家了。paśyato 'pi me śiśur apahṛtaḥ 虽然我在看着,但孩子仍被带走了。== ^o95wuq ==(6)下列情况可用依格或属格:== ==最高级形容词及其同义词,依格或属格表示在什么之中最高。== ==例如:manuṣyeṣu 或 manuṣyāṇāṃ kṣatriyaḥ śūratamaḥ 在人中,刹帝利(武士)最英勇。== ==与下列词连用:svāmin 主人,所有者,īśvara 主人,主宰,adhipati 统治者,君王,dāyāda 继承人,sākṣin 见证人,pratibhūḥ 保证金,prasūta 为……生下来的,将享有……的。== ==例如:goṣu 或 gavāṃ svāmī 母牛的主人。pṛthivyāḥ 或 pṛthivyāṃ īśvaraḥ 大地的主人。== ==darśane darśanasya vā pratibhūḥ 保证金(保证出庭受审)。goṣu gavāṃ vā prasūtaḥ gopaḥ 牧人为牛而生。== ==与 āyukta 从事于,kuśala 擅长于,连用。== ==例如:āyuktaḥ kaṭakaraṇe 或 kaṭakaraṇasya 从事于织席。== ==(7)prasita 忠于,utsuka 急于,焦急,可连用依格或具格。\[[§61-4(5)](#^2ca06f)]\[[§61-6(2)](#^p01umd)]== ==例如:keśeṣûtsukaḥ 或 keśair utsukaḥ 焦虑其头发。nidrāyāṃ nidrayā vā utsukaḥ 渴睡。== <font color="#3D3E26" class="size22">sā vilajjamānā <u>vastrânte</u> ja</font><font color="#FF0000" class="size22">grāh</font><font color="#3D3E26" class="size22">a 她,含羞带愧,<u>拉住了衣角</u>。</font> ^7j9pwg ==(8)sādhu 对……好,有礼貌,尊敬,nipuṇa 对……有礼貌,尊敬,可连用依格,或加上 anu、pari、prati,而用业格。== ==例如:sādhur devadatto mātari \(mātaram anu / mātaraṃ pari / mātaraṃ prati). D.对母亲好(孝母)。== ==注意:其他意义不如此。== ==例如:nipuṇo rājñaḥ bhṛtyaḥ 聪明能干的国王之仆人。== ==(9)下列不变词与依格连用:== ==adhi 意义是 “统治 ”或“被……统治”时。== ==例如:adhi pañcāleṣu brahmadattaḥ B.统治P.国(P.人之国)。adhi brahmadatte pañcālāḥ P.被 B.统治。== ==upa 意义是“增加”、“超出”时。== ==例如:upa khāryāṃ droṇaḥ一斗加一升。以上二词有其他意义时,连用业格。== [[stenzler2009.pdf#page=27|P21]] ### 1.元音语干 以元音为尾音的名词的变格 #### 简单元音语干‹62› ##### -a/ā语干 ###### §62 以-a收尾的阳性、中性名词的变格:deva/phala | |aśva m.马| | | |-|-|-|-| | |sg.|du.|pl.| |`⒈`|aśva-ḥ|aśvau|aśvāḥ| |`⒉`|aśva-m|^|aśvān| |`⒊`|aśvena|aśvā-bhyām|aśvaiḥ| |`⒋`|aśvāya|^|aśve-bhyaḥ| |`⒌`|aśvāt|^|^| |`⒍`|aśva-sya|aśva-y-oḥ|aśvā-n-ām| |`⒎`|aśve|^|aśve-ṣu| |`0.`|aśva|aśvau|aśvāḥ| | | dāna n. 施舍 | | | | - | - | - | - | | |sg.|du.|pl.| | `⒈` | dāna-m | dāne\(a+ī) | dānā-n-i | | `⒉` |^|^|^| | `⒊` | ==dānena== | ==dānā-bhyām== | ==dānaiḥ== | | `⒋` | ==dānāya== | ^ | ==dāne-bhyaḥ== | | `⒌` | ==dānāt== | ^ | ^ | | `⒍` | ==dāna-sya== | ==dāna-y-oḥ== | ==dānā-n-ām== | | `⒎` | ==dāne== | ^ | ==dāne-ṣu== | | `0.` | dāna | dāne | dānā-n-i | ###### §63 以-ā收尾的阴性词:senā军队 kanyā f.女孩 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|kanyā|kanye|kanyāḥ| |`⒉`|kanyā-m|^|^| |`⒊`|kanya-y-ā|kanyā-bhyām|kanyā-bhiḥ| |`⒋`|kanyā-yai|^|kanyā-bhyaḥ| |`⒌`|kanyā-yāḥ|^|^| |`⒍`|^|kanya-y-oḥ|kanyā-n-ām| |`⒎`|kanyā-yām|^|kanyā-su| |`0.`|kanye|kanye|kanyāḥ| *{ambā f. 母亲 `[单0.]`amba/<font color="gray">ambe</font> }* *{[§308](#§308)复合词}* [[stenzler2009.pdf#page=28|P22]] ###### §64 以-a、阴性-ā收尾的形容词也像[§62](#§62)和[§63](#§63) 一样变格。如nava\(新的),f. navā。许多以a收尾的形容词部分地按照人称代词变格\([§117](#§117), [§118](#§118))。 navo 'aśvaḥ一匹新马,navā kanyā一个新的女孩,navenāśvena用一匹新马,navayai kanyayai为了一个女孩。 navāvaśvau两匹新马,nave kanye两个新的女孩。 *{以==-a==收尾的形容词和阳性名词,在转变成阴性时,常把尾音变为ī,然后按照上表变格。如deva\(`[阳]`天神)→devī\(`[阴]`女神)。}* *{形容词的一致性:形容词与所修饰的名词保持同性、同数、同格。* *如果一个形容词修饰两个或更多的实词,形容词的数依照实词的联合数目而定\(如果有三个以上的实词,用复数;如果是两个,用双数)。* *如果实词是阳性及阴性,形容词则用阳性;但是在阳性或阴性与中性并用时,形容词将是中性。\(中性›阳性›阴性)* *形容词也可以单独使用,直接转作名词,指具有该性质的人、动物或事物。}* ##### -i/u语干 ###### §65 以-i和-u收尾的阳性词: | |kavi m.诗人|=={agni火}==| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|kavi-ḥ|kavī|kavay-aḥ| |`⒉`|kavi-m|^|kavīn| |`⒊`|kavi-n-ā|kavi-bhyām|kavi-bhiḥ| |`⒋`|kav-ay-e|^|kavi-bhyaḥ| |`⒌`|kav-eḥ|^|^| |`⒍`|^|kavy-oḥ|kavī-n-ām| |`⒎`|kav-au|^|kavi-ṣu| |`0.`|kave|kavī|kavay-aḥ| | |paśu m.牲畜|=={bhānu太阳}==| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|paśu-ḥ|paśū|paśav-aḥ| |`⒉`|paśu-m|^|paśūn| |`⒊`|paśu-n-ā|paśu-bhyām|paśu-bhiḥ| |`⒋`|paś-av-e|^|paśu-bhyaḥ| |`⒌`|paś-oḥ|^|^| |`⒍`|^|paśv-oḥ|paśū-n-ām| |`⒎`|paś-au|^|paśu-ṣu| |`0.`|paśo|paśū|paśav-aḥ| [[stenzler2009.pdf#page=29|P23]] ###### §66 [§65](#§65)条的例外: \(a)sakhi m.朋友 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|sakhā|sakhāy-au|sakhāy-aḥ| |`⒉`|sakhāy-am|^|°sakhīn| |`⒊`|sakhy-ā|°sakhī-bhyām|°sakhi-bhiḥ| |`⒋`|sakhy-e|^|°sakhi-bhyaḥ| |`⒌`|sakhy-uḥ|^|^| |`⒍`|^|°sakhy-oḥ|°sakhī-n-ām| |`⒎`|sakhy-au|^|°sakhi-ṣu| |`0.`|°sakh-e|sakhāy-au|sakhāy-aḥ| ###### §67 \(b)pati\(m.主人、丈夫)`[单][3]`paty-ā,`[4]`paty-e,`[56]`paty-uḥ,`[7]`paty-au,余如agni。 在复合词的尾部照[§65](#§65)\(agni)变,有时不作复合词也这样变\(如agni)。 *{“丈夫”依sakhi变化\(\(`[单][34567]`)或全如sakhi.)。“主人”及在复合词中变化如agni。阴性变化如mati。}* ###### §68 以-i和-u收尾的阴性词:*{ i y e ay 对应于u v o av 。`[单][4567]`,可依[§73](#§73)nadī vadhū变化。}* | |mati f.思想| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|<font color="#948A54">mati-ḥ</font>|<font color="#948A54">matī</font>|<font color="#948A54">matay-aḥ</font> | |`⒉`|<font color="#948A54">mati-m</font>|^|matīḥ| |`⒊`|maty-ā|<font color="#948A54">mati-bhyām</font>|<font color="#948A54">mati-bhiḥ</font> | |`⒋`|<font color="#948A54">mat-aye</font> / °-yai|^|<font color="#948A54">mati-bhyaḥ</font> | |`⒌`|<font color="#948A54">mat-eḥ</font> / °-yāḥ|^|^| |`⒍`|^|<font color="#948A54">maty-oḥ</font>|<font color="#948A54">matī-n-ām</font> | |`⒎`|<font color="#948A54">mat-au</font> / °-yām|^|<font color="#948A54">mati-ṣu</font> | |`0.`|<font color="#948A54">mate</font>|<font color="#948A54">matī</font>|<font color="#948A54">matay-aḥ</font> | | |dhenu f.牛| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|dhenu-ḥ|dhenū|dhenav-aḥ| |`⒉`|dhenu-m|^|dhenūḥ| |`⒊`|dhenv-ā|dhenu-bhyām|dhenu-bhiḥ| |`⒋`|dhen-ave / °-vai|^|dhenu-bhyaḥ| |`⒌`|dhen-oḥ / °-vāḥ|^|^| |`⒍`|^|dhenv-oḥ|dhenū-n-ām| |`⒎`|dhen-au / °-vām|^|dhenu-ṣu| |`0.`|dheno|dhenū|dhenav-aḥ| [[stenzler2009.pdf#page=30|P24]] ###### §69 以-i和-u收尾的中性词: | |vāri n.水| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|vāri|vāri-ṇ-ī|vārī-ṇ-i| |`⒉`|^|^|^| |`⒊`|vāri-ṇ-ā|vāri-bhyām|vāri-bhiḥ| |`⒋`|vāri-ṇ-e|^|vāri-bhyaḥ| |`⒌`|vāri-ṇ-aḥ|^|^| |`⒍`|^|vāri-ṇ-oḥ|vārī-ṇ-ām| |`⒎`|vāri-ṇ-i|^|vāri-ṣu| |`0.`|vāre / vāri|vāri-ṇ-ī|vārī-ṇ-i| | |madhu n.蜜| |-|-|-|-| | |sg.|du.|pl.| |`⒈`|madhu|madhu-n-ī|madhū-n-i| |`⒉`|^|^|^| |`⒊`|madhu-n-ā|madhu-bhyām|madhu-bhiḥ| |`⒋`|madhu-n-e|^|madhu-bhyaḥ| |`⒌`|madhu-n-aḥ|^|^| |`⒍`|^|madhu-n-oḥ|madhū-n-ām| |`⒎`|madhu-n-i|^|madhu-ṣu| |`0.`|madho/madhu|madhu-n-ī|madhū-n-i| `[单0.]`有两种,见WG341。 ###### §70 \[L151]以-i和-u收尾的形容词也和名词一样变格,*{但是形容词的}*`[中][单][4567]`和`[双][67]`也可以用相应的阳性语尾。 śuci\(纯净的)`[中][单]⒋`śuci-n-e或śuc-ay-e;guru\(重)`[中][单]⒍`guru-ṇ-aḥ或guroḥ。 śuciḥ aśvaḥ→śuciraśvaḥ一匹干净的马,śuciḥ kanyā一个干净的女孩。śuciḥ kaviḥ一个干净的诗人。 śucirdhenuḥ一头干净的牛。śucini vāriṇi在干净的水中ᅟ śuvāvaśve 在干净的马上 *{[§295](#§295).2 以-u收尾的形容词阴性}* ##### -ī/ū语干 ###### §71 以-ī和-ū收尾的单音节阴性词: dhī f.思想、慧 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|dhī-ḥ|dhiy-au|dhiy-aḥ| |`⒉`|dhiy-am|^|^| |`⒊`|dhiy-ā|dhī-bhyām|dhī-bhiḥ| |`⒋`|dhiy-e / -ai|^|dhī-bhyaḥ| |`⒌`|dhiy-aḥ / -āḥ|^|^| |`⒍`|^|dhiy-oḥ|dhiy-ām / dhī-n-ām| |`⒎`|dhiy-i / -ām|^|dhī-ṣu| |`0.`|dhī-ḥ|dhiy-au|dhiy-aḥ| *{[§56](#§56)②`[单][4567]`、`[复][6]`,可依nadī变化。-ū类同。注意连声[§41](#§41)}* bhū f.大地 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|bhū-ḥ|bhav-au|bhuv-aḥ| |`⒉`|bhuv-am|^|^| |`⒊`|bhuv-ā|bhū-bhyām|bhū-bhiḥ| |`⒋`|bhuv-e / -ai|^|bhū-bhyaḥ| |`⒌`|bhuv-aḥ /-āḥ|^|^| |`⒍`|^|bhuv-oḥ|bhuv-ām / bhū-n-ām| |`⒎`|bhuv-i / -ām|^|bhū-ṣu| |`0.`|bhū-ḥ|bhav-au|bhuv-aḥ| [[stenzler2009.pdf#page=31|P25]] ###### §72 例外:strī f.女子 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|strī|striy<font color="#948A54">-au</font>|striy<font color="#948A54">-aḥ</font> | |`⒉`|striy<font color="#948A54">-am</font>/strī-m|^|striy<font color="#948A54">-aḥ</font>/strī-ḥ| |`⒊`|striy<font color="#948A54">-ā</font>|strī<font color="#948A54">-bhyām</font>|strī<font color="#948A54">-bhiḥ</font> | |`⒋`|striy-ai|^|strī<font color="#948A54">-bhyaḥ</font> | |`⒌`|striy-āḥ|^|^| |`⒍`|^|striy<font color="#948A54">-oḥ</font>|strī-ṇ-ām| |`⒎`|striy-ām|^|strī<font color="#948A54">-ṣu</font> | |`0.`|stri|striy<font color="#948A54">-au</font>|striy<font color="#948A54">-aḥ</font> | ###### §73 以-ī和-ū收尾的多音节阴性词: nadī f.河 | |sg.|du.|pl.| |-|-|-|-| |`⒈`|nadī|nady-au|nady-aḥ| |`⒉`|nadī-m|^|nadīḥ| |`⒊`|nady-ā|nadī-bhyām|nadī-bhiḥ| |`⒋`|nady-ai|^|nadī-bhyaḥ| |`⒌`|nady-āḥ|^|^| |`⒍`|^|nady-oḥ|nadī-n-ām| |`⒎`|nady-ām|^|nadī-ṣu| |`0.`|nadi|nady-au|nady-aḥ| vadhū f.女子,<font color="#000000">妻子</font> | |sg.|du.|pl.| |-|-|-|-| |`⒈`|vadhū|vadhv-au|vadhv-aḥ| |`⒉`|vadhū-m|^|vadhūḥ| |`⒊`|vadhv-ā|vadhū-bhyām|vadhū-bhiḥ| |`⒋`|vadhv-ai|^|vadhū-bhyaḥ| |`⒌`|vadhv-āḥ|^|^| |`⒍`|^|vadhv-oḥ|vadhū-n-ām| |`⒎`|vadhv-ām|^|vadhū-ṣu| |`0.`|vadhu|vadhv-au|vadhv-aḥ| [[stenzler2009.pdf#page=32|P26]] ###### §74 例外:lakṣmī\(f.幸福、幸运女神){吉祥,吉祥天女} `[单]⒈`lakṣmīḥ。余如nadī 。 *{[§308](#§308)复合词}* ##### -ṛ语干‹75› *{Strong and Weak Cases:子音与-ṛ结尾的语干在不同格时,与动词一样因重音的转换而有强中弱等不同。}* *{-ṛ语干,二类强干:* *一、是大部分动作者名词及少数其它,ṛ→ār。* *二、包含大部分的亲属名词,ṛ→ar。* *注意单数1567格等。} {辅音语干[§87](#§87)}* ###### §75 \(a)以-tṛ收尾的行动名词=={动作者名词[§234](#§234)}==,阳性和中性,\(给予者): dātṛ 给予者ᅟᅟ kartṛ m. 作者 \(强-tār/中-tṛ/弱-tr) | m. | sg. | du. | pl. | n. | sg. | du. | pl. | | ---- | -------------------------------------------------------------- | ------------------------------------- | -------------------------------------- | ---- | ------------ | ---------- | ---------- | | `⒈` | <font color="#C00000">dāt</font><font color="#0070C0">ā</font> | <font color="#C00000">dātār-au</font> | <font color="#C00000">dātār-aḥ</font> | `⒈` | dātṛ | dātṛ-ṇ-ī | dātṝ-ṇ-i | | `⒉` | <font color="#C00000">dātār-am</font> | ^ | dāt<font color="#0070C0">ṝ-n</font> | `⒉` | ^ | ^ | ^ | | `⒊` | dātr-ā | dātṛ-bhyām | dātṛ-bhiḥ | `⒊` | dātṛ-ṇ-ā | dātṛ-bhyām | dātṛ-bhiḥ | | `⒋` | dātr-e | ^ | dātṛ-bhyaḥ | `⒋` | dātai-ṇ-e | ^ | dātṛ-bhyaḥ | | `⒌` | dāt-<font color="#0070C0">ur/-us</font> | ^ | ^ | `⒌` | dātṛ-ṇ-aḥ | ^ | ^ | | `⒍` | ^ | dātr-oḥ | dāt<font color="#0070C0">ṝ-ṇ</font>-ām | `⒍` | ^ | dātṛ-ṇ-oḥ | dātṝ-ṇ-ām | | `⒎` | dāt<font color="#0070C0">ar</font>-i | ^ | dātṛ-ṣu | `⒎` | dātṛ-ṇ-i | ^ | dātṛ-ṣu | | `0.` | dātar | dātār-au | dātār-aḥ | `0.` | dātar / dātṛ | dātai-ṇ-ī | dātṝ-ṇ-i | {*-tṛ中性与[§69](#§69) vāri / madhu 相同,但很少出现。}* 通过加后缀-ī构成阴性\([§295](#§295).3),dātr-ī,并且按照[§73](#§73)nadī变格。 *{行动名词可以充当现在分词或形容词。rāmo dātā \(asti)/“罗摩是布施者。”也可译为“罗摩在布施”或“罗摩乐善好施”。}* [[stenzler2009.pdf#page=33|P027]] ###### §76 \(b)以-ṛ收尾的亲属名词,分阳、阴性,按性构成不同的`[复]⒉`。 pitṛ m.父亲,mātṛ f.母亲:\(强-tar/中-tṛ/弱-tr) | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|f.|m.|f.|m.|f.| |`0.`|pi<font color="red">tar</font>|mā<font color="red">tar</font>|pi<font color="red">tar</font>-au|mā<font color="red">tar</font>-au|pi<font color="red">tar</font>-aḥ|mā<font color="red">tar</font>-aḥ| |`⒈`|pit<font color="#0070C0">ā</font>|māt<font color="#0070C0">ā</font>|^|^|^|^| |`⒉`|pi<font color="red">tar</font>-am|mā<font color="red">tar</font>-am|^|^|pit<font color="#0070C0">ṝ-n</font>|māt<font color="#0070C0">ṝ-ḥ</font>| *{`[单0.⒈]`、及*}其余的格如同dātṛ m.\([§75](#§75))变化。 *{阳性亲属名词用双数或复数时,意思上可包含阴性亲属在内:pitarau\(父母)、pitaras\(祖先)、bhrātarau\(兄弟或兄妹)、putrau\(两个儿子或儿女).}* ###### §77 =={例外:}==ᅟnaptṛ m.孙子、bhartṛ m.丈夫、svasṛ f.姐妹=={`[复]⒉`svasṝ-s}==,按[§75](#§75)变格。 `[单]⒈`naptā,svasā,`[单]⒉`naptār-am,svasār-am, `[双]⒈⒉0.`naptār-au,svasār-au, `[复]⒈`naptār-aḥ,svasār-aḥ,`[复]⒉`naptṝ-n,svasṝ-ḥ。 ###### §78 nṛ\(人)m. 按[§76](#§76)变格,唯`[复]⒍`是nṝ-ṇ-ām或nṛ-n-ām=={或nar-ām\[MS,P567,3, L111813]}==。 在单数中,仅用体格nā。其余各格用nar 构成。 *{单数1.nā 2.nár-am 3.nár-ā 4.nar-e 5.6.nar-as 7.nar-i}* *{双数nár-au …}* *{复数:`⒈0.`nar-as 2.nṝ-n 3.nṛ-bhis 4.5.nṛ-bhyas 6.nṝ-ṇ-ām/nṛ-n-ām 7.nṛ-ṣu}* #### 复合元音语干‹79› ##### §79 go mf.牛\[公牛,奶牛]f.语言,nau f.船\(参见[§40](#§40)): go mf.牛ᅟ\(强gau/中go/弱gav) | | sg. | du. | pl. | | ----- | --------------------------------- | -------- | --------------------------------- | | `⒈0.` | gau-ḥ | gāv-au | gāv-aḥ | | `⒉` | <font color="#0070C0">gā-m</font> |^| <font color="#0070C0">gā-</font>ḥ | | `⒊` | gav-ā | go-bhyām | go-bhiḥ | | `⒋` | gav-e |^| go-bhyaḥ | | `⒌` | <font color="#0070C0">go-ḥ</font> |^|^| | `⒍` |^| gav-oḥ | gav-ām | | `⒎` | gav-i |^| go-ṣu | nau f.船 | \([§56](#§56)规则变位) | sg. | du. | pl. | | ------------------ | ------ | --------- | --------- | | `⒈0.` | nau-ḥ | nāv-au | nāv-aḥ | | `⒉` | nāv-am |^|^| | `⒊` | nāv-ā | nau-bhyām | nau-bhiḥ | | `⒋` | nāv-e |^| nau-bhyaḥ | | `⒌` | nāv-aḥ |^|^| | `⒍` |^| nāv-oḥ | nāv-ām | | `⒎` | nāv-i |^| nau-ṣu | [[stenzler2009.pdf#page=34|P28]] ### 2.辅音语干‹80› 以辅音为尾音的名词 #### §80 `[阳阴][单]⒈`格尾按[§17](#§17)失落。 在以元音为初音的格尾前,语干尾音保持不变\([§43](#§43))。 在以\[辅音语尾]前,照[§18](#§18), [§26](#§26), [§44](#§44)处理。*{Pada-endings: bhyām bhiḥ bhyaḥ su 处理方法如同两词相接,视为外连声。}* `[中][复]⒈⒉0.`在落尾=={单一}==辅音前\(鼻音除外)插入相应的鼻音=={作为强语干}==,在咝音和ḥ前插入Anusvāra,以s收尾的语干=={还须}==延长前面的元音=={a,i,u}==。=={[§56](#§56)}== #### 1.单语干‹独语干›‹81› ##### §81 jagat n.世界,marut m.风,āpad f.灾难,vāc f.词\([§18](#§18)-II),sraj f.花环,diś f.方向、地区,dviṣ m.敌人: | |jagat|marut|āpad|vāc|sraj|diś|dviṣ| |-|-|-|-|-|-|-|-| |单数|n.世界|m.风|f.灾难|f.词、言语|f.花环|f.方向、地区|m.敌人| |`⒈0.`|jagat|marut|āpat|vāk|srak|dik|dviṭ| |`⒉` |jagat|marut-am|āpad-am|vāc-am|sraj-am|diś-am|dviṣ-am| |`⒊` |jagat-ā|marut-ā|āpad-ā|vāc-ā|sraj-ā|diś-ā|dviṣ-ā| |`⒋` |jagat-e|marut-e|āpad-e|vāc-e|sraj-e|diś-e|dviṣ-e| |`⒌⒍` |jagat-aḥ|marut-aḥ|āpad-aḥ|vāc-aḥ|sraj-aḥ|diś-aḥ|dviṣ-aḥ| |`⒎` |jagat-i|marut-i|āpad-i|vāc-i|sraj-i|diś-i|dviṣ-i| |双数| | |`⒈⒉0`|jagat-ī|marut-au|āpad-au|vāc-au|sraj-au|diś-au|dviṣ-au| |`⒊⒋⒌`|°d-bhyām|°d-bhyām|°d-bhyām|vāg-bhyām|srag-bhyām|dig-bhyām|dviḍ-°| |`⒍⒎` |jagat-oḥ|marut-oḥ|āpad-oḥ|vāc-oḥ|sraj-oḥ|diś-oḥ|dviṣ-oḥ| |复数| | |`⒈⒉0`|jaga<font color="#C00000">n</font>t-i|marut-aḥ|āpad-aḥ|vāc-aḥ|sraj-aḥ|diś-aḥ|dviṣ-aḥ| |`⒊`|°d-bhiḥ|°d-bhiḥ|°d-bhiḥ|vāg-bhiḥ|srag-bhiḥ|dig-bhiḥ|dviḍ-°| |`⒋⒌`|°d-bhyaḥ|°d-bhyaḥ|°d-bhyaḥ|vāg-bhyaḥ|srag-bhyaḥ|dig-bhyaḥ|dviḍ-°| |`⒍`|jagat-ām|marut-ām|āpad-ām|vāc-ām|sraj-ām|diś-ām|dviṣ-ām| |`⒎`|jagat-su|marut-su|āpat-su|vāk-ṣu\([§46](#§46))|srak-ṣu|dik-ṣu|dviṭ-su| | =={词根:==|==\(gam)== | ==\(mṛ-uti<font class="size16"> Uṇ.1.94</font>)== | ==ā-pad== | ==vāc\(vac)== | ==sraj\(sṛj)== | ==diś== | ==dviṣ }== | =={少数词根的ś在su之前及结尾的时候转成k,如:√diś,√dṛś,√spṛś。\(在古典梵语中,**词根的语干**作为独立实词不多\[dviṣ, yudh],但常常作为复合词的最后[§314](#§314),此时具有形容词或现在分词的意思。)}{〔零词缀〕kvi / kvip / kvin / ṇvi}== jagat\(n.世界)照marut变格,但是`⒈⒉0.[单]`jagat,`[双]`jagatī,`[复]`jaga<font color="#FF0000">n</font>ti\([§80](#§80))。 [[stenzler2009.pdf#page=35|P29]] ##### §82 与sraj一样变格的还有ṛtvij\(m.祭师),ruj\(f.疾病)。但是parivrāj \(m. 游方僧): `[单]⒈`parivrāṭ,`[复]⒊`parivrāḍbhiḥ,`[复]⒋⒌`parivrāḍbhyaḥ,`[复]⒎`parivrāṭsu,`[双]⒊⒋⒌`parivrāḍbhyām。 rāj\(n.国王)在复合词尾也像parivrāj一样变格。 ①=={语干末-ś,-ṣ在bh及su之前及词尾时,通常变成反舌默音\(ṭ,ḍ),例外如[§81](#§81):√diś,√dṛś,√spṛś。}== ==\[内连声中,仅在动词性语干或词尾的s之前,末-ś才会转成原本的k\([§52](#§52)-a),如:√viś›vek-ṣyāmi我将进入。在dh,bh,su之前及结尾时,ś常变成-ṭ/ḍ,如viś\(m.人pl.)。反舌尾音语干唯有-ṣ语干,变化时转为ṭ,ḍ。]== viś\(m.吠舍f.人民),一般用复数,`[复]`\[`⒈⒉`0]viś-as,`⒊`viḍ-bhiḥ,`⒋⒌`viḍ-bhyaḥ,`⒍`viś-ām,`⒎`viṭ-su在移民中。 ②=={词根语干rāj\(mf.统治)、yaj\(mf.祭祀)、sṛj\(mf.创造)等等的j及一些词根的最后h,处理如①中的ś。== ==\[如:rāj›rāṭ`[单]⒈`、mṛj›mṛḍ-ḍhi`[未过][单二]`、rāj›rāṣ-ṭru。]== ==\[大部分h结尾的语干,在词尾或pada-ending前会变成喉音;但在-lih\(舔)变成反舌音,在upā-nah\(鞋子)变成齿音。}== |lih\(\[形]<font color="#81774a">mf.</font>舔)|sg.|du.|pl.| |-|-|-|-| |`⒈0.`|liṭ|lih-au|lih-aḥ| |`⒉`|lih-am|^|^| |`⒊`|lih-ā|liḍ-bhyām|liḍ-bhiḥ| |`⒋`|lih-e|^|liḍ-bhyaḥ| |`⒌`|lih-aḥ|^|^| |`⒍`|^|lih-oḥ|lih-ām| |`⒎`|lih-i|^|liṭ-su| =={[§18-III](#^b6bhrc)注,[§51](#§51)}== ③=={在含有√dah-1\(烧)、√duh-2\(挤奶)、√druh-4\(敌对)的名词,或这些词根置于其他词类的最后,及uṣṇih\(f.韵律的一种)中的h变成k或g。如:== ==\[形]烧柴的kāṣṭha-dah›`[单]`kāṣṭha-dhak\[`⒈0.`]、kāṣṭha-dah-am`⒉`,== ==`[阴]`满愿者,随欲牛kāma-duh›`[单]`kāma-dhuk\[`⒈0.`]、kāma-duh-am`⒉`、`[复]⒎`kāma-dhuk-ṣu,== ==\[形]背叛朋友的mitra-druh›`[单]`mitra-<font color="#FF0000">dh</font>ruk\[`⒈0.`]、mitra-druh-am`⒉`。}== ^dlkap9 ④=={在以√nah\(绑)为词末的名词中,此h表原来的dh,故:== ==upānah\(f.鞋子)›`[单]⒈0.`upānat、`⒉`upānah-am、`[双]⒊`upānad-bhyām、`[复]⒎`upānat-su。}== ##### -as,-is,-us‹83› *{-as,-is,-us衍生语干\(几乎都是中性,\[极少数的m.f.,几乎都是作形容词复合词的最后成分,如:dīrghāyus\(adj.长寿的m.f.n.)、su-manas\(adj.善心的、好心的m.f.n.)、ud-arcis\(adj.放光的)、a-cakṣus\(adj.盲的),n.变格如[§83](#§83),m.f.变格如[§84](#§84)]。)}* ###### §83 以-as,-is,-us 收尾的中性词。manas\(精神),havis\(祭品):\(参见[§80](#§80)、[§32](#§32)-a,[§34](#§34),[§35](#§35),[§43](#§43),[§44](#§44)) |n.|sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| |`⒈⒉0.`|manaḥ|haviḥ|manas-ī|haviṣ-ī|manāṃs-i|havīṃṣ-i| |`⒊`|manas-ā|haviṣ-ā|mano-bhyām|havir-bhyām|mano-bhiḥ|havir-bhiḥ| |`⒋`|manas-e|haviṣ-e|^|^|mano-bhyaḥ|havir-bhyaḥ| |`⒌`|manas-aḥ|haviṣ-aḥ|^|^|^|^| |`⒍`|^|^|manas-oḥ|haviṣ-oḥ|manas-ām|haviṣ-ām| |`⒎`|manas-i|haviṣ-i|^|^|°aḥ-su\°as-su|°iḥ-ṣu\°iṣ-ṣu\([§46](#§46))| [[stenzler2009.pdf#page=36|P30]] 以-us收尾的中性名词如cakṣus\(眼睛)、dhanus\(弓)照is语干变格。 |复合形容词n.|sg.|<| |du.|<| |-|-|-|-|-|-| |`⒈`|sunanas|dīrghāyus|`⒈⒉0.`|sumanas-ī|dīrghāyuṣ-ī| |`⒉`|^|dīrghāyuṣ-am| |pl.|<| |`⒊`|sunanas-ā|dīrghāyuṣ-ā|`⒈⒉0.`|sumanāṃs-i|dīrghāyūṃṣ-i| ###### §84 以-as收尾的阳性和阴性字在`[单]⒈`中拉长a。apsaras\(f.天女“阿波斯罗丝”)*{又如aṅgiras m.\(人名)}*,sumanas\(adj.善意m.f.): |m.f.|sg.|<|<| |du.|<|<| |-|-|-|-|-|-|-|-| |`⒈`|apsarāḥ|sunanāḥ|dīrghāyus|`⒈⒉0.`|apsaras-au|sumanas-au|°yuṣ-au| |`⒉`|apsaras-am|sumanas-am|dīrghāyuṣ-am| |**pl.**|<|<| |`0.`|apsaraḥ|sumanaḥ|dīrghāyuḥ|`⒈⒉0.`|apsaras-aḥ|sumanas-aḥ|°yuṣ-aḥ| 其余按[§83](#§83) manas变格。 ###### §85 以is 和us收尾的阳性和阴性词只在`[单]⒉`,`[双]⒈⒉0.`,`[复]⒈⒉0.`与中性名词不同。udarcis\(放光的),acakṣus\(盲的): |m.f.|sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| |`⒈0.`|udarciḥ|acakṣuḥ|udarciṣau|acakṣuṣau|udarciṣaḥ|acakṣuṣaḥ| |`⒉`|udaroṣam|acakṣuṣam|^|^|^|^| ##### -ir,-ur‹86› ###### §86 以r收尾的语干=={-ir,-ur语干\(从ṛ尾词根形成)}==照[§42](#§42), [§53](#§53)处理, gir\(f.话语),pur\(f.城市): |gir\(f.话语)|sg.|du.|pl.|pur\(f.城市)|sg.|du.|pl.| |-|-|-|-|-|-|-|-| |`⒈0.`|gīr\(去掉-s)|gir-au|gir-aḥ|`⒈0.`|pūr|pur-au|pur-aḥ| |`⒉`|gir-am|^|^|`⒉`|pur-am|^|^| |`⒊`|gir-ā|gīr-bhyām|gīr-bhiḥ|`⒊`|pur-ā|pūr-bhyām|pūr-bhiḥ| |`⒋`|gir-e|^|gīr-bhyaḥ|`⒋`|pur-e|^|pūr-bhyaḥ| |`⒌`|gir-aḥ|^|^|`⒌`|pur-aḥ|^|^| |`⒍`|^|gir-oḥ|gir-ām|`⒍`|^|pur-oḥ|pur-ām| |`⒎`|gir-i|^|gīr-ṣu|`⒎`|pur-i|^|pūr-ṣu| [[stenzler2009.pdf#page=37|P031]] #### 2.多语干‹87› ##### §87 ==\[辅音语干]==多语干名词性的词有两种或三种语干。=={[-ṛ语干](#-ṛ语干‹75›) [复合元音语干](#复合元音语干‹79›)}== `[阳阴]`:`[单双]⒈⒉0.`和`[复]⒈0.`,用强语干。其余各格:双语干词用弱语干,三语干词在\[辅音语尾]前用中语干,在\[元音语尾]前用最弱语干。 `[中]`:`[单]⒈⒉0.`:双语干词用弱语干,三语干词用\[中语干];`[双]⒈⒉0.`:双语干词用弱语干,三语干词用\[最弱语干];`[复]⒈⒉0.`都用\[强语干]。其余如阳性词。 双语干、三语干词,分别以弱语干、中语干列出\(例外:[§92](#§92)-[§96](#§96), [§98](#§98), [§101](#§101), [§103](#§103)-[§105](#§105)。*{-an\(man,van), -in, -vas ; path,pums,anaduh,diva }*)。 | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.f.|n.|m.f.|n.|m.f.|n.| |`⒈0.`|<font color="#C00000">强</font>|中|<font color="#C00000">强</font>|<font color="#948A54">弱</font>|<font color="#C00000">强</font>|<font color="#C00000">强</font>| |`⒉`|<font color="#C00000">强</font>|中|<font color="#C00000">强</font>|<font color="#948A54">弱</font>|<font color="#948A54">弱</font>|<font color="#C00000">强</font>| |`⒊-⒎`|中+辅。<font color="#948A54">弱+元</font>。| | | | | | | | sg. | < | du. | < | pl. | < | | ----- | ------------------------------- | ---- | ------------------------------- | ------------------------------ | ------------------------------- | ------------------------------ | | | m.f. | n. | m.f. | n. | m.f. | n. | | `⒈0.` | <font color="#C00000">s/</font> | \(m) | <font color="#C00000">au</font> | <font color="#948A54">ī</font> | <font color="#C00000">as</font> | <font color="#C00000">i</font> | | `⒉` | <font color="#C00000">am</font> | \(m) | <font color="#C00000">au</font> | <font color="#948A54">ī</font> | <font color="#948A54">as</font> | <font color="#C00000">i</font> | | `⒊` | <font color="#948A54">ā</font> | < | bhyām | < | bhis | < | | `⒋` | <font color="#948A54">e</font> | < | ^ | < | bhyas | < | | `⒌` | <font color="#948A54">as</font> | < | ^ | < | ^ | < | | `⒍` | ^ | < | <font color="#948A54">os</font> | < | <font color="#948A54">ām</font> | < | | `⒎` | <font color="#948A54">i</font> | < | ^ | < | su | < | ##### -at/-ant‹88›‹-mat/-vat› *{`[中][双]⒈`:-at\(-ant)分词与形容词的阴性。}* ###### §88 `[主]`现在分词{*及将来`[主]`分词}*\([§267](#§267),[§268](#§268)),强语干以-ant收尾,弱语干以-at收尾。例如:sat\(存在着,§267-b): | | sg. | < | du. | < | pl. | < | | ----- | ------------------------------------ | --- | ------------------------------------ | ---------------------------------- | ------------------------------------ | ------ | | | m. | n. | m. | n. | m. | n. | | `⒈0.` | <font color="#C00000">san</font> | sat | <font color="#C00000">sant</font>-au | <font color="#0070C0">sat-ī</font> | <font color="#C00000">sant</font>-aḥ | sant-i | | `⒉` | <font color="#C00000">sant-</font>am |^|^|^| sat-aḥ |^| | `⒊` | sat-ā |<| sad-bhyām |<| sad-bhiḥ |<| | `⒋` | sat-e |<|^|<| sad-bhyaḥ |<| | `⒌` | sat-aḥ |<|^|<|^|<| | `⒍` |^|<| sat-oḥ |<| sat-ām |<| | `⒎` | sat-i |<|^|<| sat-su |<| 阴性是sat-ī\(-2,[§73](#§73),`[中][双]⒈⒉0.`[§296](#§296))。 根据动词类别变位的差异,阴性词必须或者可以用°antī收尾\([§296](#§296))。 在同样的条件下,`[中][双]⒈⒉0.`必须或者可以由强语干构成。 例如: bharat\(负担),阴性语干和`[中][双]⒈⒉0.`bharanti。*{jīv-ant\(-1,现分)正活着›阴性:`[中][双]⒈⒉0.`jīv-ant-ī}* tudat\(打tud-6),阴性语干和`[中][双]⒈⒉0.`tudatī或tudantī。{kṣip-6投kṣipantī/kṣipatī。} *{pg256-258,mg85.1,mg156}* [[stenzler2009.pdf#page=38|P032]] ###### §89 重复词根\([§148](#§148)-a, [§165](#§165))=={[§267](#§267)}==除`[中][复]⒈⒉0.`外,用弱语干构成所有的格。dadat\(给):*{pg259-260,wg444,wg449}* | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|n.|m.|n.|m.|n.| |`⒈0.`|dadat|dadat|dadatau|dadatī|dadataḥ|<font color="#FF0000" class="size22">dadanti</font><font class="size22">/dadati</font> | |`⒉`|dadatam|^|^|^|^| | ###### §90 mahat\(大的adj.)强语干为mahānt。*{原本是词根√mah的现在分词}{[§295](#§295).4阴性mahat-ī}* =={\([§295](#§295)-4)mahat→f. mahat-ī}{mg85.a,wg450.b}{pg261-262}== | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|n.|m.|n.|m.|n| |`0.`|mahan|mahat|mahānt-au|mahat-ī|mahānt-aḥ|mahānt-i| |`⒈`|mahān|^|^|^|^|^| |`⒉`|mahānt-am|^|^|^|mahat-aḥ|^| 其余的如sat\([§88](#§88))。 [[stenzler2009.pdf#page=39|P033]] ###### §91 以-mat\(构成形容词[§291-e](#‹e›-mat,–vat))和-vat\(构成形容词§291-e和分词=={[§280](#§280)过去主动分词}==)收尾的语干=={m.n.}==:以mān和vān构成`[阳][单]⒈`;其余如sat\([§88](#§88))。dhīmat\(聪明的),kṛtavat\(已做的):*{pg263,mg86,wg452}* | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|n.|m.|n.|m.|n| |`0.`|dhīman |dhīmat|dhīmant-au|<font color="#0070C0">dhīmat-ī</font>|dhīmant-aḥ|dhīmant-i| |`⒈`|dhīmān|^|^|^|^|^| |`⒉`|dhīmant-am|^|^|^|dhīmat-aḥ|^| |`⒊`|dhīmat-ā|<|dhīmad-bhyām|<|dhīmad-bhiḥ|<| |`⒋`|dhīmat-e|<|^|<|dhīmad-bhyaḥ|<| |`⒌`|dhīmat-aḥ|<|^|<|^|<| |`⒍`|^|<|dhīmat-oḥ|<|dhīmat-ām|<| |`⒎`|dhīmat-i|<|^|<|dhīmat-su|<| <b>阴性</b>为dhīmat-ī \([§73](#§73))*{`[中][双]⒈`}*。*{śrīmant\(富有的,吉祥的)阴性śrīmat-ī}*。 bhavat用作第二人称人称代词\(阁下)时=={可能来自bhagavant\(神圣的)}==,变化相同=={如jñānavat}\(用作√bhū的现分时,变格如adat)==。=={动词用第三人称[§111](#§111), bhavān upaviśatu. 您请坐}==。=={`[阳][单]⒈`bhavān,`[阴]`bhavatī。== ==`[阳][单]0.`bhavas的缩写形bhos是一种平常讲话的感叹词,且常重复使用:bho bho ṛṣe.\([§34](#§34)<font color="#365F91">-a</font>)您!您!仙人!}== =={བཅོམ་ལྡན་འདས།ᅟལྡནbhaga-vat,བཅོམbhagna-vat}。{pg264, mg86.a, wg456}== *{形容代词iyant\(\[数量、程度等]如此多)、kiyant\(\[数量、程度等]有多少)照此变。}* ##### -an‹92›‹-man,-van› ###### §92 以-an\(以及元音后的-man,-van)收尾的=={派生}==语干:*{仅限于m.n.,但有一两个例外}* 强语干ān,中语干a,最弱语干n。`[单]⒎`用n或an。 \(a)阳性和阴性。rājan\(m.国王):强rājān,中rāja,弱rājñ \([§54](#§54))。=={\([§295](#§295)-4)rājan→f. rājñ-ī“女王”}{pg265}{mg90.2,wg420-424}== | | sg. | du. | pl. | | ---- | ------------------------------------------- | ------------------------------------- | ------------------------------------- | | `0.` | rājan | <font color="#C00000">rājān</font>-au | <font color="#C00000">rājān</font>-aḥ | | `⒈` | <font color="#FF0000">rājā</font> |^|^| | `⒉` | <font color="#C00000">rājān</font>-am |^| <font color="#948A54">rājñ</font>-aḥ | | `⒊` | <font color="#948A54">rājñ</font>-ā | rāja-bhyām | rāja-bhiḥ | | `⒋` | <font color="#948A54">rājñ</font>-e |^| rāja-bhyaḥ | | `⒌` | <font color="#948A54">rājñ</font>-aḥ |^|^| | `⒍` |^| <font color="#948A54">rājñ</font>-oḥ | <font color="#948A54">rājñ</font>-ām | | `⒎` | <font color="#948A54">rājñ</font>-i/rājan-i |^| rāja-su | sīman\(f.边界),pīvan\(胖的)同样变格。<font color="#81774a">asthan\(n.骨)asthnā</font> [[stenzler2009.pdf#page=40|P034]] ###### §93 \(b)中性同上\(例如nāman n.名)。不同的仅是: | | sg. | du. | pl. | | ----- | ---------- | ------------------------------------------- | ------------------------------------ | | `⒈/⒉` | nāma | <font color="#948A54">nāmn</font>-ī/nāman-ī | <font color="#C00000">nāmān</font>-i | | `0.` | nāma/nāman |^|^| ###### §94 以-man、-van收尾并前面直接是辅音的语干,最弱语干是-an=={为避免太多子音的累积}==,其余同[§92](#§92),[§93](#§93)。*{pg265}* ātman\(m.心灵、自我):*{pg265}* | m. | sg. | du. | pl. | | ---- | ------------------------------------- | ------------------------------------- | ------------------------------------- | | `0.` | ātman | <font color="#C00000">ātmān</font>-au | <font color="#C00000">ātmān</font>-aḥ | | `⒈` | <font color="#C00000">ātmā</font> |^|^| | `⒉` | <font color="#C00000">ātmān</font>am |^| <font color="#948A54">ātman</font>-aḥ | | `⒊` | <font color="#948A54">ātman</font>-ā | ātma-bhyām | ātma-bhiḥ | | `⒍` | <font color="#948A54">ātman</font>-aḥ | <font color="#948A54">ātman</font>-oḥ | <font color="#948A54">ātman</font>-ām | brahman\(n.梵): | n. | sg. | du. | pl. | | ---- | --------------------------------------- | --------------------------------------- | --------------------------------------- | | `0.` | brahma/°man | <font color="#948A54">brahmaṇ</font>-ī | <font color="#C00000">brahmāṇ-i | | `⒈` | brahma |^|^| | `⒉` |^|^|^| | `⒊` | <font color="#948A54">brahmaṇ</font>-ā | brahma-bhyām | brahma-bhiḥ | | `⒍` | <font color="#948A54">brahmaṇ</font>-aḥ | <font color="#948A54">brahmaṇ</font>-oḥ | <font color="#948A54">brahmaṇ</font>-ām | ###### §95 maghavan\(m.因陀罗indra的别名、慷慨的、大方的),yuvan\(m.n.年轻、少年),śvan\(m.狗)*{强、中干}*按照[§92](#§92)*{rājan}*变格,但最弱语干是maghon、yūn、śun。`[单]⒊`maghon-ā、yūn-ā、śun-ā。 =={[§295](#§295)-4 <font color="#0070C0">f.</font> śun-ī,maghon-ī,[§298](#§298) f. yuvati}== =={maghavan sg.nom. maghavā/maghavān}== ##### -in/-īyas‹96› ###### §96 以-in收尾的名词性词语=={[§291-f](#‹f›-in,-vin,-min), [§290-l](#^31zgls)}==:balin\(有力的),中语干bali。 | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|n.|m.|n.|m.|n.| |`⒈`|<font color="#0070C0">balī</font>|bali|balin-au|balin-ī|balin-aḥ|bal<font color="#C00000">īn</font>-i| |`⒉`|balin-am|^|^|^|^|^| |`⒊`|<font color="#948A54">balin</font>-ā|<|bali-bhyām|<|bali-bhiḥ|<| |`⒋`|<font color="#948A54">balin</font>-e|<|^|<|bali-bhyaḥ|<| |`⒌`|<font color="#948A54">balin</font>-aḥ|<|^|<|^|<| |`⒍`|^|<|<font color="#948A54">balin</font>-oḥ|<|<font color="#948A54">balin</font>-ām|<| |`⒎`|<font color="#948A54">balin</font>-i|<|^|<|bali-ṣu|<| |`0.`|balin |bali/balin|balin-au|balin-ī|balin-aḥ|balīn-i| =={元音前不变,子音前\(及中单体业)用弱干\(去n),注意`⒈⒉0.`。}== 阴性为balin-ī\([§73](#§73))=={[§295](#§295)-4}==。 [[stenzler2009.pdf#page=41|P035]] ###### §97 以-īyas\(弱语干[§109](#§109))收尾的比较级,强语干-īyāṃs。gar-īyāṃs\(较重的): | |sg.|<|du.|<|pl.|<| |-|-|-|-|-|-|-| | |m.|n.|m.|n.|m.|n.| |`⒈`|garīy<font color="#C00000">ān</font>|garīyaḥ|garīyāṃs-au|garīyas-ī|garīyāṃs-aḥ|garīyāṃs-i| |`⒉`|garīyāṃs-am|^|^|^|garīyas-aḥ|^| |`⒊`|garīyas-ā|<|garīyo-bhyām|<|garīyo-bhiḥ|<| |`⒎`|garīyas-i|<|garīyas-os|<|°īyaḥ-su/°s-su|<| |`0.`|garīy<font color="#C00000">an</font>|garīyaḥ|garīyāṃs-au|garīyas-ī|garīyāṃs-aḥ|garīyāṃs-i| 阴性为gar-īyas-ī \([§73](#§73))。 ##### -vas‹98› ###### §98 以-vas收尾的`[主]`完成时分词\([§271](#§271)),强语干-vāṃs,中语干-vat,最弱语干-uṣ。*{mg89.1}* |vid-vas|sg.| |du.| |pl.| | |-|-|-|-|-|-|-| |知道|m.|n.|m.|n.|m.|n.| |`0.`|vid-<font color="#C00000">van</font>|vid-vat|vid-<font color="#C00000">vāṃs</font>-au|vid-uṣ-ī|vid-<font color="#C00000">vāṃs</font>-aḥ|vid-<font color="#C00000">vāṃ</font>si| |`⒈`|vid-<font color="#C00000">vān</font>|^|^|^|^|^| |`⒉`|vid-<font color="#C00000">vāṃs</font>-am|^|^|^|vid-uṣ-aḥ|^| |`⒊`|vid-uṣ-ā|<|vid-vad-bhyām|<|vid-vad-bhiḥ|<| |`⒋`|vid-uṣ-e|<|^|<|vid-vad-bhyaḥ|<| |`⒌`|vid-uṣ-aḥ|<|^|<|^|<| |`⒍`|^|<|vid-uṣ-oḥ|<|vid-uṣ-ām|<| |`⒎`|vid-uṣ-i|<|^|<|vid-vat-su|<| =={阴性:vid-uṣ-ī\([§295](#§295)-4)\(中性双数体格)}== [[stenzler2009.pdf#page=42|P036]] ##### -ac‹99› ###### §99 以-ac收尾的形容词: \(词根√ac或√añc与介词及其他词形成的形容词相当不规则。在这些复合词中,√ac是动词,<font color="#4A442A">本义为“弯曲,倾向”,</font>但实际上已经具接尾词的个性了,此接尾词通常解释为“向…/ -ward”。<font color="#4A442A">由它构成的复合形容词变化极不规则。</font> <font color="#4A442A">主要的例词:)</font>*{mg39,pg272}* a) **双语干**: |-añc强语干|-ac弱语干| |-|-| |prāñc\(东)|prāc ᅟᅟ*{mfn. \(pra-añc) 向前的,向东的}* | |avāñc\(向下的)|avāc| b) **三语干**:*{中干ac、弱干-c\(前面的<font color="#4A442A">i\(</font>y)/u\(v)+a变为ī/ū)。}* ny-añc\(低的)、anv-añc\(接着的) | 强干-<font color="#4A442A">añc</font> | 中干-<font color="#4A442A">ac</font> | 弱语干-<font color="#4A442A">c</font> | \(含义) | | ----------------------------------- | ---------------------------------- | ---------------------------------- | ------------------ | | pratyañc | pratyac | pratīc | 西\(向后的,向西的) | | tiryañc | tiryac | tiraśc | 横,水平\(横走的)tiraś-ac | | udañc | udac | udīc | 北\(向北的) | | viṣvañc | viṣvac | viṣūc | 普遍的、分离的 | |`[阳]`:|sg.| |du.| |pl.| |-|-|-|-|-|-|-| |`⒈0.`|prāṅ|pratyaṅ|prāñcau|pratyañcau|prāñcaḥ|pratyañcaḥ| |`⒉`|prāñcam|pratyañcam|^|^|prācaḥ|pratīcaḥ| |`⒊`|prācā|pratīcā|prāgbhyām|pratyagbhyām|prāgbhiḥ|pratyagbhiḥ| |`⒋`|prāce|pratīce|^|^|prāgbhyaḥ|pratyagbhyaḥ| |`⒌`|prācaḥ|pratīcaḥ|^|^|^|^| |`⒍`|^|^|prācoḥ|pratīcoḥ|prājām|pratīcām| |`⒎`|prāci|pratīci|^|^|prākṣu|pratyakṣu| |`[中]`|==余如阳性==| |`⒈⒉0.`|prāk|pratyak|prācī|prātīcī|prañci|pratyañci| `[阴]`:pracī、pratīcī、tiraścī、udīcī\([§73](#§73))。*{弱干加-ī}* ==tiryañcᅟ tiryáñc ①mfn. \(fr. tirás + añ \(tiras + ac); `⒈`m. tiryáṅᅟ n. tiryákᅟ f. tiráścī/tiryañcī ) going or lying crosswise or transversely or obliquely , oblique , transverse \(opposed to anv-áñc) , horizontal \(opposed to ūrdhvá) ; ②mfn.. going across== *{akudhryañc , devadryañc }* [[stenzler2009.pdf#page=43|P037]] #### 3.不规则语干‹100› ##### §100 ahan\(n.一日、白天)如[§93](#§93)变化,但中语干是ahas=={或ahar\(复合词中亦如是[§309-2](#^xoi43w))}==。\(ahar-ahaḥ日复一日) | |sg.|du.|pl.| |-|-|-|-| |`⒈⒉0.`|ahar/ahas|ahn-ī/ahan-ī|ahān-i| |`⒊`|ahn-ā|aho-bhyām|aho-bhiḥ| |`⒎`|ahn-i/ahan-i|ahn-os|ahas-su/ahaḥ-su| ##### §101 path\(m.道路),强语干panth-ān,中语干path-i,最弱语干path。不规则的是`[单]⒈0.`。 | |sg.|du.|pl.| |-|-|-|-| |`⒈0.`|panth-ā-ḥ|panth-ān-au|panth-ān-aḥ| |`⒉`|panth-ān-am|^|path-aḥ| |`⒊`|path-ā|pathi-bhyām|pathi-bhiḥ| *{manthan\(m.搅拌棒)、ṛbhukṣan\(m.因陀罗)如pánthan变化。wg434}* ##### §102 ap\(f.水)只有复数。*{p+b→db}*。`⒈`āp-aḥ,`⒉`ap-aḥ,`⒊`ad-bhiḥ,`⒋⒌`ad-bhyaḥ,`⒍`ap-ām,`⒎`ap-su。 ##### §103 puṃs\(m.人),强语干pumāṃs,中语干pum,最弱语干puṃs。 `[单]⒈` pumān,`⒉`pumāṃs-am,`⒊`puṃs-ā,`0.`puman。 `[复]⒈`pumāṃs-aḥ,`⒉`puṃs-aḥ,`⒊`puṃ-bhiḥ,`⒋⒌`puṃ-bhyaḥ,`⒍`puṃs-ām,`⒎`puṃ-su。 ##### §104 anaḍuh/anaḍ-vah\(m.牛、拉车的anas+vah),强语干anaḍ-vāh,中语干anaḍ-ud,最弱语干anaḍ-uh。==[PNS1](PNS1#anaḍuh)== `[单]⒈`anaḍvān,`⒉`anaḍvāh-am,`⒊`anaḍuh-ā,`0.`anaḍvan。 `[复]⒈` anaḍvāh-aḥ,`⒉`anaḍuh-aḥ,`⒊`anaḍud-bhiḥ,`⒍`anaḍuh-ām,`⒎`anaḍut-su。 =={变化如-vaṃs完分}== [[stenzler2009.pdf#page=44|P038]] ##### §105 div\(f.天空sky,day),*{在子音前变为dyu-}.{语干dyu原为diu,是dyo的弱化,在元音前变为div,子音前不变,`[单⒈0.]`中vṛddhi。}{古时也作阳性。}{dyaus-deus}* rai m. 财富\(阴性很少用) | div f. |sg.|du.|pl.| rai m. |sg.|du.|pl.| | - | - | - | - | - | - | - | - | | `⒈` | dyau-ḥ | div-au ==dyāv-au== | div-aḥ ==dyāv-aḥ== | | rā-ḥ | rāy-au | rāy-aḥ | | `⒉` | div-am ==dyām==  | ^ |^| | rāy-am |^|^| | `⒊` | divā | dyu-bhyām | dyu-bhiḥ | | rāy-ā | rā-bhyām | rā-bhiḥ | | `⒋` | dive ==dyav-e== |^| dyu-bhyaḥ | | rāy-e |^| rā-bhyaḥ | | `⒌` | div-aḥ ==dyoḥ== |^|^| | rāy-aḥ |^|^| | `⒍` | ^ | div-oḥ | div-ām | |^| rāy-oḥ | rāy-ām | | `⒎` | div-i ==dyav-i== |^| dyu-ṣu | | rāy-i |^| rā-su | | `0.` | dyauḥ | | div-aḥ | | rā-ḥ | rāy-au | rāy-aḥ | ##### §106 pāda\(m.脚)除强语干外,所有的格都可以用pad来构成。 *{pad\(m.足)在强干、复合词强中干中变成pād:* |<font color="#81774a">pad</font>|`⒈`|`⒉`|`⒊`|<font color="#81774a">dvipad双足</font>|`⒉`|`⒊`| |-|-|-|-|-|-|-| |<font color="#81774a">单</font>|<font color="#81774a">pād</font>|<font color="#81774a">pād-am</font>|<font color="#81774a">pad-ā</font>|<font color="#81774a">单</font>|<font color="#81774a">dvipād-am</font>|<font color="#81774a">dvipad-ā</font> | | | | | |<font color="#81774a">复</font>|<font color="#81774a">dvipad-as</font>|<font color="#81774a">dvipād-bhis</font> | *pāda\(m.足)有完整的变格。}{pg282,wg387}* ##### §107 dadhi\(n.酸奶),弱语干dadhan。`[单]⒊`dadhnā,`⒋`dadhne,`⒌⒍`dadhani或dadhi,`⒎`dadhi或dadhe;`[双]⒍⒎`dadhnoḥ。`[复]⒍`dadhnām。其余如[§69](#§69)。 *\(§107){akṣi n. 眼睛、asthi n. 骨头、dadhi n. 凝乳、sakthi n. 大腿,形成弱干时,以-an\([§92](#§92))作为语干,如:akṣṇā, dadhnas; sakthani/sakthni 等。其余变化由-i语干形成,如:`⒈[单]`akṣi等,即强、中干同vāri。* | |<font color="#81774a">sg.</font>|<font color="#81774a">du.</font>|<font color="#81774a">pl.</font> | |-|-|-|-| |`⒈`|<font color="#81774a">akṣi</font>|<font color="#81774a">akṣi-ṇ-ī</font>|<font color="#81774a">akṣī-ṇ-i</font> | |`⒉`|^|^|^| |`⒊`|<font color="#FF0000">°akṣ-ṇ-ā</font>|<font color="#81774a">akṣi-bhyām</font>|<font color="#81774a">akṣi-bhiḥ</font> | |`⒋`|<font color="#FF0000">°akṣ-ṇ-e</font>|^|<font color="#81774a">akṣi-bhyaḥ</font> | |`⒌`|<font color="#FF0000">°akṣ-ṇ-aḥ</font>|^|^| |`⒍`|^|<font color="#FF0000">°akṣ-ṇ-oḥ</font>|<font color="#FF0000">°akṣ-ṇ-ām</font> | |`⒎`|<font color="#FF0000">°akṣ-ṇ-i/akṣaṇ-i</font>|^|<font color="#81774a">akṣi-ṣu</font> | |`0.`|<font color="#81774a">\(akṣe)/ akṣi</font>|<font color="#81774a">akṣi-ṇ-ī</font>|<font color="#81774a">akṣī-ṇ-i</font> | *}* *{akṣan\(`[中]`眼)、asthan\(`[中]`骨)、dadhan\(`[中]`酪,酥)、sakthan\(`[中]`大腿)原形只用于构成弱语干。}* ##### §107-1 *{①jarā \(f. 老年)在元音格尾前可用语干jaras,如:单三jarayā或jarasā。}* *{②hṛd \(n.心)不能形成任何数\(除在复合词中)的`[⒈⒉0.]`,这些格的语干以hṛdaya\(n.心)取代。}* *{③√han\(杀)作复合词后件时,\([§158](#§158))强干han\(`[单一]`hā`[⒈0.]`han),中干ha,弱干ghn\(‹hn)。* *brahmahan\(m.杀婆罗门者)* | | sg | du. | pl | | ---- | -------------------------------------- | -------------------------------------- | -------------------------------------- | | `⒈` | brahma-<font color="red">hā</font> | brahma-<font color="red">haṇ</font>-au | brahma-<font color="red">haṇ</font>-as | | `0 ` | brahma-<font color="red">han</font> |^|^| | `⒉` | brahma-<font color="red">haṇ</font>-am |^| brahma-ghn-as | | `⒊` | brahma-ghn-ā | brahma-ha-bhyām | brahma-ha-bhis | | `⒋` | brahma-ghn-e |^| brahma-ha-bhyas | | `⒌` | brahma-ghn-as |^|^| | `⒍` |^| brahma-ghn-os | brahma-ghn-ām | | `⒎` | brahma-ghn-i / brahma-haṇ-i |^| brahma-ha-su | *}* *{pūṣan\(m.神名,太阳神)、aryaman\(m.神名,太阳神)`[单一]`a›ā,如:`[单]`1.pūṣā,`⒉`pūṣaṇ-am,`⒊`pūṣṇ-ā。}* ### 3.比较级和最高级‹108› *{比较形容词Comparative Adjectives,具有比较级与最高级的意义,或常常仅是强化含意\(Intensive Value增强语气)的衍生形容词。语干是从词根或其他的衍生语干或复合语干形成。大部分意义与源自同一词根的其他形容词有关联,如:√kṣip投›kṣep-īyas\(kṣipra迅速的)}* 比较级和最高级由两种方式构成。 #### §108 \(a)所有<b>形容词</b>的比较级加<b>-tara</b>\(f. -tarā),最高级加<b>-tama</b>\(f. -tamā)。<font class="size20">\[第二次衍生的形容词或名词</font><font color="#81774a" class="size20">{动词、不变化词}</font><font class="size20">的中干。</font><font color="#C00000" class="size20"><b>派生形容词</b></font><font class="size20">:主要指在原有名词或形容词的基础上,加上派生词缀构成的形容词,或多财释复合词构成的形容词。有时两类形容词的界限会被打破。]</font> 都加在阳性语干上。双语干加在弱语干上,三语干加在中语干上。 |puṇya洁净|puṇya-tara|puṇya-tama| |-|-|-|-|-| |dhī-mat聪明|dhīmat-tara|dhīmat-tama| |vidvas知道==[§98](#§98)==|vidvat-tara|vidvat-tama| |bal-in有力==[§96](#§96)==| |bali-tara|bali-tama|dhanin\(有钱的)| |priyavāc说爱语的|priyavāk-tara|priyavāk-tama| <b>有些由</b><font color="#365F91"><b>名词语干</b></font><b>形成</b>: mātṛ-tama最母爱的.最像母亲的、nṛ-tama最像男人的、gaja-tama最像大象的。 <font color="#365F91"><b>不变化词加上-tarām/-tamām</b></font>形成比较级与最高级,如: su好›su-tarām较好、su-tamām最好。 #### §109 \(b)<b>一些形容词</b>比较级加<b>-īyas</b>\([§97](#§97)),f. -īyasī,最高级加<b>-iṣṭha</b>,f. -iṣṭhā。<font class="size20">\[第一次衍生的形容词,</font><font color="#C00000" class="size20"><b>简单形容词</b></font><font class="size20">:主要指动词词根加上直接词缀构成的形容词。]</font>*{比较级的基本接尾词\(Primary Suffix)-īyas}* 加在形容词特有的词根后<font class="size20">\[语干要重读]</font><font color="#81774a" class="size20">{删去接尾词以减成一个音节\(去掉语干最后一个元音开始的音)}</font>, 而词根的简单元音多变为Guṇa*{及重音化\(鼻音化、长音化等)}*\([§16](#§16))。 *{最高级-iṣṭha\(f. -iṣṭhā)的变格与-a结尾的形容词一样,* *比较级-īyas\(f. -īyasī)强干为-īyāṃs,bhū-yas、jyā-yas<u>变格</u>同此\([§97](#§97))。}* |var-a好的|var-īyas|var-iṣṭha| |-|-|-|-|-| |pāp-a坏的|pāp-īyas|pāp-iṣṭha|pāp-īyas-tara|pāp-īyas-tama| |mah-ant大的 |mah-īyas|mah-iṣṭha| |bal-in强壮的|bal-īyas|bal-iṣṭha| |\[yu-van年少的|yav-īyas|yav-iṣṭha]| |\[vṛd-dha老的|varṣ-īyas|varṣ-iṣṭha]==[§16](#§16)==| |<font color="#365F91">\[dīrgh-a长的</font>|<font color="#365F91">drāgh-īyas</font>|<font color="#365F91">drāgh-iṣṭha]</font> | 带后缀-u和-ra的原级常见相应的用法: |paṭ-u善巧的|paṭ-īyas|paṭ-iṣṭha| |-|-|-|-| |sādh-u善的|sādh-īyas|sādh-iṣṭha| |lagh-u\(轻)|lagh-īyas|lagh-iṣṭha| |mṛd-u\(柔软)|mrad-īyas|mrad-iṣṭha==[§16](#§16)==| |pṛth-u\(宽)|prath-īyas|prath-iṣṭha==[§16](#§16)==| |kṣip-ra迅速的|kṣep-īyas|kṣep-iṣṭha| |dū-ra\(远)|dav-īyas|dav-iṣṭha| |\[gur-u\(重)|gar-īyas|gar-iṣṭha]|gar-īyas-tara| 偶尔加-yas: |pri-ya喜爱的,可爱的|pre-yas|pre-ṣṭha| |-|-|-| |bhū-ri\(多的bahu)|bhū-yas|bhūy-iṣṭha| 原级甚至缺省: |praśasya,sādu,vṛddha|jyā-yas|jye-ṣṭha最老、最高| |-|-|-|-|-| |praśasya好的,善的|śre-yas|śre-ṣṭha|śre-ṣṭha-tara|śre-ṣṭha-tama| |alpa年轻,小的|kan-īyas|kan-iṣṭha| | |alp-īyas|alp-iṣṭha| |antika近的|ned-īyas|ned-iṣṭha| #### §110 后缀-tara和-tama有时候加在以-īyas和iṣṭha收尾的比较级和最高级上,例如gar-īyas-tara,śre-ṣṭha-tara,śre-ṣṭha-tama。 *{**比较级与从格并用**\(有时用具格),* *putrāt kanyā tasya preyasī他喜爱女儿胜过儿子,* *matir eva balād garīyasī智慧确实比力量重要。* ***最高级与属格或依格并用**,* *manuṣyeṣu kṣatriyaḥ śūratamaḥ在人类中刹帝利是最勇敢的。* ***比较级常具有最高级的意义**\(强化的最高级),gar-īyān最尊贵的。* ***vara, pravara**也可表最高级,也可用其中性单数与否定词连用,作比较级,表“宁…勿…”。}* [[stenzler2009.pdf#page=45|P039]] ### 4.代词的变格‹111› *{人称代词、指示代词、关系代词、疑问代词等}* *{代词可分为九类:* *1) **人称代词** (personal pronoun)* *2) 物主代词 (possecive pronoun)* *3) **指示代词** (demonstrative pronoun)* *4) 反身代词 (reflexive pronoun) \(ātman)* *5) **疑问代词** (interrogative pronoun)* *6) 连接代词 (Conjunctive Pronoun) “先行词+关系代词”* *7) **关系代词** (relative pronoun)* *8) 不定代词 (indefinite article)* *9) 相互代词 \(reciprocal pronoun)(each other和one another)}* ==(1)第一、二人称的简式的应用是有条件的。不能用于句首,也不能紧接在与它联系的 ca、vā、eva 之后,不能紧接呼格名词之后,等等。== ==(2)bhavat 语法是第三人称,意义是第二人称的一般尊称。如着重表示尊敬,在前面加 atra 或 tatra。例如:kva tatrabhavatī kāmandakī 尊敬的 K.(女)在何处?ādiṣṭo'smi tatrabhavatā kāśyapena 我奉了 K.尊者之命。== ==(3)idam 常与第一人称主语一致,加重表示“这儿,我怎么样了。”例如:iyamasmi 我在这儿。ayamāgacchāmi 我来了。iyamahamārohāmi 这儿我上来了。== ==(4)tad 指就是那个,不是别的,可与第一、二人称结合,so'ham,sa tvam,亦有“那么”、“于是”之意,或表示著名,重复时表示许多,不止一个。例如:tadeva nāma 还是那个名字(没有变)。sā ramyā nagarī 那个著名的可爱的城市。teṣu teṣu sthāneṣu 在那一些不同地方。== ==(5)关系代词重复时表示“所有的”或“任何一个”;与疑问代词结合时,不论有无 api、cit、cana, 都可表示“不论那一个”。例如:kriyate yadyadeṣā kathayati 所有她说的我都照办。yo vā ko vā bhavāmyaham 不论我是谁(什么样人)。yatra kutrāpi svapīti 他随处睡觉。== ==(6)疑问代词加 api 除表示“任何”、“某一个”外,有时指不可说明的,某种的。例如:ko'pi hetuḥ某种原因(难以描写的,莫名其妙的)。注意:kathamapi 是“困难地”。== ==(7)eka 与 apara 或 anya 对称连用,或单或复,表示“一个……,另一个……”、“一些人……,另一 些人……”。kecit 可以代替 eke。例如:maduktaṃ kecit(eke)anvamanyata | apare punar nininduḥ | 我的话有些人赞成,可是 另一些人却加以批评指摘。== ==(8)sva、svakīya、ātmīya、nija 都是形容词,“自己的”。svayam 是副词,不变,“亲自”。ātman 是“自己”,永远用阳性单数,不问所代表的词性、数如何。例如:svaṃ nāma kathaya 报上名来。sā svayameva tatra jagāma 她亲自到那儿去了。guptaṃ dadṛśurātmānaṃ sarvāḥ svapneṣu vāmanaiḥ 所有这几位(后妃)都在梦中见到自己为一些侏儒守护。== #### §111 人称代词 语干:`[一][单]`mad,`[复]`asmad;`[二单]`语干tvad,`[复]`yuṣmad。这些语干形式出现于复合词的前肢 \([§305](#§305))。madīya我的, asmadīya我們的。*{第一、第二人称代词无三性之分。}* | |sg.|du.|pl.| | -|- |- |- | |第一人称| |`⒈`|aham|āvām|vay-am| |`⒉`|mām / mā|¨ /nau|asmān/naḥ| |`⒊`|ma-y-ā|āvā-bhyām|asmā-bhiḥ| |`⒋`|ma-hyam / me|¨ /nau|asma-bhyam/naḥ| |`⒌`|mat|^|asmat| |`⒍`|ma-ma / me|āva-y-oḥ/nau|asmāka-m/naḥ| |`⒎`|ma-y-i|^|asmā-su| |第二人称| |`⒈`|tvam|yuvām|yū-y-am| |`⒉`|tvām / tvā|¨/vām|yuṣmān/vaḥ| |`⒊`|tva-y-ā|yuvā-bhyām|yuṣmā-bhiḥ| |`⒋`|tu-bhyam / te|¨ /vām|yuṣma-bhyam/vaḥ| |`⒌`|tvat|^|yuṣmat| |`⒍`|tava / te|yuva-yoḥ/vām|yuṣmāka-m/vaḥ| |`⒎`|tva-y-i|^|yuṣmā-su| =={Enclitic后附着形式}==mā、tvā、me、te、nau、vām、naḥ、vaḥ都是后置的粘着形式\(enkl.),不出现在句首=={或小词ca,eva,vā, \(ha,aha),之前}==。 从格也可以是 mattaḥ、tvattaḥ等。 *{当第一人称及第二人称的复数取代单数时,表尊敬,即,常以复数表示说话者的崇高敬意,如以yūyam,bhavantaḥ取代tvam,bhavām。* *代名词在梵语中具有奇特的倾向\[此时形式按复数搭配,意义仍然是单数],即形式上须与谓词predicate一致\(复数第三人称),而不是与其所指的主语subject一致。如,bhavān是tvam\(单数第二人称)的敬词,却采用第三人称的动词:kim āha bhavān/阁下说什么?What does your Honour say?}* *{<font color="#0070C0"><b>bhavat</b>\(您,阁下[§91](#§91))</font>,强语干bhavant,弱语干bhavat。`[阳][单]⒈`特殊bhavān,`⒉`bhavantam,`0.`特殊bhoḥ \([§88](#§88)[§34](#§34)<font color="#365F91">-a</font>)。阴性由弱语干加ī构成,按nadī变格。与其搭配的动词要用第三人称。在命令语气中,“您”可以省略。例如:* *tvaṃ vadasi/ 你说。* *bhavān vadasi/ 您说话。* *bhavataḥ nāma kim/ \(对方是男性)您的名字是?\(口语中可不连声。)* *bhavatyāḥ nāma kim/ \(对方是女性)您的名字是?* *uttiṣṭhatu/ 请起立。\(省略主语bhavān或bhavati下同。)* *upaviśatu/ 请坐。* *}* #### §112 指示代词(性代词) 出现在[§114](#§114),[§115](#§115),[§119](#§119),[§120](#§120)中的`[中][单]⒈`形式可视为语干。但真正的变格语干是ta,ya,ka等等。 [[stenzler2009.pdf#page=46|P040]] #### §113 指示代词的特殊语尾。 `[单]`:`[中]⒈⒉`-d;`[阳中]⒋`-smai,`⒌`-smāt,`⒎`-smin。`[阴]⒋`-syai,`⒌⒍`-syāḥ,`⒎`-syām\(在这三个语尾前,语干的a保持短音)。`[复]`:`[阳]⒈`-i,`[阳中阴]⒍`-sām。 \[①] \[①] 以-tra收尾的副词也可以作为依格使用,时而也用作定语:tatra sthāne\(在此地)。 #### §114 冠词和指示代词,语干 tad。 | |sg.| | |pl.| |-|-|-|-|-|-|-| | |m.|n.|f.|m.|n.|f.| |`⒈`|saḥ|tad|sā|te\(a+i)|tāni|tāḥ| |`⒉`|tam|^|tām|tān|^|^| |`⒊`|tena|<|ta-yā|taiḥ|<|tā-bhiḥ| |`⒋`|ta-smai|<|ta-syai|te-bhyaḥ|<|tā-bhyaḥ| |`⒌`|ta-smāt|<|ta-syāḥ|^|<|^| |`⒍`|ta-sya|<|^|te-ṣām|<|tā-sām| |`⒎`|ta-smin|<|ta-syām|te-ṣu|<|tā-su| | |du.| | |m.|n.|f.| |`⒈`|tau|te|<| |`⒉`|^|^|<| |`⒊`|tā-bhyām|<|<| |`⒋`|^|<|<| |`⒌`|^|<|<| |`⒍`|ta-y-oḥ|<|<| |`⒎`|^|<|<| *{用于泛指或远指。}* *{最常当作弱的或不定的指示代词,特别是作为一个关系词的前行词;也常用如英语的定冠词。}* 语干<font color="#0070C0">etad</font>\( 这个=={指示代词}{近指}==)变格同[§114](#§114)。`[单]⒈[阳]`eṣaḥ,`[中]`etad,`[阴]`eṣā。 `[阳][单]⒈`saḥ、eṣaḥ的形式只出现在停顿状态=={句末}==以及元音前,在元音前按[§35](#§35)-1a,b处理,在句内在辅音前作sa、eṣa 。 <font color="#948A54" class="size22">eṣa rāmaḥ/ sa nandaḥ/他\(这位)是罗摩。 他\(那位)是难陀。</font> <font color="#948A54" class="size22">sā priyā/ eṣā mahādevī/ 她\(那位)是波里耶,她\(这位)是摩诃提毗。</font> <font color="#948A54" class="size22">etat pustakam/ tat kṛṣṇaphalakam/这是书本,那是黑板。</font> <font color="#948A54" class="size22">eṣa icchati/他\(近指)希望。</font> <font color="#948A54" class="size22">tatra so 'sti/他\(远指)在。</font> 语干<font color="#0070C0">enad</font>\( ena他她它)也如 tad变格,不过只有=={mnf.}==`[单双复]⒉`、`[单]⒊`和`[双]⒍⒎`常见。无重音且变格不完整,仅用于非强调状况。 辅助代词ena仅用于已被ayam/eṣa{idam/etad}指出的人或对象。如:anena kāvyam adhītam enaṃ vyākaraṇam adhyāpaya/此人已读过诗篇,你应该教他文法。 [[stenzler2009.pdf#page=47|P041]] #### §115 关系代词{及形容词} yad{which who}, 变格语干ya。 疑问代词kim,\[变]语干ka。 | | m. | n. | f. | m. | n. | f. | | - | - | - | - | - | - | - | | `[单]⒈` | yaḥ | <font color="#FF0000">yad</font> | yā | kaḥ | <font color="#FF0000">kim</font> | kā | | `[单]⒉` | yam |^| yām | kam |^| kām | 其余同tad\([§114](#§114))。 *{kaḥ samayaḥ/ 几点了?}* *{有些关系副词或指示副词相等于关系代词或指示代词的某些格,如:yatra vane = yasmin vane .那座森林中。}* *{* #### 关系代词和指示代词的配套使用 *关系代词和指示代词的配套使用时,带有关系代词的副句称“关系从句”,代有指示代词的副句称“关系主句”。例如:* ***yo** bālo dhāvati **sa** mama putraḥ//那个跑着的小孩,\(他)是我儿子。* ***yo** bālo dhāvati是关系从句, **sa** mama putraḥ 是关系主句。* *梵语经常把从句放在主句前,并把主要名词放在带有先行词的从句里,而不放入主句中;从句可以放在主句前后,但不能像英语这样,插入到主句中间。例如:* *The mountain which we saw yesterday is very high. \(我们昨天看到的那座山非常高。 )* *译成梵文:\(**yaṃ** <u>parvataṃ</u> vayaṃ hyo 'paśyāma) **so** 'tīva tuṅgaḥ /* *或:**sa** <u>parvato</u> 'tīva tuṅgo \(**yaṃ** vayaṃ hyo 'paśyāma) /* *但不可按照英语的习惯写成:**sa** parvato \(**yaṃ** vayaṃ hyo 'paśyāma)-atīva tuṅgaḥ /* *ekam apy akṣaraṃ yas tu guruḥ śiṣyaṃ prabodhayet / saṃsāre nāsti **tad** dravyaṃ \(**yad** dattvā so ‘nṛṇī bhavet) //* *老师即使教了弟子一个字,在生死中也没有能偿还此债的。* *关系代词可以放在其从句中的任何位置。例如:* *śiva ādir **yeṣāṃ** **te** devāḥ / = śivo **yeṣām** ādis **te** devāḥ/ = **yeṣām** ādi śivas **te** devāḥ/* *这些天神的首领是湿婆。* ***关系代词和关系副词**在主从句中的用格可能有以下情况:* ([现在分词(一)](Stenzler#现在分词的用法)) *\(一)主句第一格,从句第一格* *yaḥ śramaṇas tatra bhāṣamāṇaḥ sa subhūtir ity ucyate/* *那位正在那边说法的沙门,被称为“须菩提”。* *练习:sā mama svasā yā bālān adhyāpayati/ 教孩子们的是我姐。* *\(二)主句第一格,从句第二格* *yaṃ parvataṃ vayaṃ hyo 'paśyāma so 'tīva tuṅgaḥ/* *我们昨天看见的那座山特别高。* *练习:yaṃ putraṃ na pitābhyanandat so 'dhunā sidhyati/ 那个父亲不喜欢\(abhinand)的儿子,现在成功了。* *\(三)主句第一格,从句第三格* *yena vṛkṣān kṛntāmaḥ sa rāmasya paraśuḥ/* *我们用来砍树的斧子是罗摩的。* *练习:yena puruṣena sahātrāgacchāma so 'dhunā pāṭaliputraṃ gacchati/ 和我们一起来这里的那个人,现在去华氏城。* *\(四)主句第一格,从句第四格* *yasmai pustakaṃ yacchasi sa mama putro 'sti/* *你给书的那个人,是我儿子。* *练习:yasmai gurave vayam asevāma sa bhadro 'sti/ 我们服务过的老师很贤善。* *\(五)主句第一格,从句第五格* *yasmādrorahaṃ dharmaṃ labhe sa nityaṃ mayā sevyeta/* *那位我从他那里得到正法的师长,我应该永远事奉他。 \(我应永远事奉得法师长。 )* *练习:yasmād vayam āgacchāma tat prayāga-nagaram asti/ 我们所来之处叫prayāga城。* *\(六)主句第一格,从句第六格* *yasya śraddhā ca śīlaṃ caivāhiṃsā saṃyamo damaḥ/* *sa vāntadoṣo medhāvī sādhu rūpo nirucyate//* *谁拥有信、戒、不害、节制与调御,* *他就是断除诸恶的智者,被称为美善。* *yasya pāpakṛtaṃ karma kuśalena pithīyate/* *sa imaṃ bhāsate lokamabhramukta iva candramāḥ//* *谁有罪业,以善除却,他就光照世间,如同月光,无有云翳。* *《法集要颂经》:“人先为放逸,后止而不犯,以善而灭之,是光照世间。”* *练习:yasya jātiḥ śūdro 'sti sa dvijātir nāsti/ 种姓为首陀罗的人不是再生族。* *yasya guṇo mad adhikaḥ sa mayā śasyate/ 功德胜于我者,我称赞。* *\(七)主句第一格,从句第七格* *yasmin udyāge tathāgato sukhāvatīvyūhasūtramabhāṣata tadanāthapiṇḍadasyārāma ityucyate/* *如来曾宣说《阿弥陀经》的园子被称为“祇树给孤独园”。* *练习:* *yasmin nagare rāmaḥ paṇḍitair vyavadat tat pāṭaliputro nāmāsti/ 罗摩曾与智者们辩论的城市,名为华氏城。* *yasmin grāme yuddham abhavat so 'dhunā śūnyo 'sti/ 那个曾有过战争的村落,现在空了。* *\(八)从句是第一格,主句不是第一格* *ye dharmā hetuprabhavā hetūn teṣāṃ tathāgato hyavadat/* *teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ//* *诸法因缘生,如来说是因,彼法因缘灭,是大沙门说。* *练习:yau bālau devān yajataḥ tābhyāṃ vadāmaḥ// 我们在和那两个祭祀天神们的男孩说话。* *\(九)主句和从句都不是第一格:* *yasmai rāmaḥ pustakamayacchat tena saha vadāmi/* *我正在和罗摩曾送过书的那个人说话。* *练习:yasya putrasya mātā snihyati tasmin pitā kupyati/ 父亲对母亲疼爱的儿子发怒。* *yasmād āgacchāmi taṃ gacchata/ 你们应该去我们所来处。* #### 不定代词和不定副词 *不定代词和不定副词表达“无论……”或“某……”。通常由两种方式构成:* ***第一种**:关系代词或关系副词重复。 例如:* *<u>yad yad</u> eṣā kathayati 无论她讲述什么* *<u>yo yasya</u> bhāvaḥ syāt 无论谁有什么本性* *<u>yatra yatra</u> janmany upapadyate <u>tatra tatra</u> sarvatra jātau jātau jātismaro bhaviṣyati/* *一切生中, 随生何处,能忆宿命。《佛说圣者无量寿智大乘陀罗尼经》。* ***第二种**:疑问代词或疑问副词后加ca, cana, cid, api或vā。\(或没有语助词,但例子较少)* *<u>yasmai kasmai cid</u> yacchati/ 他给了某人。* *<u>yasmāt kasmāc cin</u> na labhate/ 他没有从任何人身上得到什么。* *<u>kasmiṃś cin</u> nagare <u>kaś cid</u> brāhamaṇaḥ prativasati sma/ 某座城市里住着某位婆罗门。* *不定代词和不定副词的否定表达全盘否定。如:* *tatra na <u>kaś cid</u> asti/ 谁都不在那儿。* *<u>yasmāt kasmāc cin</u> na labhate/ 他没从任何人那里拿任何东西。* ***关系副词**的配套使用* *关系副词常和普通副词配套使用,表达状态、地点、时间等。有时相应的普通副词可省略。* *\(一)yathā … tathā … 配套状态* *yathā vṛkṣas tathā phalam/ 有什么树,就有什么果子。 \(如是树,如是果。 )* *练习:* *yathā pitaras tathā śiśavaḥ/ 有其父必有其子。* *yathā gurur bhāṣate tathā śiṣyo bhāvayet/ 老师如何说,学生就如何做。* *\(二)yatra … tatra … 配套地点* *yatra dharmas tatra jayaḥ/哪里有正法,哪里就有胜利。* *练习:* *yatra nadī tatra nagaraḥ/ 有河的地方,就有城。* *yatra gurur dharmam abhāṣat tatra vayaṃ vasāmaḥ/ 我们住在师长曾经说法的地方。* *yatra nṛpatir arīn ajayat tatra viṣṇur āgacchati/ 毗湿奴来国王曾战胜敌人们的地方。* *yatra kṛṣir vardhate gaccha/ 你应该去农业繁荣的地方。* *\(三)yadā … tadā … 配套时间* *yadā gurorabhāṣata tadā śaikṣā alikhan/ 师父说,弟子写。* *练习:* *yadā rāma āgacchati tadā viṣṇur agacchat/ 罗摩来时,毘湿奴走了。* *}* #### §116 照 yad\([§115](#§115))变格的有,*{代词性的形容词}*:*{**疑问代词**}* ka-tara\(二者中哪一个)、ka-tama(=={多数中的}==哪一个)*{带有比较级和最高级词缀}*、*{\(与之相应的**关系代词**)ya-tara\ya-tama;<u>eka-tama</u>\(多数中的)一个}*;i-tara\(另一个,*{不同的}*),以及anya\(另一个,*{anya-tara不同的}*)。例如,`[单]⒈`m.anyaḥ,f.anyā,n.anyad。 #### §117 照 yad\([§115](#§115))变化,只是`[中][单]⒈⒉`=={`0.`}==用m代替d收尾的有:eka\(一个=={复数“一些”}== )、eka-tara\(二者之一)、ubha-ya\(m.两者、一双=={只有单数和复数}==,f. ubhayī)、sarva和viśva\(所有、每一个)。 #### §118 照[§117](#§117),但是`[阳中][单]⒌⒎`、`[阳][复]⒈`也按名词=={形容词}==变格的有=={[§64](#§64)}==: adha-ra\(下面的/*{较低的}*、*{adhama最低的}*)、<font color="#C00000">anta-ra</font>\(里面的)、apa-ra\(另一个)、ava-ra\(后面的,西面的)、ut-tara\(上面的、北面的)、dakṣiṇa\(右边的、南面的)、para\(较晚的、另一个、*{主要的}*)、pūrva\(较早的、东面的)和<font color="#C00000">sva</font>\(自己的)。 *1. pūrva\(前,东方)、para\(上,后)、avara\(下)、dakṣiṇa\(右,南方)、uttara\(高,后,北方)、apara\(后)、adhara{下,==可视为来自adhas\(下)的比较级;其最高级adhama也一样变格==},<u>这七个词</u>,在表达方位以及时间的概念,并且不是专有名词时,按代词sarva变格。其他情况下,则按以a收尾的名词和形容词变格。例如:==\(《波你尼经》7.1.34)==* *dakṣiṇa当“右,南方”讲时按代词变,当“灵活,熟练”讲时按形容词变。* *uttara表示“北方”时通常按代词变,但与kuru连用、构成专有名词uttarāḥ kuravaḥ\(北俱卢洲)时,则按名词变。* *2.sva一词有四个意思:\(1)自我\(ātmam)、\(2)属于自己的\(ātmīya我所)、\(3)亲属\(jñāti)、\(4)财富\(dhana)。* *表达前两个意义时,按代词sarva变格;`[复]⒈`可以有两种变化:sve或svāḥ。* *表达后两个意义时,按名词变格。==\(《波你尼经》7.1.35)==* *3.antara一词有三种意义:\(1)外部、\(2)内\(衣)、\(3)中间。* *用前两个意义时,按代词sarva变格;`[复]⒈`可以有两种变化:* *antare gṛhāḥ或antarā gṛhāḥ \(外面的房屋)* *antare śāṭakāḥ或antarā śāṭakāḥ \(内衣)* *表达后两个意义时,按名词变格。==\(《波你尼经》7.1.36)==* *4.上述pūrva、para、avara、dakṣiṇa、uttara、apara、adhara、sva、antara<u>九词</u>按代词变时,`[阳中][单]⒌⒎`也可以按名词变。其余按sarva变。例如:==\(《波你尼经》 7.1.16)==* *pūrva,`[单]⒌`pūrvasmāt或pūrvāt,`⒎`pūrvasmin或pūrve。* *5.práthama\(第一)、caramá\(最末的)、以taya为后缀的词{dva-yá/dví-taya\(twofold)\(and similar words in ya and taya)}、alpa\(少许)、ardha\(半)、katipayá\(一些)<u>这六个词</u>{变格如数词性的形容词},{`[阳]`}`[复]⒈`可按代词sarva变。例如prathama,`[阳][复]⒈`prathame或prathamāḥ。* *6.nema\(几个),`[复]⒈`两可,其余按代词sarva变。* *{svayam\(自身)是不变化词,可以表示任何人称及数的名词或代词\(如,我自身、他自身、你们本身),其格位通常视为主格来用,但也可以表示具格或属格。有时亦用作“自然地、自发地”之意。}* #### §119 语干idam\(这个): | | sg. | < | < | du. | < | < | pl. | < | < | | --- | ------ | ------ | ------ | -------- | ----- | --- | ------- | ------- | ------- | | | m. | n. | f. | m. | n. | f. | m. | n. | f. | | `⒈` | a-y-am | i-d-am | i-y-am | i-m-ai | i-m-e | < | i-m-e | i-m-āni | i-m-āḥ | | `⒉` | i-m-am | ^ | i-m-ām | ^ | ^ | < | i-m-ān | ^ | ^ | | `⒊` | an-ena | < | an-ayā | ā-bhyām | < | < | e-bhiḥ | < | ā-bhiḥ | | `⒋` | a-smai | < | a-syai | ^ | < | < | e-bhyaḥ | < | ā-bhyaḥ | | `⒌` | a-smāt | < | a-syāḥ | ^ | < | < | ^ | < | ^ | | `⒍` | a-sya | < | ^ | an-ay-oḥ | < | < | e-ṣām | < | ā-sām | | `⒎` | a-smin | < | a-syām | ^ | < | < | e-ṣu | < | ā-su | [[stenzler2009.pdf#page=48|P042]] #### §120 语干adas\(那个): | | sg. | | | pl. | | | du. | | --- | --------- | ------ | -------- | --------- | ----- | --------- | --------- | | | m. | n. | f. | m. | n. | f. | m.f.n. | | `⒈` | a-s-au | a-d-aḥ | a-s-au | amī | amūni | amū-ḥ | amū | | `⒉` | a-m-u-m | ^ | a-m-ū-m | amūn | ^ | ^ | ^ | | `⒊` | amu-n-ā | < | amu-y-ā | amī-bhiḥ | < | amū-bhiḥ | amū-bhyām | | `⒋` | amu-ṣmai | < | amu-ṣyai | amī-bhyaḥ | < | amū-bhyaḥ | ^ | | `⒌` | amu-ṣmāt | < | amu-ṣyāḥ | ^ | < | ^ | ^ | | `⒍` | amu-ṣya | < | ^ | amī-ṣām | < | amū-ṣām | amu-y-oḥ | | `⒎` | amu-ṣmin | < | amu-ṣyām | amī-ṣu | < | amū-ṣu | ^ | #### §121 通过加上cana、cid或api,疑问代词便带有不定词的意义。 |kaḥ\(谁)|→ᅟkaścana或kaścit或ko 'pi|\(有谁,不论谁)| |-|-|-| |kva\(哪里)|→ᅟkvacana或kvacit或kavāpi|\(无论哪里)| ### 5.数词‹122› \(名词、形容词) #### §122 基数词Cardinal: | | |10|daśa\(n)|20|viṃśati| |-|-|-|-|-|-| |1|<font color="#365F91">eka</font>|11\*|ek<font color="#FFC000">ā</font>-daśa\(n)|21|eka-viṃśati| |2|dvi/dva|12|dv<font color="#C00000">ā</font>-daśa\(n)|22|dvā-viṃśati| |3|tri|13|<font color="#C00000">trayo</font>-daśa\(n)|30|triṃ-śat| |4|catur|14°|<font color="#365F91">catur-</font>daśa\(n)|40|catvāriṃ-śat| |5|pañca\(n)|15°|<font color="#365F91">pañca-</font>daśa\(n)|50|pañcā-śat| |6|<font color="#365F91">ṣaṣ</font>|16\*|ṣ<font color="#FFC000">o</font>-ḍaśa\(n)|60|ṣaṣ-ṭi| |7|sapta\(n)|17°|<font color="#365F91">sapta-</font>daśa\(n)|70|sapta-ti| |8|aṣṭa\(n)|18|aṣṭ<font color="#C00000">ā</font>-daśa\(n)|80|aśīti| |9|nava\(n)|19°|<font color="#365F91">nava-</font>daśa\(n)|90|nava-ti| | | | |<font color="#C00000">ūna</font>-viṃśati| | | |1000|sahasra| | |100|śata| |2000|dve sahasre/dvi-sahasra| |200|dve śate/dvi-śata| |10000|ayuta| | |300|trīṇi śatāni/tri-śata| |100000|lakṣa/śata-sahasra| | | | | {以n收尾的数词,n在变格中不出现。} [[stenzler2009.pdf#page=49|P043]] #### §123 \[1、6]与20等结合是eka-、ṣaḍ-\(ṣaṭ-), \[4、5、7、9]与14等同。 | |2|3|6|8| |-|-|-|-|-| |80 aśīti|dvy-|try-|ṣaḍ-|aṣṭāś°| |10 daśa|dvā-|trayo-|ṣo-ḍ°|aṣṭā-| |20 viṃśati|^|^|ṣaḍ-|^| |30 triṃ-śat|^|trayas-|ṣaṭ-|¨<font color="#948A54">\(/aṣṭa-)</font> | |40 catvāriṃ-śat|dvi-/dvā-|tri-/trayas-|^|aṣṭa-/aṣṭā-| |50 pañcā-śat|^|^|^|^| |60 ṣaṣ-ṭi|^|^|^|^| |70 sapta-ti|^|^|^|^| |90 nava-ti|^|tri-/trayo-|ṣaṇ-ṇ°|^| \[2、3、8 ]:与10 、20、30结合为dvā-、trayas-、aṣṭā-;与80结合是dvi-、tri-、aṣṭa-;与40-70和90结合,两种形式都用。22 dvā-viṃśati,33 trayas-triṃśat,28 aṣṭā-viṃśati,82 dvy-aśiti。 **100 以上**,个位数和十位数一般用adhika\(较多、多出)连结。 101 eka-śatam、108 aṣṭā-śatam、105 pañcādhikaṃ śatam、107 saptottaraṃ śatam。 **两位数**的其他表示方法: ①ūna\[形]缺乏的。ekona-viṃśati 19\(20缺1)<font color="#948A54" class="size18">\[ekān-na-viṃśati]</font>,主要表示个位为9的数。去掉eka为ūna-viṃśati,意思不变。<font color="#948A54" class="size18">\[°-viṃśati表达的19,以单数阴性名词来处理]</font> ②复合词中用adhika/uttara\[形]比…多的more,aṣṭādhikanavati/aṣṭādhikā navati 98。 <font color="#948A54" class="size18">\[半三十比丘百ardha-trayodaśabhir bhikṣuśataiḥ 千二百五十] \[“其第十三份唯是一半\(有財)”,十二个半。]</font> | | ==daśa     10== | ==viṃśatiḥ        20== | ==triṃśat    30== | ==catvāriṃśat 40== | ==pañcāśat  50== | ==ṣaṣṭiḥ 60== | ==saptatiḥ  70== | ==aśītiḥ  80== | ==navatiḥ  90== | | - | - | - | - | - | - | - | - | - | - | | ==ekam    1== | ==ekādaśa  11== | ==ekaviṃśatiḥ  21== | ==ekatriṃśat  31== | ==ekacatvāriṃśat 41== | ==ekapañcāśat  51== | ==ekaṣaṣṭiḥ  61== | ==ekasaptatiḥ  71== | ==ekāśītiḥ  81== | ==ekanavatiḥ 91== | | ==dve       2== | ==dvādaśa   12== | ==dvāviṃśatiḥ   22== | ==dvātriṃśat  32== | ==dvicatvāriṃśat  42== | ==dvipañcāśat  52== | ==dviṣaṣṭiḥ  62== | ==dvisaptatiḥ  72== | ==dvyaśītiḥ  82== | ==dvinavatiḥ  92== | | ==trīni      3== | ==trayodaśa  13== | ==trayoviṃśatiḥ   23== | ==trayastriṃśat  33== | ==tricatvāriṃśat  43== | ==tripañcāśat  53== | ==triṣaṣṭiḥ  63== | ==trisaptatiḥ   73== | ==tryaśītiḥ  83== | ==trinavatiḥ   93== | | ==catvāri  4== | ==caturdaśa   14== | ==caturviṃśatiḥ   24== | ==catustriṃśad 34== | ==catuścatvāriṃśat  44== | ==catuṣpañcāśat  54== | ==catuḥṣaṣṭiḥ  64== | ==catuḥsaptatiḥ  74== | ==caturaśītiḥ  84== | ==caturnavatiḥ  94== | | ==pañca   5== | ==pañcadaśa   15== | ==pañcaviṃśatiḥ   25== | ==pañcatriṃśat  35== | ==pañcacatvāriṃśat  45== | ==pañcapañcāśat  55== | ==pañcaṣaṣṭiḥ  65== | ==pañcasaptatiḥ  75== | ==pañcāśītiḥ  85== | ==pañcanavatiḥ  95== | | ==ṣaṭ        6== | ==ṣoḍaśa       16== | ==ṣaḍviṃśatiḥ     26== | ==ṣaṭtriṃśat 36== | ==ṣaṭcatvāriṃśat  46== | ==ṣaṭpañcāśat  56== | ==ṣaṭṣaṣṭiḥ   66== | ==ṣaṭsaptatiḥ  76== | ==ṣaḍaśītiḥ   86== | ==ṣaṇnavatiḥ  96== | | ==sapta   7== | ==saptadaśa    17== | ==saptaviṃśatiḥ  27== | ==saptatriṃśat  37== | ==saptacatvāriṃśat  47== | ==saptapañcāśat  57== | ==saptaṣaṣṭiḥ  67== | ==saptasaptatiḥ  77== | ==saptāśītiḥ  87== | ==saptanavatiḥ  97== | | ==aṣṭa      8== | ==aṣṭādaśa     18== | ==aṣṭāviṃśatiḥ   28== | ==aṣṭatriṃśat  38== | ==aṣṭacatvāriṃśat  48== | ==aṣṭapañcāśat  58== | ==aṣṭaṣaṣṭiḥ   68== | ==aṣṭasaptatiḥ   78== | ==aṣṭāśītiḥ  88== | ==aṣṭanavatiḥ   98== | | ==nava     9== | ==navadaśa    19== | ==navaviṃśatiḥ   29== | ==navatriṃśat  39== | ==navacatvāriṃśat  49== | ==navapañcāśat  59== | ==navaṣaṣṭiḥ  69== | ==navasaptatiḥ  79== | ==navāśītiḥ  89== | ==navanavatiḥ  99== | #### §124 **eka**按[§117](#§117)sarva变格,没有双数,复数表示一些、某些。单数:某一个a certain、一个a,an\(作不定冠词)。 **dvi** 用语干dva\([§62](#§62),[§63](#§63))来变格,只有双数:`[双][⒈⒉0.][阳]`dvau,`[中阴]`dve。具为从dvābhyām,属依dvayos。 **tri**和**catur**如下:\[阴性tisṛ,catasṛ] | |m.|n.|f.|m.|n.|f.| |-|-|-|-|-|-|-| |`⒈0.`|<font color="#C00000">tray-aḥ</font>|<font color="#C00000">trīṇi</font>|tisr-aḥ|<font color="#C00000">catvār</font>-aḥ|<font color="#C00000">catvār</font>-i|catasr-aḥ| |`⒉`|<font color="#C00000">trīn</font>|^|^|catur-aḥ|^|^| |`⒊`|tri-bhiḥ|<|tisṛ-bhiḥ|catur-bhiḥ|<|catasṛ-bhiḥ| |`⒋⒌`|tri-bhyaḥ|<|tisṛ-bhyaḥ|catur-bhyaḥ|<|catasṛ-bhyaḥ| |`⒍`|trayāṇām|<|tisṛ-ṇām|catur-ṇām|<|catasṛ-ṇām| |`⒎`|tri-ṣu|<|tisṛ-ṣu|catur-ṣu|<|catasṛ-ṣu| #### §125 5-19变格三性无别。 | |5|<font color="#0070C0">6</font>|7|<font color="#0070C0">8</font>|9|10| |-|-|-|-|-|-|-| |`⒈⒉0.`|pañca|<font color="#0070C0">ṣaṭ</font>|sapta|aṣṭ<font color="#0070C0">au</font>|nava|daśa| |`⒊`|pañca-bhis|<font color="#0070C0">ṣaḍ</font>-b°|sapta-b°|aṣṭ<font color="#0070C0">ā</font>-b°|nava-b°|daśa-b°| |`⒋⒌`|pañca-bhyas|ṣa<font color="#0070C0">ḍ</font>-b°|sapta-b°|aṣṭ<font color="#0070C0">ā</font>-b°|nava-b°|daśa-b°| |`⒍`|pañcā-n-ām|ṣa<font color="#0070C0">ṇ</font>-ṇ°|saptā-n°|aṣṭ<font color="#0070C0">ā</font>-n°|navā-n°|daśā-n°| |`⒎`|pañca-su|ṣa<font color="#0070C0">ṭ</font>-s°|sapta-s°|aṣṭ<font color="#0070C0">ā</font>-s°|nava-s°|daśa-s°| sapta\(n) 7、<font color="#0070C0">aṣṭa</font>\(n) 8、nava\(n) 9、daśa\(n) 10以及以它们收尾的数词同pañca\(n) 5 变格。 <font color="#0070C0">aṣṭa</font>\(n)也可如<font color="#0070C0">pañca</font>\(n)变格。 10 daśa的复合词变格亦如此。 20 viṃśati、60 ṣaṣ-ṭi、70 sapta-ti、80 aśīti、90 nava-ti,以i结尾的阴性语干变格。{单数} 30 triṃ-śat、40 catvāriṃ-śat、50 pañcā-śat,以t结尾的阴性语干变格。{单数} 100 śata\(阴性śatī少用)、1000 sahasra、10000 ayuta、100000 lakṣa,以中性语干变化。{单数} [[stenzler2009.pdf#page=50|P044]] #### §126 20-99 的数字作为`[阴][单]`,100、1000、10000和100000作为`[中][单]`, 被数之物: 或以复数同一格作为同位语\[ṣaṣṭyāṃ varṣeṣu\(60年中)], 或以`[复]⒍`位于数词之旁\[catvāti sahasrāṇi varṣāṇām\(4000年)], 或与数词组合成一个复合词\[varṣa-śatam\(100年)]。 *{3-19的数词视为`复数`形容词来用,性数格与名词一致。* *数词性形容词有固定性数者不必与名词一致:śatam`[中单]` brāhmaṇāḥ`[阳复]`一百个婆罗门。* *19以上的数词通常以`单数阴性`名词来处理,相随的名词作{`复数`}`属格`或`同格`{或结合成复合词},如:* *śatena dāsīnām或śatena dāsābhiḥ有一百个女仆。* *śataṃ dāsīnām 女仆的一百(一百女仆)* *śataṃ dāsīḥ 一百女仆 śataṃ dāsyaḥ / śatadāsī* *ṣaṣṭhyāṃ śaratsu 在六十个秋天(六十年)里* *但:dve śate nārīnām二百个女人\[\(二个数以百计)的女人]。brāhmaṇānām viṃśatayaḥ许多数以二十计的婆罗门。}* #### §127 序数词Ordinals: | 1st | prathama f.°mā | 11th | ekādaśa | 12th | dvādaśa | | - | - | - | - | - | - | | 2nd | dvitīya | 20th | viṃśati-tama或viṃśa f.°mī °śī | |==11-19全同基数词,变格如aśva==| | 3rd | tṛtīya | 30th | triṃśat-tama或triṃśa | | | | 4th | caturtha f.°thī<br>或tur\(ī)ya f.°yā | 40th | catvāriṃśat-tama或catvāriṃśa | | | | 5th | pañcama f.°mī | 50th | pañcaśat-tama或pañcāśa | | | | 6th | ṣaṣ-ṭha | 60th | ṣaṣṭi-tama | 61st | eka-ṣaṣṭi-tama或eka-ṣaṣṭa | | 7th | sapta-ma | 70th | saptati-tama | 72nd | dvi-saptati-tama或°-saptata | | 8th | aṣṭa-ma | 80th | aśīti-tama | 83th | try-aśīti-tama或try-aśīta | | 9th | nava-ma | 90th | navati-tama | 94th | catur-navati-tama或°-navata | | 10th | daśa-ma | 100th | śata-tama f.śatatamī | | | | 200th | dvi-śata-tama或dvi-śata | | | **19th** | ekona-vimśaḥ/ūna-viṃśaḥ/ | | 1000th | sahasra-tama | | | | ekona-viṃśaṭi-tamaḥ/<br>ūna-viṃśaṭi-tamaḥ/ | 1st prathama、2nd dvitīya、3rd tṛtīya,以-ā形成**阴性**,其余以ī。序词的变格与名词相同。前三序数词偶尔于`单数[4567]`四格\(`阳.阴`)中亦可如idam。 #### §128 数字副词: ①表次数Multiplicative: sa-kṛt一次once,dvi-s二次,tri-s三次thrice,catus四次four times,pañca-kṛtvas/-vāram五次,ṣaṭ-kṛtvas/ṣaḍ-vāram六次,等等。 ②表方式Manner: eka-dhā以一种方式in one way,dvi-dhā/dvedhā以二种方式in two ways,tri-dhā/tre-dhā以三种方式,catur-dhā以四种方式,pañca-dhā以五种方式,ṣo-ḍhā/ṣaḍ-dhā以六种方式,等等。 ③表分配Distributive: eka-śas一次一个one by one,dvi-śas一次一双,tri-śas一次三个,pañca-śas以五计算,śata-śas以百计算by hundreds,etc. 。*{alpa-śas一点一点,逐渐。bahu-śas很多。krama-śas逐步。}* #### 时间 **sārdha** half-past the hour having a half over sapāda-ṣaḍvādanam 6:30 sārdha-saptavādanam 7:30 half past seven vādanam o'clock sārdha-ekavādanam 1:30 sārdha-dvādaśavadānam 12:30 sārdha-trivādanam 3:30 **pāda** quarter (pāda = caraṇa/ caturthabhāga) sapāda-ṣaḍvādanam 6:15 quarter past six sapādapañcavādanam 5:15 sapādatrivādanam 3:15 **adhika** dāśādhika-navavādanam 9:10 10 past 9 pañcādhika-caturvādanam 4:05 5 past 4 o’clock ṣaṭtriṁśatadhika-aṣṭavādanam 8:36 36 past 8 o’clock **ūna** pādona pādona-ṣaḍvādanam 5:45 quarter to six pādona-ekādaśavādanam 10:45 pādona-aṣṭavādanam 7:45 saptona-caturvādanam 3:53 ghaṭikā---घड़ी钟表 vādanam---बजे 点钟 nimeṣaḥ---मिनट分钟 nyūnam/ūnam---कम samayaḥ---समय horā---घंटा 小时 kṣaṇam---सेकेंड - **Hour:** “कालः” (kālaḥ). - 1 o’clock: एककालः (ekakālaḥ) - 2 o’clock: द्विकालः (dvikālaḥ) - 6 o’clock: षष्ठकालः (ṣaṣṭhakālaḥ) - **Minutes and Seconds:**  “क्षणम्” (kṣaṇam) for minutes and “सेकण्डः” (sekhaṇḍaḥ) for seconds. - 10 minutes: दशक्षणम् (daśakṣaṇam) | Time | Time in Sanskrit | | - | - | | **It is 9 o’clock in the morning:** | navakāle prātaḥ asti. | | **It is 3:30 in the afternoon:** | trikāle aparāhṇe triṃśatkṣaṇam asti. | | **It is 7 o’clock in the evening:** | sāyaṃkāle saptamakālaḥ asti. | | **It is 10:15 in the morning:** | prātaḥ daśakāle pañcadaśakṣaṇam asti. | | **It is 1:45 in the afternoon:** | aparāhṇe ekakāle pañcaśatkṣaṇāni caturviṃśatiḥ asti. | | **It is 5:20 in the evening:** | sāyaṃkāle pañcamakāle viṃśatiḥ aṣṭāviṃśatiḥ asti. | | **It is 12:00 noon:** | madhyāhne dvādaśakāle samayaḥ samprāptaḥ. | | **It is 11:55 at night:** | rātrau ekādaśakāle pañcaśatkṣaṇāni pañcaviṃśatiḥ asti. | - **Morning:** “प्रातः” (prātaḥ). - **Afternoon:** “अपराह्णः” (aparāhṇaḥ). - **Evening:** “सायम्” (sāyam). - **Night:** “रात्रि” (rātri). “Prātaḥkāle” (प्रातःकाले) refers to morning, “Madhyāhne” (मध्याह्ने) refers to noon, and “Sandhyākāle” (सन्ध्याकाले) refers to evening. 昼三时是上午七点至十一点7-11,prātaḥkāla prātaḥ sāyaṃ purvāhṇa aparāhṇa 十一点至下午三点11-15,madhyāhna 下午三点至七点18-20;sāyaṃkāla evening sāyāhna 夜三时是晚上七点至 20- rātri night morning是早晨也就是晚上12点到中午12点,noon是中午12点到一点,afternoon是一点以后,evening是六点以后。night是晚上八点以后。 十一点至二点,三点至六点。 sāya [C2] n. 黃昏, 傍晚, 晡時(申時,下午三時至五時). sāyaṃ(acc./adv.) 在黃昏, 在傍晚. sāyanha(sāyāhna) 黃昏, 傍晚. sāyaṇhakāle(loc./adv.)=sāyaṇhasamayaṃ(acc./adv.) 在傍晚時 sāyatara(a.) 更晚的黃昏. sāyapātaṃ(adv.) 在早晚, 在傍晚與早晨.sāyaṃ-pātaṃ(朝暮) sāyamāsa(m.) 傍晚的餐食, 晚餐. sāyamāsa, 晚餐(supper)。 sāyatatiyaka udakorohaṇa 黃昏第三回的(一日三回的)水浴行. sāya-tatiyaka,夜之第三分(2am-6am); sāyataraṃ,深夜(later in the evening)。 atisāyaṃ,太遲(too late)。 |Time|Time in Sanskrit| | | | | |-|-|-|-|-|-| |1 o’clock|ekavādanam|ekakālaḥ|7 o’clock|saptavādanam|saptamakālaḥ| |2 o’clock|dvivādanam|dvikālaḥ|8 o’clock|aṣṭavādanam|aṣṭamakālaḥ| |3 o’clock|trivādanam|trikālaḥ|9 o’clock|navavādanam|navamakālaḥ| |4 o’clock|caturvādanam|caturthakālaḥ|10 o’clock|daśavādanam|daśamakālaḥ| |5 o’clock|pañcavādanam|pañcamakālaḥ|11 o’clock|ekādaśavādanam|ekādaśakālaḥ| |6 o’clock|ṣaḍvādanam|ṣaṣṭhakālaḥ|12 o’clock|dvādaśavādanam|dvādaśakālaḥ| | | | | | | | | | |-|-|-|-|-|-|-|-| |1:00|ekavādanam|4:00|caturvādanam|7:00|saptavādanam|10:00|daśavādanam| |1:15|sapāda-ekavādanam|4:15|sapādacaturvādanam|7:15|sapādasaptavādanam|10:15|sapādadaśavādanam| |1:30|sārdha-ekavādanam|4:30|sārdhacaturvādanam|7:30|sārdhasaptavādanam|10:30|sārdhadaśavādanam| |1:45|pādonadvivādanam|4:45|pādonapañcavādanam|7:45|pādonaaṣṭavādanam|10:45|pādonaekādaśavādanam| |2:00|dvivādanam|5:00|pañcavādanam|8:00|aṣṭavādanam|11:00|ekādaśavādanam| |2:15|sapādadvivādanam|5:15|sapādapañcavādanam|8:15|sapādaaṣṭavādanam|11:15|sapādaekādaśavādanam| |2:30|sārdhadvivādanam|5:30|sārdhapañcavādanam|8:30|sārdhaaṣṭavādanam|11:30|sārdhaekādaśavādanam| |2:45|pādonatrivādanam|5:45|pādonaṣaḍvādanam|8:45|pādonanavavādanam|11:45|pādonadvādaśavādanam| |3:00|trivādanam|6:00|ṣaḍvādanam|9:00|navavādanam|12:00|dvādaśavādanam| |3:15|sapādatrivādanam|6:15|sapādaṣaḍvādanam|9:15|sapādanavavādanam|12:15|sapādadvādaśavādanam| |3:30|sārdhatrivādanam|6:30|sārdhaṣaḍvādanam|9:30|sārdhanavavādanam|12:30|sārdhadvādaśavādanam| |3:45|pādonacaturvādanam|6:45|pādonasaptavādanam|9:45|pādonadaśavādanam|12:45|pādonaekavādanam| Other Daily Activities with Time in Sanskrit [Learn Sanskrit Online](https://beexpensive.in/sanskrit/) | | | | - | - | | I wake up at 6:00 AM. | ahaṃ ṣaḍvādane jāgarāmi. | | I have breakfast at 7:30 AM. | ahaṃ sārdhasaptavādane niṣṭhāpayāmi. | | I eat lunch at 1:00 PM. | ahaṃ ekavādane bhojanaṃ karomi. | | I have dinner at 8:00 PM. | ahaṃ aṣṭavādane bhojanaṃ karomi. | | I exercise at 5:00 PM. | ahaṃ pañcavādane vyāyāmaṃ karomi. | | | | | I read at 9:00 PM. | ahaṃ navavādane paṭhāmi. | | | | | I relax at 3:00 PM. | ahaṃ trivādane viśrāmaṃ karomi. | | I meet friends at 6:30 PM. | ahaṃ sārdhaṣaḍvādane mitrān saṃmilāmi. | | I watch TV at 10:00 PM. | ahaṃ daśavādane dūradarśanaṃ paśyāmi. | The Sanskrit word for time is “Kāla” (काल). Sanskrit divides time into various cycles, including Yugas (ages), Kalpas (aeons), Muhurtas (hours), and Ghatikas (minutes). 关于时间的常用短语 Kālaḥ kriyate. Time passes. Samayaḥ pratyakṣaḥ. Time is evident. [[stenzler2009.pdf#page=51|P045]] ## 二、动词变位‹129› <font color="#365F91"><b><u>Conjugation of Verbs</u></b></font> \(动词变位:Conjugation Classes1-10) =={所谓动词,就是在句中要加语尾的词。动词构成时态语干,加上语尾,形成动词变位。完成变位的动词也叫做“限定动词”(英语 finite verb)。 }== ### 語態voice、時態tense、語氣mood式、體貌aspect、人稱 *{**語態**voice态、**時態**tense时、**語氣**mood式modality、**體貌**aspect体、**人稱**person,為動詞形式至少可能能夠表現出的5種語法特性。* https://en.wikipedia.org/wiki/Tense–aspect–mood ==有些語言,沒有時態的使用,如分析語的中文,但必要時,仍有時間副詞的輔助。也有些語言,如日文,形容詞的詞形變化能表達出時間上的資訊,有著類似動詞的時態性質。還有些語言,如俄文,一個單詞就能表現出時態和體貌。== ***时**或**时态**表示行为发生的时间和说话时的关系。一般分为過去式、現在式、未來式,通常也有與表示動作進行或終止的進行式和完成式等體貌一起相連用的情況。* ==英语== ==•现在式:I eat.(我進食)== ==•过去式:I ate.(我曾進食)== ==•未來式:I will eat.(我将進食) be going to , be to .== ==•现在完成式:I have eaten.(我已經進食)== ==•現在進行式:I am eating.(我正在進食)== ==•過去進行式:I was eating.(我曾正在進食)== ***体**(又稱**體貌**)是一種語法范疇,表示事件的內部時間結構,例如关于该动作的开始、持续、完成或重复等方面的情况,但不涉及该动作发生的时间。一般有完成体和进行体。* ==英语:== ==•完成体:I have read. (我已经读了。) •进行体:I am reading. (我正在读。)== ==•中性体:I read. (我读书。)ᅟᅟᅟᅟ•完成进行体:I have been reading. (我一直在閱讀。)== ***完成體**\(perfective aspect)是存在于很多語言中的文法體。完成體提及被當作一個個體的<u>單一事件</u>,區別于把事件表現為<u>演變過程</u>的未完成體。中文中,动词后面的“了”这个词被认为是完成体的标记。在過去時中,它經常被翻譯成英語的<u>簡單過去式</u>形式“X-ed”;相對的<u>未完成體</u>,被翻譯為進行時“was X-ing”。* ***完成體貌**\(perfect aspect)是喚起聽者對<u>一個行動所產生的結果</u>而非行動自身的注意的一種語法體,也可以當作一種時態。這必須區分於完成性體貌\(perfective aspect完成體),它標示一個動作完成,并且把它作為沒有內部的結構的一個整體來提及。完成體可以提及要么完成性的\(perfective)行動要么未完成性的\(imperfective)行動所結果的狀態。* ==完成體在英語中通過變位“to have”動詞并接著添加主動動詞的過去分詞來形成:動詞“to have”的變位確定整體構造的時態,所以有了現在完成時、過去完成時和將來完成時。英語還分開編碼出一種未完成體的進行體。== ==}== #### §129 梵文的<font color="#17365D"><b>语态</b></font>Voice分*{三种}*`[主]`Active\(主动语态Parasmai-padam为他言)<font class="size22"> \(परस्मैपद=P)</font>,`[中]`Middle\(中间语态Ātmane-padam为自言)<font class="size22"> \(आत्मनेपद=Ā)</font>和被动语态,被动语态使用`[中]`的语尾\([§239](#§239) [§244](#§244))。 <font color="#81774a">{每一种动词变位,都拥有主动语态和中间语态这两种并列的变位方法。</font><font color="#81774a" class="size18">被动语态属于派生动词变位。</font><font color="#81774a">在吠陀梵语中,主动语态表示这个动作是为他人做的,中间语态表示这个动作为为自己做的。</font><font color="#81774a" class="size18">例如√yaj\(祭祀),yajati表示为他人祭祀, yajate表示为自己祭祀。</font><font color="#81774a">但在古典梵语和佛教梵语里,两种语态并无多大区别,只是多数词根习惯按主动语态变位,少数词根习惯按中间语态变位。</font><font color="#81774a" class="size18">\(按中间语态变位的词根,词汇表和词典会在词根后标注“Ā”)。</font> <font color="#81774a">\[具有两种语态的动词,中间语态主要表示:动作是为了自身利益==\(视为反身动词)== ,如:他祭祀:yaja-ti\(为别人),yaja-te\(为自己)。但许多动词只有其变位而无为自之意。]</font> ==真正意义上的中间语态在古典语言里已不再继续使用。nṛpo yajate 国王献祭(好让从献祭中得到的善果归于国王本身)。brāhmaṇo yajati 婆罗门祭祀(好让从祭祀中得到的善果归于东家)。这种语义上的区分在古典梵语中已不复存在。== ==\[有些动词兼用二者,有些只用一种。有的则不加前缀是一种,加了某些前缀又是一种。有的则某种意义必用某种形式。]== *}* <font color="#948A54" class="size22">构成梵语动词的本元是动词词根\(dhātu)。</font> <font color="#948A54" class="size22">梵语动词有三种数的变化:单数\(ekavacana),双数\(dvivacana )和复数\(bahuvacana) 。</font> <font color="#948A54" class="size22">还有三种人称的变化:即第一人称\(uttama puruṣa),第二人称\(madhyama puruṣa) 和第三人称\(prathama puruṣa) 。</font> <font color="#948A54" class="size22">动词有两套基本的变化:即主动语态\(parasmaipada=P)和中间语态\(ātmanepada=A)。</font> <font color="#948A54" class="size22">在主动语态\(kartari prayoga) 中,一些动词采用主动语态\(parasmaipada)语尾,一些动词采用中间语态\(ātmanepada)语尾,还有少数动词两种语尾都可采用。</font> <font color="#948A54" class="size22">在被动语态\(karmaṇi prayoga, bhāve prayoga)中所有动词一律采用中间语态\(ātmanepada)语尾。</font> <font color="#948A54" class="size22">虽然在某些方面,主动语态这个语法术语用梵语来表示会更加清晰具体一些,但是在英语中用单词“active”来解释该术语,因语境不同会出现两种不同的含义a)主动语态\(kartari prayoga) b)采用主动语态\(parasmaipada)语尾变化。一定要严格区分这两种不同的概念。</font> #### §130 <font color="#17365D"><b>时态</b></font>Tenses:现在时Present、未完成时Imperfect、完成时Perfect、不定过去时Aorist、将来时Future、条件式\(假定时)Conditional。 <font color="#17365D"><b>语气Modes</b></font>:`[陈述]`Indicative<font color="#948A54" class="size22">\(laṭ)</font>,`[祈愿]`\(可能式)Optative,`[命令]`Imperative。 现在时有三种语气,其余时态只有陈述语气;但祈求式\(Aorist Optative) \(Bendictive)\(希求式)是不定过去时虚拟语气的一种*{一种不定过去时祈愿语气}*。 注:虚词sma使现在时态的词具有过去时的意义,通常表示习惯性的行为,即“习惯做……”。 <font color="#17365D" class="size22"><b>注</b></font><font class="size22">:`[命令]`Imperative的第一人称\(单双复),在形式上是已消失的虚拟式\(subjunctive mood)的残余。</font>*{古典梵语没有过去完成时和虚拟语气(只第一人称命令语气有其残余);除现在时外,其他时态没有命令语气或专门的祈愿语气。因此,非吠陀梵语中动词形式,比起希腊语来要少。}* *{又,时态体系有四种:现在时、完成时、不定过去时、将来时。* *语气有四种:陈述语气、未完成时、命令语气、祈愿语气。* *语态有三种:主动语态、中间语态、被动语态。* *现在时体系,有陈述、未完成、命令、祈愿这四种语气。* *不定过去时有陈述和祈愿两种语气。* *完成时和将来时只有陈述语气。* <font color="#81774a">\(按变位)</font><font color="#81774a" class="size22">完成时体系:一般完成时、迂回完成时。</font> <font color="#81774a" class="size22">不定过去时:七种,归纳为简单不定过去时和咝音不定过去时两种。</font> <font color="#81774a" class="size22">将来时:咝音将来时、迂回将来时。</font><font color="#81774a" class="size18">迂回完成时和迂回将来时属于派生动词变位。</font><font color="#81774a"> }</font> <font color="#81774a">{梵语陈述语气有<b>五种时态</b>:</font> *1.现在时(有命令语气和祈愿语气);* *2.未完成时;3.完成时;* *4.不定过去时(有一种叫祈求或祝福的祈愿语气);* *5.将来时\(有一种过去将来时:条件语气)。* <font color="#81774a">还有与现在、完成和将来三种时态都有联系的<b>分词</b>,和一种与任何时态都无联系的动词性名词:<b>不定词</b>。</font> *}* ==注意:这些名称是依欧语语法习惯术语叫的,但与欧语不大相同,名称和意义也不全符合。例如:完成时和英语的完成时并不相同。== #### §131祈愿语气与命令语气‹loṭ› <font color="#78955a"><b>\[祈愿]</b>\[\(vidhi)liṅ]</font>*Optative*表示一种<b>希望</b>*{Wish、<u>愿望</u>Desire}*、<b><u>要求</u></b>*{Request、恳求Entreaty}*、*{值得要的或正当的What is desirable or proper}{<u>应当</u>}*、<b>考虑</b>、<b>推测</b>、<b>可能性</b>*{<u>可能</u>或能够What may or might, can or could be}*或者<b>一种条件</b>*{<u>假设</u>}*。它常出现在一般的语句中\[通常表达泛指的意义],表示所言仅仅是一种可能性,就像德语的dürfte。 *{`[祈愿]`也大量用于条件句,其主语常是不确定且不被表示出来。}{与祈愿并用的否定词是na。}{表达命令及禁止的祈愿很常用。}* ==(1)与命令式同样表示命令等。== ==(2)表示愿望、希望,但句中有 kaccit 时不能用。例如:kāmo me bhuñjīta bhavān 我希望你吃。kaccij jīvati te mātā 我希望你的母亲活着。== ==(3)表示可能或大概会发生的事。如有“我猜想”一类词时,可同样用简单将来时,但有 yad 即不能用。例如:api parvataṃ śirasā bhindyāt 他甚至会以头撞开山。labheta sikatāsu tailam api 他也许可以由沙榨油。saṃbhāvayāmi bhuñjīta(bhokṣyate)bhavān 我想你也许会吃。但不能说:saṃbhāvayāmi yad bhuñjīta bhavān |== ==(4)与动形容词同样表示应当、适合、可能、能够。例如:bhavānkhalu kanyāṃ vahet(bhavatā khalu kanyā voḍhavyā)你应当(可以)娶这女郎。bhavānkhalu bhāraṃ vaheta(bhavatā khalu bhāro voḍhavyaḥ)你能够(可以)担负这重担。vadeyam\(我应当说)。== ==(5)与 kāla、samaya、velā 连用,而以 yad 为引。例如:kālo yad bhuñjīta bhavān(=kālo bho bhoktum)是你吃饭的时候了。== ==(6)表示假设,可兼用于条件及结果。例如:dakṣiṇena ced yāyān na śakaṭaṃ paryābhavet 假如他向右走,车子就不会翻了。== ==ātmā tvihātmano nāthaḥ ko nu nāthaḥ paro <u>bhavet</u>/ 自己是自己的怙主,除此之外哪还<u>会有</u>别的怙主?== <font color="#000000" class="size18">《法集要诵经》</font> ==主语通常不定或省略。如:== ==na ca hānāya na viśeṣāya <u>gacchetu</u>/ 既不会衰减,也不会增长。== <font color="#000000" class="size18">《维摩诘经》</font> ==表示假设时,可以构成条件状语从句。如:== ==apīdānīṃ sa kālaḥ <u>syāt</u> <u>paśyeyam</u> iha rāmam/ 现在<u>如果</u>是时候,<u>我应该</u>在此<u>见</u>罗摩。== ==syāt,如果是\(‹√as2,是,存在)。 pasyeyam,我应见\(‹√dṛś4,见)。== ==vadeyam, 我应该说。== ==祈愿语气的否定词为na。== **<u>命令式</u>**==Imperative和祈愿式同样表示命令、请求、愿望、规定、劝告、追问等,也和动形容词同样表示命令、准许、应当等,还可以表示祝福。例如:== ==ehi 来吧!== ==grāmaṃ bhavān āgacchatu(āgacchet)请到村中来吧! iha bhavānāstām(āsīta)请坐这儿。== ==adhīcchamo bhavantaṃ māṇavakaṃ bhavān adhyāpayatu(adhyāpayet)我们来请您教这个孩子。== ==vyākaraṇam adhyayai(adhīyīya)我想学文法。== ==icchāmi bhuṅktāṃ(bhuñjīta)bhavān 我希望你吃。== ==kiṃnu khalu bho vyākaraṇamadhyayai(adhīyīya)我还要学习文法吗?== ==karotu kaṭaṃ bhavān(bhavatā kaṭaḥ kartavyaḥ)请织一席子。(你可以或应当编织席子。)== ==ciraṃ jīvatu(jīvatād 或 jīvyād)bhavān 祝您长寿。== <font color="#948A54" class="size22"><b><u>命令语气</u></b></font>==第一人称通常表示假设、希望或未来的行为。如vadāni\(我要说)。labhai\(假如我得到)。== *{`[命令]`三个第一人称是\(虚拟)假设语气的形式,常表达一种希望或未来的动作。vadāti我要说。}* ==第二和第三人称则通常表示祈使或命令。如vada\(你说!)paśyata\(你们瞧!)但也可以表示希望或未来的行为。gacchatu\(他要去)。== ==第三人称单数命令语气的主语有时是省略了的“您” \(bhavān)== <font color="#948A54" class="size18">\(</font><font color="#948A54" class="size20">与此词搭配,形式上用第三人称,意义上是第二人称)</font>==,语气比第二人称单数略显礼貌谦逊。如uttiṣṭha \(站起来!)uttiṣṭhatu \(请起立)。== <font color="#78955a" class="size22">现在时语干加<b>-tāt</b>也可构成命令语气,表示第二、第三单数<font color="#948A54" class="size20">\(或复数)</font>的未来命令语气<font color="#948A54" class="size20">\(表请求或命令)</font>。如bhava-tāt \(将有)。这种形式较为罕见。</font><font color="#948A54" class="size20">{PG196. WG570-571.}</font>〔[§175](#§175)〕 ==命令语气的<u>否定词</u>为mā \(不要)。如māgaccha\(别过来)。== <font color="#81774a">{<u>被动</u>如:kriyai我被命令去做,kriyasva, kriyatām就这样做吧。}</font> ^kr4dr7 > K.3.1.18 pañcamy anumatau. > §434 表示同意用命令语气。 > DV. 同意就是对想要做某事的人的许可,它属于现在和将来的范畴。附加同意意义时,词根之后用命令语气。例如 evaṃ kuru (你就这样做吧), kaṭaṃ kuru (你编席子吧), tṛṣṇāṃ chinddhi (你要断除贪欲), bhaja kṣamām (你要有耐心), kuru dayām (你要同情,发发慈悲吧)。 > > K.3.1.19 samarthanāśiṣoś ca. > §435 表示能力和愿望也是。 > DV. **能力**是能够驾驭别人不可能达到的东西,**愿望**就是对想要的东西的期望,附加能力和愿望意义时,在词根后也用命令语气。例如 parvatam apy utpāṭayāni (我连山也能连根拔起)。 samudram api śoṣayāṇi (我连海都能弄干),有人说海弄不干,他说,我连海都能弄干,这是他认为自己有能力。表示愿望也是。例如 jīvatu bhavān (祝您长寿), nandatu bhavān (祝您快乐), api śirasā parvataṃ bhindyāt (愿他能用头劈山)。 api siñcen mūlasahasram (让他放出一千根) 表示命令,用祈愿语气,此处 api 一词表尊敬,因为“也根据应用 (K.3.1.17)”而成立。对想要的东西的期望不应该是愿望吗?是的,但是表示愿望的语尾 (祈愿语气) 禁止了命令语气,所以应该是这样用。 > > K.3.1.20 vidhyādiṣu saptamī ca. > §436 表命令等也用祈愿语气。 > DV. 附加有命令等意义的词根后用祈愿语气和命令语气。 > **命令**就是让不知道的人知道。例如 kaṭaṃ kuryāt = kaṭaṃ karotu bhavān (您该织毯子)。 > 如果拒绝就会得罪人的是**邀请**。例如 iha bhuñjīta = iha bhuṅktāṃ bhavān (您请到这儿吃)。 > 可以随意拒绝的是**招呼**。例如 ihāsīta = ihāstāṃ bhavān (您坐这儿吧)。 > 以招待为先的行为是**请教**。例如 māṇavakam adhyāpayed = adhyāpayatu bhavān. (希望您能教学生)。 > 调查就是试探性的**询问**。例如 kiṃ nu khalu bho vyākaraṇam adhīyīya, uta cchando ’dhīyīya = kiṃ nu khalu bho vyākaraṇam adhyayai, uta cchando ’dhyayai. (先生,我该学语法呢,还是学吠陀呢? ) > 表示**乞求或愿望**。例如 labheya bhikṣām (我想要布施), dehi me bhikṣām (请给我布施吧)。 > 表示**服从和时间合适**也应该用祈愿语气和命令语气。例如 preṣitas tvaṃ grāmaṃ gaccheḥ = grāmaṃ gaccha (你被派去村里)、prāptas te kālaḥ kaṭakaraṇe kaṭaṃ kuryāt = kaṭaṃ karotu bhavān (到了您该编席子的时间了)。 > vidadhyāt (安排)、 nimantrayet (邀请)、 āmantrayet (呼唤)、 adhīcchet (请教)、saṃpṛcchet (询问)、 prārthayet (请求) 是怎么回事?这是在应做之事上附加命令等意义,因此使用这两种时态。但是如果根本不需要表达命令等意义,此时就可以用vidadhāti 等。 > > K.3.1.21 kriyāsamabhihāre sarvakāleṣu madhyamaikavacanaṃ pañcamyāḥ. > §437 表示动作的重复时在各种时间都用命令语气第二人称单数。 > DV. 动作的重复是一次又一次或者强调的意思。附加表示动作重复意义的词根之后,表示一切行为的时间,都用命令语气第二人称单数。例如 lunīhi lunīhi (砍啊砍啊),可以是 lunāti, lunītaḥ, lunanti, lunāsi, lunīthaḥ, lunītha, lunāmi, lunīvaḥ, lunīmaḥ (pres.) alunāt (impf.), laviṣyati (fut.) 各种时间。 adhīṣvādhīṣva (学啊学啊),可以是adhīte (pres.), adhyaita (impf.), adhyeṣyate (fut.)。因为说了“在各种时间”,所以不应理解成表示特定的数,而是表示前提。因为动词词根和造者格相同,方便起见才这样说,否则, asau tvarāvān yad anyān api prerayan kriyāṃ karoti (他自己着急,就催别人去干了活) 这样也可以用了。同理 lunīta lunīta (第二人称复数)= yūyaṃ lunītha (pres., 你们砍啊砍啊)。 adhīdhvam adhīdhvam = yūyam adhīdhve (你们学啊学啊)。同理 bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, sthānyapidhānam aṭa (走到饭锅那儿,走到苦行者那儿,走到 khadūra 那儿,走到洗碗的地方),说的就是 ayam aṭati (他这样走的) 等等。 #### 人称语尾 ##### §132 人称语尾分为原始的\(`[现在陈述]`、简单将来时)和派生的\(未完成时,不定过去时、条件式\(假定时)、`[祈愿]`)。`[命令]`和完成时{[§195](#§195)}多半有自己的语尾。 | |P.| | |Ā.| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |原始`[陈述]`| |1st|<font color="#0070C0">mi</font>|vas|mas|e|vahe|mahe| |2nd|<font color="#0070C0">si</font>|thas|tha|se|ethe\[āthe]|dhve| |3rd|<font color="#0070C0">ti</font>|tas|\(a)nti\[anti]|te|ete\[āte]|\(a)nte\[ate]| |派生`[未完成]`| |1st|<font color="#0070C0">\(a)m\[am]</font>|va|ma|i|vahi|mahi| |2nd|<font color="#0070C0">s</font>|tam|ta|thās|ethām \[ā°]|dhvam| |3rd|<font color="#0070C0">t</font>|tām|\(a)n\[an]|ta|etām \[ātām]|\(a)nta\[ata]| |`[命令]`| |1st|<font color="#0070C0">āni</font>|<font color="#0070C0">āva</font>|<font color="#0070C0">āma</font>|<font color="#0070C0">ai</font>|<font color="#0070C0">āvahai</font>|<font color="#0070C0">āmahai</font> | |2nd|- \[dhi/hi]|tam|ta|sva|ethām\[ā°]|dhvam| |3rd|<font color="#0070C0">tu</font>|tām|\(a)ntu \[antu]|tām|etām\[ātām]|\(a)ntām\[atām]| \[]括号中的语尾属于**非插入元音变位**体系。[§167](#§167) [§145](#§145) [§138](#§138) *{`[陈述][复三]`anti ante,`[单][一]`-e前ā省略。ethe ete无法解释。}* *{第三人称复数通常表示泛指的“人们……”。例如vadanti | 意思是“人们说。” }* ==三种数的变化:单数\(ekavacana),双数\(dvivacana )和复数\(bahuvacana) 。== ==三种人称的变化:即第一人称\(uttama puruṣa),第二人称\(madhyama puruṣa) 和第三人称\(prathama puruṣa)。== [[stenzler2009.pdf#page=52|P046]] ##### §133 **祈愿语尾:** \[祈愿]`[主][单一]`的语尾是am \(m),`[中]`a,`[中][双二]`āthām ,`[中][双三]`ātām ,`[主][复三]`ur=={us}== ,`[中]`ran 。 | `[祈愿]` | P. | < | < | Ā. | | | | ------ | --- | --- | ------------------------------- | ------------------------------ | ---------------------------------- | -------------------------------- | | | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | 1st | am | va | ma | <font color="#C00000">a</font> | vahi | mahi | | 2nd | s | tam | ta | thās | <font color="#C00000">ā</font>thām | dhvam | | 3rd | t | tām | <font color="#C00000">ur</font> | ta | <font color="#C00000">ā</font>tām | <font color="#C00000">ran</font> | *{[§138](#§138)③[§142](#§142)②}{[§145](#§145)④}* | `[祈愿]` | P. | < | < | Ā. | | | | -------------------------------- | ----------------------------------------- | ------------------------------------ | ----------------------------------- | ------------------------------------ | -------------------------------------- | ------------------------------------- | | ①④⑥⑩ | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | <font color="#948A54">1st</font> | <font color="#948A54">-\(a+ī)ey-am</font> | <font color="#948A54">-e-va</font> | <font color="#948A54">-e-ma</font> | <font color="#948A54">-ey-a</font> | <font color="#948A54">-e-vahi</font> | <font color="#948A54">-e-mahi</font> | | <font color="#948A54">2nd</font> | <font color="#948A54">-e-ḥ</font> | <font color="#948A54">-e-tam</font> | <font color="#948A54">-e-ta</font> | <font color="#948A54">-e-thāḥ</font> | <font color="#948A54">-ey-āthām</font> | <font color="#948A54">-e-dhvam</font> | | <font color="#948A54">3rd</font> | <font color="#948A54">-e-t</font> | <font color="#948A54">-e-tām</font> | <font color="#948A54">-ey-uḥ</font> | <font color="#948A54">-e-ta</font> | <font color="#948A54">-ey-ātām</font> | <font color="#948A54">-e-ran</font> | | 1st | -īy-am | -ī-va | -ī-ma | -īy-a | -ī-vahi | -ī-mahi | | 2nd | -ī-s | -ī-tam | -ī-ta | -ī-thāḥ | -īy-āthām | -ī-dhvam | | 3rd | -ī-t | -ī-tām | -īy-us | -ī-ta | -īy-ātām | -ī-ran | | ②③⑤⑦⑧⑨ | | | | | | | | 1st | -yā<font color="#948A54">-m</font> | -yā<font color="#948A54">-va</font> | -yā<font color="#948A54">-ma</font> | <font color="#948A54">-īy-a</font> | <font color="#948A54">-ī-vahi</font> | <font color="#948A54">-ī-mahi</font> | | 2nd | -yā<font color="#948A54">-s</font> | -yā<font color="#948A54">-tam</font> | -yā<font color="#948A54">-ta</font> | <font color="#948A54">-ī-thāḥ</font> | <font color="#948A54">-īy-āthām</font> | <font color="#948A54">-ī-dhvam</font> | | 3rd | -yā<font color="#948A54">-t</font> | -yā<font color="#948A54">-tām</font> | -y<font color="#948A54">-us</font> | <font color="#948A54">-ī-ta</font> | <font color="#948A54">-īy-ātām</font> | <font color="#948A54">-ī-ran</font> | #### 未完成時等 ##### §134 {未完成時等: *未完成过去时是叙述的时式,它只表达过去的时间。ᅟ过去发生的延续动作或习惯性动作。}* ==**{未完成體**是一種文法體。它提及從特定觀點可被看作正在進行的、慣常的、重復的或一般包含內部結構的行動。對立用法是完成體,它把行動看作一個單一整體。== ==**未完成時**\(imperfect tense)\(laṇ)是一些印歐語言的古典語法,指示帶有未完成體的過去時。在英語中它被稱為過去進行時。在英語中,未完成時或過去進行時用動詞短語表示:“I was eating...” “I used to eat...” }== <b>前加元音</b>\(**增音**Augment*{是过去时间的标志,未完成过去是从现在语干衍生而来。}*)是指加在动词语干*{现在语干}*之前的a。 *{如果语干前有词缀,则增音在前缀与动词之间,如:upa-√ni→upānaya\(upa+a+naya未完成过去语干);vi-√ni→vyanaya。}* **以元音为初音的词根**不是加a-,而是将元音变为**Vṛddhi**。 如:as\(是),`[未完成][单一]`āsam\([§153](#§153))。√i-2\(走),`[未完成][单一]`āyam \([§40](#§40),[§152](#§152))。ukṣ\(弄湿),`[未完成][单三]`aukṣat。**\[未完成]**、**不定过去时**{[§214](Stenzler.md#§214)}和**条件式**{*假定时*[§237](Stenzler#§237)}有前加元音。 ==在古典文学中,**三种过去时**没有多少区别,但在更古的经典中是有分别的。文法学家规定的分别如下:== **不定过去时**==是一种近过去时,指当天的过去事件,或仅指一般的过去已完成的行为。**未完成时**是远过去的,指当天以前的过去事件。**完成时**也是远过去时,指说话人所未能亲自见到的当天以前的事,因此, 一般不用于对话。== ==此外,**不定过去时**还表示有连续性的行为。**完成时**的第一人称表示不自觉的行为或作为加强的否定。== ==例如:upādhyāya gāṃ dadāti | adāt | dāsyati | 他献老师一头母牛(已献,将献)。== ==tasya ha putro jajñe rohito nāma | taṃ hovāca | ajani te vai putro yajasva māneneti | 他生了一个儿子,名叫 R.。(Varuṇa)对他说:“你生下儿子了。用他来祭我吧!”== ==sa prajāpatir abravīd atha ko 'ham iti | yad evaitad avoca ity abravīt | tato vai ko nāma prajāpatir abhavat | 生主说:“我是谁?”(Indra)说:“正是你刚才所讲的。”因此,生主以“谁”为名号。== ==yāvaj jīvam annam adāt 他一生施食。== ==bahu jagada purastāt tasya mattā kilāham 据说我在他面前说了很多话,我真是醉了(疯了)。== ==kaliṅgaṣv avātsīḥ kim | nāhaṃ kaliṅgāñ jagāma | 你在K.住过吗?我根本没有到过 K.(K 族人的地区)。== > 现在时等,应知它们的时间是由自己的概念区分的。比如表示现在时间用**现在时**,现在就是正在进行,已经开始尚未结束。例如 māṃsaṃ na khādati (他没吃肉), iha kumārāḥ krīḍanti (王子们在这儿玩), tiṣṭhanti parvatāḥ (群山屹立), kadāgato ’si, eṣa āgacchāmi (你什么时候来过?我正要来), kadāgamiṣyasi, eṣa gacchāmi (你要什么时候来?我正要走)。 > 表示没看见的过去时间用**完成时**,没看见的意思是超出了视力范围,感官不能感知。 supto ’haṃ kiṃ vilalāpa (我睡着了说了什么), matto ’haṃ kiṃ vicacāra (我喝醉了干了什么) 是怎么回事?因为心思开小差了。 nāhaṃ Kaliṅgaṃ jagāma (我没去过羯陵迦),这是因为害怕去过有错,虽然能看见,还是要否认。虽然大家都觉得没看见,但是因为动作发出者能看见,在不想表达没看见时,也用**未完成时**。例如 ayajat = iyāja (他祭祀)。这是想要否定事实,就像 anudarā kanyā (女孩没肚子,意思是瘦)。 > 表示昨天的过去时间用**未完成时**。昨天发生的时间就是昨天, adya hyo vābhukṣmahi (我们今天或昨天吃) 因为有不同情况,所以用不定过去时。 > 表示今天刚刚过去的,用**不定过去时**,今天发生就是今天。从正常起床到正常睡下属于一天,两者之间口语也称为半夜。 amutrāvātsaṃ sakalāṃ rātriṃ jāgaritaḥ (我住在那儿整夜醒着 aor.) 是怎么回事?因为夜没有作用,认为时间像今天一样。如果只睡了一刻钟,就知道不再是今天,会说 amutrāvasam (我住在那儿 impf.)。agamāma ghoṣān (我们进了帐篷 aor.), apāma payas (我们喝了牛奶) 并不强调昨天。hyo ’gamāma ghoṣān (我们昨天进了帐篷) 既然已有了昨天 (hyas) 这个词,从句子的意思考虑,就不用未完成时了。 > 表示过去时间的动作未实现,用**假定式**。 edhāṃś ced alapsyata (如果他对柴火说话), odanam apakṣyat (如果他煮饭)。表示将来的动作未实现,用**简单将来时**。 > 表示将来时间用**简单将来时**,是将来时间之中特殊的将来。例如 adya śvo vā gamiṣyati (今天或明天要去) ,就不能用迂回将来时。 > 表示与愿望相关的将来时间用**祈求式**,祈求就是希望获得想要而未来的东西。从意义上说,也属于将来的范畴。此处所说的将来,意思是获得好运。 > 明天发生的时间是**迂回将来**,从意义上说迂回将来也是将来,这里所说的将来,意思是一般的将来。 śvo gamiṣyati (他明天去 fut.), māsena gamiṣyati (他一个月内去) 是因为有词修饰。根据意义命名的术语会很吉祥,本句是释读经文。 > > **根据实际应用**,应知临界是一个特殊的时间,也就是在意义上与其他词句有密切关联的时候。 > 例如 yāvad bhuṅkte tato vrajati (他吃了才走) 可以理解为将来,而在想用简单将来时的时候就不用 yāvat 一词。又如 adhīṣva māṇavaka purā vidyotate vidyut, (梵学青年,在闪电劈下来之前你就学吧), kṣipraṃ kuru kaṭaṃ purā gacchasi grāmam, (你先快点编席子,才能去村里)。使用这些词,是想强调与现在临近。因为有 purā 一词,已经可以理解有将来的意义,所以用现在时也可以。 > 与 kadā、 karhi 连用时可以用现在时、简单将来时和迂回将来时。例如 kadā bhuṅkte = kadā bhokṣyate = kadā bhoktā, karhi bhuṅkte = karhi bhokṣyate = karhi bhoktā. (他什么时候吃? ) 也可以用完成时等表示将来。例如 kadā bubhuje, kadā bhuktaḥ, kadā bhuktavān. (他什么时候吃? ) > 同样,与以格尾、 ḍatara、 ḍatama 结尾的 kim 连用、表示想获得时,也用上述时态表示将来或者一般的将来。例如 ko bhavatāṃ bhikṣāṃ dadāti = dāsyati = dātā, kataro bhavatāṃ katamo bhavatāṃ bhikṣāṃ dadāti = dāsyati = dātā. (谁会给您布施? )也可以用过去时态表将来。例如 ko bhavatāṃ pāṭaliputram agacchat = agamad (谁要去华氏城找您? ) > 同样,因为有所期望,因而强调它的成就的时候,也用上述时态。例如yo bhavatāṃ bhikṣāṃ dadāti = dāsyati = dātā sa svargalokaṃ yāti = yāsyati = yātā, yo bhavatāṃ bhikṣām adāt sa svargalokam agamad (谁给您布施,就能去往天界)。其他情况也与此类似。 #### 虚拟‹否定命令式› ##### §135 虚拟(否定命令式)(inj.) 不定过去时{*及`[未完成]`*}无前加元音的形式{*injunctive \(aorist without augment)*}和否定词mā\(不要…){*或mā sma*}组合,用于虚拟语气\(古代的否定命令式){*用于`[命令]`\(古代的<u>禁令</u>表达式,即Injunktiv/inj. /injonctif) ==古虚拟语气的遗留==*}。mā gāḥ\(不要走!)。在史诗中,`[未完成]`前加元音失落的现象并不少见。 ==\(不定过去时和未完成时去a与 mā sma连用,以及不定过去时去a 与 mā连用)== ==mā gamaḥ(mā sma gamaḥ)(mā sma gacchaḥ)不要走。== ==mā kārṣīt(mā sma kārṣīt)(mā sma karot)别做。== *{表示禁止或否定。mā \(sma) bhavat./ mā \(sma) bhūt.不該是。}* *{índrasya nú vīryā̀ṇi prá vocam \(indrasya nu vīryāṇi pra vocam).* ==Indra's heroic deeds will/shall I now declaim.== *mā́ na, indra, párā vṛṇak \(inj.) ==Do not forsake us, Indra.== }* =={**不定过去时**。表达禁止含义。mā kātaro bhūḥ. 别害怕!mā bhaiṣīḥ. 别害怕!== ==使用第一、第三人称时,语气较为缓和,表达一种劝阻的祈愿。== ==tapovanavāsinām aparodho mā bhūt. 可别给住在苦行林里的人们带来打扰啊。(但愿不会打扰到苦行者们。)== ==<font class="size20">有学者认为“将无同”的句式\(將無同諸外道…)与...mā bhūt一致。</font>}== ### 1.重复规则‹136› =={五类动词需要用重复构成语干:现在时第三类[§166](#§166) 完成时[§192](#§192) 不定过去时③第三类[§219](#§219) 意欲动词\(<font class="size22">愿望式</font>)[§258](#§258) 强意动词\(<font class="size22">加强式</font>)[§263](#§263)ᅟᅟ[§143-h](#^34rtjo) }== [[stenzler2009.pdf#page=53|P047]] #### §136 a) 辅音重复的一般规则。重复如下: *{重复词根的第一音节。√budh觉醒›bu-budh。}* ① 送气音用相应的不送气音重复。chid\( 割),完成时语干 ci-chid \([§37](#§37))。dhā\(放),现在时语干da-dhā。√bhī-3\(害怕),现在时语干bi-bhī。。==bhid切bibhid,dhū摇动dudhū,== ② 喉音用相应的腭音重复。√kṛ-8\(做),完成时语干ca-kṛ。√gam\(去),完成时语干ja-gam 。而且执行上一条的规则:√khan\(掘),完成时语干ca-kan 。 应特别记住的是:h用 j 重复。√hu-3\(献祭),现在时语干ju-hu 。==kam爱cakam,khan掘cakhan,gam去jagam,hsa笑jahas 。== ③ 多辅音用第一个辅音或它的替代音来重复。√tvar\(快走),完成时语干ta-tvar 。√kram\(跨步),完成时语干ca-kram。√hrī-3\(害羞),现在时语干ji-hrī。==kru== <font color="#948A54" class="size22">ś</font>==呼叫cukru== <font color="#948A54" class="size22">ś</font>==,k== <font color="#948A54" class="size22">ṣ</font>==ip投cik== <font color="#948A54" class="size22">ṣ</font>==ip 。== ④ 第③项的例外:如果起首辅音是一个咝音而第二个辅音是清音,则用第二个辅音或它的替代音来重复。√spṛś\(触),完成时语干pa-spṛś。√sthā-1\(站),现在时语干ti-ṣṭha\([§143-h](#^34rtjo))。√skand\( 跳),完成时语干ca-skand 。ścut滴cuścut。但是*{由于鼻音半元音是浊音}*,√smṛ\(回忆),完成时语干sa-smar。 *{[§192](#§192)长元音在重复音节中缩短。gāh跳入jagāh,krī买cikrī,kūj鸣cukūj。* *词根的中间母音 e›i , o/au›u。sev承事siṣev,ḍhauk趋近duḍhauk。* *根尾e/ai/o视为ā处理。gai›jagai。}* b) 关于重复元音将在下面的章节中讲述。 ### 2.现在时语干‹特殊时态›‹137› 现在时\(\[陈述语气]、\[祈愿语气]、\[命令语气])和\[未完成时] *{现在陈述式可表示:k103* *1.现在的时间,adhunā sa gacchati他现在去。* *2.立刻的未来Immediate Futurity,kiṃ karomi我要做什么?* *3.过去的时间Past Time,即历史现在时Historical Present,用现在时来叙述过去发生的事件,Damanakaḥ pṛcchati katham etat / Damanaka问:如何?}* ==(1)表示说话时开始、进行或完成的行为,也表示经常地或习惯地进行的行为,也表示一般真理或客观事实的情况。例如:ayaṃ mama sarvo'pi parigrahaḥ palāyitumicchati 我的所有随从都想逃走。ihādhīmahe 我们在这里学习。 sravanti nadyaḥ 江河流动。himavato gaṅgā prabhavati 恒河发源于雪山。== ==(2)表示刚刚已发生或即将发生的事。例如:kadāgato'si 你什么时候来的?ayamāgacchāmi 我刚来。kadā gamiṣyasi 你什么时候走?eṣa gacchāmi 我就走。== ==(3)与 sma 连用表示过去时。例如:kasmiṃś cid vane bhāsurako nāma siṃhaḥ prativasati sma 从前有一头名叫Bh.的狮子住在一个森林里。== ==(4)与 purā 连用表示当天以前的事。这也可用过去时。例如:<u>vasantī</u>ha purā chātrāḥ 或 avasan 或 ūṣuḥ 或avātsuḥ\(== <font color="#948A54" class="size22">avāssuḥ</font>==) 从前学生们住在这里。== ==(5)与 yāvat 或 purā 连用可表示将来时。例如:nayana-viṣayaṃ yāvad atyeti bhānuḥ 直到太阳消逝不见(日落)。bhūyaś cāpi tvamasi kaṇṭhalagnā purā me 你不久将再和我拥抱(抱住颈子)。== ==(6)在下列情况可与将来时形式一样用:有 kadā、karhi,或者有疑问词而表示愿得什么,或者没有疑问词而表示满足某种愿望即能得到某种结果。例如:kadā bhuṅkte 或 bhokṣyate 他何时吃?katamo bhikṣāṃ dadāti 或 dāsyati 你们中间有谁施食?yo bhaktaṃ(annaṃ)dadāti(dāsyati)sa svargaṃ gacchati(gamiṣyati)谁施食谁将升天。== ==(7)为叙述生动而用于过去时。例如:hastī brūte kastvam 象问:“你是谁?”== ##### §137 现在时根据现在时语干或特殊语干的构成分成九类,两大组,即带插入元音者和不带插入元音者的变位。1、4、6 类属于带插入元音者,而2、3、5、7、8、9 类属于不带插入元音者。类的区别只限于现在时,和其余的\(一般)时态无关。 \[现在时类别的划分依据的是印度古典语法。] *{一个词根有时可属于两个以上类别。}* *{完成时、不定过去时和将来时把词尾直接加于词根上\(或加于插人的咝音后),而现在时系统\(现在时及其语气和未完成时)则用十种不同的方法构成特殊的语干,因此,印度梵语语法家把所有的动词分成十个类(十类动词的变位属第一种变位——译者注)。* <font color="#81774a">第十类动词,其实是第二种变位动词,它几乎在所有其他动词形式中保留着现在时语干,如一般第二种变位动词(致使、愿望、加强、称名动词)\[</font><font color="#81774a" class="size18">派生动词变位</font><font color="#81774a">]那样。}</font> <font color="#81774a">{波你尼(Pāṇini) 根据动词在现在时体系中形成语干的方式,把所有动词分成十类</font>==\(== <font color="#948A54" class="size22">गण</font>==)== <font color="#81774a">。这十类分为两组:第一、四、六、十类为一组,第二、三、五、七、八、九类为一组。</font> *第一类(√bhū类):词根元音二合,后加 a,构成现在时语干。* *第四类(√vid类):词根后加 ya,构成现在时语干。* *第六类(√tad类):词根后直接加 a,构成现在时语干。* *第十类(√cur类):词根元音二合或三合,后加 aya,构成现在时语干。* *以上第一组的特点是:构成语干时都要加 a,而且在动词变位时只有一个语干。* *第二类(√ad类):词根与现在时语干形式一致。* *第三类(√hu类):词根音节通过一定规则重复,构成现在时语干。* *第五类(√su类):词根后加 nu,构成现在时语干。* *第七类(√rudh类):词根音节最后的辅音前加na或n,构成现在时语干。* *第八类(√tan类):词根后加o或u,构成现在时语干。* *第九类(√kṛ类):词根后加nā 或nī,构成现在时语干。* *以上第二组的特点是:构成语干时不用加a,而且在动词变位时有两个语干:强语干和弱语干。* *以上第一组出现频率远比第二组高,其动词变位构成规则也远比第二组简单。* *}* #### 2.1.带插入元音的变位‹138› ##### §138 所有带插入元音a的类别的共同之处是: 前四类的重音保持在语干的相同音节上,不会转移到词尾,故语干无强弱之分。 ① 语干以插入元音a收尾。a在以m和v起首的语尾前拉长,在`[中]`尾e前被淘汰。 ② `[主][命令][单二]`与语干相同。 ③ `[祈愿]`的标志是-ī\(在元音前:-īy-元音 [§41](#§41) [§145](#§145)④),它和语干的a融合成e\(ey-元音[§142](#§142)②)。 `[祈愿]`用[§133](#§133)所列语尾,`[祈愿][主][单一]`是am。 *{祈愿主动语态的变位如:viś-ey-am\(√viś-6进去), náhy-ey-am, coráy-ey-am;* *祈愿中间语态与被动式的变位如:labh-ey-a, coray-ey-a, saṃgacch-ey-a}* 带插入元音的所有类别的语尾变形相同,区别只在于现在时语干的构成。[§167](#§167) [§145](#§145) [§132](#§132) [[stenzler2009.pdf#page=54|P048]] **现在时语干的构成** ##### §139 第一类。非重音a类\(bhū-class)。 a加在Guṇa词根之后。=={词根Root承受音势故需Guṇa}==。 √ruh\(成长)现在时语干roha,√mih\(小便)meha,√pat\(落下)pata, √ji\(胜利)jaya\([§40](#§40)),√nī\(引导)naya,√bhū\(成为)bhava\([§40](#§40)),√gai\(唱歌)gāya\([§40](#§40)), √hṛ\(拿)hara,√tṝ\(跨越)tara,smṛ记得,√vṛdh\(成长)vardha,vṛṣ下雨。 √vad\(说),dru跑,cit了知,budh觉醒。 但是√krīḍ\(游戏)krīḍa,√nind\(谴责)ninda\([§15](#§15))。jīv活。 ##### §140 第六类。重音á类\(tud-class)。\[4] *{词根不承受音势故不需Guṇa}*。á加在未经变化的词根之后。√tud\(打)现在时语干tudá,√diś\(指)diśá。√kṣip投。 词根的尾音-ṛ在á前变为-riy,尾音-ṝ变为-ir。√mṛ\(死)→mriyá-te\(中间、被动),√kṝ\(撒、散播)kirá。 =={[§242](#§242)cd}== *{[§41](#§41)。在á前,-i,-ī→-iy,-u,-ū→-uv。kṣi居住,dhū摇动。su走。}* \[4]第六类动词的重音原本在后缀á上,而第一类动词的重音在词根音节上。 ##### §141 第四类。非重音ya类\(dīv-class)。 *{词根有重音}*。ya加在未经变化的词根之后。√nah\(捆)现在时语干náh-ya,√div\(游戏)dīv-ya\([§42](#§42)),√jṝ\(老)jīr-ya\(参见[§242](#§242)d)。labh得。 =={这类动词主要表达情感或身心的状况,如,√lubh贪爱lúbh-ya,√kup生气,√klam忧愁、疲乏,√kṣudh饥饿。}== =={[§239](#§239)现在时被动式:重音yá类。用弱干。\[印度传统:[§253](#§253)第十类。áya类\(cur-class)。强化语干]。}== [[stenzler2009.pdf#page=55|P049]] ##### §142 带插入元音语干的变位。√bhū-1\(成为,是),语干bhava。现在时: | | P. |<|<| Ā. | | | | - | - | - | - | - | - | - | | | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | | ①`陈述语气` | | | | | | | 1st | bhav<font color="#C00000">ā</font>-mi | bhav<font color="#C00000">ā</font>-vaḥ | bhav<font color="#C00000">ā</font>-maḥ | bhav-e | bhav<font color="#C00000">ā</font>-vahe | bhav<font color="#C00000">ā</font>-mahe | | 2nd | bhava-si | bhava-thaḥ | bhava-tha | bhava-se | bhav-ethe | bhava-dhve | | 3rd | bhava-ti | bhava-taḥ | bhav-anti | bhava-te | bhav-ete | bhava-nte | | | ②`[祈愿]` | | | | | | | 1st | bhav-ey-am | bhav-e-va | bhav-e-ma | bhav-ey-a | bhav-e-vahi | bhav-e-mahi | | 2nd | bhav-e-ḥ | bhav-e-tam | bhav-e-ta | bhav-e-thāḥ | bhav-ey-āthām | bhav-e-dhvam | | 3rd | bhav-e-t | bhav-e-tām | bhav-ey-uḥ | bhav-e-ta | bhav-ey-ātām | bhav-e-ran | | | ③`[命令]` | | | | | | | 1st | bhav-<font color="#C00000">ā</font>ni | bhav-<font color="#C00000">ā</font>va | bhav-<font color="#C00000">ā</font>ma | bhav-ai | bhav-<font color="#C00000">ā</font>vahai | bhav-<font color="#C00000">ā</font>mahai | | 2nd | bhava | bhava-tam | bhava-ta | bhava-sva | bhav-ethām | bhava-dhvam | | 3rd | bhava-tu | bhava-tām | bhav-antu | bhava-tām | bhav-etām | bhav-antām | | | ④`[未完成]` | | | | | | | 1st | a-bhav-am | a-bhav<font color="#C00000">ā</font>-va | a-bhav<font color="#C00000">ā</font>-ma | á-bhav-<font color="#C00000">e</font>\(a+i) | á-bhav<font color="#C00000">ā</font>-vahi | á-bhav<font color="#C00000">ā</font>-mahi | | 2nd | a-bhava-ḥ | a-bhava-tam | a-bhava-ta | á-bhava-thāḥ | á-bhav-ethām | á-bhava-dhvam | | 3rd | a-bhava-t | a-bhava-tām | a-bhav-an | á-bhava-ta | á-bhav-etām | á-bhava-nta | ##### §143 现在时语干的不规则构成: |a)==[§37](#§37)==cch|√gam-1走|→gaccha| |-|-|-| | |√yam-1控制,给|→yaccha| | |√ṛ-1.6走,去|→ṛccha| | |√iṣ-6希望,意欲|→icchá<font color="#000000">承许</font> | | b)-am | √kram-1跨步、越过 | →krām-a\(-4krāmya),Ā. kram-a | | - | - | - | | | √cam-1\(ā-√cam)啜、呷 | →<font color="#81774a" class="size20">ā-</font>cām-a<font color="#81774a" class="size20">{无ā-时不拉长}</font> | | | √guh-1掩盖 | →gūh-a | | | √klam疲乏 | →klāma/4klāmya | | i) | √sad-1坐 | →sīd-a ^35rtjo| |c)-am|√tam-4僵硬、伤心、忧愁|→tām-ya| |-|-|-| | |√bhram-4游荡、漫游|→bhrām-ya\(bhram-ya),或-1 bhram-a| | |√śam-4安静|→śām-ya| | |√śram-4疲倦、劳动|→śrām-ya| | |√mad-4喜欢、沉醉、喝醉|→mād-ya| | |*{√dam控制;√kṣam原谅。}* | | d)-an | √jan-4\(唯Ā.)生 | →jā-ya | | - | - | - | | e)弱化 | √pracch-6\(√prach/pṛch)问 | →pṛcch-á<font color="#000000" class="size18">\(可接兩個acc.,问某人某问题)</font> | | | √vyadh-4刺破,击 | →vidh-ya | | -o\(-ā)\[[5](#^r24b32)] | √śo-4 磨\(利) | →śya | | | √so-4决意、消灭 | →sya<font color="#948A54" class="size18">{ava-√so终结,决定}</font> | | | <font color="#948A54">{√do-4切</font> | <font color="#948A54">→dya}</font> | [[stenzler2009.pdf#page=56|P050]] |f)加-n增强。| |<font color="#000000" class="size20">尾音是咝音\(ś ṣ s)或h,则插入ṃ。</font>| |-|-|-| | |√kṛt-6割、切|→kṛnt-á<font color="#000000">砍</font> | | |√muc-6放开|→muñc-á<font color="#000000">释放,解脱</font> | | |√lip-6涂、抹|→limp-á<font color="#000000">涂</font> | | |√lup-6抢劫、粉碎|→lump-á<font color="#000000">毁坏</font> | | |√vid-6找到|→vind-á<font color="#000000">发现</font><br><font color="#000000" class="size18">\(被动表:存在、有。按第二类变位:明、知道。)</font> | | |√sic-6浇、滋润|→siñc-á<font color="#000000">滴,使……变湿 </font> | | | |<font color="#000000">bṛh-1</font>→<font color="#000000">bṛṃh-aᅟbṛh-6</font>→<font color="#000000">bṛh-</font>á| ^36rtjo |g)-am.弱化|√daṃś-1咬|→daś-a| |-|-|-| |==[§189](#§189)==-b|√bhraṃś-4落|→bhraś-ya| | |√rañj-4脸红|→raj-ya| | h)-ā | √ghrā-1嗅 | →jighra | | - | - | - | | | √pā-1喝 | →piba | | | √sthā-1站 | →tiṣṭha ==[§46](#§46)== | ^34rtjo \[5] 习惯上用śo和so来代替śā和sā。=={[§188](#§188)}== =={以-ā结尾者\(印度文法家写成-o结尾)形成的语干重音在yá上,最后的母音在yá前失去。又如:√dā给\(√dā/√do割裂)→d-yá-ti;cho切削。}== =={有一些ā结尾词根,由于与i、ī特殊的交换\(尤其在形成现在语干的时候最明显),印度语法家视之为e,ai,o结尾,且将此归为√bhū类或a类a-stem(第一类)。如:√dhā-1啜、吸饮\(√dhe√dho)→dháy-a-ti,√hū-1或√hvā\(√hve)呼叫→hváy-a-ti,√gā-1\(√gai)唱歌→gāy-a-ti。}== ^r24b32 ##### §144 √dṛś-4\(看)的现在时语干用paś取代,参见[§190](#§190)。paś-ya-ti #### 2.2.不带插入元音a的变位‹145› ##### §145 一般规则: 后六类重音的转换,或在词根、或在人称词尾、或在类记。重音在语干时属较强的形式,重音在词尾时则为较弱的形式,故语干成强弱二式。 ① 所有类别都有语干分级,强语干用于: **6\[现\(陈述)+未完成]**:`[陈+未][主][单][一二三]`。 **7\[命令]**:`[命][主动+中间][单+双+复][一]`,`[命][主][单三]`。 共**十三**个形式。 其余用弱语干。 ② 使用[§132](#§132)括号中的语尾。āthe、āte,āthām、ātām分别为`[中][双][二三]`。ate,ata,atām分别是`[中][复三]`。[§167](#§167) [§216](#§216) [§221](#§221) ③ **\[命令]\[主]\[单二]语尾**: 当语干尾音是辅音时,用dhi\([§184](#§184)例外)。 语干尾音是元音,则用hi\([§174](#§174)-b2 [§181](#§181))。例外:√hu-3›juhu-dhi\([§169](#§169)) \(例外 [§174](#§174)-a3 [§182](#§182) )。 ④ **\[祈愿]**:标志加在弱语干上: **\[主]加yā**\(尾音ā在`[复三]`ur/us前脱落), <b>\[中]加ī</b>\(在元音前是īy=={[§138](#§138)③}==)。 `[主][单一]`语尾是m,其他同[§133](#§133)表。[§167](#§167) [§138](#§138) [§132](#§132) [[stenzler2009.pdf#page=57|P051]] ##### §146 语干\[辅音尾音]的音变规则: ① `[未完成][主][单][二三]`语尾s和t照[§17](#§17)脱落,尾音照[§18](#§18)处理。`[未][主][单][二三]`abibhaḥ,即abibhar\([§18](#§18)IV),代表abibhar-s和abibhar-t\([§169](#§169))。adveṭ\([§18](#§18)-III)代表 adveṣ-s和 adveṣ-t\([§150](#§150))。 ② 在\[辅音语尾]前,[§43](#§43),[§44](#§44),[§46](#§46)-[§51](#§51)生效,在\[s-语尾]前[§52](#§52)生效。 ③ 现在时语干的尾音\[齿音和s]:在\[语尾s/t]脱落\(§146-1)之后,在`[未][主][单][三]`变为t,在`[未][主][单][二]`变为t或 Visarga。√śās-2\(命令),构成`[未][主][单][三]`aśāt,第二人称与第三人称相同或是aśāḥ。√rudh-7\(阻止),`[未][主][单][二]`aruṇat或aruṇaḥ。√vid\(知道P)aves/avet <font color="#948A54" class="size16">{1.齿音收尾的词根,有时在未主单二去掉尾辅音,保留语尾s。</font> <font color="#948A54" class="size16">2.s收尾的词根,有时在未主单三去掉尾辅音s,保留语尾t。{PG414} }</font> ##### 第二类。词根类‹ad-class›‹147› ###### §147 现在时语干和词根相同。弱语干用简单元音<font color="#4A442A" class="size20">{词根本身}</font>,强语干用Guṇa。 √dviṣ\(恨),弱语干dviṣ,强语干dveṣ。√i\(走,去),强语干e。√vid\(知道),强语干ved。ad\(吃) [[stenzler2009.pdf#page=58|P052]] ###### §148 变位规则。 a) 被归为第二类的重复词根√cakās\(发光)、√jakṣ\(吃)、√jāgṛ\(醒)、√daridrā\(穷),还有√śās\([§159](#§159))的`[主][复三]`: `[现在][陈述]`<font color="#C00000">ati</font>,`[命令]`atu,`[未完成]`ur/us。\([§167](#§167))。 √jāgṛ\(醒): `[陈述][单三]`jāgar-ti,`[双]`jāgṛ-vas,`[复三]`jāgr-ati;[§263](#§263)\[强意动词] `[未完成][单]`a-jāgar-am,a-jāgar,a-jāgar,`[双]`a-jāgṛ-va,`[复三]`a-jāg<font color="#C00000">ar</font>-uḥ\([§167](#§167))。 b) √vid\(知道)`[未完成][主][复三]`语尾永远是ur/us,dviṣ\(恨)和以-ā收尾的词根的语尾可以是ur。a-vid-uḥ\(他们知道了)。 *{以ā结尾的词根,仅有主动语态的变化,`[未][主][复三]`词尾可以用-us或-an,在ur前ā脱落,如√yā\(行、去):a-yān/a-yus\(他们走了)。现在分词:`[主]`yānt,`[阴]`yāntī/yātī\([§296](#§296))。}* cakṣᅟduhᅟmṛj ###### §149 音变规则: 在元音语尾前,弱语干中的词根尾音u/ū→uv,*{-i\(√i“去”例外)→-iy}*,ṛ→r。参见[§146](#§146).[§18](#§18).[§43](#§43)-[§53](#§53)。 ###### §150 <font color="#365F91"><b>√dviṣ</b></font>\(恨),强语干dveṣ,弱语干dviṣ: | |P.| | |Ā.| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |陈述语气 |P. | | |Ā.| |1st|dveṣ-mi|dviṣ-vaḥ|dviṣ-maḥ|dviṣ-e|dviṣ-vahe|dviṣ-mahe| |2nd|dvek-ṣi|dviṣ-ṭhaḥ|dviṣ-ṭha|dvik-ṣe|dviṣ-āthe|dviḍ-ḍhve| |3rd|dveṣ-ṭi|dviṣ-ṭaḥ|dviṣ-<font color="#C00000">anti</font>|dviṣ-ṭe|dviṣ-āte|dviṣ-ate| |`[未完成]` |P. | | |Ā.| |1st|a-dveṣ-am|a-dviṣ-va|a-dviṣ-ma|a-dviṣ-i|a-dviṣ-vahi|a-dviṣ-mahi| |2nd|a-dveṭ|a-dviṣ-ṭam|a-dviṣ-ṭa|a-dviṣ-ṭhāḥ|a-dviṣ-āthām|a-<font class="size22">dviḍ-ḍhvam</font> | |3rd|a-dveṭ|a-dviṣ-ṭām|a-dviṣ-an|a-dviṣ-ṭa|a-dviṣ-ātām|a-dviṣ-ata| |`[命令]` |P. | | |Ā.| |1st|dveṣ-āṇi|dveṣ-āva|dveṣ-āma|dveṣ-ai|dveṣ-āvahai|dveṣ-āmahai| |2nd|dviḍ-ḍhi|dviṣ-ṭam|dviṣ-ṭa|dvik-ṣva|dviṣ-āthām|dviḍ-ḍhvam| |3rd|dveṣ-ṭu|dviṣ-ṭām|dviṣ-antu|dviṣ-ṭām|dviṣ-ātām|dviṣ-atām| |`[祈愿]` |P. | | |Ā.| |1st|dviṣ-yām|dviṣ-yāva|dviṣ-yāma|dviṣ-īya|dviṣ-īvahi|dviṣ-īmahi| |2nd|dviṣ-yāḥ|dviṣ-yātam|dviṣ-yāta|dviṣ-īthāḥ|dviṣ-īyāthām|dviṣ-īdhvam| |3rd|dviṣ-yāt|dviṣ-yātām|dviṣ-yuḥ|dviṣ-īta|dviṣ-īyātām|dviṣ-īran| *{§150① c/j 在t/th/s前以k取代,在dh前以g取代。如:√vac说,vac-mi,vak-ṣi,vak-ti\(只有这些形式)。}* *{②ś/ṣ/kṣ在s前以k取代,在t/th前以ṣ取代,在dh前以ḍ取代。}* [[stenzler2009.pdf#page=59|P053]] ###### §151 <font color="#365F91"><b>√lih</b></font> \(舔) `[主]`leh-mi、lek-ṣi\(k [§52](#§52)-a)、leḍhi\([§51](#§51)-a),lih-maḥ、līḍha、lih-anti。 `[中]`lih-e、lik-ṣe、līḍhe,lih-mahe、līḍhve、lih-ate。 `[未完成][单][二三]`a-le<font color="#C00000">ṭ</font>。 <font color="#365F91"><b>√duh</b></font> \(挤牛奶) `[主]`doh-mi、dhok-ṣi \([§18](#§18)-III注,k[§52](#§52)-a,[§46](#§46))、dog-dhi \([§18](#§18) [§26](#§26),gh[§51](#§51)-b,[§48](#§48)),duh-maḥ、dug-dha、duh-anti, `[中]`duh-e、dhuk-ṣe、dug-dhe,duh-mahe、dhug-dhve、duh-ate。 `[未完成][单][二三]`a-dho<font color="#C00000">k</font>。 <font color="#365F91"><b>√ās</b></font>\(坐)`[中]` `[单]`ās-e、ās-se\([§52](#§52)-b)、ās-te,`[复二]`ādhve\([§44](#§44) [§35](#§35)-1c)/==ād-dhve==,`[复三]`ās-ate; `[未完成][单一]`ās-i,`[复二]`ādhvam\([§44](#§44) [§35](#§35)-1c)/==ād-dhvam==。 `[命复二]`ādhvam/==ād-dhvam==。 分词āsīna。 ###### §152 <font color="#365F91"><b>√i</b></font>\(走路、去、行)`[主]`,强语干e,在元音语尾前弱干y,但`[中]`加前缀adhi-\(学习、复述、阅读)则为adhi-iy-。\([§205](#§205)-b) 【[表](Obsidian使用#^w14hl0)】 | |P. √i| | |Ā. adhi-√i| | | |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| | |`陈述语气`| | | | | | |1st|e-mi|i-vaḥ|i-maḥ|adhīy-e|adhī-vahe|adhī-mahe| |2nd|e-ṣi|i-thaḥ|i-tha|adhī-ṣe|adhīy-āthe|adhī-dhve| |3rd|e-ti|i-taḥ|y-anti|adhī-te|adhīy-āte==[§149](#§149)==|adhīy-ate| | |`[未完成]`|==a-+i→ai[§134](#§134)→āy[§40](#§40)ᅟᅟi→y[§21](#§21)ᅟᅟa-+i→a-+iy[§149](#§149)→aiy[§134](#§134)ᅟᅟi→iy==|<|<|<|<| |1st|āy-am==[§40](#§40)==|ai-va|ai-ma|adhy-aiy-i==[§149](#§149)==|adhy-ai-vahi|<font class="size22">adhy-ai-mahi</font> | |2nd|ai-ḥ|ai-tam|ai-ta|adhy-ai-thāḥ|adhy-aiyāthām|<font class="size20">adhy-ai-dhvam</font> | |3rd|ai-t|ai-tām|āy-an|adhy-ai-ta|adhy-aiy-ātām|adhy-aiy-ata| | |`[命令]`|==i→e→ay[§40](#§40)==|<|<|<|<| |1st|ayāni==[§40](#§40)==|ayāva|ayāma|adhyay-ai|adhyay-āvahai|<font class="size20">adhyay-āmahai</font> | |2nd|ihi|itam|ita|adhī-ṣva|adhīy-āthām|adhī-dhvam| |3rd|etu|itām|yantu|adhī-tām|adhīy-ātām|adhīy-atām| | |`[祈愿]`|==adhi+i词间→adhī+ī-词内→adhīy-ī-==|<|<|<|<| |1st|i-yām|i-yāva|i-yāma|adhīy-īya|adhīvahi|adhīy-īmahi| |2nd|i-yāḥ|i-yātam|i-yāta|adhīthāḥ|adhīyāthām|<font class="size22">adhīy-īdhvam</font> | |3rd|i-yāt|i-yātām|i-yuḥ|adhīta|adhīyātām|adhīy-īran| 现在分词:`[主]`yant,`[阴]`yatī;`[中]`adhīyāna,`[阴]`adnīyānā。 [[stenzler2009.pdf#page=60|P054]] ##### 第二类的不规则变化‹153› ###### §153 <font color="#365F91"><b>√as</b></font>\(是),如果不是助动词\([§235](#§235)),则只有`[主]`。在前面不加a的形式中,弱语干为s。不规则的是`[陈述][命令][单二]`和`u"single"#[未完成][单][二三]`<u>\(如不定过去式456类)</u>。 | |陈述语气P.| | |`[未完成]` P.| | | |-|-|-|-|-|-|-| |1st|as-mi|s-vaḥ|s-maḥ|ās-am|ās-va|ās-ma| |2nd|as-<font color="#C00000">i</font>|s-thaḥ|s-tha|ās-<font color="#C00000">ī</font>-ḥ|ās-tam|ās-ta| |3rd|as-ti|s-taḥ|s-anti|ās-<font color="#C00000">ī</font>-t|ās-tām|ās-an| | |`[命令]` P.| | |`[祈愿]` P.| | | |1s-t|as-āni|as-āva|as-āma|s-yām|s-yāva|s-yāma| |2nd|<font color="#C00000">edhi</font>\(a-ī-dhi)|s-tam|s-ta|s-yāḥ|s-yātam|s-yāta| |3rd|as-tu|s-tām|s-antu|s-yāt|s-yātām|s-yus| 分词sant,`[阴]`satī。 *{ pr. \[2] md.} 陈述语气Ā.* |<font color="#81774a">1st</font>|<font color="#81774a">h-e</font>|<font color="#81774a">s-vahe</font>|<font color="#81774a">s-mahe</font> | |-|-|-|-| |<font color="#81774a">2nd</font>|<font color="#81774a">s-e</font>|<font color="#81774a">s-āthe</font>|<font color="#81774a">dhve</font> | |<font color="#81774a">3rd</font>|<font color="#81774a">s-te</font>|<font color="#81774a">s-āte</font>|<font color="#81774a">s-ate</font> | ###### §154 `[主]`词根<font color="#365F91"><b>√an</b></font>\(呼吸)、<font color="#365F91"><b>√rud</b></font>\(哭、悲泣)、<font color="#365F91"><b>√śvas</b></font>\(呼吸)、<font color="#365F91"><b>√svap</b></font>\(睡)、<font color="#365F91"><b>√jakṣ</b></font>\(吃) 在\[辅音语尾]前加i,但遇<font color="#C00000">y</font>a除外。在`[主][未完成][单][二三]`语尾前插入ī或a。 √rud → rod-i-mi、rod-i-ṣi、rod-i-ti, rud-i-maḥ、rud-i-tha、rud-anti。 `[祈愿]`rud-<font color="#C00000">y</font>ām。 `[未完成]`a-rod-a-m、a-rod-<font color="#C00000">a</font>-ḥ/arod-<font color="#C00000">ī</font>-ḥ、a-rod-<font color="#C00000">a</font>-t/arod-<font color="#C00000">ī</font>-t。 `[命令]`rod-āni、rud-i-hi、rod-i-tu。 此外,<font color="#365F91"><b>√jakṣ</b></font>还可照[§148](#§148)-a构成`[主][陈述][命令][未完成]`的`[复三]`。 ###### §155 <font color="#365F91"><b>√brū</b></font>\(说)的强语干在辅音语尾前插入ī。 `[现在陈述]`brav-ī-mi\[偶尔brū-mi]、brav-ī-ṣi、brav-ī-ti, brū-maḥ、brū-tha、bruv-anti\([§41](#§41))。bruv-e… `[命令]`brav-āṇi、brū-hi\[偶尔brav-ī-hi]、brav-ī-tu。bruv-ai… `[未完成]`a-brav-am、a-brav-ī-ḥ、a-brav-ī-t。a-bruv-i… `[祈愿]`brū-yām、…。bruv-īya、… `[中][现在陈述]`bruv-e\([§41](#§41))、brū-ṣe、brū-te,`[复三]`bruv-ate。… 现在分词:`[主]`bruv-ant,`[阴]`bruv-atī;`[中]`bruv-āna,`[阴]`bruv-ānā。 [[stenzler2009.pdf#page=61|P055]] ###### §156 以-u收尾的词根,强语干中,u在辅音语尾前变为au,在母音语尾前变为o\(›av)。 <font color="#365F91"><b>√stu`[中][主]`\(赞美):</b></font> `[主][现在陈述]`stau-mi、satau-ṣi、satau-ti, ᅟᅟᅟ`[命令]`stav-āni、stu-hi、satau-tu, ᅟᅟ`[未完成]`a-stav-am、a-stau-ḥ、a-stau-t、`[复][三]`a-stuv-an。`[祈愿]`…… 有时候<font color="#365F91"><b>√stu</b></font>和<font color="#365F91"><b>√ru</b></font>\(嚎叫)也有像√brū\([§155](#§155))一样变位:`[主][现在陈述][单][三]`stavīti。stavīmi… 现在分词:`[主]`stuv-ant,`[阴]`stuv-atī;`[中]`stuv-āna,`[阴]`stuv-ānā。 ###### §157 <font color="#365F91"><b>√śī</b></font>\(躺)只有`[中]`,永远用Guṇa形成语干。`[现在陈述]`、`[命令]`及`[未完成]`,`[复][三]`语尾前插入-r-。 |Ā.|Sg.|Du.|Pl.|Sg.|Du.|Pl.| |-|-|-|-|-|-|-| | |陈述语气| | |`[未完成]`| | | |1st|śay-e|śe-vahe|śe-mahe|a-śay-i|a-śe-vahi|a-śe-mahi| |2nd|śe-ṣe|śay-āthe|śe-dhve|a-śe-thāḥ|a-śay-āthām|a-śe-dhvam| |3rd|śe-te|śay-āte|śe-<font color="#FF0000">r</font>-ate|a-śe-ta|a-śay-ātām|a-śe-<font color="#FF0000">r</font>-ata| | |`[命令]`| | |`[祈愿]`| | | |1st|śay-ai|śay-āvahai|śay-āmahai|śay-īya|śay-īvahi|śay-īmahi| |2nd|śe-ṣva|śay-āthām|śe-dhvam|śay-īthāḥ|śay-īyāthām|śay-īdhvam| |3rd|śe-tām|śay-ātām|śe-<font color="#FF0000">r</font>-atām|śay-īta|śay-īyātām|śay-īram| 现在分词:`[中]`śay-āna,`[阴]`śay-ānā。过被分:śayita。 ###### §158 √han\(杀)`[主]`的弱语干\([§107-1](#§107-1)③):\[在m、v、y前]是han,\[在其他辅音语尾前]是ha,\[在元音语尾前]是ghn。 `[命令][单二]`ja-hi\(h→j[§136](#§136)②)。 | 现在`陈述` | | | `[未完成]` | | | | ----------------------------------- | ------- | ------------------------------------- | -------- | -------- | -------- | | han-mi | han-vaḥ | han-maḥ | a-han-am | a-han-va | a-han-ma | | haṃ-si==[§55](#§55)-b== | ha-thaḥ | ha-tha | a-han | a-ha-tam | a-ha-ta | | <font color="#C00000">han-ti</font> | ha-taḥ | <font color="#C00000">ghn-anti</font> | a-han | a-ha-tām | a-ghn-an | | `[命令]` | | | `[祈愿]` | | | | han-āni | han-āva | han-āma | han-yām | | | | ja-hi | ha-tam | ha-ta | | | | | han-tu | ha-tām | ghn-antu | | | | 现在分词:`[主]`ghn-ant `[阴]`ghn-atī ###### §159 <font color="#365F91"><b>√śās</b></font>\(命令、教导)`[主]`,弱变化除`[命令][单二]`之外,在\[辅音语尾]前变成śiṣ。`[复三]`仍按[§148](#§148)-a变位。 `[现在陈述]`śās-mi、śās-si\([§52](#§52)-b)、śās-ti,śiṣ-maḥ、śiṣ-ṭha、śās-ati。 `[未完成]`a-śās-am、a-śās/a-śāt、a-śāt\([§146](#§146)-3),a-śiṣ-ma、a-śiṣ-ṭa、a-ś<font color="#C00000">ā</font>s-uḥ。\([§167](#§167)) `[命令]`śās-āni、śādhi\([§44](#§44), [§35](#§35)-1c)、śās-tu,śās-āma、śiṣ-ṭa、śās-atu。 `[祈愿]`śiṣ-yām。 ###### §160 <font color="#365F91"><b>√ad</b></font>\(吃)`[主]`,`[未完成][单][二三]`ād<font color="#C00000">a</font>-s 、ād<font color="#C00000">a</font>-t。 [[stenzler2009.pdf#page=62|P056]] ###### §161 <font color="#365F91"><b>√cakṣ</b></font>\(说、见)`[中]`,其中的kṣ在齿音和s前按ṣ处理。 [§52](#§52)-aᅟ [§46](#§46)ᅟᅟ *\([§150](#§150)②)* |Ā.|陈述语气 | | |`[未完成]` | | | |-|-|-|-|-|-|-| |1st|cakṣ-e|cakṣ-vahe|cakṣ-mahe|a-cakṣ-i|a-cakṣ-vahi|a-cakṣ-mahi| |2nd|cak-ṣe==[§52](#§52)-a==|cakṣ-āthe|caḍ-ḍhve|a-caṣ-ṭhāḥ|a-cakṣ-āthām|a-caḍ-ḍhvam| |3rd|caṣ-ṭe==[§47](#§47)==|cakṣ-āte|cakṣ-ate|a-caṣ-ṭa|a-cakṣ-ātām|a-cakṣ-ata| ###### §162 <font color="#365F91"><b>√mṛj</b></font>\(清除、摩擦)`[主]`,强语干用Vṛddhi。`[单一]`mārjmi,`[单三]`mārṣṭi\([§49](#§49))。*{弱干在元音语尾前也可以Vṛddhi,`[复三]`mṛj-anti或mārj-anti。末尾j如ś变化\([§150](#§150)②)。* | *P.* | *陈述语气* | | | `[未完成]` | | | | ----- | --------- | ---------- | ---------- | ----------- | ----------- | ---------- | | *1st* | *mārṣ-mi* | *mṛṣ-vaḥ* | *mṛṣ-maḥ* | *a-mārṣ-am* | *a-mṛṣ-va* | *a-mṛṣ-ma* | | *2nd* | *mārk-ṣi* | *mṛṣ-ṭhaḥ* | *mṛṣ-ṭha* | *a-mār-ṭ* | *a-mṛṣ-ṭam* | *a-mṛṣ-ṭa* | | *3rd* | *mārṣ-ṭi* | *mṛṣ-ṭaḥ* | *mṛj-anti* | *a-mār-ṭ* | *a-mṛṣ-ṭām* | *a-mṛj-an* | *}* ###### §163 <font color="#365F91"><b>√vaś</b></font>\(愿意、贪求、希望)`[主]`弱语干为uś,`[陈述][复三]`uś-anti。 <font color="#365F91"><b>√īś\(统治)</b></font>`[中]`在以s/dh为首的词尾前,加上i,如`[单二]`īś-i-ṣe,`[命复二]`īś-i-dvam,例外:`[未完成][复二]`aiḍ-ḍhvam\(不是aiś-i-dvam)。 ###### §164 <font color="#365F91"><b>√sū</b></font>`[中]`\(生)没有强语干。`[命令][单一]`suvai。 ##### 第三类。重复类‹hu-class›‹165› *{唯少部分在强干时维持重音在词根音节上,大部分:不论是强干或以母音起首的词尾的弱干,重音皆在重复的音节上。}* ###### §165 词根重复,弱语干用简单元音,强语干用Guṇa。 ###### §166 重复:a) 辅音按照[§136](#§136)重复。 b) 重复元音是短的词根元音。ṛ/ṝ用i来重复。 √hu\(献祭、供奉),弱语干ju-hu ,强语干ju-ho。√bhī\(害怕),弱语干bi-bhī,强语干bi-bhe。 √bhṛ\(背负、忍受),弱语干bi-bhṛ,强语干bi-bhar。√pṝ充满pi-pṝ。 ###### §167 变位规则。`[主][复三]`: `[现在][陈述]`ati,`[命令]`atu,`[未完成]`ur/us。 在ur前,尾音元音变为Guṇa。[§148](#§148)-aᅟ[§159](#§159)ᅟᅟ\[[§145](#§145) [§138](#§138) [§132](#§132)] ###### §168 音变规则。在\[元音语尾]前,\[弱语干]的尾元音: ī、u和ṛ,在单辅音后,变为各自的半元音。√hu`[主][陈述][复三]`ju-hv-ati。√bhṛ›bi-bhr-ati。 ī,在双辅音后,变为iy\([§41](#§41))。√hrī\(害羞、惭愧P.)`[陈主复三]`ji-hriy-ati\(`[单三]`jihre-ti `[双三]`jihrī-tas )。 [[stenzler2009.pdf#page=63|P057]] ###### §169 <font color="#365F91"><b>√hu</b></font>\(献祭、倾注),强语干juho,弱语干jahu: | |P.| | |Ā.| | | |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| | |陈述语气| | | | | | |1st|juho-mi|juhu-vaḥ|juhu-maḥ|juhv-e|juhu-vahe|juhu-mahe| |2nd|juho-ṣi|juhu-thaḥ|juhu-tha|juhu-ṣe|juhv-āthe|juhu-dhve| |3rd|juho-ti|juhu-taḥ|juhv-ati|juhu-te|juhv-āte|juhv-ate| | |`[未完成]`| | | | | | |1st|a-juhav-am|a-juhu-va|a-juhu-ma|a-juhv-i|a-juhu-vahi|a-juhu-mahi| |2nd|a-juho-ḥ|a-juhu-tam|a-juhu-ta|a-juhu-thāḥ|a-juhv-āthām|<font class="size22">a-juhu-dhvam</font>| |3rd|<font color="#C00000">a-juho-t</font>|<font color="#C00000">a-juhu-tām</font>|<font color="#C00000">a-juhav-uḥ</font>|a-juhu-ta|a-juhv-ātām|a-juhv-ata| | |`[命令]`| | | | | | |1st|juhav-āni|juhav-āva|juhav-āma|juhav-ai|juhav-āvahai|juhav-āmahai| |2nd|<font color="#C00000">juhu-dhi</font>==[§145](#§145)③==|juhu-tam|juhu-ta|juhu-ṣva|juhv-āthām|juhu-dhvam| |3rd|juho-tu|juhu-tām|juhv-atu|juhu-tām|juhv-ātām|juhv-atām| | |`[祈愿]`| | | | | | |1st|juhu-yām|juhu-yāva|juhu-yāma|juhv-īya|juhv-īvahi|juhv-īmahi| <font color="#365F91"><b>√bhṛ\(背负):</b></font> `[主]`陈述语气bibhar-mi、bibhar-ṣi、 bibhar-ti,bibhṛ-maḥ、bibhṛ-tha、bibhr-ati。 `[未完成]`a-bibhar-am、a-bibhaḥ\(‹r)、a-bibhaḥ\(‹r),a-bibhṛ-ma abibhṛ-ta abibhar-uḥ。参见[§53](#§53), [§146](#§146), [§168](#§168)。 现在分词`[主]`bibhr-at、`[阴]`bibhr-atī、`[中]`bibhr-āṇa。 [[stenzler2009.pdf#page=64|P058]] **第三类的不规则变化** ###### §170 <font color="#365F91"><b>√dā</b></font>\(给)和<font color="#365F91"><b>√dhā</b></font>\(放、放置),弱语干是dad和dadh。 根据[§18](#§18)-III注,dadh在s/t/th前›dhat\(与[§48](#§48)相违),在dh前›dhad。 `[主][命令][单二]`de-hi、dhe-hi。 <font color="#365F91"><b>√dhā</b></font> |`[陈述]` |P. | | |Ā.| |-|-|-|-|-|-|-| |1st|dadhā-mi|dadh-vaḥ|dadh-maḥ|dadh-e|dadh-vahe|dadh-mahe| |2nd|dadhā-si|dhat-thaḥ|dhat-tha|dhat-se|dadh-āthe|dhad-dhve| |3rd|dadhā-ti|dhat-taḥ|dadh-ati|dhat-te|dadh-āte|dadh-ate| |`[未完成]` |P. | | |Ā.| |1st|a-dadhā-m|a-dadh-va|a-dadh-ma|a-dadh-i|a-dadh-vahi|a-dadh-mahi| |2nd|a-dadhā-s|a-dhat-tam|a-dhat-ta|a-dhat-thāḥ|a-dadh-āthām|a-dhad-dhvam| |3rd|a-dadhā-t|a-dhat-tām|a-dadh-us|a-dhat-ta|a-dadh-ātām|a-dadh-ata| |`[命令]` |P. | | |Ā.| |1st|dadhā_āṇi|dadhā_āva|dadhā_āma|dadhā_ai|dadhā_āvahai|dadhā_āmahai| |2nd|dhe-hi|dhat-tam|dhat-ta|dhat-sva|dadh-āthām|dhad-dhvam| |3rd|dhatā-tu|dhat-tām|dadh-atu|dhat-tām|dadh-ātām|dadh-atām| |`[祈愿]` |P. | | |Ā.| |1st|dadh-yā-m|dadh-yā-va|dadh-yā-ma|dadh-īy-a|dadh-ī-vahi|dadh-ī-mahi| 现在分词`[主]`dadh-at、`[阴]`dadh-atī、`[中]`dadhāna。 ###### §171 <font color="#365F91"><b>√mā</b></font>`[中]`\(量、测量)*{√hā`[中]`\(行走)}*以元音i用于重复。弱语干:在\[辅音语尾]前是mimī*{jihī}*,在元音前是mim*{jih}*。 `[现在陈述]`mim-e、mimī-ṣe、mimī-te,`[复三]`mim-ate。 `[未完成]`a-mim-i,`[三]`a-mimī-ta,`[复三]`a-mim-ata。 ###### §172 <font color="#365F91"><b>√hā</b></font>\(遗弃、离开、放弃)`[主]`弱语干,在\[辅音语尾]前为jahi或jahī,在\[元音语尾]前以及`[祈愿]`中为jah。 `[现在陈述]`jahā-mi、jahā-si、jahā-ti,jahi-maḥ/jahī-maḥ、jahi-tha/jahī-tha、jah-ati。 `[未完成]`a-ja-hā-m,`[复三]`a-jah-uḥ。ᅟᅟ `[祈愿]`jah-yām, `[命令]`jah-āni、jahi-hi/jahī-hi/jahā-hi、jahā-tu/jahi-tu,jah-āma、jahī-ta/jahi-ta、jah-atu。 *{√bhī\(怖畏)`[主]`在弱干中可缩短其母音,如:bibhī-mas/bibhi-mas、bibhī-yāt/bibhi-yāt。}* ##### 第五类:nu类‹su-class›‹173› ###### §173 弱语干在词根后加nu\(ṇu [§45](#§45)),强语干加no\(ṇo)。√su\(挤出来、压),弱语干sunu,强语干suno。√āp\(得到),弱语干āpnu,强语干āpno。参见[§40](#§40)。 ###### §174 变位规则: a) 尾音元音词根: 1.在\[元音语尾]前,nu变为\[元nv元]。 2.在v和m前,词根可以把u丢掉›\[元n\(u)]+v/m。==[§182](#§182)== 3.`[命令][主][单二]`没有语尾。参见[§175](#§175)。 ==[§182](#§182)== b) 尾音辅音词根: 1.在\[元音语尾]前,nu变为\[辅nuv元]\([§41](#§41))。 2.`[命令][主][单二]`同[§145](#§145)③加hi,例如āp-nu-hi,参见[§176](#§176)。 ==[§181](#§181)== [[stenzler2009.pdf#page=65|P059]] ###### §175 √su\(挤出来、压) 强语干suno,弱语干sunu。 | |P.| | |Ā.| | | |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| | |陈述语气| | | | | | |1st|suno-mi|sunu-vaḥ|sunu-maḥ|sunv-e|sunu-vahe|sunu-mahe| | | |(sun-vaḥ)|(sun-maḥ)| |(sun-vahe)|(sun-mahe)| |2nd|suno-ṣi|sunu-thaḥ|sunu-tha|sunu-ṣe|sunv-āthe|sunu-dhve| |3rd|<font color="#C00000">suno-ti</font>|sunu-taḥ|sunv-anti|<font color="#C00000">sunu-te</font>|sunv-āte|sunv-ate| | |`[未完成]`| | | | | | |1st|asunav-am|asunu-va|asunu-ma|asunv-i|asunu-vahi|asunu-mahi| | | |(asun-va)|(asun-ma)| |(asun-vahi)|(asun-mahi)| |2nd|asuno-s|asunu-tam|asunu-ta|asunu-thāḥ|asunv-āthām|<font class="size22">asunu-dhvam</font>| |3rd|asuno-t|asunu-tām|asunv-an|asunu-ta|asunv-ātām|asunv-ata| | |`[命令]`| | | | | | |1st|sunav-āni|sunav-āva|sunav-āma|sunav-ai|sunav-āvahai|<font class="size22">sunav-āmahai</font>| |2nd|<font color="#00B0F0">sunu</font>([§131](#^kr4dr7))|sunu-tam|sunu-ta|sunu-ṣva|sunv-āthām|sunu-dhvam| |3rd|suno-tu|sunu-tām|sunv-antu|sunu-tām|sunv-ātām|sunv-atām| | |`[祈愿]`| | | | | | |1st|sunu-yām|sunu-yāva|sunu-yāma|su/vīya|sunv-īvahi|sunv-īmahi| [§131](#^kr4dr7)注:sunu-tāt 现在分词:`[主]`sunv-ant,`[阴]`sunv-atī;`[中]`sunv-āna,`[阴]`sunv-ānā。 [[stenzler2009.pdf#page=66|P060]] ###### §176 √āp\(得到、获得),强语干āpno,弱语干āpnu: |陈述|P.| | |Ā.| |-|-|-|-|-|-|-| |1st|āpno-mi|āpnu-vaḥ|āpnu-maḥ|āpnuv-e|āpnu-vahe|āpnu-mahe| |2nd|āpno-ṣi|āpnu-thaḥ|āpnu-tha|āpnu-ṣe|āpnu-vāthe|āpnu-dhve| |3rd|āpno-ti|āpnu-taḥ|āpnuv-anti|āpnu-te|āpnuv-āte|āpnuv-ate| |`[命令]`| |1st|āpnav-āni|āpnav-āva|āpnav-āma|āpnav-ai|āpnav-āvahai|<font class="size22">āpnav-āmahai</font> | |2nd|āpnu-<font color="#C00000">hi</font>|āpnu-tam|āpnu-ta|āpnu-ṣva|āpnuv-āthām|āpnu-dhvam| |3rd|āpno-tu|āpnu-tām|āpnuv-antu|āpnu-tām|āpnuv-ātām|āpnuv-atām| 现在分词:`[主]`āpnuv-ant,`[阴]`āpnuv-atī;`[中]`āpnuv-āna,`[阴]`āpnuv-ānā。 ###### §177 不规则变化: √śru\(听),强语干śṛ-ṇo,弱语干śṛ-ṇu,变化如[§175](#§175)。 √dhū\(摇动),强dhu-no,弱dhu-nu。 ##### 第七类。鼻音类‹rudh-class›‹178› ###### §178 \[弱语干]在词根的\[尾辅音]前插入同类鼻音,在咝音和h前插入Anusvāra,而\[强语干]插入na\(ṇa [§45](#§45))。 √bhad\(裂开),弱语干bhond,强语干bhinad。√rudh\(阻挡),弱语干rundh,强语干ruṇadh。 √yuj\(套车),yuñj,yunaj。√piṣ\(磨碎),piṃṣ,pinaṣ。 =={如果词根含一个鼻音在尾辅音前,弱语干则与词根相同。{√bhañj破坏}。[√hiṃs](#^s8nhb3)\(伤害),同时也是弱语干,而强语干是hinas,参见[§46](#§46) 注②。}== 需要注意[§146](#§146)的规则。 ###### §179 √bhid\( 裂开),强语干bhinad,弱语干bhinad: | | P. | < | < | Ā. | | | | --- | ----------- | ---------- | ---------- | ----------- | ------------- | --------------------------------------- | | | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | | `[陈述]` | | | | | | | 1st | bhinad-mi | bhind-vaḥ | bhind-maḥ | bhind-e | bhind-vahe | bhind-mahe | | 2nd | bhinat-si | bhint-thaḥ | bhint-tha | bhint-se | bhind-āthe | bhind-dhve | | 3rd | bhinat-ti | bhint-taḥ | bhind-anti | bhint-te | bhind-āte | bhind-ate | | | `[未完成]` | | | | | | | 1st | abhinad-am | abhind-va | abhind-ma | abhind-i | abhind-vahi | abhind-mahi | | 2nd | abhinas/-at | abhint-tam | abhint-ta | abhint-thāḥ | abhind-āthām | abhind-dhvam | | 3rd | abhinat | abhint-tām | abhind-an | abhinat-ta | abhind-ātām | abhind-ata | | | `[命令]` | | | | | | | 1st | bhinad-āni | bhinad-āva | bhinad-āma | bhinad-ai | bhinad-āvahai | bhinad-āmahai | | 2nd | bhind-dhi | bhint-tam | bhint-ta | bhint-sva | bhind-āthām | <font class="size22">bhind-dhvam</font> | | 3rd | bhinat-tu | bhint-tām | bhind-antu | bhint-tām | bhind-ātām | bhind-atām | | | `[祈愿]` | | | | | | | 1st | bhind-yām | bhind-yāva | bhind-yāma | bhind-īya | bhind-īvahi | bhind-īmahi | [[stenzler2009.pdf#page=67|P061]] 现在分词:`[主]`bhind-ant,`[阴]`bhind-atī;`[中]`bhind-āna。 *{在th/dh等\(非mvy等)辅音词尾前,亦可省略鼻音次后的一个辅音。}* ###### §180 √yuj\(连结、套车P.Ā.) `[陈述]`yunaj-mi、yunak-ṣi、yunak-ti,yuñj-maḥ、yuṅk-tha、yuñj-anti。 `[未完成]`ayunaj-am、ayunak、ayunak,ayuñj-va。`[命令][单二]`yuṅg-dhi。 √piṣ捣碎 `[陈述]`pinaṣ-mi、pinak-ṣi、pinaṣ-ṭi,piṃṣ-maḥ、piṃṣ-ṭha、piṃṣ-anti。 `[未完成]`apinaṣ-am、apinaṭ、apinaṭ,apiṃṣ-va。`[命令][单二]`piṇḍ-ḍhi。[§47](#§47) √hiṃs伤害 `[陈述]`hinas-mi、hinas-si、hinas-ti,hiṃs-maḥ、hiṃs-tha、hiṃs-anti。 `[未完成]`ahinas-am 、ahinaḥ/ahinat、ahinat,ahiṃs-va。`[命令][单二]`hin-dhi==\[←hiṃs-dhi]==。 ^s8nhb3 √rudh\(阻挡) | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |-|-|-|-|-|-|-| |`[陈述]` |P.| | |Ā.| |1st|ruṇadh-mi|rundh-vaḥ|rundh-maḥ|rundh-e|rundh-vahe|rundh-mahe| |2nd|ruṇat-si|rund-dhaḥ|rund-dha|runt-se|rundh-āthe|rund-dhve| |3rd|ruṇad-dhi|rund-dhaḥ|rundh-anti|rund-dhe|rundh-āte|rundh-ate| | `[命令]` |P.| | |Ā.| |1st|ruṇadh-āni|ruṇadh-āva|ruṇadh-āma|ruṇadh-ai|ruṇadh-āvahai|<font class="size20">ruṇadh-āmahai</font> | |2nd|rund-dhi|rund-dham|rund-dha|runt-sva|rundh-āthām|rund-dhvam| |3rd|ruṇad-dhu|rund-dhām|rundh-antu|rund-dhām|rundh-ātām|rundh-atām| `[未完成]`aruṇadh-am 、aruṇat,aruṇat,aruṇadh-i。`[命令][单二]`hin-dhi。 `[祈愿]`rundh-yām、rundh-īya。 {√tṛh粉碎`[主]`*{弱tṛṃh。强干:元音前tṛ-ṇa-h、辅音s/t\(及m)前tṛ-ṇe-h。tṛ-ṇe-h+ti/tu→tṛ-ṇe-ḍhi/tṛ-ṇe-ḍhu}* |P.|Sg.|Du.|Pl.|Sg.|Du.|Pl.| |-|-|-|-|-|-|-| |`[陈述]`| | | |`[未完成]`| | | |1st|tṛṇeh-mi|tṛṃh-vaḥ|tṛṃh-maḥ|atṛṇah-am|atṛṃh-va|atṛṃh-ma| |2nd|tṛṇek-ṣi|tṛṇ-ḍhaḥ|tṛṇ-ḍha|atṛṇeṭ_ḍ|atṛṇ-ḍham|atṛṇ-ḍha| |3rd|tṛṇeḍhi|tṛṇ-ḍhaḥ|tṛṃh-anti|atṛṇeṭ_ḍ|atṛṇ-ḍhām|atṛṃh-an| | `[命令]`| | | |`[祈愿]`| | | |1st|tṛṇah-āni|tṛṇah-āva|tṛṇah-āma|tṛṃh-yām|tṛṃh-yāva|tṛṃh-yāma| |2nd|tṛṇ-ḍhi tṛṇḍhāt|tṛṇ-ḍham|tṛṇ-ḍha| | | | |3rd|tṛṇeḍhu tṛṇḍhāt|tṛṇ-ḍhām|tṛṃh-antu| | | | *{ tṛṇeḍhi tṛṇeḍhu atṛṇet , tṛṇehmi tṛṇekṣi }* ##### 第八类。u类‹tan-class›‹181› *{以n结尾的词根\(六个)。√kṛ是例外。}* ###### §181 词根加 u构成弱语干,加o构成强语干。**√tan**\(扩张、伸展、拉紧),弱语干tanu,强语干tano。变化同[§175](#§175){[§176](#§176)}。{`[主][命令][单二]`语尾:-u-hi。[§145](#§145)③ [§174](#§174)-b2 } ###### §182 不规则的是**√kṛ**\(做):弱语干kuru,强语干karo。 在以<font color="#0070C0"><b>m</b></font>、<font color="#0070C0"><b>v</b></font>、<font color="#0070C0">y</font>为初音的语尾前<font color="#0070C0">弱语干</font>用kur{[§174](#§174)-a2}。[§302](#§302)-b {[§300](#§300),[§303](#§303)} {`[命令][主][单二]`语尾:在以元音收尾的词根后省略。[§145](#§145)③ [§174](#§174)-a3} [[stenzler2009.pdf#page=68|P062]] | |P.|<|<|Ā.| | | |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| | |陈述语气| | | | | | |1st|karo-mi|kur-<font color="#0070C0">v</font>aḥ|kur-<font color="#0070C0">m</font>aḥ|kurv-e|kur-<font color="#0070C0">v</font>ahe|kur-<font color="#0070C0">m</font>ahe| |2nd|karo-ṣi|kuru-thaḥ|kuru-tha|kuru-ṣe|kurv-āthe|kuru-dhve| |3rd|<font color="#C00000">karo-ti</font>|kuru-taḥ|kurv-anti|<font color="#C00000">kuru-te</font>|kurv-āte|kurv-ate| | |`[未完成]`| | | | | | |1st|akarav-am|akur-<font color="#0070C0">v</font>a|akur-<font color="#0070C0">m</font>a|akurv-i|akur-<font color="#0070C0">v</font>ahi|akur-<font color="#0070C0">m</font>ahi| |2nd|akaro-ḥ|akuru-tam|akuru-ta|akuru-thāḥ|akurv-āthām|<font class="size22">akuru-dhvam</font>| |3rd|akaro-t|akuru-tām|akurv-an|akuru-ta|akurv-ātām|akurv-ata| | |`[命令]`| | | | | | |1st|karav-āṇi|karav-āva|karav-āma|karav-ai|karav-āvahai|<font class="size22">karav-āmahai</font>| |2nd|<font color="#31849B">kuru</font>|kuru-tam|kuru-ta|kuru-ṣva|kurv-āthāma|kuru-dhvam| |3rd|karo-tu|kuru-tām|kurv-antu|kuru-tām|kurv-ātām|kurv-atām| | |`[祈愿]`| | | | | | |1st|kur-<font color="#0070C0">y</font>ām|kur-<font color="#0070C0">y</font>āva|kur-<font color="#0070C0">y</font>āma|kurv-īya|kurv-īvahi|kurv-īmahi| 现在分词: `[主]`kurv-ant,`[阴]`kurv-atī; `[中]`kurv-āna,`[阴]`kurv-ānā。 ##### 第九类_nā类‹kṛ-class›‹183› ###### §183 词根后加-nī\(-ṇī[§45](#§45))构成弱语干,在\[元音语尾]前=={失去ī}==用-n\(-ṇ)。 加=={重音}==-nā\(-ṇā)构成强语干。 √aś\(吃),弱语干aś-nī\(aś-n),强语干aś-nā。 √krī\(买),弱语干krī-ṇī\(krī-ṇ),强语干krī-ṇā。 [[stenzler2009.pdf#page=69|P063]] ###### §184 第九类词根`[命令][主][单二]`语尾: \[子音收尾]+āna,而非类标nī+hi。aś-āna\(你吃吧!)。√math\(manth)摇动›math-āna。 \[母音结尾]+ṇī+hi,<font color="#C00000">krī-</font>ṇī-hi\(你买吧!)。 ###### §185 √aś\(吃),强语干aś-nā,弱语干aś-nī。 | |P.|<|<|Ā.| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| | |陈述语气| |1st|aś-nā-mi|aś-nī-vaḥ|aś-nī-maḥ|aś-n-e|aś-nī-vahe|aś-nī-mahe| |2nd|aś-nā-si|aś-nī-thaḥ|aś-nī-ta|aś-nī-ṣe|aś-n-āthe|aś-nī-dhve| |3rd|<font color="#C00000">aś-nā-ti</font>|aś-nī-taḥ|aś-n-anti|<font color="#C00000">aś-nī-te</font>|aś-n-āte|aś-n-ate| | |`[未完成]`| |1st|āś-nā-m|āś-nī-va|āś-nī-ma|āś-n-i|āś-nī-vahi|āś-nī-mahi| |2nd|āś-nā-ḥ|āś-nī-tam|āś-nī-ta|āś-nī-thāḥ|āś-n-āthām|āś-nī-dhvam| |3rd|āś-nā-t|āś-nī-tām|āś-n-an|āś-nī-ta|āś-n-ātām|āś-n-ata| | |`[命令]`| |1st|aś-n-āni|aś-nā-va|aś-nā-ma|aś-n-ai|aś-nā-vahai|aś-nā-mahai| |2nd|aś-<font color="#00B0F0">āna</font>|aś-nī-tam|aś-nī-ta|aś-nī-ṣva|aś-n-āthām|aś-nī-dhvam| |3rd|aś-nā-tu|aś-nī-tām|aś-n-antu|aś-nī-tām|aś-n-ātām|aś-n-atām| | |`[祈愿]`| |1st|aś-nī-yām|aś-nī-yāva|aś-nī-yāma|aś-n-īya|aś-n-īvahi|aś-n-īmahi| 现在分词: `[主]`aś-n-ant,`[阴]`aś-n-atī; `[中]`aś-n-āna,`[阴]`aś-n-ānā。 ###### §186 语干构成的特殊规则: a) 以ū收尾的词根缩短此元音。lū\(剪)→lu-nā-mi。√pū净化。√lū切。√dhū摇动。 b) 弱化:√grah\( 抓、拿)→gṛh-ṇā-mi\([§189](#§189)-a)。 c) 倒数第二位的鼻音脱落。√bandh\(捆)→badh-nā-ti/badh-nīte。√manth摇动。granth连接。stambh使稳定\[`[命令]`中失不失m?]stabhnāti/stabhnīte。甚至<font color="#C00000">√jñā</font>\(知道)也把鼻音丢掉:jā-nā-ti/jā-nī-te。 [[stenzler2009.pdf#page=70|P064]] ### 3.一般时态‹187› \(现在时体系以外的时态) #### A ##### §187 联系元音。 构成一般时态以及动名词时,\[以非y辅音开头的语尾]: 或者直接加在词根后,或者附加联系元音i\(印度传统语法中叫做iṬ)。 不加联系元音的词根叫aniṭ词根\(an-iṬ),有联系元音的叫做seṭ词根\(sa+iṬ)。 1.区分aniṭ-和seṭ-词根的规则在变形时经常被打破。 总体说来,aniṭ-词根是以\[非ū/ṛ元音]收尾的词根,许多以\[腭音、d/dh/n、唇音、h]收尾的词根。 2.√grah\(拿)的联系元音是ī\(例外[§196](#§196), [§247](#§247), [§248](#§248))。{[§282](#§282)} ##### §188 以复合元音收尾的词根在一般时态中照以ā收尾的词根处理。{现在时 [§143e5](Stenzler#^r24b32)} ##### §189 许多词根在发生某些变化时还有一种特殊的弱等级: a) 初音或中音的ya、va、ra变为i、u、ṛ\(即所谓<font color="#0F243E"><b>Saṃprasāraṇa</b></font>)。例如√yaj\(献祭)变为ij,√vyadh\(射中)变为vidh,√vac\(说)变为uc,√svap\(睡)变为sup,√grah\(拿)变为gṛh,√hve\(呼喊)变为hū。 b) 倒数第二位置的<font color="#0F243E"><b>鼻音</b></font>丢掉。例如√bandha\(捆)变为badh。 ##### §190 许多词根仅见于一般时态或其中一部分。关于dṛś与paś\(看)参见[§144](#§144)。√han\(杀)在一般时态中有时候用√vadh。√i\(走)用√gā来构成不定过去时。√as\(是)只构成现在时和完成时,在其余的形式中用 √bhū。√praccha\(问prach)用praś以及pṛś构成一部分形式=={[§282-3](#^ldhqg7)}==。 [[stenzler2009.pdf#page=71|P065]] #### 3.1.完成时‹191›liṭ 所述事件发生在遥远的过去,但说话者本人未曾亲身经历。 古典梵语中,完成时与未完成过去时<font color="#17365D">在意思上已相混合</font>。 ##### 重复规则 ###### §191 完成时由重复或者迂回的方式构成。 动词只要不属于派生的变位\([§250](#§250)),则一般用重复方式构成。*{有四个词根却采用迂回的方式。}* *{重复完成时\(或简单完成时):词根重复,有强弱干的区别,有另一组词尾,常用连接母音i。}{pg447,mg135,wg781}* ###### §192 重复规则\(a)。 词根的初音辅音按照[§136](#§136)发生重复。 =={长元音在重复音节中缩短。}==使用短的词根元音。 =={词根的中间母音 e›i , o/au›u。}==字中的复合元音用简单的短元音来重复\([§14](#§14))。 ṛ、ṝ、l和尾音复合元音\([§188](#§188))用a来重复。=={根尾e/ai/o视为ā处理。gai›jagai。}== √dā\(给)完成时强语干dadā,√jīv\(生活)→jijīv。 √sev\(服侍)→siṣev\([§46](#§46))。 √kṛ\(做)完成时弱语干cakṛ,√kṝ\(撒)→cakar,√vṛdh\(生长)→vavṛdh。tṝ渡过ta-tār-a。kḷp能够ca-kḷp-e。spṛś。 √gai\(唱)强语干jagā\([§188](#§188), [§206](#§206))。 ###### §193 重复规则\(b)。 以元音为初音的词根: a) \[初音ā]保持不变;\[在单辅音前的初音a]变为ā。√ad\(吃)→ād,√as\(是)→ās,√āp\(得到)→āp。 但√aś\(到达)\(‹√aṃś)→强ān-aṃś 弱ān-aś。 b) \[初音ṛ]和\[在两个辅音前的初音a]用ān来重复。√arc\(尊敬)→ān-arc,√ṛdh\(兴盛)→ān-ṛdh。*{\([§204](#§204))√ṛc ānṛc ānarc}*。但是√ṛ\(走路)则为ār。*{ṛch\(去)ān-arch}*。 c) \[初音i和u]在单辅音前,在完成时\[弱语干]中变为\[ī和ū]。它们在\[强语干]中用iy,uv来重复。\([§204](#§204))√iṣ\(希望)弱语干īṣ,强语干iyeṣ;√uṣ\(燃烧),ūṣ,uvoṣ。\([§205](#§205))√i\(走):弱语干ī\(īy),强语干iye/iyai。 ###### §194 重复规则\(c)。 ya和va变为相应的元音\(Saṃprasāraṇa)之后,用i和u来重复。 <font color="#365F91"><b>a) </b></font><b>ya和va是初音。</b> √yaj\(献祭)、√vac\(说)→完成时强语干 iyaj、uvac;弱语干 īc、ūc \([§193](#§193)c)。 但√yam\(控制,戴辔头)→强干yayam、弱干yem\([§201](#§201)c) [[stenzler2009.pdf#page=72|P066]] <font color="#365F91"><b>b) </b></font><b>ya和va在字中。</b> √vyadh\(打中、刺)→强干vivyadh,弱干vividh\([§201](#§201)-b)。 √svap\(睡)→强干suṣvap,弱干suṣup。 =={\([§201](#§201)-b)<font color="#365F91"><b>需发生Saṃprasāraṇa的词根的弱干</b>:</font>== ==√vac\(说)→ūc\(u-uc,[§194](#§194)),√vad\(说)→ūd,√vah\(行驶)→ūh。== ==√vap散播、√vaś欲求、√vas住。== ==√yaj\(献祭)→īj。√vyadh\(打中)→vividh,√svap\(睡)→suṣup\([§46](#§46)),√grah\(抓)→jagṛh。== ==弱式中先特弱化([§189](#§189))为i/u,<font color="#365F91"><b>但是:</b></font>== ==śvas/śus呼吸`[主]`śaśvāsa、svaj拥抱`[中]`sasvaje、svād尝savade、== ==tyaj舍弃tatyāja tatyaje、tvar速度tatvare、== ==vyadh/vidh穿透、vyath摇摆。}== ##### 人称语尾 ###### §195 完成时的人称语尾: | |P.| | |Ā.| | | |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|<font color="#0070C0">a</font>|\(i)-va|\(i)-ma|e|\(i)-vahe|\(i)-mahe| |2nd|<font color="#0070C0">\(i)-tha</font>|athur|a|\(i)-se|āthe|\(i)-dhve ⊙| |3rd|<font color="#0070C0">a</font>|atur|ur|e|āte|i-re| ⊙ 如果前面直接是u或ṛ,`[中][复二]`dhve变为ḍhve。在联系元音i后,以及在符合第[§227](#§227)条针对ḍhvam而论及的条件下,也可以这样变。*{[§223](#§223)}* ###### §196 联系元音。`[中][复三]`永远有联系元音i,大多数词根在其它\[辅音语尾]有联系元音。 ###### §197 \[[§196](#§196)的例外]: a) 下列八个词根不要联系元音\(`[中][复三]`除外):√dru\(跑)、√śru\(听)、√stu\(赞美)、√sru\(流)、√kṛ\(做)、√bhṛ\(背负)、√vṛ\(选)、√sṛ\(走路)。 b) `[主][单二]`不用联系元音:以ṛ收尾的词根\(√ṛ\[走路]除外)。大部分动词。 c) `[主][单二]`可以有联系元音:以元音\(ṛ除外)收尾的aniṭ词根和中间有a的aniṭ词根\([§187](#§187))。以ā,i,ī,u结尾的动词。 ###### §198 语干等级。 `[主][单][一二三]`用**强语干**,通常还要再分等级。 其余形式用**弱语干**。 ##### 单一完成时语干‹199› ###### §199 无强弱变化\(重音位置可能变化): ①首尾皆为辅音音的词根,是诗节长音节的;②以a为首的词根。 √bandh\(捆)完成时语干只有ba-bandh;√pracch\(问)只有pa-pracch;√jīv\(生活)只有ji-jīv。 按[§193](#§193)-a构成的完成时语干,如ād, ās\(来自√as),没有等级。 [[stenzler2009.pdf#page=73|P067]] ##### 等级完成时语干‹200› ###### §200 中间有a并以单辅音收尾的词根的强语干: `[主][单]`:`[一]`可以Vṛddhi,`[三]`必须Vṛddhi,`[二]`a不变。 √kram\(跨步),`[单][一]`cakrāma/cakrama,`[二]`cakramitha,`[三]`cakrāma。 √vac\(说话),`[一]`uvāca/uvaca,`[二]`uvak-tha/uvac-i-tha\([§197](#§197)c),`[三]`uvāca\([§194](#§194))。 *{√han杀 `[单]` `[一]`jaghān-a/jaghan-a `[三]`jaghān-a}* ###### §201 中间有a并以单辅音收尾的词根的<font color="#0F243E"><b>弱语干</b></font>: a) 以两个辅音为初音或在重复中有一个替代音的词根\(在b中的除外),弱语干不变。*{a前为\[送气音/h/喉音][§136](#§136)①②}* √tvar\(急行),完成时弱语干tatvar,`[中][单][一三]`tatvare。√kram\(跨步、越过),弱语干cakram。√has\(笑),弱语干jahas。 b)词根√gam\(走),√jan\(出生),√han\(打、杀),√khan\(掘),√ghas\(吃)和受<font color="#0F243E"><b>Saṃprasāraṇa</b></font>\([§189](#§189)-a)支配的词根\([§194](#§194)-ab),丢掉词根元音。 √gam的弱语干jagm,√jan\([§54](#§54))→jajñ\([§208](#§208)),√khan→cakhn,√ghas→jakṣ。√han→jaghn。 c) 重复时无需替代音、a在单辅音之间的词根,构成<font color="#0F243E"><b>弱语干</b></font>时不重复,且a变为e。例如:√pat\(落)完成时弱语干pet,√man\(思考)men,√yam\(戴辔、勒)yem。 *注:如果`[主][单二]`有联系元音\([§197](#§197)c),则用c)中的弱语干。* [[stenzler2009.pdf#page=74|P068]] ###### §202 [§201](#§201)-b和c的变化表,√gam\(去),√pac\(煮): | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |-|-|-|-|-|-|-| | |P.| | |Ā| |1st|jagama/jagāma|jagmiva|jagmima|jagme|jagmivahe|jagmimahe| |2nd|jagantha|jagmathuḥ|jagma|jagmamiṣe|jagmāthe|jagmidhve| |<font color="#0F243E">2nd</font>|<font color="#0F243E">jagamitha</font> | |3rd|jagāma|jagmatuḥ|jagmuḥ|jagme|jagmāte|jagmire| | |P.| | |Ā| |1st|papaca/papāca|pejiva|pecima|pece|pecivahe|pecimahe| |2nd|papaktha|pejathuḥ|peca|peciṣe|pecāthe|pecidhve| |<font color="#0F243E">2nd</font>|<font color="#0F243E">pecitha</font> | |3rd|papāca|pecatuḥ|pecuḥ|pece|pecāte|pecire| ###### §203 例外:√bhaj\(分)必须照 [§201](#§201)c 变化。√tras\(发抖)、√bhram\(游荡)、√rāj\(发光)等可以照[§201](#§201)c变化。 √bhaj`[中][单一]`bheje。 ###### §204 词根倒数第二位音是\[i、u、ṛ]者,在强语干中Guṇa。 √bhid\(破裂)`[单一]`bibheda,复数第一人称bibhidima。√puṣ\(喂养),pupoṣa pupuṣima。√dṛś\(看、见)dadarśa dadarśitha/dadraṣṭha\([§16](#§16)) dadarśa、dadṛśima。 √iṣ\(愿意)iyeṣa、īṣima\([§193](#§193)c)。√uc喜爱uvoc ūc。√ṛc称赞ānarc ānṛc。 budh醒bubodh。 |√tud\(打) |P.| | |Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|tutoda|tutudiva|tutudima|tutude|tutudivahe|tutudimahe| |2nd|tutoditha|tutudathuḥ|tutuda|tutuṣe|tutudāthe|tutudidhve| |3rd|tutoda|tutudatuḥ|tutuduḥ|tutude|tutudāte|tutudire| ###### §205 以\[i、ī、u、ū、ṛ、ṝ]收尾的词根: a) 强语干`[主][单]`:`[一]`Guṇa或Vṛddhi,`[二]`Guṇa,`[三]`Vṛddhi。 √nī\(引导)→`[一]`ninay-a或nināy-a,`[二]`nine-tha或ninay-i-tha,`[三]`nināy-a。*{买\(P.)√krī}* *{√kṛ做c,akāra/cakara cakartha cakāra。}* [[stenzler2009.pdf#page=75|P069]] b) 弱语干: \[两个以上初音辅音+ṛ收尾]的词根,以及大部分以ṝ收尾的词根,弱语干Guṇa=={ar}==。其余词根用简单元音。 <u>初音元音语尾</u>和联系元音\([§196](#§196)以下)之前,根末i/ī在单辅后变为y,在两个辅音后变为iy。 而u、ū永远变为uv。ṛ在<font color="#948A54">简</font>单辅音后变为r。 *{√i去,iyāy-a/iyay-a iye-tha iyāy-a\(§205-a),īy-ima īy-us\([§193](#§193)c)。[§152](#§152)}* |pft.|P. pl.|<|pft.|P. pl.|<| |-|-|-|-|-|-| | |1st|3rd| |1st|3rd| |√ci|cicy-ima|cicy-uḥ|√śru==[§197](#§197)==|śuśru-ma|śuśruv-uḥ| |√nī==依赖==|śiśriy-ima|śiśriy-uḥ|√dhū|dudhuv-ima|dudhuv-uḥ| |√śri==带领\(P.Ā.)==|niny-ima|niny-uḥ|√mṛ|mamr-ima|mamr-uḥ| |√krī==买\(P.)==|cikriy-ima|cikriy-uḥ|√smṛ==记忆\(P.)==|sasmar-ima|sasmar-uḥ| |√hu|juhuv-ima|juhuv-uḥ|√kṝ==散播==|cakar-ima|cakar-uḥ| stṝ散播、√dhṛ\(受持)、yu连结。√i走路。√lū割掉。 √stu\(赞美P.)tuṣṭuma。 ###### §206 以ā和复合元音收尾的词根\([§188](#§188))`[主][单][一三]`语尾是au。`[主][单二]`可用强语干ā或弱语干来构成。弱语干丢掉ā*{ā在母音前消失[§216](#§216)}*,在\[辅音语尾]要加联系元音。*{√sthā›tasthau √dhā\(放置)强dadhā 弱dadh}* |√dā\(给) |P.| | |Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|dadau|dadiva|dadima|dade|dadivahe|dadimahe| |2nd|dadātha ~ditha|dadathuḥ|dada|dadiṣe|dadāthe|dadidhve| |3rd|dadau|dadatuḥ|daduḥ|dade|dadāte|dadire| [[stenzler2009.pdf#page=76|P070]] ###### §207 √hve\(喊hvā)用hū\([§189](#§189)-a)来构成完成时。`[主][单三]`juhāv-a,`[中][单三]`juhuv-e。 *{√pyā\(膨胀、增长pī)pipay-a pipāy-a pipy-e }{[§205](#§205)b弱干pipī juhū}* ##### 不规则完成时‹208› ###### §208 √ji\(战胜),完成时语干jigi。 √hi\(投、推进)→jighi。 ci\(堆积)→cici或ciki。 √cit\(知道)→cikit。 √han\(打)→强jaghan,弱√jaghn\([§201](#§201)-b)。 ###### §209 √bhū\( 是)只有语干babhū,在元音前babhūv*{[§41](#§41) [§149](#§149)}*: | |P.| | |Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|babhūv-a|babhūv-iva|babhūv-ima|babhūv-e|babhūv-ivahe|babhūv-imahe| |2nd|babhūv-itha|babhūv-athuḥ|babhūv-a|babhūv-iṣe|babhūv-āthe|º-idhve/º-iḍhº| |2nd|babhū-tha| |3rd|babhūv-a|babhūv-atuḥ|babhūv-uḥ|babhūv-e|babhūv-āte|babhūv-ire| ###### §210 √vid-2\(知道P.)完成时变位,不用重复,并且有现在时的意思=={失去完成的意思、只表示现在时的意思}==。 ved-a、vet-tha、ved-a,vid-va、vid-athuḥ、vid-atuḥ,vid-ma、vid-a、vid-uḥ。 完成分词:`[主]`vid-vāṃs =={阴性:vid-uṣ-ī\([§295](#§295)-4)\(中性双数体格)}==。 ###### §211 √ah`[主]`\(说),用作现在时和完成时=={唯见于完成时,但皆表示现在时的意思}==,变化形式不完全。这些形式是: | |P.| |-|-|-|-| | |Sg.|Du.|Pl.| |2nd|āttha|āhathuḥ| | |3rd|āha|āhatuḥ|āhuḥ| ##### 迂回完成时‹212› ###### §212 迂回完成时Periphrastic Perfect 由派生动词\(第十类、致使动词、愿望动词、名转动词,[§257](#§257),[§261](#§261),[§266](#§266))、以\[非a、ā诗节长元音]为初音的动词=={√īkṣ-2见 √ujjh放弃 √edh增长 √īś掌控,直接加<font color="#948A54">ām</font>}==,以及少数其它基本动词=={ās-2\(坐)、\(带有加强动词意味的词根√cakās照耀、√dīdhī照耀、√vevī走、√vid放弃,直接加<font color="#948A54">ām</font>;例外:√jāgṛ-2醒) }==来构成。 ==āsāṃ cakre他已经坐下了。jāgarāṃ āsa他已经醒了。== √vid\(知道)、√bhṛ-3\(担负、忍受)=={√nī带领 √hve呼叫 √gup √dhūp √vicch }==等可以有其它完成时形式,也可以构成迂回完成时。 ==nay-ām āsa / ni-nāy-a他已带来了。 hvayām āsa / ju-hāv-a他已叫了。== ==bibharāṃ babhūva / ba-bhār-a他已忍了。== =={现在时第三类动词,按现在时重复,二合,加ām。√bhṛ持,忍 √bhī害怕 √hu祭祀}== [[stenzler2009.pdf#page=77|P071]] ###### §213 构成法。 在派生动词语干或其余动词词根后\(一部分词根=={一些元音收尾,或短元音+单辅音收尾的词根\(√nī带领 √hve呼叫 √hu祭祀)}==元音变为Guṇa)加ām语尾=={形成抽象阴性实词的业格}{现在语干+ām}{以ā结尾的派生名词语干的宾格}==,然后再和三个助动词√as、√bhū、√kṛ 之一的重复完成时组合。=={[§303](#§303)}{bodhayām āsa他已经醒了。}bodhayām āsa== √as和√bhū只用于`[主]`,不管动词是`[主]`的还是`[中]`的。 √kṛ则根据动词语态的不同而变为`[主]`或是`[中]`。*{被动[§249](#§249)}* cint\(想)→cintayām āsa;√tuṣ致使动词\(使满意)→toṣayām āsa;√kathay名转动词\(叙述)→kṛyāṃ babhūva;√īkṣ`[中]`\(看)→īkṣāṃ cakre;但bhṛ→bibharāṃ cakāra=={√hu-3→juhavām āsa}==。 √dhṛ\[致使]dhārayāṃ cakāra 。 #### 3.2.不定过去时‹214› <font color="#365F91"><b><u>Aorist System\(luṅ) </u></b></font> ###### §214 不定过去时的七种形式分为两组:简单不定过去时\([§216](#§216)-[§220](#§220))和咝音不定过去时\([§221](#§221)-[§229](#§229)),所有形式都有词头a{[§134](Stenzler.md#§134)},都用派生的语尾。关于属于不定过去时的否定命令式,参阅[§135](#§135)。 ###### §215 在古典梵文中,\[不定过去时]、\[未完成时]和\[完成时]<font color="#17365D">没有区别</font>,用来表示过去的时态。 =={不定过去(Aorist,来自希腊语 αοριστός 没有范围,无限制)是用在某些印欧语言如古希腊语中的动词时态,用来指示行动,或在**直陈语气**中的过去行动,而不带有进一步蕴含。A verb tense in some languages \(classical Greek and Sanskrit) expressing action \(especially past action) without indicating its completion or continuation.== ==在**其他語氣**`(虛擬語氣,祈愿語氣和祈使語氣)`、不定式、和`(大部分)`分詞中,不定過去純粹是語法體而不帶有任何時間意義。== ==在原始印歐語中,不定過去時簡單的起源為句法屈折的語法體,但是后來可能發展為**時態和語法體的組合**,梵語中有類似的語法證據。}== ##### 3.2.1.简单不定过去时1-3 ###### 1.词根不定过去时 ###### §216 第一种形式:词根不定过去时。 词根前加a-就是不定过去时语干。如同词根类的未完成式。 这种形式只适于\[<font color="#0F243E"><b>以ā和复合元音收尾</b></font>]的词根\([§188](#§188))以及<font color="#0F243E"><b>√bhū</b></font>。√sthā √pā √gā\(去) `[复三]`语尾是ur,在它之前ā脱落\([§206](#§206))。√bhū的`[复三]`语尾是an,在以\[元音语尾]前变为bhūv。 √dā\(给)、√bhū\(是=={ū→ūv,与[§142](#§142)④不同,应如[§209](#§209)}==): |P.|Sg.|Du.|Pl.|Sg.|Du.|Pl.| |-|-|-|-|-|-|-| |1st|a-dā-m|a-dā-va|a-dā-ma|a-bhū-v-am|a-bhū-va|a-bhū-ma| |2nd|a-dā-ḥ|a-dā-tam|a-dā-ta|a-bhū-s|a-bhū-tam|a-bhū-ta| |3rd|a-dā-t|a-dā-tām|<font color="#C00000">a-d-us</font>|a-bhū-t|a-bhū-tām|a-bhū-v-an| 只有\[主动]。以ā收尾的词根的`[中]`按第四种形式构成。 *{ac.\[gam]agan \[has]ahat \[kram]akran \[svid2]asvidyāt* *md.\[gam]aganta \[īkṣ]aiṣṭa \[kṛ1]akṛta \[mṛ]amṛta }* [[stenzler2009.pdf#page=78|P072]] ###### 2.a不定过去时 ###### §217 第二种形式:{a不定过去时} 带插入元音的不定过去时。在已加词头a-的词根后加插入元音-a。变化如第六类动词的`[未完成]`\([§142](#§142))。\[中间]少见。 词根尾音ṛ/ṝ须Guṇa。√sṛ\(跑)asaram。 √śak\(能),不定过去时`[单][一][主]`aśakam。 ###### §218 许多第四类动词以及第一类、第六类的不规则动词遵从这种形式。 √krudh-4\(发怒)akrudham;√lip-6\(涂抹[§143-f](#^36rtjo))alipam;√gam-1\(走[§143](#§143)a)<font color="#C00000">agamam</font>;√sad-1\(坐[§143-i](#^35rtjo))asadam。=={\[piṣ-7]apiṣat/apikṣan?}== 特别要记住:√śās-2\([§159](#§159))aśiṣam;√dṛś-4\(看)adarśam。√khyā-2\(说)akhyam;√hve-1\(喊hvā\[hū])ahvam;√śvā(śū-1/śvi)›aśvat。 √as投›āsthat。√vṛ选择avṛta`[中]`。=={\[vyā]avyat \[śru]aśravat \[ṛ]ārat}== ###### 3.重复不定过去时 ###### §219 第三种形式:{重复不定过去时} 重复的带插入元音的不定过去时。变化如第一类动词的`[未完成]`*{插入a}*,`[主]`、`[中]`都有。 只有少数单音节动词遵从这种形式。*{约四十个,除**√dru√śri**,多是派生语干}* 尾音i和u变成iy、uv。**√dru\(跑),adudruvam。√śri行**。 字中间的a消失:√pat\(落)a-pa-pt-a-m,√vac\(说)a-voc-a-m,√naś\(消逝)aneśam=={a*nīnaśam*}==。*{WG. a-aorist847.854. Reduplicated Aorist 863c.}* ###### §220 **这种形式首先用于派生动词语干\(第十类和致使动词[§251](#§251))构成不定过去时\([§257](#§257))**。 <b>u-词根的重复音节元音大多是u或ū,其余的词根用 i或ī</b>*{取代a/ā/ṛ/ṝ/ḷ}*<b>。在此规则中,重复音节和词根音节长短不同\(ˉ ˘)</b>*{以此定i/ī的取代结果}*。 <b>√jan致使动词\(生产janaya)不定过去时ajī</b><font color="#0F243E"><b>jan</b></font><b>am。√</b><font color="#0F243E"><b>muc›</b></font><b>amū</b><font color="#0F243E"><b>muc</b></font><b>am解脫</b> arī<font color="#0F243E">riṣ</font>am adū<font color="#0F243E">duṣ</font>am avī<font color="#0F243E">vṛdh</font>am acī<font color="#0F243E">kḷp</font>am **√budh致使动词\(教训)abūbudham。** <b>√bhram致使动词\(旋转)a</b><font color="#0F243E"><b>bibhr</b></font><b>amam</b>\(bibhr位置长,故不用ī)。acikṣipam acukrudham atitrasam apispṛśam *{If the root begins with two consonants, so that the reduplicating syllable will be heavy whatever the quantity of its vowel, the \(reduplicating) vowel remains short.}* <font color="#17365D"><b>√pṝ致使动词\(救)apīparam。</b>√hṛ›ajīharat。ᅟ受持√dhṛ›adīdharam。</font> *{If the root is a heavy syllable \(having a long vowel, or a short before two consonants), the vowel of the reduplication is short: and in this case a or ā, and ṛ \(if it occurs), are reduplicated by a. }{thus, apapraccham, acaskandam \(but no such forms are found in use). }* <font color="#17365D">√spand spandaya apaspandat\(√spand位置长,故a不变为i/ī。)</font> <font color="#17365D"><b>√spṛś sparśaya apispṛśat</b>\(pisp位置长)。</font>*{spṛś倒数第二个字母是短ṛ,故保留}*。 *{A medial ṛ is allowed by the grammarians to retain the strengthening of the causative stem, together with, of coarse, reduplication by a: thus, acakarṣat, avavartat \(beside acīkṛṣat, avīvṛtat); but no such forms have been met with in use. }* **词根的长元音经常缩短。√jīv致使动词\(使生)ajījivam。** √bhū bhāvaya abūbhuvam 。=={ū→uv,与[§209](#§209)不同,应如[§142](#§142)④}{印度文法家说bhū有一较正规形变为abībhavam,他们许词根先变为致使语干,再变为其不定过去式,但是不通用。}== *{In order, however, to bring about the favored relation of heavy reduplication and light radical syllable, a heavy root is sometimes made light:* <font color="#81774a">either by shortening its vowel, as in <b>arīradham</b> from <b>√rādh達成</b>, avīvaśam from √vāś, asīṣadham from √sādh, ajījivam from √jīv, adīdipam \(K. and later: RV. has didīpas) from <b>√dīp 照耀\(adidīpat){√mīl 眨眼amimīlat}</b>, abībhiṣam from √bhīṣ, asūsucam from √sūc;</font> <font color="#81774a">or by dropping a penultimate nasal, as in acikradam from √krand, asiṣyadam from √syand. }{<b>√vyadh \(刺破)avīvidhat</b>}</font> **以ā收尾的词根在不定过去时中也保留致使动词标志p\([§255](#§255))。√sthā致使动词\(放置)atiṣṭhipam\(tiṣṭh位置长)**。 <font color="#81774a">{In those cases in which an aorist is formed directly from a causal stem in āp, the ā is abbreviated to i: thus, atiṣṭhipam etc., <b>ajijñipat</b> \(but KSS. <b>ajijñapat</b>) {<b>ajijñāpat</b>}, jīhipas, ajījipata \(but VS. <b>ajījapata</b>); but from śrap comes aśiśrapāma \(ŚB.). }</font> *{Forms of the inflection without union-vowel are occasionally met with: namely,* *from roots ending in consonants, síṣvap \(2d sing., augment-less) from √svap, and aśiśnat from √śnath;* *from roots in ṛ or ar, dīdhar \(2d sing.), and ajīgar \(2d and 3d sing.);* *for roots in i- and u-vowels, see 868.* *Of 3d pl. in /us/ are found almost only a form or two from i- and u-roots, with guṇa before the ending : thus, aśiśrayus, ácucyavus, aśuśravus, asuṣavus; but also abībhajus \(ŚB.), and nīnaśus \(MBh.). }* *868{In the later language, a few roots are said by the grammarians to make this aorist as a part of their primary conjugation:* *they are śri and śvi, dru and sru, kam, and dhā \(suck) \(śvi and dhā optionally).* *a. In the older language are found* *from √śri aśiśret and aśiśrayus \(noticed in the preceding paragraph) and aśiśriyat \(ŚB.);* *from √dru, adudrot and adudruvat \(TB. : not used as aorist) ;* *from √śru, asusrot and \(augmentless) susros and susrot;* *from √kam, acīkametam and -manta \(B.S.).* *Of forms analogous with these occur a number from roots in u or ū: thus,* *anūnot and nūnot from √nu; yūyot from √yu \(separate); dūdhot from √dhū; apupot from √pū; tūtos and tūtot from √tu; asuṣot from √sū;* *— and one or two from roots in i or ī : thus, siṣet from √si \(or sā) \(bind); amīmet from √mā \(bellow); apipres \(with apiprayan, noticed above) from √prī \(and the "imperfects" from dīdhī etc., 676, are of corresponding form).* *And from √cyu are made, with union-vowel ī, acucyavīt and acucyavītana.* *Few of these forms possess a necessarily causative or a decidedly aoristic value, and it is very doubtful whether they should not be assigned to the perfect- system.* *b. From the later language are quotable only aśiśriyat etc. \(3d pl., -yan or -yus) and adudruvat.* *Modes of the Reduplicated Aorist.* <font color="#81774a">869. a. As in other preterit formations, the <b>augmentless</b> indicative persons of this aorist are used subjunctively, and they are very much more frequent than true subjunctives.</font> *b. Of the latter are found only rīradhā \(1st sing.); tītapāsi; cīkḷpāti and sīṣadhāti, and pispṛśati \(as if corresponding to an indicative apispṛk, like aśiśnat); and perhaps the 1st sing. mid. śaśvacāí.* <font color="#81774a">c. The <b>augmentless</b> indicative forms are accented in general on the reduplication: thus, dīdharas, <b>nīnaśas</b>; jījanat, pīparat; jījanan;</font> *also siṣvap; but, on the other hand, we have also pīpárat, śiśráthas and śiśnáthat, and dudrávat and tuṣṭśvat \(which may perhaps belong* *to the perfect: compare 810). According to the native grammarians, the accent rests either on the radical syllable or on the one that follows it.* *870. Optative forms are even rarer. The least questionable case is the middle "precative" rīriṣīṣṭa \(ririṣīṣṭa has been ranked above with sāsahīṣṭa, as a perfect: 812 b). Cucyuvīmahi and cucyavīrata belong either here or to the perfect-system.* *871. Of imperatives, we have the indubitable forms pūpurantu and śiśrathantu. And jigṛtám and jigṛtá, and didhṛtam and didhṛtá, and jajastám \(all RV. only), and perhaps suṣūdáta \(AV.), are to be referred hither, as corresponding to the indicatives \(without union-vowel) ajīgar and adīdhar: their short reduplicating vowel and their accent assimilate them closely to the reduplicated imperfects \(656ff.) with which* *we are probably to regard this aorist as ultimately related.* *872. No participle is found belonging to the reduplicated aorist.* *873. The number of roots from which this aorist is met with in the earlier language is about a hundred and twenty. In the later Sanskrit it is unusual; in the series of later texts mentioned above \(826) it occurs only twice ; and it has been found quotable from hardly fifty roots in the whole epic and classical literature.* *}* [[stenzler2009.pdf#page=79|P073]] ##### 3.2.2.咝音不定过去时4-7 ###### 4.s不定过去时 ###### §221 第四种形式:\[s不定过去时] 不带插入元音的咝音不定过去时。在已附加词头a-的词根后加-s\(照[§46](#§46)变为ṣ),这是aniṭ-词根常用的不定过去时\([§187](#§187))。*{以\[非ā母音]或\[子音]结尾的词根}* ###### §222 词根元音的处理: 1.`[主]`:词根Vṛddhi。√nī\(引导)不定过去时主动语干anaiṣ。√śru\(听)→aśrauṣ。√kṛ\(做)→akārṣ。√tud\( 打)→atauts。√bhaj\(分)→abhākṣ\([§52](#§52)-a)。√dṛś\(看)→adrākṣ\([§16](#§16))*{√sṛj √spṛś}{中间adṛkṣ}*。 2.`[中]`:根尾母音i、ī、u、ū须Guṇa,词中元音和尾音ṛ保持不变。`[中]`不定过去时语干aneṣ,atuts,abhakṣ,akṛṣ,adṛkṣ。 3.以ā和复合元音收尾的词根,照此种形式构成不定过去时`[中]`时,变ā为i。例如:√dā\(给),不定过去时`[中]`语干adiṣ。*{√dhā放置 √sthā站立 }{主动语态时,变位如a不定过去时\([§216](#§216) [§217](#§217) )。}* ###### §223 变位规则: 1.`[主][复三]`语尾ur,`[中][复三]`ata。 2.`[主][单][二三]`语尾是īs,īt。 3.不定过去时标志<font color="#0F243E"><b>s</b></font>在下述条件下<font color="#0F243E"><b>脱落</b></font>: a) 在以t和th为初音的语尾之前,在\[短元音]或\[非鼻音和r的辅音]之后。 √tud`[主][复二]`atautta,代替a-tau-t-s-ta。`[中][单三]`atutta,代替atut-s-ta。 √kṛ的`[中][单三]`akṛta,但`[主][复二]`akārṣṭa。√dā\(给)`[中][单二]`adithāḥ。 =={如akṛta、adithāḥ一类的形式大约产生于词根不定过去时,而词根不定过去时初期比古典梵文时使用得更为广泛。}== √man\(认为)`[中][单三]`amaṃsta\([§55](#§55)-b)=={√ram嬉戏araṃsta}==。√vas住\([§52](#§52)b注)`[主][单三]`avātsīt,`[复二]`avātta。 [[stenzler2009.pdf#page=80|P074]] b) s在`[中][复二]`-dhvam之前总是脱落,而在所有\[非a、ā元音]后=={ṣ脫落}==dhvam变为ḍhvam。 a-ne-ḍhvam=={√ni}==,但a-bhag-dhvam=={√bhaj}==。 注:√dah-1\(烧) √rudh-7\(阻碍)较难,如下: | | P. | | | Ā | | | | - | - | - | - | - | - | - | | √dah-1 | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | 1st | adhāk-ṣ-am | adhāk-ṣ-va | adhāk-ṣ-ma | adhak-ṣ-i | adhak-ṣ-vahi | adhak<font class="size22">-ṣ-mahi</font> | | 2nd | adhāk-ṣ-īs | adāg-dham | adāg-dha | adag-dhās | adhak-ṣ-āthām | adhag<font class="size22">-dhvam</font> | | 3rd | adhāk-ṣ-īt | adāg-dhām | adhāk-ṣ-us | adag-dha | adhak-ṣ-ātām | adhak-ṣ-ata | | | P. | | | Ā | | | | √rudh-7 | Sg. | Du. | Pl. | Sg. | Du. | Pl. | | 1st | araut-s-am | araut-s-va | araut-s-ma | arut-s-i | arut-s-vahi | arut-s-mahi | | 2nd | araut-s-īḥ | araud-dham | araud-dha | arud-dhās | arut-s-āthām | arud-dhvam | | 3rd | araut-s-īt | araud-dhām | araut-s-us | arud-dha | arut-s-ātām | arut-s-ata | ###### §224 | |P.| | |Ā| | | |-|-|-|-|-|-|-| |√nī\(引导)|Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|anaiṣ-am|anaiṣ-va|anaiṣ-ma|aneṣ-i|aneṣ-vahi|aneṣ-mahi| |2nd|anaiṣ-īḥ|anaiṣ-ṭam|anaiṣ-ṭa|aneṣ-ṭhāḥ|aneṣ-āthām|ane-ḍhvam| |3rd|anaiṣ-īt|anaiṣ-ṭām|anaiṣ-uḥ|aneṣ-ṭa|aneṣ-ātām|aneṣ-ata| |√kṛ\(做)|P.| | |Ā| | | |1st|akārṣ-am|akārṣ-va|akārṣ-ma|akṛṣ-i|akṛṣ-vahi|akṛṣ-mahi| |2nd|akārṣ-īḥ|akārṣ-ṭam|akārṣ-ṭa|akṛ-thāḥ|akṛṣ-āthām|akṛ-ḍhvam| |3rd|akārṣ-īt|akārṣ-ṭām|akārṣ-uḥ|akṛ-ta|akṛṣ-ātām|akṛṣ-ata| |√tud\(打)|P.| | |Ā| | | |1st|atauts-am|atauts-va|atauts-ma|atuts-i|atuts-vahi|atuts-mahi| |2nd|atauts-īḥ|ataut-tam|ataut-ta|atut-thāḥ|atuts-āthām|atud-dhvam| |3rd|atauts-īt|ataut-tām|atauts-us|atut-ta|atuts-ātām|atuts-ata| =={√chid切} {√bhaj分abhākṣ- 、√labh`[中][一]`alaps-i `[三]`alab-dha }== ###### 5.iṣ-不定过去时 ###### §225 第五种形式:{iṣ-不定过去时} 不带插入元音的<font color="#365F91"><b>iṣ-</b></font>不定过去时。附加了词头a的词根之后加iṣ。这是seṭ-词根常用的不定过去时。 ###### §226 词根元音的处理: 1.以元音收尾的词根,元音在`[主]`变为Vṛddhi,在`[中]`中变为Guṇa。√lū\(割)`[主]`不定过去时`[单一]`alāviṣam,`[中][单一]`alaviṣi。*{√pū净化}* 2.含非a元音并且在单辅音前的词根\[非a元音+单辅音],在`[主]`和`[中]`中,都把元音变为Guṇa。√budh\(认识、醒)`[主][单一]`abodhiṣam。√ruc\(照耀)`[中][单一]`arociṣi。 [[stenzler2009.pdf#page=81|P075]] 3.中间有a并且在单辅音前的词根\[a+单辅音]:一些`[主]`Vṛddhi,如√vad\(说)`[主][单一]`avādiṣam=={√mad喝醉,√dam驯服}==;另一些可以变为Vṛddhi,如√paṭh\(学习)→ apāṭhiṣam或apaṭhiṣam。 以m,h收尾的和一些其它的词根保持不变:√kram\(跨步)→ akramiṣam,√grah\(抓住)→ agrahīsam\([§187](#§187)注2)。=={被动[§247](#§247)}== ###### §227 变位规则。变化与[§224](#§224)所述规则一致。 `[主][单][二三]`以\[īs , īt]收尾*{此前iṣ脱落}*。 `[中][复二]`idhvam,如果词根以\[半元音或h]收尾,可用iḍhvam | <font color="#81774a">√lū\(割)</font>|P.|<|<|Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|alāv-iṣ-am|alāv-iṣ-va|alāv-iṣ-ma|alav-iṣ-i|alav-iṣ-vahi|alav-iṣ-mahi| |2nd|alāv-īs|alāv-iṣ-ṭam|alāv-iṣ-ṭa|alav-iṣ-ṭhās|alav-iṣ-āthām|alav<font class="size22">-i-dhvam</font> | |3rd|alāv-īt|alāv-iṣ-ṭām|alāv-iṣ-us|alav-iṣ-ṭa|alav-iṣ-ātām|alav-iṣ-ata| ###### 6-7.siṣ-不定过去时/sa-不定过去时 ###### §228 第六种形式,siṣ-不定过去时。 只有`[主]`。在一些\[以ā和复合元音\([§188](#§188))以及以am收尾]的词根后加siṣ,变化同[§227](#§227)。 √yā\(走)→ ayāsiṣam。√ram\(取乐)→ araṃsiṣam。\(相应的`[中]`变化如s不定过去时) | |Sg.|Du.|Pl.| |-|-|-|-| |1st|ayās-iṣ-am|ayās-iṣ-va|ayās-iṣ-ma| |2nd|ayās-īs|ayās-iṣ-ṭam|ayās-iṣ-ṭa| |3rd|ayās-īt|ayās-iṣ-ṭām|ayās-iṣ-us| ###### §229 第七种形式,sa-不定过去时。 只用于以ś/ṣ/h 收尾并且是由非a/ā元音\(i/u/ṛ)构成的词根。 =={i/u/ṛ不变。}==词根尾音与不定过去时标志根据第[§52](#§52)-a条总是融合为kṣa。√diś\(指)→ adikṣam。 变位如第一类动词的`[未完成]`,只是在`[中][单一]`、`[双][二三]`不用加插入元音a\([§145](#§145), 2)。 | |P.| | |Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|adik-ṣ-am|adik-ṣā-va|adik-ṣā-ma|adik-ṣ-i|adik-ṣā-vahi|adik-ṣā-mahi| |2nd|adik-ṣa-s|adik-ṣa-tam|adik-ṣa-ta|adik-ṣa-thās|adik-ṣ-āthām|adik<font class="size20">-ṣa-dhvam</font> | |3rd|adik-ṣa-t|adik-ṣa-tām|adik-ṣ-an|adik-ṣa-ta|adik-ṣ-ātām|adik-ṣa-nta| [[stenzler2009.pdf#page=82|P076]] #### 3.3祈求式‹230›āsīr-liṅ <font color="#365F91"><b><u>\(Aorist Optative) \(Benedictive/Precative)希求式 </u></b></font> ==表示祝福或愿望。例如:ciraṃ jīvyād bhavān 祝你长寿。kṛtārthaḥ bhūyāsam 愿我能成功。== ##### §230 每一个词根都可以构成一个类似`[祈愿]`的祈求式,表示一种更加强烈的愿望。变化有一部分是不规则的。 ##### §231 `[主]`,标志是yās。用不带插入元音的变位。词根以最弱形式出现\([§189](#§189))。尾音元音变化如被动语态\([§242](#§242)-b-d)。尾音ā大多变为e。√stu\(赞美)→ stuyāsam。√dā\(给)→ deyāsam。但是√pā\(保护)→ pāyāsam。\[bandh]badhyāsam \[grah]gṛhyāsam \[yaj1]ijyāsam \[śās]śiṣyāsam *{\[cud]codayāt\*}* ##### §232 `[中]`罕见,标志是sī\(ṣī)。在以t/th为初音的语尾`[单双][二三]`前加咝音。Seṭ-词根有联系元音。词根元音一般照第四[§221](#§221)和第五种[§225](#§225)不定过去时的`[中]`那样变化。\[muc1]mukṣīya *{\[dhā1]dhīmahi\*}* 用祈愿语尾[§138](#§138) [§145](#§145)。√bhū\(是): | |P.| | |Ā| |-|-|-|-|-|-|-| | |Sg.|Du.|Pl.|Sg.|Du.|Pl.| |1st|bhū-yās-am|bhū-yās-va|bhū-yās-ma|bhavi-ṣī<font color="#00B0F0">y</font>-a|bhavi-ṣī-vahi|<font class="size22">bhavi-ṣī-mahi</font> | |2nd|bhū-yā-s|bhū-yās-tam|bhū-yās-ta|bhavi-ṣī-<font color="#FF0000">ṣ</font>ṭhāḥ|bhavi-ṣī<font color="#00B0F0">y</font>-ā<font color="#FF0000">s</font>thām|°<font class="size22">-ṣī-</font><font color="#FF0000">ḍh</font>vam/<font color="#FF0000">dh</font> | |3rd|bhū-yā-t|bhū-yās-tām|bhū-yās-us|bhavi-ṣī-<font color="#FF0000">ṣ</font>ṭa|bhavi-ṣī<font color="#00B0F0">y</font>-ā<font color="#FF0000">s</font>tām|bhavi-ṣī-ran| #### 3.4将来时‹233›‹lṛṭ› ##### §233 简单将来时Simple Future\(Sibilant Future)。 母音结尾或中间是短母音的词根须Guṇa。在词根Guṇa后加<font color="#365F91"><b>syá</b></font>\(ṣya,[§46](#§46)),seṭ-词根用<font color="#365F91"><b>i-ṣyá</b></font>。 变化如现在时第一类动词陈述语气的`[主]`、`[中]`\([§142](#§142)){*原始语尾[§132](#§132)}*。 √bhū\(成为),bhav-i-ṣyāmi;√kṛ\(做),kar-i-ṣyāmi; √han\(杀),han-i-ṣyāmi;√grah\(抓),grah-ī-ṣyāmi\([§187](#§187)注2); √dā\(给),`[单一]`dāsyāmi dāsye;√gai\(唱),gāsyāmi\([§188](#§188)), √nī\(引导),neṣyāmi neṣye; *{子音在s前音变如同词根类、重复类、鼻音类。}* √kṣam\(原谅),kṣaṃsyāmi\([§55](#§55)-b);√bhid\(分开),bhetsyāmi; √budh\(知道),bhotsye\([§18](#§18) 注);√vac\(说话),vakṣyāmi;*{√muc›mok-ṣya-ti}* √viś\(进入),vekṣyāmi\([§52](#§52)-a)。√vas住›vat-sya-ti\([§52](#§52)注)。 √dṛś\(看),drakṣyāmi\([§16](#§16),[§52](#§52)-a)*{√sṛj-6\(创造)、√spṛś接触、√sṛp爬行}* 。 *{在sya前插入鼻音:√naś坏灭›naṅk-ṣya-ti/naś-iṣya-ti、√majj沉下›maṅk-ṣya-ti。}* 第十类动词和<b>致使动词</b>[§257](#§257),在以<font color="#365F91"><b>ay</b></font>收尾的语干后面加<font color="#365F91"><b>i-ṣya</b></font>。 √tuṣ\(使满意)致使动词将来时toṣ-ay-i-ṣyāmi。√bhū\(\[使]引起,修习),bhāv-ay-i-ṣyāmi *{有些词根有两种形式:√dah烧›dhak-ṣya-ti/dah-i-ṣya-ti。}* [[stenzler2009.pdf#page=83|P077]] ##### 迂回将来时 ###### §234 迂回将来时\(luṭ)Periphrastic Future。 \(仅有主动语态?)\(具有未来主动分词的性质) 在Guṇa词根后加<font color="#365F91"><b>tā</b></font>\(以tṛ收尾的行动名词=={动作者名词}==的`[单]⒈`,见[§75](#§75)),seṭ-词根加<font color="#365F91"><b>i</b></font>。 第一人称和第二人称的变化:<font color="#365F91"><b>°tā</b></font> 和助动词<font color="#365F91"><b>√as</b></font>\(现在时[§153](#§153))联合构成`[主]`及`[中]`。 第三人称`[主][中]`相同:即°tā语干单复数变化如阳性名词。 |√kṛ\(做)P. |Sg.|Du.|Pl.| |-|-|-|-| |1st|kar-tāsmi|kar-tāsvaḥ|kar-tāsmaḥ| |2nd|kar-tāsi|kar-tāsthaḥ|kar-tāstha| |3rd|kar-tā|kar-tārau|kar-tāraḥ| <font color="#81774a">{<b>tṛ</b>前的词根变化,大多数与在不定词<b>tum/itum</b>前一样。</font> *√gā›gātṛᅟ√ji›jetṛᅟ√stu›stotṛᅟ√bhū›bhavitṛᅟ√kṛ›kartṛᅟ.kathaya›kathayitṛ 。}* √bhū\(成为)bhavitāsmi;√mrah\( 抓)grahītāsmi\([§187](#§187)注2);√dṛś\(看)draṣṭāsmi\([§16](#§16))。 \[iṣ1] *{ ca. per. fut.}* iṣayitāsmi ###### §235 迂回将来时的`[中]`罕见。 |√kṛ\(做) Ā. |Sg.|Du.|Pl.| |-|-|-|-| |1st|kar-tāhe|kar-tāsvahe|kar-tāsmahe| |2nd|kar-tāse|kar-tāsāthe|kar-tādhve| |3rd|kar-tā|kar-tārau|kar-tāraḥ| ##### §236 句法。 简单将来时表示将来,特别是近期的将来,但也表示意愿以及应当如何。 如果说迂回将来时与简单将来时确实有区别的话,则迂回将来时表示较远的将来。 ==两种将来时的分别正同前两种过去时的分别相当。== ==(1)简单将来时指当天的或一般的未来事件,是近将来时。== ==(2)迂回的(复合的)的将来时指当天以后的未来事件,是远将来时。== ==此外,简单将来时还表示连续性的行为、愿望、意图。例如:== ==yāsyaty adya śakuntalā 今天 Ś.要走了。== ==utpatsyate 'sti mama ko 'pi samānadharmā 也许现在有,至少将来总会有,和我气质相同的人。== ==grāmamadya pravekṣyāmi 今天我将进村去。== ==acirādādāsyadhve 不久你们便会接受。== ==yāvajjīvamadhyāpayiṣyati 他将一辈子教书。== ==śvaḥ kartā 他明天会做的。== ==ghaṭena kāryaṃ kariṣyankumbhakārakulaṃ gatvāha kuru ghaṭaṃ kāryamanena kariṣyāmīti 想用罐子做什么事的人先到制罐工人家里去说:“做一个罐子,我要用它。”== [[stenzler2009.pdf#page=84|P078]] #### 3.5条件式‹237›a- <font color="#365F91"><b><u>Conditional假定时\(lṛṅ)</u></b></font> ==一般可用于虚拟语气。表示过去或将来不出现的或与事实相反的假设,必须兼用于条件与结果。例如:== ==abhokṣyata bhavān ghṛtena yadi mat samīpam āgamiṣyat | 如果你来到我的身边,你就能吃到酥油了。== ==suvṛṣṭiś ced abhaviṣyat subhikṣam abhaviṣyat | 假如下过好雨,就会丰收了。== ##### §237 \[将来时语干]前加词头a{[§134](Stenzler.md#§134)},按第一类动词`[未完成]`\([§142](#§142))变位。 √dā`[主][单][一]`a-dāsy-am,`[中]`a-dāsy-e。 *{是将来时的过去式,如同未完成过去时是现在时的过去一样。此时式很少用。}* √bhū a-bhav-iṣy-am a-bhav-iṣya-s a-bhav-iṣya-tᅟa-bhav-iṣy-e 。 \[i]aiṣyam \[kṛ1]akariṣyam \[tap]atapiṣyam\(atapsyam) ##### §238 在非真实条件句中,除祈愿式之外,也使用条件式 *{假定时}* conditional moods *{the conditional refers to hypothetical actions.}*。 ### 4.被动语态Passive‹239› <font color="#81774a"><b><u>{属第二性变位\(衍生动词变位)}</u></b></font> #### §239-0 <font color="#31849B" class="size22">依照动词在句中作用及意义区别,则应分三种:</font> <font color="#31849B" class="size22">1.<b>主动</b>句</font>==\(kartari prayoga)== <font color="#31849B" class="size22">:由主动动词形式\(P和Ā)构成的句子,句中主语就是动作的发动者,是行动者</font>==(kartṛ)== <font color="#31849B" class="size22">。</font> ==例:kamalāni paśyati 他看见一些莲花。vande mātaram 我礼拜母亲。ācāryaṃ śiṣyaḥ sevate 学生侍候老师。== <font color="#31849B" class="size22"><b>被动语态</b></font><font color="#948A54" class="size22">,分为两种,即:</font> <font color="#81774a">{1.</font><font color="#31849B">人称被动结构</font><font color="#81774a">}</font> <font color="#31849B" class="size22">2.被动句:由被动动词形式\(只有Ā)构成的句子,句中主语是动作的接受者,而行动者用第三格表示。</font> ==A)**及物动词**的被动语态\(karmaṇi prayoga)。凡是及物动词都可以采用及物动词的被动语态形式。动作的受事(karman)才是句法中的关注对象,动词在人称和数上要与受事保持一致。受事要用第一格(体格)形式。而逻辑主语agent却要用第三格。\(subject施事者。)== ==例:bhṛtyaiḥ sevyase 你被仆人侍候。nṛpeṇārayo jīyante 敌人被国王所战胜,即国王打败了敌人。== <font color="#81774a">nareṇa svargo labhyáte/ heaven is reached by the man.</font> ==\(天堂被人到达。即:人到达天堂。)== ==evaṃ mayā śrutam \(这样被我听到。即:如是我闻。)== <font color="#A6A6A6" class="size22">sa māṃ paśyati(他见到我) →ᅟahaṃ tena dṛśye(我被他见到) </font> <font color="#81774a">{2.</font><font color="#31849B">非人称被动结构</font>*\([§273](#§273))}* <font color="#31849B" class="size22">3.无人称句:无人称主语的动词形式\(只有Ā)在句中没有主语,永远用第三人称单数,而行动者用第三格表示。</font> ==B)**不及物动词**的被动语态\(bhāve prayoga):分两种,**不及物**动词和不带受事的**及物**动词。== ==逻辑主语用第三格,动词用第三人称单数。== ==该类型的被动结构中的关注对象既不在逻辑主语上,也不在受事上,而在动作\(bhava)本身。== <font color="#A6A6A6" class="size22">如 "ahaṃ gṛhe tiṣṭmi(我站在屋里).",为了强调此一“动作状态”,而使用非人称的受动态,则可说 "gṛhe mayā sthiiyate."(在中文或英文里难以表述,勉强的可说 "It is stood in the house by me.")。</font> ==jan/jāyate mṛ/mriyate== <font color="#808080" class="size22">pac/pacyateᅟᅟ</font><font color="#948A54" class="size22">སྐྱེས་པར་བྱེད་= སྐྱེདᅟ有时被动语态并没有特别强烈的被动意味。</font> ==若句中无第三格名词,则逻辑主语是泛指。== ==āgamyate/ \(有人来了one comes hither. )。ᅟ supyate/ >\(有人睡了one sleeps. )==。 ==śrūyate/ \(被听,即:听说,人们说it is heard. they say.)==。 ==例:āsyate bhṛtyena 仆人坐着。== *逻辑主语的同位语或补语也用第三格:* *rāmeṇa rṣiṇā jīvyate/ 罗摩仙人活着。或:Rāma lives as a seer.* <font color="#31849B" class="size22">在动词变化形式上,无人称和被动一样。</font> <font color="#31849B" class="size22">在动词性质上,主动兼有及物和不及物性质,被动动词是及物的,无人称动词是不及物的。</font> <font color="#31849B" class="size22">注意:</font> <font color="#31849B" class="size22">(1)及物不及物并不由句中有无宾语性质的第二格的词决定。</font> <font color="#31849B" class="size22">(2)主语总是第一格。</font> <font color="#31849B" class="size22">(3)代词主语由动词可知,常不出现。</font> <font color="#31849B" class="size22">(4)古典梵文后期多用被动和无人称形式,甚至多用过去分词(被动的和主动的)以及动形容词,而不用依人称变化的动词。</font> ==C)== <font color="#31849B" class="size22">反身被动语态</font><font color="#A6A6A6" class="size22">(karmakartari prayoga)\(reflexive passive)</font> <font color="#A6A6A6" class="size22">它一方面是不及物动词的被动态(与第一种被动态有别),同时又是人称结构的被动态(与第二种被动态有别),因此在使用上,它也同时兼有前述两种用法里的表意功能,亦即:</font> <font color="#A6A6A6" class="size22">1强调原来由动词所支配的“业格”</font>==(karman)== <font color="#A6A6A6" class="size22">,而把它在被动态里转成了“主格”==(kartṛ)==,例如 "odanaṃ pacāmi."(我来煮饭)反身被动的形式:"pacyata odanaṃ svayam eva"(饭自己在煮)/ odanaḥ pacyate. {kāṣṭhaṃ bhidyate svayam eva. }。</font> <font color="#A6A6A6" class="size22">2同时由于也强调“动作状态”,因而把原来动词的及物用法在被动态里<u>转为不及物用法</u>,亦即把动作回<u>返到施动者身上</u>。例如 mucyate.(自我解脱)。</font> <font color="#A6A6A6" class="size22">此外,这种反身被动态的形式,其“被动”的意味往往相当淡薄,所以在后期的文献或较不讲求严格语法的作品里,此类被动的用法也往往当成是及物动词的主动态来使用。</font> <font color="#A6A6A6" class="size22">文法书一般只言及“人称结构的被动态”(及物动词的被动态),以及“非人称结构的被动态”(不及物动词的被动态),而甚少论及“反身被动态”(不及物动词的反身用法)的语法形式。此处的叙述大体综合了 Speijer(1886,§§319~20,pp. 239~40)与十直四郎(1974,p. 299)二人的说法。至于专事讨论此类“反身被动态”的问题,可参看岩崎良行(1993)。</font> \(〔[syntax-theory-and-analysis](https://115.com/?cid=2785566114749348881&offset=0&tab=&mode=wangpan)〕 p82) *{被动语态,采用中间语态词尾。只有用现在时语干构成的形式和不定过去时第三人称单数的形式与中间语态不同。* *除现在时、未完成时(与后缀-ya构成其语干)和第三人称单数不定过去时外,被动语态与中间语态相同。}* <font color="#948A54" class="size22">及物动词的未完成时、命令语气和祈愿语气,被动形式与陈述语气一样,使用-ya-加中间语尾。</font> #### 4.1现在时‹239› 现在时\(`陈述语气`、`[祈愿]`、`[命令]`)和`[未完成]` *{所有词根都可形成被动语态。}* *{动词现在时\[主动]\[自动]语干变化规则有十类不同,\[被动]语干变化没有十类的分别。}* ##### §239 词根后加<font color="#365F91"><b>-yá</b></font>,变位如第一类动词现在时`[中]`。√tud\(打)被动语态陈述语气`[单][三]`tud-yá-te。√dviṣ\(恨)→ dviṣ-yá-te;√han\(杀)→ han-yá-te。 <font color="#81774a">{與第四类动词的不同僅在</font><font color="#FF0000">重音位置</font><font color="#81774a">:第四类动词náh-ya-te他绑;被动nah-yá-te他被绑。}</font> ##### §240 根据[§189](#§189)需进行特弱变化的词根,在被动语态便使用这种最弱形式。 省略倒数第二的<font color="#0F243E"><b>鼻音</b></font>:√bandh\(捆、绑)→ badh-yá-te。*{√añj塗油aj-yá-te。√bhañj-7打碎bhaj-yá-te。√sañj执着sajyate/sajjate\(√sajj)。}* <font color="#0F243E"><b>Saṃprasārana:√vac\(说话)→ uc-yá-te,</b></font>*{√vad说、√vap散播、√vas住、√svap睡。}{√yaj祭祀ij-yá-te}* √grah\(抓、取)→ gṛh-yá-te=={√prach问pṛcch-yá-te}==,√hve\(喊)→ hū-yá-te。 *{√śās-2教导\(统率、命令[§159](#§159))śiṣ-yá-te \(*<font color="#81774a" class="size20">或śās-ya-te ?</font><font color="#81774a"> )}</font>。 ##### §241 √khan\(挖掘)和√tan\(延长),在构成khan-yá-te和tan-yá-te以外,也可构成khā-yá-te和tā-yá-te。 ##### §242 尾音元音。 a) -ā和复合元音\([§188](#§188))大多变为-ī,例如√dā\(给、切)→ dī-yá-te。√pā\(喝)→ pī-yá-te。√gai\(√gā唱)→ gī-yá-te。*{dhā放}*。ᅟᅟ但下列词不变:√jñā\(认识)→ jñā-yá-te,√pā\(保护)→ pā-yá-te。<font color="#81774a">{</font>√<font color="#81774a">dhyā思虑\(</font>√<font color="#81774a">dhyai)}</font>。 b) -i和-u变长。√ji\(胜利)→ jī-yá-te。√śru\(听)→ śrū-yá-te。*{√stu称赞}* c) -ṛ变为-ri,在两个辅音后Guṇa变为-ar。√kṛ\(做)→ kri-yá-te*{kri-y-ai,kri-ya-sva,kri-ya-tām…被动命令} {√mṛ死}*。√smṛ\(回忆)→ smar-yá-te。 d) -ṝ变为-īr,在唇音后变为-ūr。√kṝ\(撒、散播scatter)→ kīr-yá-te *{√tṝ渡过√stṝ strew}*。√pṝ\(填满)→ pūr-yá-te。*{[§279](#§279)a} {[§285](#§285)}* *{[§140](#§140)}* [[stenzler2009.pdf#page=85|P079]] ##### §243 第十类词根和<font color="#215868"><b>致使动词</b></font>\([§251](#§251))*{及名词起源动词}*,用丢掉-áya的语干构成被动语态。 √cur\(偷)→ cor-yá-te被偷。√kṛ\(做)→ kār-yá-te。 *{gaṇ-yá-te被数\(gaṇa›gaṇa-ya名称动词)}{bhū bhāvyate 被使有\(被修行)}* *{使役形主动现在分词:jñā-p-aya-nt正在役使去知。* *使役形被动现在分词:jñā-p-ya-māna正在被役使去知。* *致使式的被动:致使式语干保留加强形,去掉aya,再加被动标志ya,形成致使被动语干。含义为“被使……”。* *√dṛś\(/看)→`[陈]`paśyati\(他看…),\[致使]darśayati\(他使(人)看…,他展示…),\[致使被动]darśyate\(他被使看,他被展示)。}* #### 4.2一般时态‹244› *{过去被动分词[§273](#§273)、未来被动分词[§281](#§281)}* ##### §244 一般时态的被动语态=={\(现在时体系以外的时态)}==,用`[中]`来表现。 *{\[不定过去时的4.5.7三种形式]以`[中]`表\[被动],通常不采取这三种形式的不定过去时的词根,可以按4.5.的`[中]`构造表达被动意义。}* 例外如下: ##### §245 **\[不定过去时]\[被动语态]\[单三]**: 在加有字头a-的词根后加后缀-i。 \[尾音元音]以及\[单辅音前的a]Vṛddhi;词根中\[单辅音前]的i/u/ṛ变为Guṇa;以ā为尾音的词根在-i前插入y。 √nī\(引导)→ anāy-i。√lū\(割掉)→ a-lāv-i。*{√bhū是.变→a-bhāv-i。}* √kṛ\(做)→ a-kār-i。 √pac\(煮)→ a-pāc-i。√pad\(去)→apād-i。*{√gam\(去)→ a-gām-i。}* √budh\(认为)→ a-bodh-i。√diś\(指示)→ a-deś-i。√dṛś\(看)→ a-darś-i\([§16](#§16))。 √dā\(给)→ a-dā-y-i。√jñā了知 a-jñā-y-i。 \[vac]avāci.avoci. **派生语干\([§251](#§251))把ay丢掉**。√cur-10→ a-cor-i。√ruh生长\(ropaya)→ aropi ##### §246 [§245](#§245)的例外: √jan\(生)a-jan-i;√dam\(驯服)a-dam-i;√labh\(达到)a-lābh-i或a-laṃbh-i;√han\(杀)a-ghān-i或a-vadh-i\([§190](#§190))。 ᅟ1. √rabh取arambhi ᅟ2. √pṝ充满apūri ᅟ3. √gam去agami √rac编辑araci √vadh杀害avadhi ##### §247 以元音收尾的词根以及 √grah\(抓)、√dṛś\(看)、√han\(杀), 可以在`[不][被][单三]`语干\([§245](#§245)) 之后加上第五种不定过去时`[中间语态]`语尾 \([§225](#§225)),构成`[不][被]`\(`[单三]`例外)。 `[不][被][单一]`构成anāy-iṣi、akār-iṣi、agrāh-iṣi,adarś-iṣi。√han→aghān-iṣi。 ##### §248 第[§247](#§247)条述及的词根,也可以类似的方式用`[不][被][单三]`语干,来构成一个特殊的<u>将来时</u>[§233](#§233)和<u>条件式</u>*{假定时}*[§237](#§237)的<b>被动语态</b>。 将来时:`[单一]`nāy-i-ṣy-e\(√nī nāyiṣyate), \(√grah grāhiṣyate)。 条件式=={假定时}==:anāy-i-ṣy-e\(√nī anāyiṣyate)。grāh-i-ṣy-e\(√grah agrāhiṣyate),等等。 [[stenzler2009.pdf#page=86|P080]] ##### §249 在\[迂回完成时]\([§213](#§213))的被动语态中,√kṛ\(√as)和√bhū永远用`[中]`的形式。 ---- ### 5.派生语干的变位‹250› <font color="#365F91"><b><u>\(派生语干和派生语尾意义不同。)</u></b></font> *{动词变位分为:基本动词变位Primary Conjugation,衍生动词变位Secondary or Derivative Conjugation\(第二性变位)。后者有:1.被动Passive、2.强意Intensive、3.意欲Desiderative、4.使役Causative,先形成语干再\(如第一性变位<font color="#000000" class="size22"><b><i>依基本变位</i></b></font>)拓展成完整的动词变位;5.名词起源动词的变位法Denominative\[由名词或形容词语干转变为变位语干而产生的]、6.复合动词\(复合变位法)Compound、7.迂回的动词变位Periphrastic Conjugation\[由动词性名词或形容词与助动词相结合而产生]。}* *{衍生动词有五组:1.被动动词Passive、2.使役动词Causative、3.意欲动词Desiderative、4.强意动词Intensive、5.名词起源动词Denominative。}* <font color="#81774a">{<font color="#000000" class="size18"> <i>\* 理论上,派生动词可依现在时变位,也可依完成、不定过等一般时态变位。而实际上加强动词的一般时态极为罕见,名动词则只有现在时。</i></font> }</font> ##### §250 除少数例外,派生语干与整个变位体系保持一致。 #### 5.1第十类动词和致使动词 Causative *{áya类\(cur-class):第十类、使役动词、含使役重音áya的名词起源动词的语干。}* ##### §251 词根后加<font color="#365F91"><b>-ay</b></font>,现在时语干为<font color="#365F91"><b>-áya</b></font>。*{ ca. \[pr. impft. imp. opt.] \[ac. md. ps.]}* 词根尾音i ī u ū ṛ ṝ和词根内单辅音前的a变为Vṛddhi。 *{短音节中或起首的a有时增强有时不变,如kṣal-10洗kṣālayati洗,√jan-1生janaya创造}* *{dhṛ-1忍受/支持dhār-áya-ti忍受/持,bhī-3怖畏bhāy-áya-ti使怖畏,bhū-1是/成为bhāv-áya-ti使存在,kṛ做kārayati使做}*[§40](#§40) 词根内=={或起首}==的i u ṛ在单辅音前Guṇa。√vid知道ved-áya使知道。*{双辅音前不变,cint-aya-ti思想。}{同樣:√pīḍ-10折磨、压迫pīḍ-áya}* 现在时变化如第一类动词\([§142](#§142))。 遵循此类变化者有: a) 第十类动词;b) 致使动词。 ##### §252 \(a)有一些动词按此变位构成现在时,但不改变意义。这正是\[第十类动词]。√cur\(偷)现在时语干cor-áya,√pūj\(尊敬)pūj-áya\([§15](#§15))。 ##### §253 \(b)每一个动词,除了它原有的现在时语干之外,可依从áya-变位,从而具有致使意义。*{多数动词\(P, Ā),其役使形都是P,有些可以是Ā语尾。}* √bhū\(是),致使动词现在时语干bhāv-áya\(使产生);√kṛ\(做)kār-áya\(使做);√nī\(引导)nāy-áya\(使引导);√pat\(落)pāt-áya\(使落);√budh\(认识)bodh-áya\(教导);√rañj\(\(自)染)rañj-áya\(使染)。 **致使动词的特殊规则** ##### §254 =={短音节}==词根中=={或首}==的a, *{通常变成ā,但有时不变,如:√pat落→pāt-aya-ti,√kam贪爱→kām-aya-te,\(ā-+)√cam啜饮→cām-aya-ti。* *但大部分以am,及√jan,√tvar,√prath,√vyath\(折磨)结尾的词根与其它一些较少见的词根:}* 经常保持作短音。√gam\(走)→ gam-áya\(领过来)*{√yam控制、带辔头}*,√jan\(生)→ jan-áya\(创造),√tvar\(急行、速疾)→ tvar-áya\(加速),√prath\(扩张、延伸)→ prath-áya\(使扩张),ghaṭ\(可能)→ ghaṭ-áya\(做成); 但是ud-ghāṭ-áya\(开)。 [[stenzler2009.pdf#page=87|P081]] ##### §255 以ā\(或ṛ/复合元音)为尾音的词根大多有致使标志<font color="#365F91"><b>-p-ay</b></font>,现在时-paya。√dā\(给)→ dā-p-aya\(使给)。√sthā\(站)→ sthā-p-aya\(放)。*{√dhā放置。√gā\(√gai)唱歌。√śrā煮。vi-√dhā 。√ṛ去→ ar-p-aya}*。 但是√pā\(喝)→ pāy-aya\(令喝)*{似从√pī来}*。 √jñā\(认识)→ jñā-p-aya或jña-p-aya\(通知);√snā\(洗澡)→ snā-p-aya或sna-p-aya\(令洗澡)*{√glā\(glai)变弱,√mlā\(mlai)枯萎,亦然}*。 ni ##### §256 不规则致使动词。√ṛ\(动,行走,去)→ ar-p-aya\(给予、提供)。 =={少数以-i,-ī/-u,-ū结尾的词根同样加**p**,√ji-1赢→jā-p-aya-ti使赢,但不规则,如:}== adhi-√i注意、学习→adhyā-p-aya\(教)。 kṣi\(毁坏)→ kṣay-aya或kṣa-p-aya。√ruh\(生长)→ roh-aya或ro-p-aya\(使生长)。 √duṣ\(变坏)→ dūṣ-aya\(弄坏)。 √labh\(得到)→ laṃbh-aya\(使得到)。 *{若词根诸强弱形式中有鼻音,在役使形中保留,如:√śaṃs→śaṃs-aya-ti,√daṃś→daṃś-aya-ti,√yuj\(强yunaj)→yuñj-aya-ti。但是√han杀→ghāt-aya-ti。}* √pṝ\(填)→ pūr-aya。√prī\(使高兴)→ prī-ṇ-aya\(使高兴)。 =={一些使役意义的动词是经由**名转动词**而来,如:√pā-2保护→pā-l-aya-ti,√prī喜爱→prī-ṇ-aya-ti,√bhī怖畏→bhī-ṣ-aya-ti,√dhū→dhū-n-aya-ti,√han杀→ghāt-aya-ti。}== =={不同的詞典解釋不同,也有做第十類,如:pṛ\(致使pāraya),gaṇ\(-aya名動),varṇ\(-aya名動)}== ==**hanty-arthāś ca**== [^han1] ==han, kaṣ, kṛv, krath, kṣaṇ, kṣiṇ, kṛ, kṝ, tūr, tṛṇh, radh, riś, riṣ, ruś, ruṣ, śṝ, ṣūd, sṝ, his, śas, śiṣ, mī, pij. (10- krath, granth, piṣ, yam, ruj, sphiṭṭ, his, ard)== ==Dhātus which mean "to kill" can also be cur-ādis.== ^n6m4tk [^han1]: ==N.B. jīva gosvāmī says **hanty-arthāś ca (ye ca teṣu gaṇeṣu hiṃsārthā dhātava uktās te cur-ādāv api jñeyāḥ ity arthaḥ)**. Dhātus which mean "to kill" can also be cur-ādis (one should know that those dhātus having the meaning of **hiṃsā** which were previously mentioned in the other nine gaṇas can also be conjugated as cur-ādis).== ==**Siddhānta-kaumudī**, commenting on the same gaṇa-sūtra (**hanty-arthāś ca**) in the pāṇinian dhāṭu-pāṭha, says **nava-gaṇyām uktā api hanty-arthāḥ svārthe ṇicaṃ labhanta ity arthaḥ**. Dhātus which mean "to kill" can also take **svārtha** {ṇ}i{c} (cur-ādi-ṇi) even though they are listed in the other nine gaṇas". This increases the list of cur-ādi-dhātus considerably. Thus from the ad-ādi-dhātu **han{a} hiṃsā-gatyoḥ** we can form not only **hanti** "he kills", but **ghātayati** "he kills" also.== ##### §257 第十类动词和致使动词的一般时态: 完成时用迂回式\([§212](#§212)),不定过去时用重复式\([§220](#§220))。 两种将来时在<font color="#365F91"><b>ay</b></font>后加联系元音<font color="#81774a">{<b>i</b>}</font>。将来时`[单三]`kār-ayi-ṣyati\([§233](#§233)),kār-ayi-tā\([§234](#§234))。dhār-ayi-ṣyati dhār-ayi-tāsmi 。 被动语态照[§243](#§243)。 *{不及物动词的使役式是及物的。āsayati devadattaṃ yajñadattaḥ/ Yajñadatta使Devadatta坐下。* *及物动词的使役式有两种表示方法,如“他使群鸟吃饼”:* *a.用两个业格,vihagān piṇḍān khādayati;* *b.用一个业格\(动作对象)和一个具格\(被使役者),\(强调被使役者时用具格),vihagaiḥ piṇḍān khādayati。}* *{致使变化的动名词:[§278](#§278)过去被动分词 [§281](#§281)c义务分词 [§282](#§282)\(1)不定式 [§284](#§284) [§287](#§287)独立式 [§243](#§243) 使役形被动现在分词 使役形主动现在分词}* #### 5.2愿望动词‹258› Desiderative意欲动词 ##### §258 重复的词根后加<font color="#365F91"><b>s</b></font>\(现在时为<font color="#365F91"><b>sa</b></font>)构成愿望动词语干,有时加联系元音<font color="#365F91"><b>i</b></font>。 重复音节使用元音<font color="#365F91"><b>i</b></font>,只在词根有u/ū或根据[§259](#§259)而获得 ū时,重复音节才使用元音<font color="#365F91"><b>u</b></font>。变化如第一类动词。 √pac\(煮)→ 愿望动词现在时语干pipakṣa\(希望煮)。√kṣip\(掷)→ cikṣipsa\(希望掷)。 √tud \(打)→ tututsa\(希望打)。√dṛś\(看)→ didṛkṣa\(希望看)。√duh\(挤牛奶)→ dudhukṣa\(希望挤牛奶)。 √dah didhakṣati √budh bubhutsati √śṛj sisṛkṣati √viś vivikṣatiᅟ√ruh rurukṣati √sthā tiṣṭhāsati ##### §259 尾音元音。尾音i和u变长音,尾音ṛ和ṝ变为īr,在唇音后变为ūr。 √śru\(听),愿望动词现在时语干śuśrūṣa;√kṛ\(做)cikīrṣa;√mṛ\(死)mumūrṣa。 √bhū bubhūṣatiᅟ√tṝ越过titīrṣati √bhṛ忍受bubhūrṣati √dru dudrūṣati *{在-iṣa前,尾音ī/ū/ṝ及中间有ṛ的词根要Guṇa,中间有u的词根仅有一个例子须Guṇa。√śubh美化\(放光)śuśobhiṣati* *√śī躺下śiśayiṣatiᅟ√śṝ压碎śiśariṣatiᅟ√nṛt跳舞ninartiṣatiᅟ √vid知道vividiṣati/vivitsati}* [[stenzler2009.pdf#page=88|P082]] ##### §260 不规则变化。 √gam\(走)→ jigāṃsa/jigamiṣa。√han\(杀)→ jighāṃsa。<font color="#948A54">√man mīmāṃsati</font> √grah\(抓)→ jighṛkṣa。<font color="#948A54">√prach pipṛcchiṣati √svap suṣupsati</font> √cit\(观察)→ cikitsa\(痊愈)。√han\(杀)→ jighāṃsa。<font color="#948A54">√ghas吃jíghatsati</font> √ji\(胜利)→ jigīṣa\(参见[§208](#§208))。<font color="#948A54">√ci集cicīṣati/cikīṣati</font> <b>√dā\(给)→ ditsa。√dhā\(安放)→ dhitsa</b><font color="#81774a"><b>{didhiṣa}</b></font><b>。</b><font color="#948A54">√mā mitsati</font> <b>√labh\(得到)→ lipsa\(希望得到),</b><font color="#948A54">√pad pitsati 。√rabh ripsati 。</font> **√bhaj\(得到\[分享])→ bhikṣa\(乞讨),√śak\(能够)→ śikṣa\(学习)。** **√pat\(落)→ pitsa或pipatiṣa。** 有二三个<font color="#0F243E"><b>以母音起首</b></font>的词根,此母音变成i。√āp\(得到)→ īp-sa。√aś吃aśiś-i-ṣati √īkṣ见īcikṣ-i-ṣati 。\[an2] anin-i-ṣaᅟ\[ṛc1] arcic-i-ṣa ##### §261 完成时用迂回式\([§212](#§212)),不定过去时用<font color="#365F91"><b>iṣ-</b></font>不定过去时 \([§225](#§225))。两种将来时有联系元音。被动语态按照[§239](#§239)。 *{<b>另有\[des. pft.]</b>如\[an2]›aniniṣ›ananineṣa \[śru]śuśuśrūṣa \[śak]śiśikṣa \[ṛc1]anarciceṣa* *\[laṣ]li<font color="#560094">lilaṣ</font><font color="#C00000">i</font><font color="#560094">ṣ</font>a\[jīv]ji<font color="#560094">jijīv</font><font color="#C00000">i</font><font color="#560094">ṣ</font>a\[gam]\[paṭh]\[dhā1]di<font color="#560094">didh</font><font color="#C00000">i</font><font color="#560094">ṣ</font>a\(didhitsa)* *\*\* \[nij]nanenikṣa \[sīv]suṣuṣyūṣa \[bādh]bibībhatse\(Des. bibādhiṣate) \[āp]epsa īpsiva īpsima }* ##### §262 愿望动词表示<font color="#C00000">愿望、打算</font>,或者表示动词所表达的行为<font color="#C00000">应该发生</font>了。一些愿望动词,例如bhikṣa、śikṣa\([§260](#§260)),差不多已经成为独立的动词。 pibāmi我喝水。pipāsāmi我想要喝水。 *{意欲动词变位:* *现在时语尾如第一类动词。{ des. \[pr. impft. imp. opt.] \[ac. md.]}* *完成时是迂回完成时,`[主]`bubodhiṣāṃ cakāra。* *不定过去时是第五类<font color="#365F91"><b>iṣ</b></font>的形式,`[主]`abubodhiṣīt `[中]`abubodhiṣiṣṭa。āp īpsa aipsīt\(a+aips+īt)ᅟa-ti-tik-ṣ-iṣ-ta* *将来时以<font color="#365F91"><b>i</b></font>形成,`[主]`bubodhiṣiṣyati `[中]`bubodhiṣiṣyate。īp-s-i-ṣya-ti īp-s-i-tā-smi\(迂回)* *意欲被动:现在时如īp-s-ya-te \(人们)想要得到\(它){被想得到},其他时态用中间语态替代。* *绝对分词用i构成。现在分词āp›īpsanti›īpsant。过去被动分词īp-s-ita。* *独立式\[des. abs.]:[§285](#§285) \*\* \[nij]nenik-ṣiya \[sīv]susyū-ṣiya \[bādh]bībhat-siya }* <font color="#81774a">{使役式的意欲动词</font><font color="#365F91"><b>-iṣ</b></font><font color="#81774a">:di-dhār-ay-iṣa-ti bibhāv-ay-iṣa-ti cu-cor-ay-iṣa-ti bubodhayiṣati {\*\*āp ›āpayati ›Des. āpipayiṣati} }</font> #### 5.3加强动词‹263› Intensive强意动词 *{子音起首的单音节词根。}* ##### §263 词根重复。重复音节通过使用Guṇa、拉长元音或别的方式得到加强。 *{a/ṛ›ā i/ī›e u/ū›oᅟ√nij清洗nenekti √nī带引nenīyate √budh知道bobudhīti √plu漂浮poplūyate √tap使热tātapyate √dhū摇动dodhūyate* *-am词根重复鼻音。√kram越过caṅkramīti caṅkramyate* *有ṛ的词根可以插入i/ī,√kḷp calīkḷpyate √mṛ marimarti √dṛś daridṛśyate √nṛt narinṛtyate/narinartti √mṛj marmṛjayte √bhṛ barībharti √hṛ jarīharti 。{√vṛt varīvṛt在主单三中,r后i/ī或不加,t后ī或不加,故有六种可选。kṛ亦同此。carikarīti }* <font color="#81774a">{不规则:√gṛ单三 jāgarti 复三jāgrati</font> ==[§148](#§148)== *√dah dandahiti dandahyate √jabh jānjabhyate √car cañcūryate* *√pad panīpadyate √drā daridrāti* *√vañc vanīvacyateᅟ√vañc sras dhvams bhras kas pat pad skand 在`[中]`变位中失去鼻音m/n,并在重复音节与词根间插入nī。* *√dā de dhā dhe mā sthā gau/gā pā hā ghā dhmā 在`[中]`变位中末元音变为ī,其他以ā结尾的词根不变。√dā dedīyate dādāti/dādeti √jñā jājñāyate }* \(1)在现在时中=={ int. \[pr. impft. imp. opt.] \[ac. md.]}==,重复词根后加<font color="#365F91"><b>ya</b></font>,按第一类动词<b>\[中]</b>变化。 尾音的词根元音照[§242](#§242)处理。√ru\(呼喊)加强动词现在`[单三]` rorūyate;√dīp\(闪光)→ dedīpyate;√kram\(迈步)→ caṃkramyate。√bhū是bobhūyate ##### §264 \(2)比较少见的形式是:重复词根\(不加ya)按第三类动词`[主]`变位。 强语干=={直陈单二三、未完成命令单三}==可在以\[辅音语尾]前插入<font color="#365F91"><b>ī</b></font>。√kram加强动词现在时`[单三]`caṃkramīti;√dhū\(摇)→ dodhavīti;√jāgṛ\(醒)以及类似的重复动词\([§148](#§148))最初正是加强动词。√bhū是bobhoti/bobhavīti ##### §265 加强动词表示\(动作的)重复的或\(语气的)加强的行为。“走”一类的加强动词表示漫无目的地转悠。 [[stenzler2009.pdf#page=89|P083]] #### 5.4名转动词 Denominative名词起源动词 ##### §266 名转动词的构成是在名词性语干后加后缀<font color="#365F91"><b>yá</b></font>,较少加<font color="#365F91"><b>sya</b></font>,变化如第一类动词的`[主]`或`[中]`。名词性词的尾音元音的处理不同。名转动词的意义是“做……”,“成为……”,“<font color="#C4BC96">希望</font>……”*{似、视为、想要、作为treat as, make, desire}*,即与名词所表达的相同。{对名词所表达的东西的实行、转变为、想要。} cira\(长)→ √ciraya、√cirāya\(使变长,镶边儿)。artha\(愿望)→ arthaya\(渴求)。kṛṣṇa\(黑)→ kṛṣṇāya\(染黑)。putra\(儿子)→ √putrīya\(希望有一个儿子)。tapas\(苦行)→ tapasya\(实行苦行)。 <font color="#81774a">gaṇa \(`[阳]`数,类)›√gaṇaya\(计数gaṇayati)。</font><font color="#948A54">{不同的詞典解釋不同,也有做第十類,如:gaṇ\(-aya名動),varṇ\(-aya名動),pṛ\(致使pāraya)}</font> \[①] 纯粹的名词性语干有时也用作名转动词:aṅkura\(新芽),aṅkurita\(发新芽)。 *{在ya前,最后i/u的变成ī/ū;最后的a常变成ā,有时变成ī。* *如namas-yati礼敬、svāmi›svāmī-yati视为主人、go-pā›gopā-yati似牧牛者、保护,rāja›rājā-yati扮演国王。druma›drumā-ya rank as a tree; putra›putrī-ya desire a son. }* <font color="#81774a">{有使役重音<b>aya</b>的名词起源动词,印度学者归为第十类动词,如,√mantra-ya考虑\(mantrayate说,告诉,商量)take counsel \(mantra)、kīrti\(fame) √kīrtaya庆祝\(kīrtayati提及,宣称,叙述)、varṇa\(colour) √varṇaya描写、ka-tham \(how) √kathaya叙述tell how, relate。</font> *tapas忏悔、苦行 tapasyati修苦行 。aśvāyati求马。vasūyati贪财富。bhiṣajyati行医、治疗。putrakāma望子的putrakāmyati渴望有儿子。}* *{有的名词不加ya直接变位。rājan rājānti他行动像国王。}* *{主动语态变位的名转动词:在ya前:末 a/ā›īᅟi/u›ī/ūᅟṛ›rīᅟo/au›av/āvᅟa+鼻›īᅟ余辅不变。* *putrīyati想要儿子、待…如子。* *中间语态变位的名转动词:在ya前:末 a/ā›ā 。* *阴性名词加ya前先变为阳性,再加ya。kumārī›kumāraᅟyuvati›yuvan 。* *一些形容词后依上规则加ya表“变得”,中间语态。* *有些名词加ya用中间语态语尾,表义变化。}* ----动词性的形容词与名词 Verbal Adjectives and Substantives---- ### 6.动名词‹分词›‹267› <font color="#365F91"><b><u>\(Participle由动词转化而来的名词性词语)</u></b></font> #### 分词的用法 ==(1)现在分词表示正在进行的行为,将来分词表示将要进行的行为。例如:araṇye caran 正在林中走着时。kariṣyan 或 kariṣyāmāṇa 将要做……的。现在分词也可表示情况或原因。例如:śayānā bhuñjate yavanāḥ Y.人(希腊 人)躺着吃。adhīyāno vasati 他为求学而住下。将来分词也可表示愿望。例如:vanyān vineṣyanniva duṣṭasattvān 他好像想要驯服猛兽。现在分词常与√ās、√sthā 连用,表示连续性动作。例如:paśūnāṃ vadhaṃ kurvan āste 他经常屠杀牲畜。taṃ pratipālayan tasthau 一直等候着他。== ==(2)完成分词表示已经进行的事。主动语态常代替动词过去时变化。例如:upasedivān kautsaḥ pāṇinim(=upāsīdat 或 upasasāda 或 upāsadat)K.侍奉文法家 P.。sa śuśruvāṃstadvacanam 他听了他的话以后。== ==(3)过去分词的主动形式(vat)和被动形式(ta)都表示过去事实,常代替动词过去时变化,不一定有√as 连用。例如:kṛtavānasi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam 你没有对我做过不如我意的事,我也没有对你 做过违反你意的事。tenoktam 他说。rājā kumāraṃ devyai samarpitavān 国王把孩子交给了王后。== ==(4)过去被动分词:如是及物的,则表示接受动作的对象,而且与有关的名词性、数、格一致;如是不及物的,则可作为无人称,只用中、单、体,而行动者用第三格。例如:kṛtaḥ kaṭo bhavatā 席子被你织成了= 你织了席子。āsitaṃ bhavatā 你坐下了。但不及物的一般也作为形容词。例如:prarudito rājā 国王哭了。satyaṃ mṛto'yaṃ pāpaḥ 这个罪人真死了。== ==(5)下列不及物动词的过去被动分词可随行动者变化,即使加上了前缀变为及物动词,仍然可指对象也可指行动者。这些动词是:śliṣ 拥抱,ruh 登上,ās 坐,jan 生,vas 住,śī 躺,卧,sthā 立。它们有 时可表示主动且带宾语。例如:āsito bhavān 或 āsitaṃ bhavatā 你坐下了。asi vidrutaḥ 你跑了。gato devadatto grāmam D.到村庄去了。gataṃ devadattena D.走了。ārūḍho vṛkṣaṃ bhavān 或 ārūḍho vṛkṣo bhavatā 你上了树。upasthito guruṃ bhavān 或 upasthito gururbhavatā 你侍候老师。== ==(6)表示“走”、“吃”的及其他一些不及物动词的过去被动分词可指\[**第六格**主语]行动的地方。例如:idam eṣām āsitam 这是他们坐过的地方。idam eṣāṃ yātam 这是他们走过的地方。idam eṣāṃ bhuktam 这是他们吃过饭的地方。== ==(7)表示“赞同”、“愿望”、“知道”、“尊敬”的动词的过去被动分词可失去过去时意义而成为形容词,<u>行动者用</u>== <font color="5B5A37" class="size22"><b><u>第六格</u></b></font>==。例如:rājñāṃ mataḥ 或 iṣṭaḥ 国王所同意的或喜爱的。rājñāṃ pūjitaḥ 国王所尊重的。mama viditam 我所知道的。\[mama vidviṣṭaḥ 我所厌恶的。]\[[§61-6(3)](Stenzler#^x9nt6m)]\[[§61-6(4)](#^eo8tme)]== ^8n509f ==(8)过去被动分词可成为中性名词。例如:gatam 出发,走。dattam 给的东西,赠品。khātam 挖的坑。bhuktam 食物。== #### 现在分词的用法 ==总体而言,现在分词在句中的用法与形容词相同,即:== ==主动分词修饰动作发出者,与之同性同数同格;被动分词修饰承受者,与其同性同数同格。== ([关系代词和指示代词的配套使用](Stenzler#关系代词和指示代词的配套使用)) ==\(一)表示正在进行== ==这类句子大多可替换为主从复合句。按照主从复合句的意味翻译,则可译为“当……时”。若按形容词翻译,则译为“正在……的\(人,动物等)”。如ka<font color="#948A54" class="size22">ścid</font> vadan/,既可译为“某个正在说话的人”,也可译为“当某人正在说话时”。== ==第一格,例如:== ==vane caran kṛṣṇamṛkṣaṃ paśyāmi/ 在林子里走着的时候,我看见了一头黑熊。Walking in the woods, I see a black bear.== ==把这句话改成主从复合句,则是:== ==yadā vane carāmi tadā kṛṣṇamṛkṣaṃ paśyāmi/ᅟWhen I walk in the woods, I see a black bear.== ==练习:\(翻译,并改成主从复合句)== ==rāmas tiṣṭhan kāvyāni paṭhati/ 罗摩站着的时候读诗。yadā rāmas tiṣṭhati, tadā kāvyāni paṭhati/== ==第二格,例如:== ==mārge bālaṃ gāyantam apaśyam/ 我在路上看见了一个正在唱歌的男孩\(看见了一个男孩在唱歌)。== ==练习:翻译“我在路上看见了一个正在唱歌的女孩。”mārge bālikāṃ gāyantīm apaśyam/== ==第三格,例如:== ==grāma ṛṣiṇā kupyatā dahyate/ 村子被正在发火的仙人给烧了。== ==练习:翻译“村子被正在发火的天女给烧了。”grāmo devyā\(lakṣmyā) kupyantyā dahyate/== ==第四格,例如:== ==bālebhyo dīvyayaḥ pustakāni mā yaccha/ 不要把书给那些正在玩的孩子们。== ==第五格,例如:== ==nṛpād yudhyamānād ājñām ahaṃ labhe/ 我从正在打仗的国王那里接受了一个命令。== ==第六格,例如:== ==pārthivasyâśvam ārohato mahatī cakṣuṣī staḥ/ 正在骑马的王子有一双大眼睛。== ==现在分词虽属名词,但仍具有动词的含义,因此还能带宾语、状语、补语等。如此句中aśvam即是ārohataḥ的第二格宾语。== ==此句改成主从复合句为:== ==yaḥ pārthivo 'śvam ārohati tasya cakṣuṣī mahatī staḥ / He has wide eyes, who is a prince ridong the horse.== ==aśvam即ārohati的宾语。== ==第七格,例句参见下文“构成独立依格”部分。== ==\(二)构成独立依格== [61-7.5](#^o95wuq) ==主动分词与动作的发出者同为第七格,被动分词与动作的承受者同为第七格,表达时间状语从句或条件状语从句的意味,即“当某人做某事时, ……”或“如果某人做某事, ……”。例如:== ==gurau tiṣṭhati na śiṣyaḥ sīdet/== ==师长站立时,学生不应该坐着。== ==把这句话改为主从复合句:== ==yadā \(yadi) gurus tiṣṭhati tadā na śiṣyaḥ sīdet/== ==再如:== ==asmin <u>khalu punar</u> dharmaparyāye bhāṣyamāṇe teṣāṃ pañcānāṃ bhikṣuśatānām an-upādāyâsravebhyaḥ cittāni vimuktāni/== ==说此法时,五百比丘诸漏永尽,心得解脱。 `(出自《佛说摩诃衍宝严经》)`== ==练习:\(1)把上面的句子改成主从复合句。yadā <u>khalu punar</u> idaṃ dharmaparyāyaḥ bhāṣyate, ...== ==yadā <u>khalu punar</u> bhagavān taṃ dharmaparyāyaṃ bhāṣate, tadā pañcānāṃ bhikṣuśatānām an-upādāyâsravebhyaḥ cittāni vimuktāni/== ==\(2)\(翻译,并改为主从复合句)== ==pitror vadator mā vada/ 父母说话时你别说话。== ^0e4dyp ==\(三)表示原因== ==现在分词 **第一格**可直接表示原因,意为“由于做了……”,<u>不需要通过</u>**第三格**。这类句子大多也可替换为主从复合句。例如:== ==paṭhan rāmāyaṇaṃ naraḥ pretya svarge mahīyate/ ① cf. R.1.1.78.; Speijer 1886, 282.== ==由于诵读《罗摩衍那》,这个人死后升了天。== ==改为主从复合句是:== ==yo naro rāmāyaṇaṃ paṭhati sa pretya svarge mahīyate/== ==或者:== ==yasmād rāmāyaṇaṃ paṭhati tasmān naraḥ pretya svarge mahīyate/== ==如果把原句中的现在分词<u>改为第三格</u>,则是:== ==paṭhatā rāmāyaṇaṃ naraḥ pretya svarge mahīyate/== ==练习:\(翻译,并按上述例句修改句型)== ==gurūn sevañ\(sevamānaḥ) śiṣyaḥ bahūni puṇyāny alabhata/ 由于侍奉老师,学生获得了很多福德。== ==ya<font color="#948A54" class="size22">ḥ</font> śiṣyaḥ gurūn asevata sa bahūni puṇyāny alabhata/== ==yasmād gurūn asevata tasmāc chiṣyaḥ bahūni puṇyāny alabhata/== ==sevatā\(sevamānena) gurūn śiṣyaḥ bahūni puṇyāny alabhata/== ^7e2098 ==\(四)用作动名词,指行为本身== ==这类现在分词在简单句中充当单一成分,因此该简单句不能被改变为主从复合句。例如:== ==bodhicaryāvatāraṃ me <u>yad</u> vicintayataḥ śubham/== ==<u>tena</u> sarve janāḥ santu bodhicaryāvibhūṣanāḥ//== ==愿以我造《入行论》所有的善根,令一切众生趣入菩萨行。== ==vi-cint\(cit)→vicintayati意为“创作”,它的现在分词vicintayant\(vicintayat)指创作行为。== ==练习:== ==paṇḍitair vivadatā rāmo bahvīṃ kīrtiṃ labhate/ 通过与智者们的辩论,罗摩获得了许多名声。== ==\(五)转作名词,指行动者== ==现在分词作为形容词,按阳性或阴性变,可转为指人名词,指\(正)做该动作的人或动物。如:== ==gaṅgāyā jalaṃ piban svargaṃ labhet/== ==喝了恒河水的人能升天。== ==piban,√pā-1\(喝)的主动语态现在分词阳性单数第一格。转作指人名词,“喝者”。== ==把这句话中的现在分词改为复数:gaṅgāyā jalaṃ pibantaḥ svargaṃ labheran/== ==若把分词短语句改成主从复合句,则是:ye gaṅgāyā jalaṃ pibanti te svargaṃ labheran/== ==练习:\(翻译,并改为双数句、复数句。 )== ==narāṇāṃ dhanāni haran nṛpeṇa daṇḍyate/ 偷人们钱的人被国王惩罚了。== ==narāṇāṃ dhanāni harantau nṛpeṇa daṇḍyete/== ==narāṇāṃ dhanāni haranto nṛpeṇa daṇḍyante/== #### 6.1时态语干的分词 \[现在时、将来时、完成时]\[主动语态、中间语态] ##### §267 现在时主动语态分词: 后缀<font color="#365F91"><b>-t\(-at)</b></font>,强语干<font color="#365F91"><b>-nt\(-ant)</b></font>\([§88](#§88)*{`[现][陈][主][复三]`去-i}*)。阴性构成见[§296](#§296)。 a) <b>带插入元音</b>的变化:<font color="#365F91"><b>-t</b></font>\(强语干<font color="#365F91"><b>-nt</b></font>)加在以a收尾的现在时语干上。√bhū-1现在时语干bhava,现在分词`[主]`bhava-t;√tud-6→ tuda-t;√tuṣ-4→ \(高兴);√cur-10→ coraya-t。愿望动词语干īpsa\([§260](#§260))→ īpsa-t。 b) <b>不带插入元音</b>的变化,<font color="#365F91"><b>-at</b></font>\(强语干<font color="#365F91"><b>-ant</b></font>)加在现在时弱语干上,语干尾音的处理方式,和在以元音为初音的人称语尾前相同。 √dviṣ-2现在分词`[主]`dviṣ-at。√as-2\([§153](#§153)santi)→ s-at。√han-2\([§158](#§158))→ ghn-at。√su-5 → sunv-at。√bhid-7 → bhind-at。√aś-9 → aśn-at。 重复语干\([§148](#§148)-a=={被归为第二类的重复词根}==,[§165](#§165)的第三类动词以及[§264](#§264)的加强动词,*{[§159](#§159)√śās-2}*) 照[§89](#§89)处理,即它们=={的分词}==没有强语干。*\(ac.pl.3是-ati){PG259,WG444}{`[中][复]⒈⒉0.`可以加n}* √hu-3\(祭)在所有的=={现分变格}==形式中作juhv-at=={júhvat}{加强动词现分jóhvat}==, √lih的加强动词只有lelih-at, √śās-2\([§159](#§159))同样只有śās-at。 [[stenzler2009.pdf#page=90|P084]] ##### §268 将来时主动语态分词: 如[§267](#§267)a=={`[将][主][复三]`去-i}==,√dā将来时语干dāsya,将来时分词`[主]`dāsya-t,强语干dāsya-nt。 *{阴性分词语干:语干形式永远和`[中][双][一]`相同,按नदी变格。}* ##### §269 现在时中间语态分词: a) <b>带插入元音a</b>的动词,在现在时语干后,加后缀<font color="#365F91"><b>māna</b></font>\(māṇa [§45](#§45)),阴性<font color="#365F91"><b>mānā</b></font>\(māṇā)。 √bhū-1现在时语干bhava,现在时`[中]`分词bhava-māna;√ruh\(成长)→ roha-māṇa。 <font color="#365F91"><b><u>被动语态现在时</u></b></font>\([§239](#§239))=={分词}==也同样:√kṛ\(做)→ kri-ya-māna\([§242](#§242)-c)。=={[§243](#§243)被动致使}== b) <b>不带插入元音a</b>的动词,在弱语干\(`[现][陈][主][复三]`语干)后,加<font color="#365F91"><b>āna</b></font>\(āṇa [§45](#§45)),阴性尾a›ā,语干尾音如在\[初音元音人称语尾]前处理。 \(献祭)√hu-3\(juhv-ate)→ juhv-āna\([§169](#§169))。√dviṣ-2→ dviṣ-āṇa。√brū-2 → bruv-āṇa\([§41](#§41))。√śī-2\([§157](#§157))→ śay-āna。√su-5→ sunv-āna。√āp-5→ āpnuv-āna。√bhid-7→ bhind-āna。√aś-9→ aśn-āna。 不规则:√ās-2\(坐)→ ās-īna。 *{在使役形式常用āna,如:√cint→cint-ay-āna。}* ##### §270 将来时分词中间语态: 后缀<font color="#365F91"><b>-māna</b></font>。√dā,dāsyamāna。 ##### §271 完成时分词主动语态: \(Perfect Active Participle完成分词) *{语干来自完成主动语态第三人称复数去<b>-ur</b>,根末元音须先还原}{pg268,mg157,wg458-462}* 表过去的动作或过去动作的执行者。 后缀<font color="#365F91"><b>-vas</b></font>加在完成时\([§191](#§191))弱语干上。=={\([§98](#§98))变格:<b>-vāṃs</b>强,<b>-vat</b>中,<b>-uṣ</b>最弱}{-uṣ语尾音变如[§205](#§205)b}== 如果完成时语干是单音节的\([§193](#§193)ac, [§201](#§201)bc, [§206](#§206)),那么除最弱语干外,后缀前加联系元音i。 √tud完成时分词`[主]`tutud-vas。 √jan→ jajñ-i-vas\(最弱语干jajñ-uṣ)。√vac→ ūj-i-vas\(ūc-uṣ)。√pac→ pec-i-vas\(pec-uṣ)。√dā→ dad-i-vas\(dad-uṣ)。√iṣ īṣ-i-vas īṣuṣ 。√bhid bibhidvas bibhiduṣ。 √nī→ ninī-vas\(nin<font color="#948A54">y</font>-uṣ,ninī-vāṃs)。√kṛ→ cakṛ-vas\(cak<font color="#948A54">r</font>-uṣ,cakṛ-vāṃs)。 *{√śri›śiśr<font color="#948A54">iy</font>-uṣ{[§205](#§205)b} ,√śru›śuśr<font color="#948A54">uv</font>-uṣ,śuśru-vāṃs ,√yu›yuy<font color="#948A54">uv</font>-uṣ , √kṝ›cak<font color="#948A54">ar</font>-uṣ ,√stṛ›tast<font color="#948A54">ar</font>-uṣ }* 但是:√vid-2\(知道P.[§210](#§210))→ vid-vas。 \[②] \[②] √gam\(走)、√han\(打)、√dṛś\(看)、√viś\(进入)和√vid-6\(找到、发现›vividvas)有时用联系元音: √gam→已经去了jagan-vas\([§55](#§55)-b)或\([§202](#§202))jagm-i-vas\(最弱干jagm-uṣ); √han→ jaghan-vas或jaghn-i-vas\([§201](#§201)-b)。 *{阴性语干:在弱语干后加ई,然后按नदी变。√nī→niny-uṣ-ī}* [[stenzler2009.pdf#page=91|P085]] ##### §272 完成时分词中间语态: 后缀<font color="#365F91"><b>āna\(āṇa)</b></font>加在\[弱语干]上,语干尾音音变与在\[完成时元音语尾]前相同: √kṛ→ cakrāṇa,√nī → ninyāna,√pac→ pecāna。√tan›ten-āna。 ---- #### 6.2由词根或派生动词语干变来的分词 ##### 过去被动分词‹273› ###### §273 过去被动分词\(Past passive Participle)\(又称为动词性的形容词Verbal Adjective)\[MG280/WG952] 用后缀<font color="#365F91"><b>-ta</b></font>和<font color="#365F91"><b>-na</b></font>构成过去时分词,及物动词的过去时分词有被动的意思,不及物动词的过去时分词只表示过去\(不定过去,时间不确定)。 *{不及物动词的被动用<u>非人称</u>\([§239-0](#§239-0)),mayātra ciraṃ sthitam我站在那里很久了。否则其过去分词有主动的意思,sa gaṅgāṃ gataḥ他去了恒河,sa pathi mṛtaḥ他死在路上。* [61-7(4)](#^8pnhfz) *一些-ta结尾的过去分词有被动与及物主动的意思,prāp-ta被得到的、已经得到的,praviṣ-ṭa被进入的、已经进入的。-na结尾的过去分词不可能有及物主动的意思。}* *{这类分词常用作形容词。当补上√as\(是)或√bhū\(是)的某一个形式时,分词取代\[定动词]的作用,如,sa gataḥ他去了he is gone,mayā pattraṃ likhitam一封信被我写by me a letter was written。中性常用作实词,如,dattam礼物、dugdham奶。中性也可作动作名词。\(有时,ppp也具有现在时态的意义,特别是由中性动词构成的,如sthita\(√sthā)常表示“站着的”。)}{-ta结尾的过去分词最常用作定动词\(finite verb),tenedam uktam此事被他说this was said by him。vīro rājñā hataḥ\(hata āsīt).战士被国王杀。}* *{与形容词类似,当系动词√as或√bhū作句中主要动词时 \(系动词可省略不写),过去被动分词在含义上直接充当动词谓语。此时,及物动词的过去分词与动作承受者同格,逻辑主语用第三格;不及物动词的过去分词与动作发出者同格.}* ###### §274 <font color="#365F91"><b>-ta</b></font>\(阴性-tā)直接加在\[以元音为尾音的词根]和\[以辅音为尾音的aniṭ词根[§187](#§187)]后。 只有\[以辅音为尾音的seṭ词根]*{两个子音结尾或单一子音结尾而不易与t结合的基本动词,及所有的衍生动词\(去掉-a/-aya)}*用联系元音i。 √śru→ śru-ta\(已听到),√bhū → bhū-ta\(已成为),√kṛ → kṛ-ta\(已被做),√pat → pati-ta\(已落下)。*{√ji赢ji-ta,√kṣip投kṣip-ta,√hū/hve/hvā喊hū-ta,√vṛt存在vṛt-ta。√smṛ记忆smṛ-ta-vant,\(致使)smār-i-ta-vant。}* 请注意[§47](#§47)-[§51](#§51)的音变规则。 <font color="#81774a"><b>{c,j+ta→kta} {[§282](#§282)</b>-3</font>} √yuj\(连接、套上)→ yuk-ta\(已被连接),√bhaj\(分与)bhak-ta、√tyaj舍弃tyak-ta、√sic湿润sik-ta。 <font color="#81774a"><b>{ś,ṣ\(kṣ,j,ch)+ta→ṣṭa}</b></font> √dviṣ → dviṣ-ṭa\(被憎恨)、√tuṣ欣喜tuṣ-ṭa、√takṣ砍下taṣ-ṭa,√dṛś见dṛṣ-ṭa、√naś›naṣ-ṭa, √sṛj→ sṛṣ-ṭa\(已被创造),√mṛj摩擦mṛṣ-ṭa、√yaj祭祀iṣ-ṭa、√prach\(praś/pṛś)问pṛṣ-ṭa。 <font color="#81774a"><b>{dh,bh+ta→d,b+dha}</b></font> √labh→ lab-dha\(已被得到,[§48](#§48)),√vṛdh生长vṛd-dha、√budh觉bud-dha。 <font color="#81774a"><b>{[§277](#§277)-f}</b></font>: \([§51](#§51)a).√guh \(藏)→gū-ḍha、√ruh \(生长)→rū-ḍha、√lih \(舔)→lī-ḍha、√gāh跳入gā-ḍha、 √vah \(扛、驾驶)→ū-ḍha、√sah \(忍受)→so-ḍha、 √dṛh增加dṛ-ḍha牢固的、 \([§51](#§51)b).√dah \(烧)→dag-dha、√dih-2\(塗敷)dig-dha、√duh-2\(挤奶)duh-dha、√snih \(爱)→snig-dha、 \(ab).√muh-4\(迷惑)→mū-ḍha\(愚蠢的) / mug-dha\(胆怯的)、 √nah \(捆、绑)→nad-dha、 **i)、** √ghas \(吃)→jag-dha、 ###### §275 根据第[§189](#§189)条,有特殊弱形式的词根在-ta前用这种特弱形式。√grah取→gṛh-ī-ta\([§187](#§187)注2)。参见[§277-a.b](#^96um60)。 ###### §276 以ā和复合元音为尾音的词根,凡在被动语态变化其尾音的\([§242](#§242)),在以ta收尾的分词中使用以i或ī\(参见[§277-g](#^ssuo85))为尾音的弱形式。保存ā者:√jñā\(认识),√yā\(走),√khyā\(称呼),√snā\(洗澡),变为jñāta等等。√dhyai\(沉思)变为dhyāta。 ###### §277 最重要的音变和不规则者如下表。 如果其动词系统有强弱干的区分,-ta前的词根常弱化,如a) b) c) g)。 〔a)〕 [§189](#§189)-a。[§159](#§159)。[§207](#§207). [§240](#§240) √pracch/prach \(问)→pṛṣ-ṭa、*{√div游戏dyū-ta、}* √vyadh \(刺破)→vid-dha、√yaj \(祭祀)→iṣ-ṭa、 √vad \(说)→ud-<font color="#FF0000">i</font>-ta、√vac \(说话)→uk-ta、 √vap \(播种、散布)→up-ta、√svap \(睡)→sup-ta、 √vas \(住)→uṣ-<font color="#FF0000">i</font>-ta、√vah运载ū-ḍha、 √hve \(呼)→hū-ta、√śās \(命令、教导)→śiṣ-ṭa、==[§159](#§159)== ᅟ [[stenzler2009.pdf#page=92|P086]] 〔b)〕**[§189](#§189)-b。倒数第二的鼻音。** √daṃś \(咬)→daṣ-ṭa、√bandh \(捆)→bad-dha、 √sañj \(挂)→sak-ta、√añj塗油ak-ta、 √sraṃs/sras \(落、落下)→sras-ta、√śaṃs陈述śas-ta、√bhraṃś坠bhraṣ-ṭa、 ^96um60 〔c)〕**[§55](#§55)-a** √gam \(走、去)→ga-ta、√nam \(弯曲、礼敬)→na-ta、√yam \(控制、给)→ya-ta、√ram \(喜欢、嬉戏)→ra-ta、 √kṣan \(伤、杀)→kṣa-ta、√tan \(延长、扩张)→ta-ta、√man \(想)→ma-ta、√han \(杀)→ha-ta、 ^elnv98 <font color="#FF0000">〔d)〕、</font> √khan \(掘)→khā-ta、√jan \(生)→jā-ta、√san敬重sāta、 ^95rm50 <font color="#FF0000">〔e)〕</font>、 √kam \(爱、欲求)→kān-ta、√kram \(迈、趋向)→krān-ta、√kṣam忍,允许kṣānta、 √klam \(疲倦)→klān-ta、√śram \(疲倦)→śrān-ta、 √dam \(驯服、平静)→dān-ta、√śam \(安静)→śān-ta、√tam不安tānta、 √bhram \(闲逛)→bhrān-ta、 <font color="#FF0000">〔f)〕</font> [§51](#§51)、 <font color="#4A442A">√guh \(藏)→gū-ḍha、√ruh \(生长)→rū-ḍha、√lih \(舔)→lī-ḍha</font> <font color="#4A442A">√vah \(扛)→ū-ḍha、√sah \(忍受)→so-ḍha</font> <font color="#4A442A">√dah \(烧)→dag-dha、√snih \(爱)→snig-dha</font> <font color="#4A442A">√nah \(捆)→nad-dha </font>{[§282-3](#^ldhqg7)} ^dynv25 〔g)〕 [§276](#§276)、 √mā \(量、测量)→mi-ta、√sthā \(站)→sthi-ta、√dhā \(放)→hi-ta、 √śo \(磨砺)→śi-ta、√so \(决心)→si-ta、 √pā \(喝)→pī-ta、√gai/gā \(唱)→gī-ta、 ^ssuo85 <font color="#FF0000">〔h)〕</font> [§157](#§157)、 √śī-2 \(躺)→śay<font color="#FF0000">i</font>-ta、{[§282](#§282)<font color="#81774a">-1</font>} ^ewiv46 <font color="#FF0000">〔i)〕</font>、 √<font color="#4A442A">ghas \(吃)→jag-dha、</font> **√dā** \(给)→dat-ta \(从衍生形式dad来的)。 [[stenzler2009.pdf#page=93|P087]] 在\[以元音为尾音的前缀]之后,°-**√dā**的过去时分词形式多半是°-t-ta,如:ā-dā\(拿)变为ā-t-ta。pra-datta或pra-tta、ni-datta或nitta。 §- *{基本动词+-i-ta:* *①两个子音结尾ᅟ √śaṅk怀疑śaṅk-i-ta* *②单一子音结尾而不易与t结合\(如kh/ṭ/ṭh/ḍ/ḍh/th/ph):* *a.词根不变:√likh写、√īkṣ看、√tṛṣ渴求、√kup生气、√pat落下、√śvas呼吸。* *b.Samprasāraṇa:* *√vad \(说)→ud-i-ta、√vas \(住)→uṣ-i-ta、√grah取→gṛh-ī-ta\([§187](#§187)注2)。}* ###### §278 第十类动词和致使动词过去时分词用<font color="#365F91"><b>i</b></font>来代替<font color="#365F91"><b>ay</b></font>。 √cur-10\(偷)→ cor-i-ta,√pīḍ-10\(折磨、压迫)pīḍ-áya›pīḍ-i-ta。 √kṛ\(做)致使动词过去时分词kār-áya›kār-i-ta。 *{使役动词及名词起源动词\[名转动词]:√cur\(偷)cor-áya›cor-i-ta、√taḍ打tāḍ-áya›tāḍ-i-ta、√mṛ死mār-áya›mār-i-ta、√han杀ghāt-áya›ghāt-i-ta,√āp取得īp-sa\(愿望动词[§260](#§260))›īps-i-ta、gaṇa›√gaṇa-ya数\(名称动词\[名转动词])gaṇ-i-ta。}* *{某些动词-i-ta/-ta两种形式皆有,如:√mad沉醉mat-ta/mad-i-ta,śvas-i-ta/śvas-ta\(ā-śvas-ta)}* ###### §279 不太常见的后缀<font color="#365F91"><b>-na/-ṇa</b></font>\(阴性-nā/-ṇā)永远加在词根后,不加联系元音i。例如: a) 加在以ṝ为尾音的词根后,ṝ照[§242](#§242)-d 处理\[ṝ›īr]:√kṝ\(撒、散布)kīr-ṇa;√pṝ\(填、充满)pūr-ṇa。√stṝ\(散布)stīr-ṇa。√tṛ\(√tṝ)\(渡)tīr-ṇa。 b) 加在另外几个元音尾音词根后,如:√lī\(消失、黏著)lī-na;√lū\(割掉、切)lū-na。√mlā\(枯萎mlai)mlā-na。\[√hā\(离开、舍弃)hī-na\([§276](#§276));√kṣi\(毁坏)kṣī-ṇa。√pyā/√pī\(肿大)pī-na。√śvā/√śvi\(肿大)śū-na。] c) 加在大多数以d收尾的词根后,不照[§43](#§43)而按[§26](#§26)处理,√chid\(劈开)chin-na;√sad\(坐)san-na;√pad\(陷入)pan-na。√bhid分、割截bhin-na,ni-√sad坐ni-ṣaṇ-ṇa,ā-san-na\(ā-√sad)就近的、快到的。 *{例外:vid知道vid-i-ta,vad说ud-i-ta,rud哭泣rud-i-ta,mud欣喜mud-i-ta,khād食khād-i-ta。}* d) 加在一些以g和j收尾的词根后\(j不按照[§43](#§43)而变为g):√lag\(挂、连系)lag-na;√vij\(吃惊、怕、颤抖)vig-na;√bhañj\(打破、击破[§189](#§189)-b)bhag-na;√majj\(下沉)mag-na。√bhuj弯曲bhug-na,√ruj生病rug-ṇa\([§45](#§45)), \[vraśc割掉、破坏vṛk-ṇa\([§189](#§189))]。 *{某些动词-na/-ta两种形式皆有,如:√tvar速疾tūr-ṇa/tvar-i-ta,√vid取得vin-na/vit-ta。}* *{文法家将少数衍生形容词断定为-na分词,如:kṣā-ma弱的,kṛś-a薄的,pak-va熟的\(pac),śuṣ-ka干的,phul-la延伸的。}* ##### 过去主动分词‹280› <font color="#365F91"><b><u>\(第二性派生词)</u></b></font> ###### §280 过去主动分词 通过加后缀<font color="#365F91"><b>-vat</b></font>\(强语干-vant),可将-ta或-na收尾的分词=={ppp.}==变成过去主动分词=={有完成主动分词的意思\[有主动意义的过去时分词]}{阴性-vatī}==:kṛ-ta所做的›kṛ-ta-vat\(已做)*{sa tat kṛtavān他已做那件事,sā tat kṛtavatī她已做那件事}*,chinna-vat\(劈开了chid)。按[§91](#§91)变格。 \(以-ta和-ta-vat收尾的分词常常具有定式动词的意义。) *{常作定动词,√as常省略,如:maṃ na kaś cid dṛṣṭavān无人见过我。* *√as不省略亦可,如:mahat kṛcchraṃ prāptavaty asi你已遇到大危难。* *此分词甚至可以从不及物动词形成,如:sā gatavatī她已离开了。}* ##### 必要分词‹281› \(Future Passive Participle<font color="#365F91"><b><u>将来被动分词/义务分词</u></b></font>) ==\[未来被动分词或义务分词\(Future Passive Participle)动形词{动词状形容词} 必要分词]== ==(1)动形容词含被动意义,常代替动词变化。及物的 指行动的对象,随有关的词变性数格;不及物的用中、单、体作为无人称,行动者用第三格。例如:kartavyaḥ kaṭo bhavatā 你应织一席。āsitavyaṃ bhavatā 你应坐下。tvayāvahitena bhavitavyam 你应当注意。tatrabhavatā tapovanaṃ gantavyam 阁下应当去苦行林。== ==(2)动形容词常同命令和虚拟一样表示命令、请求、适合、应当等意义。例如:kiṃ kartavyaṃ mayādhunā 现在我应当做什么。tvayā bhāro vahanīyaḥ 你应(能)担负此重担。hantavyo'yaṃ śaṭhaḥ 这流氓当杀。gantavyā te vasatir alakā nāma yakṣeśvarāṇām 你将要到名为 A.的药叉王住的地方去。mama sevyo hariḥ 我应侍奉H.神。此类句中行动者可用第六格。 例见上。== ==(3)bhavitavyam 和 bhāvyam 常用作“是”、“有”、“应当是”、“应有”,行动者用第三格。例如:atra kenāpi kāraṇena bhavitavyam 其中必有缘故。āryayā pravāhaṇamārūḍhayā bhavitavyam 那小姐必然是在车内。== ==(4)可成为中性名词。例如:bhavitavyaṃ bhavatveva 该怎么样就怎么样吧。== ###### §281 未来被动分词或义务分词\(Future Passive Participle) 每一个词根可以加后缀-tavya、-anīya和-ya\(阴性°ā)而构成一个<b>动形词</b>=={动词状形容词\动形容词}==或<b>必要分词</b>: 一种派生的形容词,大部分属于第二性的。表必须、义务、可能。行动者用具格表示,tvayā bhāro vahanīyaḥ你能够挑起這担子。有时也用属格,dvijatīnāṃ bhakṣyam annam婆罗门所食的饭。 *{必要分词的否定:分词前加a或an。}* a)<font color="#365F91"><b>-tavya</b></font>\(源自以<font color="#365F91"><b>-tu</b></font>为末的不定词性名词或第二性形容词的派生式)加在Guṇa词根后。 常表纯粹的未来,无被动之义。tena tvayā sukhīnā bhavitavyam因此你将会是快乐的。 √ji\(战胜)→ je-tavya\(可以被战胜的),√kṛ\(做)→ kar-tavya,√bhuj\(享受)→ bhok-tavya。√vac›vak-tavya,√labh›lab-dhavya,√vand›vand-i-tavya。 seṭ-词根有联系元音\(*{同于不定词}*)。√bhū\(是)→ bhav-i-tavya\(当成为),√īkṣ\(看)→ īkṣ-i-tavya。√śī›śay-i-tavya。 以-ay收尾的派生语干保留ay:√budh致使动词bodhay-itavya\(教导)。tṛp›tar-ay-i-tavya。 [[stenzler2009.pdf#page=94|P088]] b)<font color="#365F91"><b>-anīya</b></font>\(aṇīya)加在Guṇa词根后。 √ci\(堆积)→ cay-anīya;√śru\(听)→ śrav-aṇīya;√kṛ\(做)→ kar-aṇīya。√bhū›bhav-anīya。√guh›gūh-anīya。 派生语干\[致使、名转动词]去掉ay:√cint-10\(想)→ cint-anīya。√bhū›bhāv-anīya。 c) 加<font color="#365F91"><b>-ya</b></font>\(源于-ia)。下列词汇可作为此种类型的<font color="#DBA623">例词</font>: =={ā›e}==√dā\(给dā-ia)→ de-ya,√gā。dhye-ya, khye-ya, me-ya; but RV. has once jñāya. =={i/ī›e/ay}==√ji\(战胜)→ je-ya/jay-ya,√bhī›bhe-ya/bhay-ya。 =={u/ū›av/āv}==√bhū\(是)→ bhāv-ya/bhav-ya\(当发生的),√śru›śrav-ya/śrāv-ya,\[√dhū\(摇)›dhūya] =={ṛ/ṝ›ār}==√kṛ\(做)→ kār-ya。 The vowels <font color="#31849B">/i/ī/u/ū/ṛ/ṝ/</font> either remain unchanged, or have the guṇa or the vṛddhi strengthening; and <font color="#31849B">/e/</font> usually and <font color="#31849B">/o/</font> always are treated before the <font color="#31849B">/ya/</font> as they would be before a vowel : thus, \[<font color="#31849B">kṣay-ya, jay-ya, bhay-ya, lāy-ya</font>] ; \[<font color="#31849B">navya, bhav-ya, hav-ya, bhāv-ya</font>] ; \[<font color="#31849B">vār-ya</font>] ; and, in the later language, \[<font color="#31849B">nī-ya, je-ya, dhū-ya</font>] \(such cases are wanting earlier). In a few instances, a short vowel adds <font color="#31849B">/t/</font> before the suffix : thus, \[√i›<font color="#31849B">i-tya</font>, √śru›<font color="#31849B">śru-tya</font>, <font color="#31849B">mi-tya, stu-tya,</font> √kṛ›<font color="#31849B">kṛ-tya</font>\(the only Vedic examples)]. =={中间<font color="#31849B">a</font>有时不变,有时增强}==√dabh›<font color="#31849B">dabh-ya</font>\(伤害、欺骗),√vand,√sad。√vac\(说)→ <font color="#31849B">vāc-ya</font>,√mad。\[√labh→ <font color="#31849B">labh-ya</font>,√vadh\(杀√han)→ <font color="#31849B">vadh-ya</font>。] <font color="#81774a">{起首或中间的</font><font color="#31849B">i,u</font><font color="#81774a">后跟一个子音时,通常Guṇa}</font>√bhid\(劈开)→ <font color="#31849B">bhed-ya</font>, √vid,√dviṣ。√muc\(解脱)→ <font color="#31849B">moc-ya</font>,√yuj,√yudh战,√budh醒。\[mṛj›<font color="#31849B">marj-ya</font>] <font color="#81774a">{中间的</font><font color="#31849B">ṛ</font><font color="#81774a">不变}</font>√dṛś\( 看)→ <font color="#31849B">dṛś-ya</font>。\[<font color="#31849B">dhṛṣ-ya, īḍ-ya</font>赞美,<font color="#31849B">īṣ-ya,iṣ-ya,tṛd-ya</font>劈开,<font color="#31849B">guh-ya</font>。] \[Medial <font color="#31849B">/i-</font>, <font color="#31849B">u-</font>, and <font color="#31849B">ṛ-</font>vowels/ are unchanged or have the guṇa-strengthening. ] <font color="#81774a">{特例:√śās›</font><font color="#31849B">śiṣ-ya</font><font color="#81774a">、ā-√labh›</font><font color="#31849B">ā-labh-ya</font><font color="#81774a">/</font><font color="#31849B">ā-lambh-ya</font><font color="#81774a">}</font> 派生语干\[致使、名转动词]:cinta-10\(想)→<font color="#31849B"> cint-ya</font>。√cur›<font color="#31849B">cor-ya</font>。 √sathā的致使态:<font color="#31849B">sthā-p-ya</font>\([§255](#§255))。 ---- ### 7.不定式‹282›-tum/-itum Infinitive不定词 #### §282 不定式。 词根Guṇa后加<font color="#365F91"><b>-tum/-itum</b></font>。 \(1)<font color="#365F91"><b>-itum</b></font>。联系元音i如[§281](#§281)-a *{以ū结尾的词根及√śī,与少数元音结尾的词根,大部分子音词根及二次\(派生、第二性)动词变位,用联系元音。* *√bhū\(是)→ bhav-itum;√tṝ\(跨过)→ tar-itum或tar-ītum。√śī›śay-itum{[§277-h](#^ewiv46)}。* *īkṣ›īkṣ-itum,√vand\(欢迎、尊敬)›vand-itum,√guh›gūh-itum,√jīv\(生活)→ jīv-itum。}* <font color="#373AC7"><b>派生语干</b></font>*{致使及名转动词}*:√cint-10→ cint-ay-itum。√cur\(偷)cor-áya›cor-ay-itum、√taḍ打tāḍ-áya›tāḍ-ay-itum、√kath›kath-ay-itum。 另:√grah\(拿、取)→ grah-ī-tum\([§187](#§187)注2)。 \(2)一些子音词根可加<font color="#365F91"><b>-tum/-itum</b></font>,√mṛj›mārj-itum/mārṣ-ṭum。 \(3)加<font color="#365F91"><b>-tum</b></font>的如下: ①{*以非ū/ṝ元音结尾*}√dā\(给)→dā-tum;√ji\(战胜)→ je-tum;√kṛ\(做)→ kar-tum;√pā,√nī,√śru。 ②{*以k,t,p,s结尾的一些词根*}√śak,√vas居住,√śap诅咒,√kṣip,√lup,√āp,仅Guṇa。 ③{*其它子音变化如[§274](#§274) *{c,j+t→kt}*√pac,√tyaj , *{ś,ṣ\(kṣ,j,ch)+t→ṣṭ}*√yaj , *{dh,bh+t→d,b+dh}*√labh,√krudh , {[§277-f](#^dynv25)} }* √yuj\(套车)→ yok-tum\([§49](#§49));√dṛś\(看)→ draṣ-ṭum\([§16](#§16))√spṛś,√kṛṣ,√sṛj、√pracch\(问)→ praṣ-ṭum\([§190](#§190)); √sah\(忍受、承受)→ so-ḍhum\([§51](#§51)<font color="#4F81BD">a</font>)√ruh√vah›ro/vo-ḍhum;√dah›dag-dhum;√nah›nad-dhum。 ④{*d›t, m›n*}√gam\(走)→ gan-tum\([§55](#§55)-b);√ad›at-tum、√vid知道vet-tum/ved-itum。sad›sat-tum。 ^ldhqg7 <font color="4F81BD">〔1用途〕</font> <font color="#000000" class="size22">不定词有四种主要的用途:</font> <font color="#000000" class="size22">\(1) 作及物动词的宾语:</font> <font color="#000000" class="size22">jñāturn icchāmi te 我很高兴认识你! \(这里不定词要求<u>属格宾语</u>te。 560页\(那罗传)174行)</font> <font color="#000000" class="size22">\(2) 作不及物动词或形容词、分词的状语:</font> <font color="#000000" class="size22">anudhāvati khāditum mūṣikam biḍālaḥ 猫追着要吃老鼠。状语</font> <font color="#000000" class="size22">mūṣikam khāditum anudhāvan biḍālo muninā dṛṣṭaḥ 圣者看见猫追着要吃老鼠。定语</font> <font color="#000000" class="size22">\(3) 与动词的变位形式\(特别是情态动词的)并用,作动词性复合谓语:</font> <font color="#000000" class="size22">śaknoti kathayituṃ saḥ | 他能够叙述。</font> <font color="#000000" class="size22">不定词在任何情况下都可以有它<u>自己的</u></font><font color="000000" class="size22"><b><u>宾语</u></b></font><font color="#000000" class="size22">,如:</font> <font color="#000000" class="size22">tan mayā nītiṃ\(第二格) grāhayitum śakyante 因此我能够使他们掌握处世的学问。\(\(利益示教)63行)</font> <font color="#000000" class="size22">\(4) 作表语的补足语:</font> <font color="#000000" class="size22">mama putrāṇāṃ punarjanma kārayitum samarthaḥ kaḥ | 谁能够使我的儿子获得新生呢?</font> <font color="4F81BD">〔2用途〕</font> *{实际上是某种动词性名词的受格\[业格]。}{属于名词范畴。}* ==(1)不定式虽然形式来源是第二格(业),但一般意义却是第四格(为),表示作为另一行动的目的的行动,而且可以用意义相当的名词的第四格代替。例如:== ==paktuṃ vrajati=pākāya vrajati 他去做饭。bhoktuṃ vrajati 他去吃饭。== ==可用-aka后缀构成名词代替。例如:bhojako vrajati 他去吃饭。== <font color="#81774a">{不定词也可作表目的的为格使用,如:taṃ jetuṃ <b>yat</b>ate他努力是为了赢他。}</font> *{不定词也常与表示移动的动词及表示欲望、希望、注意、知道等意思的动词使用。}* <font color="4F81BD">〔(2)〕</font>==与表示<b>愿望</b>的动词连用,条件是两个行动的行动者是同一个人。例如:== ==**icchati** bhoktum 他想吃。== ==但是不能说:tam etat kartum aham icchāmi 我愿他做此事。== <font color="4F81BD">〔(3)〕</font>==与下列动词及其同义词连用:== ==**śak** 能,**dhṛṣ** 敢,**jñā** 知,会,**glai **不喜欢,厌倦,== ==**ghaṭ** 努力,**ārabh** 开始,**labh** 接受,得以,**prakram** 开始,== ==**utsah** 能,做到,**arh** 应当,必须,值得,**as**(以及 **bhū**,**vid**)是。例如:== ==śaśāka na niyantum 她不能控制。indriyāṇi saṃniyantuṃ na śakyante 感官不能被控制。== ==śakyamevaṃ kartum 可以这样(被)做。na da<u>dhṛṣ</u>atur vaktum 他俩不敢说。== ==na vijānāti vinivartitum 他不知道转回去。dayitāṃ trātuṃ ghaṭasva 你努力救护爱人吧。== ==bhoktuṃ labhate 他得到吃的。tapaś carituṃ pracakrame 她开始苦行。na kartum utsahe 我做不了。== ==na daṇḍaṃ dātum arhati 他不应当交罚金(受罚)。vaktum arhasi 你应当说,请说。== ==<font color="#0070C0" class="size22">asti / bhavati / vidyate</font> bhoktum 这儿有吃的。== *{kathayitum śaknoti他能够说。* <font color="#81774a">śrotum ==arhati== kumāraḥ王子应该听。\(√<b>arh</b>常与不定词并用,以表达<b>尊敬的请求或恳求</b>。)}</font> <font color="4F81BD">〔(4)〕</font>==与 <b>alam</b> 及其同义词连用,表示:足够、能够、相等、适合。例如:== ==alaṃ vijñātum 有能力了解。**paryāpto** 'si prajāḥ pātum 你足能保护人民。== ==prāpayitum **īśvara**ḥ 足可得到。voḍhuṃ **pārayati** 他能担负。== <font color="4F81BD">〔(5)〕</font>==与 <b>kāla、samaya、velā</b> 连用。例如:== ==kālo/samayo/velā bhoktum 是吃饭的时候了= kālo bhojanasya 或 kālo yad bhuñjīta bhavān |== <font color="4F81BD">〔(6)〕</font>==不定式去尾音m,与<b>kāma</b>或<b>manas</b>结合成为形容词,表示愿望。例如:pratiyātukāmaḥ śiṣyaḥ 打算回去的学生。ayaṃ janaḥ praṣṭumanās tapodhane 苦行女啊!我想问个问题。== =={ Monier词典:*śikṣitukāma. hantukāma. jetukāma. vitrāsayitukāma* \( Caus. + *k°*). *vaktu . gantu . kartu*.== ==Stenzler [§320-b](#^jsse24) tyaktukāma \(想离开的)← tyaktum== ==《学生梵语语法》§211.b:不定词去掉末音m,可与kāma或manam形成多财释复合词。例draṣṭukāma}== ==kartu-kāma 想做的, draṣṭu-manas 想看的== ^jno8d8 <font color="4F81BD">〔(7)〕</font>==注意:== ==一、不定式无被动形式。如表示被动,只能改变变化的动词。== <font color="#81774a" class="size22">{影响不定词的动词\(<u>śak</u>)若用被动,不定词便具有被动的意思。}</font>==例如:== ==sa bhāraṃ voḍhum icchati 或 tena bhāro voḍhum iṣyate他愿担负起来。== <font color="#81774a" class="size22">{śrotuṃ na yujyate这不适合被听见。tyaktuṃ na śaknoti他不能舍弃。</font> <font color="#81774a" class="size22">tyaktuṃ na <u>śak</u>yate他不能被舍弃。narau śakyāv ih<u>a ā</u>netum这二人可以被带来这里。}</font> ==二、√**arh** 第三人称常表示“能”,第二人称常表示“请”。例如:== ==ko 'nyo yoddhum arhīta 此外谁能战斗?agniṃ śamayitum arhasi 请把火熄灭。prativaktum arhasi 请你回答。== ### 8.独立式‹283› <font color="#365F91"><b><u>Gerund或Abslolutive\[绝对分词、完成副动词]</u></b></font> #### §283 独立式用作不变分词。是某个衍生的动词性名词的<u>具格</u>。*{属于不变词。}* 它通常指示先于\[主句所表达的主要行为]的行为,\[*通常*]与主句拥有同一施事者。结构偶尔比较自由:mama duḥkham utpannaṃ dṛṣṭavā yuṣmān //“我看到你们以后,便生出苦恼。” *{不变格定语,具有不变格的现在分词或过去分词的性质,用来<u>修饰其所描述的动作的行动者</u>。不限于修饰第三格的逻辑主语。}{表示一个伴随的动作,或句中\[主要动词所表示的动作]发生之前的动作\(很少是同时的)。}{在谓语前,表时间原因方式等,主语可放于其后。}{tad ākarṇya cchāgaṃ tyaktvā snātvā svagṛhaṃ gataḥ听了此事,他丢弃山羊,沐浴之后,回自己家了。}* *{独立式主语通常与句中的主格一致;* *\(在被动结构中)若主要动词是被动式,则其主词就是主要动词的动作发动者\(常是具格,偶尔是其它格)。如:* *taṃ praṇamya sa gataḥ向他礼敬后,他\(sa)离去。* *atha tenātmānaṃ tasyopari prakṣipya prāṇāḥ parityaktāḥ他\(tena)将自己投向他\(tasya)之后,失去了生命。prakṣipya与tena一致。}* *{在后期的语言中,它常不限于作为句中语法主语的逻辑修饰语\(Perry311)。}* *{<b>独立式<font color="#C00000">逻辑主语</font>\(真实施事者)可以\[依据情况]由句子结构所设定。</b>* *ity uktvā śanaiḥ śanair upagarnya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat | \[老虎]说完之后,缓慢地缓慢地走近了,老虎抓住了行路人。行路人想道…* *stríyaṁ dṛṣṭvā́ya kitaváṁ\(<font color="red">acc.</font>) tatāpa \(RV.) 看到女人使赌徒很苦恼。it distresses the gambler \(i. e. the gambler is distressed) at seeing a woman.* *táṁ hâinaṁ dṛṣṭvā́ bhī́r viveda \(ŚB.) 当他看到他时,他感到害怕。fear came upon him \(i. e. he was afraid) when he saw him.* *vidhāya proṣite vṛttim \(M.) 在给她支持后离开。when he stays away after providing for her support.* *kiṁ nu me syād idaṁ kṛtvā \(MBh.) 如果这样做,我会怎样。what, I wonder, would happen to me if I did this.* <font color="#81774a"><b>尤其是当句子被赋予<u>被动</u>形式时:</b></font> *tataḥ śabdād abhijñāya sa vyāghreṇa hataḥ \(H.) 于是,老虎用声音认出了他,他被老虎杀死了。thereupon he was slain by the tiger, who recognized him by his voice。* *tvayā sa rājā śakuntalām puraskṛtya vaktavyaḥ \(Ś.) 关于沙恭达罗,你必须向这位国王说。presenting Śakuntalā, thou must say to the king。* *haṅsānāṁ vacanaṁ śrutvā yathā me \(<font color="#C00000">gen.</font> for <font color="#C00000">instr.</font>) nāiṣadho vṛtaḥ \(MBh.) 正如我在听到天鹅的话时选择了尼奢陀王。as the Nishadhan was chosen by me on hearing the words of the swans。* *tasya\(<font color="#C00000">gen.</font>) dṛṣṭvā eva vavṛdhe kāmas tām cāruhāsinīm | 看见了她,有着甜蜜笑容的,他的爱慕增长了。\(551页\(那罗传)161行)* *这种结构在后期的梵语中<u>非常普遍</u>。}* ^5g3e11 *{有时,修饰<font color="#C00000">未表达</font>的施事者,特别是不确定的的施事者。* *mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhireva ca / pañcatantrāt tathānyasmād granthād ākṛṣya likhyate //〈结交篇〉、〈绝交篇〉、〈作战篇〉连同〈缔和篇〉,取材于〈五卷书〉以及其他著作,被写成了。\(9页,\(利益示教)12-13行)* *tadātrāiva paktvā khāditavyaḥ \(H.)\(我们)在那里煮他,他就要被我们吃了。then he shall be eaten \[by us] cooking him on the spot.* *yad anyasya parijñāya punar anyasya dīyate \(M.)在答应\(许配)给一个人之后,她又被给予另一个。 that, after being promised \(lit. when one has promised her) to one, she is given again to another.* *sucintya coktaṁ suvicārya yat kṛtam \(H.) 深思后说话,熟虑后做事。what one says after mature thought, and does after full deliberation. }* [[stenzler2009.pdf#page=95|P089]] 一些独立式有介词的作用:ā-dā-ya\(已接受、取得)表示“用……,以……,有……/with”;muk-tvā\(已放弃、解除)表示“无、除…外/without”。 *{an/a表否定,可用于所有绝对分词之前,如:a-labdhvā尚未取得without having received,an-āhvaya尚未呼叫without having summoned。an/a不是动词前缀,故han›a-hatvā而不是a-hatya。}* ==(1)基本意义是在另一行动(一般是主要动词所表示的)之前,由同一行动者进行的行动。例如:bhuktvā vrajati 他吃过就走了。bhuktvā pibati 他先吃后喝。ity abhidhāya(uktvā)tayā dadṛśe bhasma 她说完,就看见了灰烬(灰被见到了)。ityuktvā vi-ra== <font color="#FF0000" class="size22">rām</font>==a 他这样说完,就停止了vi-√ram。== ==(2)有些又相当于前置词或副词。例如:nītvā 或 gṛhītvā 或 ādāya 拿着,带着,和……一起。muktvā 或 vihāya 除了。aprāpya nadīṃ parvataḥ sithataḥ 山不到河边=山在河的这一边。atikramya parvataṃ nadī sthatā 河在山的那一边。== ==(3)与 alam 或 khalu 连用时表示禁止。例如:alaṃ ruditvā 别哭了。alaṃ kṛtvā 或 khalu kṛtvā=mā kārṣīḥ 别做。== *alaṁ vicārya \(Ś.)==别==犹豫了。enough of hesitation.* *tad alaṁ te vanaṁ gatvā \(R.) 去森林也一样。so have done with going to the forest.* #### -tvā ##### §284 <b>第一种</b>独立式。\[非复合式动词]用独立式后缀<font color="#365F91"><b>-tvā</b></font>。 在此后缀前词根一般如在<font color="#365F91"><b>-ta</b></font>\([§274](#§274)以下)前那样变化。*{形成-na过被分的词根在-tvā前通常不用i,√pṝ\(填、充满)pūr-tvā,√tṛ\(√tṝ)\(渡)tīr-tvā。√bhañj-7打碎›bhag-tvā,√vij›vig-tvā,√lag›lag-i-tvā。}* √śru→ śru-tvā\(听到了)、kṛ\(做)→ kṛ-tvā。√vac\(说)→ uk-tvā、√svap\(睡)→ sup-tvā。√gam\(走)→ ga-tvā。√sthā\(站)→ sthi-tvā。√dā\(给)→ dat-tvā。√dhā \(放)→hi-tvā。 以ṝ收尾的词根照[§242](#§242)-d 处理。√tṝ\(跨过)→ tīr-tvā。 *{动词+**-i-tvā**:√vid知道vid-i-tvā、√vas \(住)→uṣ-i-tvā、√śī躺下śay-i-tvā、√grah取→gṛh-ī-tvā\([§187](#§187)注2)。}* <font color="#373AC7"><b>派生语干保留</b></font><font color="#365F91"><b>ay</b></font>。√kṛ致使动词语干kār-ay,独立式kār-ay-i-tvā。√cur-10\(偷)cor-ay-i-tvā、√taḍ打tāḍ-ay-i-tvā、√sthā站→ sthā-p-aya\(放\[致使标志-p-ay])sthā-p-ay-itvā。 *{某些动词有-itvā/-tvā两种形式,如:√khan掘khan-itvā/khā-tvā,bhram漫游bhram-itvā/bhrām-tvā。vid。}* #### -ya/-tya ##### §285 <b>第二种</b>独立式。*{有前置詞的}*\[复合式动词]\([§299](#§299),[§300](#§300))用后缀<font color="#365F91"><b>-ya</b></font>\(词根不变化,不用i)。 pra+√dā构成pra-dā-ya\(给过了)。sam+√bhū\(产生)构成saṃ-bhū-ya。pari-ṇī-ya、anu-bhū-ya。 [§240](#§240)\[特弱化]以及[§242](#§242)d条\[ṝ›īr]中讲到有关被动语态的规则此处也适用。 ni-√bandh\(捆)→ ni-badh-ya、*{°√bhañj›°bhag-ya}*; pra+√vac\(宣告[§20](#§20)-a)→ proc-ya\(pra-uc-ya)、prati+√grah\( 接受)→ prati-gṛh-ya、saṃ-√prach›saṃ-pṛcch-ya、anu-√vad›anūd-ya、vi-√vah›vy-uh-ya、*{apa√vyadh›apa-vidh-ya}*; ava+√tṝ\(下来)→ ava-tīr-ya、sam+√pṝ\(填、充满)→ saṃ-pūr-ya。 <font color="#81774a">{<b>愿望动词</b>的独立式\[des. abs.]:-\(i)<b>s-i-ya</b> }</font> ##### §286 第二种独立式的特殊规则: a) 以<u>短元音</u>收尾的词根用<font color="#365F91"><b>-tya</b></font>。 vi+√ji\(打败、摧伏)→ vi-ji-tya,ā+√i\(来[§20](#§20)a)→ e-tya;namas-kṛ-tya\(致敬[§300](#§300))。abhi-i-tya、saṃ-stu-tya、abhi-kṛ-tya。 b) √tan\(延长,扩张)和√han\(杀)丢掉<u>鼻音</u>,再照a) 变化<font color="#365F91"><b>-tya</b></font>: ni-√han\(打倒)→ ni-ha-tya。ā-√han\(攻击)ā-ha-tya。pra-han›pra-ha-tya。 c) [§277-c](#^elnv98)中述及的以m收尾的词根和√man\(想)可遵从b的构成法: ā+√gam\(来)→ ā-gam-ya或ā-ga-tya;ava+√man\(藐视)ava-man-ya或ava-ma-tya。 d) √khan\(掘)和√jan\(生)构成 °khā-ya/°khan-ya,°jā-ya/°jan-ya。参见[§277-d](#^95rm50)。 ##### §287 <font color="#373AC7"><b>第十类动词</b></font>和用相同方式构成\([§251](#§251),[§266](#§266))的动词丢掉ay/aya。 vi+cint-10\(沉思)→ vi-cint-ya;ā+√karṇa-ya==\[名转动词]==\(听)→ ā-karṇ-ya。anu+√jñā==致使动词==\(允许)→ anu-jñā-p-ya\([§255](#§255))。 pra-cor-aya-ti›pra-cor-ya,pra-tāṣ-ya、pra-sthā-p-ya、ava-ghāt-ya,ānāya-yati\(ā-√nī)›ānāy-ya。 只有当前面的词根音节是诗节短元音的时候==\[词根是含a的轻闭音节且a在致使式中不强化[§254](#§254)]==,才保留后缀ay==\[以区别单纯动词的绝对分词]==: sam+√gam==致使动词==\(使到一起)→ saṃgamay-ya\([§254](#§254))。 \[原]ava-√gam ›ava-gam-ya、\[使]ava-gam-yay-ti›ava-gam-ay-ya。 saṃ+kal-10→°kalayya\(ca. kālayya?) [[stenzler2009.pdf#page=96|P090]] #### -am ##### §288 **第三种**独立式。以-am收尾,少见。 词根元音按 [§245](#§245) 处理。√kṛ\(做)→ kār-am。√vad\(说)→ vād-am。√dā\(给)→ dā-y-am。 尤见于重复用法。√pā\(喝)→ pā-y-aṃ pā-y-am\(一再地喝)。 [[stenzler2009.pdf#page=97|P091]] # 词的构成 ==梵文的词可分为二大类:一是没有语尾变化的,即不变词;一是有语尾变化的。后者又分名词变化(名、形、代、数)和动词变化两类。== ==词也可以照词的构成分为单纯的词和复合词两类。复合词是单词照一定规则结合而成的。单词是基础。== ==词除去语尾变化即语干。语干的构成一般都是由词根而来。根可以直接按照动词变化的各种形式的要求进行变化,此外还可以与各种后缀(词尾)结合构成新的词。== ==词根前面可以加上前缀(词头),取得新的意义。这些前缀本是独立的不变词。前缀与词根结合时,只有连声变化,并不要求根的变化。根在与前缀结合后还可加上后缀。== ==后缀不但与根结合,而且可以与语干结合,构成新词。加后缀时,要求前面的根或干照一定规则变化。== ==后缀分为两大类:直接加在词根上的,称为kṛt,直接后缀;加在语干上的称为taddhita(tad+hita√dhā),间接后缀。== ## 一、名词和形容词的构成 ### §289 使用两种词缀构成名词和形容词:原始的和派生的。 ### §290原始词缀 \(在印度传统语法体系中称为<font color="#365F91"><b>kṛt</b></font>词缀)把词根\(有时也把动词语干)变为名词语干。 ==词根加直接后缀所构成的词包括:== 属于原始词缀的,有上文已经述及的构成<u>动转形容词</u>的\(分词等)以及<u>动转名词</u>的词缀,例如: ==(1)分词(现在、过去、将来、完成),== 用来构成<u>现在时</u>、<u>将来时分词</u>\([§267](#§267)-[§270](#§270))的**\[主]**词缀-t-/-at,**\[中]**词缀 -māna-/-āna-,这些词缀加在动词语干上。 构成<u>完成时分词</u>\([§271](#§271))的词缀-vas-\(**\[主]**),构成<u>过去时分词</u>\([§273](#§273)-[§279](#§279))的词缀-ta-和-na-,这些词缀加在词根的最弱级上。 ==(2)动形容词(+tavya,+anīya,+ya),== 还有构成动形词\(<u>必要分词</u>,[§281](#§281))的词缀-tavya-、-anīya-以及-ya-。 ==(3)独立词(+tvā,+ya,+am),== ==(4)不定式(+tum),(5)其他。== 构成<u>不定式</u>\([§282](#§282))的词缀-tum\(业格),以及构成<u>独立式</u>\([§283](#§283)-[§287](#§287))的词缀-tvā\(或-ya)。 ==其中第(1)、(2)、(5)类有名词语尾变化,第(3)、(4)类没有语尾变化。== ==例如:√ kṛ 做,加直接后缀 tṛ,根变 guṇa(二合元音),成为 kartṛ 动作者,这个语干再加间接后缀 tva, 成为 kartṛtva 动作者的性质(中性抽象名词)。== ==√ man 思考,加直接后缀 ti,根去鼻音,成为 mati(阴性)智慧, 再加间接后缀 mat,成为 matimat 有智慧的。== ==又如 putra 儿子,aputra 没有儿子,是复合词,加间接后缀 tā,成为 aputratā 没有儿子的情况,绝后(阴性抽象名词)。== ^tu4mat ==为了把所有的词都追溯到根,印度文法家规定了许多后缀,其中有些只能解释个别的词,而且解释不一定可靠。例如,说 aśva 马是词根 aś 5 Ā 遍布,弥漫,加直接后缀 va。这一类后缀叫做 uṇādi(uṇ 及其他)。\[称友:indantīti indrāṇi <font color="#FF0000" class="size22">ra</font>-pratyaya a<font color="#FF0000" class="size22">uṇādi</font>kaḥ. ]== ==有的根可以不加后缀就成为语干。例如:diś 6 P 指示,diś(阴性),方向;dṛś 1 P 看,dṛś(阴性),目光,眼。印度文法家认为这类词也有后缀,不过加上了还得去掉,所以不见。== ==有些词是很难追溯到根的。例如 putra 儿子,有的认为根是 pū 9 P 使纯洁,有的认为根是 trai(trā)4 Ā 保护,即 put 地狱名+trā+a 复合词。解说都很牵强。== 其它常见的原始词缀或者kṛt词缀如下。 - (a) -aᅟ (b) -ana(-aṇa)ᅟ (c) -asᅟ (d) -manᅟ (e) -traᅟ (f) -tiᅟ (h) -uᅟ (g) -ā - (i) -aka (f. -ikā)ᅟ (k) -tṛᅟ (l) -inᅟ11.-yāᅟ 12.-īyas 与 -iṣṭhaᅟ 13.零词缀‹kvin, kvip› #### ‹a›-a <font color="#548DD4" class="size22">\(aC, aṆ, aP, Ka, KaÑ, KHaC, KHaŚ, KHaL, GHa, GHaÑ, Ṭa, ṬaK, Ḍa, Ṇa, Śa)</font> 构成阳性名词,说明动词词根所表达的行为或状态=={动作者或工具、地方等}== 。经常也被用来构成形容词,或者名词,表现施事者。词根元音=={根的尾元音或辅音尾前的短元音}== 通常由<font color="#C00000">Guṇa</font>或者<font color="#C00000">Vṛddhi</font>所替代。=={印度文法家把它分别为十几种不同的后缀。}== 这个词缀也加在有词头或者其它前缀\([§299](#§299)-[§303](#§303))的词根后=={有的 a 只能加在有前缀的或作为复合词后部的根后面}== 。<font color="#DBA623">例词</font>: <font color="#548DD4" class="size22">❶表施事者\(kartṛ):</font> <font color="#548DD4" class="size22">√yudh→yodha战士, upa-adhi-√i→upādhyāya亲教师 </font> <font color="#548DD4" class="size22">❷构成阳性动作名词, 表行为\(bhāva):ud-√i→udaya生起,</font> <font color="#548DD4" class="size22">√ji→jaya胜利,√pac→pāka烹煮 </font> <font color="#548DD4" class="size22">❸加于词根复合词:kumbha-kāra陶师,agni-da纵火者 </font> <font color="#548DD4" class="size22">❹特例:构成中性名词:</font> <font color="#548DD4" class="size22">√bhī→bhaya恐惧,√yuj→yuga 轭、时代,√vṛś→varṣa(也可阳性)年</font> jaya m.“胜利”\(‹√ji),udaya m.“升起”\(‹ud+√i);upadeśa m.“指示”==教训== \(‹upa+√diś); lobha m.“贪”\(‹√lubh);roga m.“疾病”\(‹√ruj);krama m.“步伐”\(‹√kram); tyāga m.“放弃,慷慨”\(‹√tyaj);bhaya n.\(例外)“害怕,危险”==恐惧== \(‹√bhī); bhāva m.“状,有”==形成,性质== \(‹√bhū);miśrībhāva m. “混淆”\(‹miśrī+√bhū, [§303](#§303)); =={√kṣam+a=kṣama 能忍耐的。√budh+a=budha 有智慧的。== ==√īś+a=īśaḥ 统治者,主人。√yudh+a=yodhaḥ 战士。√pac+a=pākaḥ 煮熟,成熟。}== niḥśvāsa m.“叹息”\(‹nis+√śvas);vikraya m.“卖”\(‹vi+√krī); adhyāya m.“读,诵,学习”==章== \(‹adhi+√i);upādhyāya m.“教师”\(‹upa+adhi+√i)。 =={ā+√dṛ+a=ādaraḥ 尊敬。pra+√kṛṣ+a=prakarṣaḥ 挑选,偏爱,卓越,崇高。== ==pra+√nam+a=praṇāmaḥ 敬礼。vi+√sad+a=viṣādaḥ 颓丧。abhi+√jñā+a=abhijña 认识……的。}== 复合形容词:sukara “容易办到的”\(‹√kṛ);durlabha“难以得到的”\(‹√labh)。 =={satkṛ+a=satkāraḥ 待客的礼节。== ==payodaḥ=payas+√dā 给水者,云。dvijaḥ=dvi+√jan 再生者,婆罗门,鸟。== ==kumbha+√kṛ=kumbhakāraḥ 制罐者,陶工,kumbhaṃ karotīti kumbhakāraḥ | 。== ==divākaraḥ=divā+√kṛ 造成白昼者,太阳,divā karotīti divākaraḥ | 。}== [[stenzler2009.pdf#page=98|P092]] #### ‹b›-ana‹-aṇa› 经常构成中性名词,说明动词词根所表达的行为或状态,说明行为或状态所凭借发生的途径或方式,等等。倒数第二位的短元音=={辅音尾前的}== 或者尾音元音变为<font color="#C00000">Guṇa</font>\(由致使语干构成的名词除外)。[§45](#§45)<font color="#DBA623">例词</font>: ==2.**-ana** 印度文法家分别为四种后缀,多数构成中性名词,较少数量阳性名词,也能加 ā 成为 anā,结合第十类和致使动词,构成阴性名词。词的意义是根的意义的动作、情况或工具。例如:== <font color="#548DD4" class="size22">❶(ṆyuṬ, yuC, Lyu)与某些词根构成阳性名词或形容词,表施事者:√gā→gāyana[阳]歌者,√ru→ravaṇa[形]哭的, √vṛt→vartana使转的,√nand→nandana[形]令喜的 </font> <font color="#548DD4" class="size22">❷(LyuṬ)与大多数词根构成中性名词,表动作、工具、地点:√gam→gamana行走, √mṛ→maraṇa死亡, √nī→nayana眼, √dā→dāna施物, √kṛ→karaṇa工具,kāraṇa因, √ās→āsana座位 </font> <font color="#548DD4" class="size22">❸(yuC)构成阴性动作名词:√kṛ→kāraṇā做, √bhū→bhāvanā修, √vid→vedanā受 </font> gamana n.“行走”==走动== \(‹√gam);nayana n.==引导工具,== “眼睛”\(‹√nī);bhojana n.“饮食”==餐== \(‹√bhuj); maraṇa n.“死亡”\(‹√mṛ); bhūṣaṇa n.“装饰”==装饰物== \(‹√bhūṣ);āsana n.“座位”\(‹√ās); karaṇa n.“工具”==原因== \(‹√kṛ);kāraṇa n.“因”==原因== \(‹kāraya);vāhana n.“车,乘”==运载工具== \(‹√vah); dāna n.“布施”==赠予== \(‹√dā);ākhyāna n.“故事”==叙述的事== \(‹ā+√khyā)。 ==vacanam√vac 话。vadanam√vad 嘴,脸。adhyayanam adhi+√i 学习。anusaraṇam anu+√sṛ 追随。== ==śravaṇam√śru 听的工具,耳。ramaṇaḥ√ram 愉悦者,爱人。gaṇanā√gaṇ 计算。== #### ‹c›-as \(变化见[§83](#§83));构成一部分中性名词。倒数第二位短元音=={辅音尾前的}== 以及尾音元音变为<font color="#C00000">Guṇa</font>。<font color="#DBA623">例词</font>: manas n.“意识,心”\(‹√man==思考== );namas n.“敬礼,南无”\(‹√nam==鞠躬== ); cetas “思想,理智”\(‹√cit==思考== )。==vacas 语言,话,√vac 说。payas\(乳/水√pī饮[§40](#§40))。== <font color="#548DD4" class="size22">+ as / is / us \(属uṇādi) 词根元音二合,构成中性动作名词:</font> <font color="#548DD4" class="size22">√man→manas意,√nam→namas敬礼,√cit→cetas思,√tap→tapas苦行,√vac→vacas话,√hu→havis祭品,√i→āyus寿</font> #### ‹d›-man \(变化见 [§94](#§94)),主要构成中性名词。倒数第二位短元音=={辅音尾前的}== 以及尾音元音同样变为<font color="#C00000">Guṇa</font>。<font color="#DBA623">例词</font>: janman n.“生”==出生== \(‹√jan);karman n.“业”==行为== \(‹√kṛ)==\(+ -manin)== ; varman n.“铠甲”\(‹√vṛ“阻碍,抗拒”==覆盖== );veśman n.“居所,家”\(‹√viś==进入== )。 词性的例外:uṣman m.“灼热”,brahman m.“祭司,婆罗门”。 <font color="#548DD4" class="size22">+ man \(属uṇādi)词根元音二合, 构成中性动作或抽象名词:</font> <font color="#548DD4" class="size22">√kṛ→karman业行, √jan→janman生, √dhṛ→dharman属性,√vṛ→varman铠,√vṛt→vartman轨;阳性词特例:√an→ātman我,√uṣ→uṣman热,√bṛh→brahman梵天</font> [[stenzler2009.pdf#page=99|P093]] #### ‹e›-tra 构成中性名词,表现动词词根表达的行为所凭借发生的工具或者方式,倒数第二位短元音=={辅音尾前的}== 以及尾音元音变为<font color="#C00000">Guṇa</font>。<font color="#DBA623">例词</font>: pātra n.“杯盏,碗,盅”\(‹√pā,现在时语干pibati,“喝”);vastra n.“衣”\(√vas II.“穿,戴”); netra n.“眼睛”\(‹√nī);śrotra n.“耳朵,闻”\(‹√śru);śāstra n.“命令,指示,学术,论著”\(‹√śās==命令,指教== )。 词性的例外:mantra m.“主意,密咒”\(‹√man);daṃṣṭrā f.“犬牙”\(‹√daṃś==螫,刺,咬== )。 ==vaktram 嘴,脸,√vac 说。vastram 衣服,√vas 2 Ā 穿。== <font color="#548DD4" class="size22">+ tra \(ṢṭraN) 词根元音二合,构成中性名词,表工具:</font> <font color="#548DD4" class="size22">√pā→pātra钵, √kṣi→kṣetra地, √vas→vastra衣, √nī→netra眼,√śru→śrotra耳, √śas→śastra武器, √śās→śāstra经典;词性例外:√man→mantra[阳]谋划, √daṃś→daṃṣṭrā[阴]牙</font> #### ‹f›-ti \(变化见[§68](#§68)),构成阴性名词,说明动词词根所表达的行为或状态。 这个词缀加在词根<font color="#C00000">最弱的</font>形式上\(如过去时分词词缀-ta,见[§273](#§273)-[§277](#§277))。<font color="#DBA623">例词</font>: nīti f.“仪表,政治”==正当行为的准则,世故,政治策略,正道== \(‹√nī==引导== ); stuti f.“赞颂”\(‹√stu==称赞== );ākṛti f.“形状”==形,貌== \(‹ā+√kṛ==形成== ); mukti f.“解脱”\(‹√muc);buddhi f.“知识,觉”\(‹√budh);vṛddhi f.“增长”\(‹√vṛdh); sṛṣṭi f.“创造”\(‹√sṛj);dṛṣṭi f.“见”==眼光== \(‹√dṛś==看== );mati f.“心,精神”\(‹√man), ukti f.“言辞”\(‹√vac==说== );iṣṭi f.“祭祀”\(‹√yaj);kānti f.“可爱”==美貌== \(‹√kam==爱== ); gati-f.“行,走,趣,下一世”==行动,途径== \(‹√gam); jāti f.“生”==出身,种姓== \(‹√jan);saṃpatti f.“幸运”\(‹sam+√pad)。 <font color="#548DD4" class="size22">+ ti \(KtiN) 词根弱化,构成阴性动作名词:</font> <font color="#548DD4" class="size22">√kṛ→kṛti做, √kṝt→kīrti称, √gam→gati行, √jan→jāti生, √dṛś→dṛṣṭi见,√nī→nīti引导, √budh→buddhi觉, sam-√pad→sampatti圆满, √man→mati慧, √muc→mukti解脱, √vṛdh→vṛddhi增,√yaj→iṣṭi祭, √sṛj→sṛṣṭi创造, √stu→stuti赞颂, √śru→śruti听闻, √smṛ→smṛti忆念</font> ==6.**-ti** 构成阴性名词。词的意义是根的意义的抽象化或具体化。根的变化多半与加过去分词后缀ta时相同。例如:== ==āhati,ā+√han 打击。sthiti 情况,√sthā 站立。ūti 帮助,√av 保护。== ==根在变过去分词时 ta 变 na 的,后缀 ti 也变 ni,但根尾音是 d 的不变。例如:== ==√kṝ 撒播,过去分词 kīrṇa 加后缀 ti 是 kīrṇi 撒播。== ==但 vi+√pad 的过去分词是 vipanna,加 ti 仍是 vipatti 灾难。 āpti, prāpti== #### ‹g›-ā 取代-ti-加在以辅音收尾、中间元音为长音的词根后,这些词根在构成过去时分词时有联系元音;也加在派生语干之后,但排除致使以及第十类动词。<font color="#DBA623">例词</font>: sevā f.“服务”\(‹√sev);pūjā f.“供养,敬侍”\(‹√pūj==崇拜== );krīḍā f.“游戏”\(‹√krīḍ); pipāsā f.“渴”\(‹√pā“喝”的愿望动词语干);bubhukṣā f.“饥饿”\(从√bhuj==\(吃)== 的愿望动词语干构成)。 <font color="#548DD4" class="size22">❶\(aṄ)代替-ti与某些闭长音节词根构成阴性动作名词:√krīḍ→krīḍā游戏, √pūj→pūjā拜, √rakṣ→rakṣā护,√sev→sevā侍; 特例:√jṝ→jarā老, √krap→kṛpā悲, √cit→cintā思, √trap→trapā愧, √bhid→bhidā裂, √mṛj→mṛjā净</font> <font color="#548DD4" class="size22">❷\(a)与派生动词\(除ay干)构成阴性动作名词:√kṛ→cikīrṣā想做, √pā→pipāsā渴, √man→mīmāṃsā探求(愿望动词语干)</font> ==7.**-ā** 构成阴性名词。加这个后缀的根是辅音尾而有长元音(包括复辅音前的短元音),而且变过去 分词时加i的以及致使动词以外的引申动词。例如:== ==īhā 愿望,努力,√īh 愿望。apekṣā,apa+√īkṣ 注意,考虑。jijñāsā,√jñā 求知欲。== #### ‹h›-u 加在愿望动词语干后,表示施事者。 ==8.**-u** 加在根变成愿望动词的语干后,成为形容词和名词,表示愿望者。== ==例如:yiyāsu,√yā 想走的人。 upajigamiṣu,upa+√gam 想走近的人。didṛkṣu,√dṛś 想看的人。sisṛkṣu,√sṛj 想创造的人。mumūrṣu,√mṛ 要死的,濒死 的。jikīrṣu,√kṛ 想做的人。vijigīṣu,vi+√ji 求胜利的。bhikṣu,√bhikṣ\(‹bhaj) 求乞者,比丘。icchu,√iṣ 愿望者。== <font color="#548DD4" class="size22">❶\(u)加于愿望动词构成形容词,表施事者:√kṛ→cikīrṣu想做的, √bhaj→bhikṣu乞士 </font> <font color="#548DD4" class="size22">❷\(uṄ)表施事者:√kṛ→kāru做者, √vā→vāyu风, √sādh→sādhu好</font> [[stenzler2009.pdf#page=100|P094]] #### ‹i›-aka‹f.-ikā› 通常可以加在所有词根以及派生动词语干上=={构成形容词和名词}== ,以表现施事者。倒数第二位i或者u=={辅音尾前的}== 由<font color="#C00000">Guṇa</font>替代。\[尾音元音]或者\[倒数第二位的a]由<font color="#C00000">Vṛddhi</font>替代。以ā=={e,ai,ā}== 收尾的词根在附加-aka-之前添加y =={dā <font color="#FF0000">y</font>aka,√dā 给予者}== 。<font color="#DBA623">例词</font>: bhedaka\(f. bhedikā)“区分的”\(‹√bhid==剖者,劈者== );nartaka “舞蹈者”\(‹√nṛt);khādaka m.“食者”\(‹√khād); nindaka m.“斥责者,骂者”\(‹√nind);vināśaka m.“摧毁者”\(‹vi+√naś); nāyaka“导师,向导;角色\(戏剧)”=={引导者,主角}== ,nāyikā **f.**“贵妇;女主角\(戏剧)”=={女领导人}== \(‹√nī); dāyaka“施予者”\(‹√dā);sevaka m.“仆人”\(‹√sev),等等。 ==但尾音是m而变化时能加i的根{seṭ词根},m 前的a不变。== ==damaka,√dam 驯服……者。niyāmaka,ni+√yam 控制者,约束者。== ==grāhaka,√grah 接受者,取者。ghātaka,√han 杀害者。== ==janaka,√jan(致使)生者, 父亲。== ==bodhaka,√budh(致使)通报者。== ==pālaka,√pā(致使 pālayati)保护。== ==darśaka,√dṛś 看者。kṛṣṇaṃ darśako yāti | 他去看K.。== <font color="#548DD4" class="size22">+ aka \(ṆvuL, vuÑ, vuN, ṢvuN) 词根i、u二合a三合,尾元音三合,尾音ā加y,表施事者,有时有“善于”义(阴-ikā):</font> <font color="#548DD4" class="size22">√kṛ→kāraka做者, √dā→dāyaka施主, dāyikā女施主, √nṛt→nartaka舞者, √khād→khādaka吃者, √nī→nāyaka导师</font> #### ‹k›-tṛ \(变化见 [§75](#§75)),加在词根和动词语干后,表示施事者。这个词缀的`[阳][单]⒈`-tā也用来构成迂回式将来时\([§234](#§234))。词根尾音元音变为<font color="#C00000">Guṇa</font>。<font color="#DBA623">例词</font>: kartṛ\(f. kartrī)“施事者,行为者”\(‹√kṛ);dātṛ“施予者”\(‹√dā);rakṣitṛ“保护,保护者”\(‹√rakṣ); vaktṛ“说者,言者”\(‹√vac);yoddhṛ“武士”==战斗者== \(‹√yudh);bhartṛ m.“负担者,丈夫”\(‹√bhṛ),等等。 <font color="#548DD4" class="size22">+ tṛ \(tṛN, tṛC) 词根元音二合,表施事者:√kṛ→kartṛ做者, √dā→dātṛ施者, √vac→vaktṛ说者, √bhṛ→bhartṛ负者,丈夫</font> ==10.**-tṛ** 表示行动者,要求根的变化与迂回将来时第三人称单数相同。例如:trātṛ,√trai 保护者。注意:tṛ 的阴性是 trī,例如:kartrī 女行动者。== #### ‹l›-in \(变化见 [§96](#§96)),构成表示施事者的名词,多加在携带前置词的词根后。词根变化形式犹如附加<font color="#C00000">-aka</font>词缀时。<font color="#DBA623">例词</font>: abhibhāṣin“白…言,对…说”\(‹ abhi+√bhāṣ);ut-pād-in“产生”\(‹√ud+pad); upa-jīv-in“靠…而生,依赖于”\(‹upa+√jīv);nivāsin“居住在…”\(‹√vas)==居住者== ; vināśin“毁灭的”\(‹vi+√naś);sahacārin“伴侣”\(‹saha+√car); bhāvin“成为,当来”\(‹√bhū)==未来的== ;yodhin“搏斗的”\(‹√yudh);rakṣin“卫兵,执勤”\(‹√rakṣ),等等。 <font color="#548DD4" class="size22">+ in \(ṆinI, inI) 表施事者,常代替aka加于有前缀的动词,词根元音变化如同aka:abhi-√bhāṣ→abhibhāṣin说的,upa-√jīv→upajīvin依赖的, saha-√car→sahacārin同行, √bhū→bhāvin将有的, √yudh→yodhin兵, √rakṣ→rakṣin保护者</font> ==11.**-in** 表示行动者,多半加在有前缀的根后,或者所构成的词作为复合词的后半。根的变化一般与加 aka 时相同。== ==例如:anujīvin,anu+√jīv 依靠别人生活者。parivartin,pari+√vṛt 旋转者。uṣṇabhojin,√bhuj 习惯吃热食的。== ==śobhanamānin,√man 自认为美好的。śramin,√śram 努力的。== <font color="#548DD4" class="size22">mantr-in擅辩.大臣√mantr-10说。</font> ==sthāyin\(站着.位于),√sthā 长久存在的。gṛhṇātīti grāhin\(抓住.得到),√grah 接受者。== ==kumāraṃ hantīti kumāraghātin 杀害儿童者√han。 sādhukārin,√kṛ 行好事的,做得对的。== ==paṇḍitamānin,√man 自认为学者的。darśanīyamānin,√man 自认为美的。== ^31zgls #### 11.-yā ==加在少数根后,成为阴性抽象名词或工具,例如:√kṛ,kriyā 行为 \(√kṛ + -śa)。√vid,vidyā 学习,学问。√śī,śayyā 床。== #### 12.-īyas与-iṣṭha ==是构成形容词比较级和最高级的后缀,也是 kṛt。因为比较级tara、最高级tama是加在形容词阳性干上的后缀,而 īyas 和 iṣṭha 是加在形容词的根上的后缀,所以前者是间接后缀而后者是直接后缀。 文法家规定这两个 kṛt 只能加在表示性质的形容词的根上。例如:sthira 坚定的,√sthā,比较级是 stheyas,最高级是 stheṣṭha。如加 tara 和 tama,则是 sthiratara 更坚定的,sthiratama 最坚定的。== #### 13.零词缀‹kvin,kvip› <font color="#548DD4" class="size22">+ 零词缀\(kvin, kvip) √diṣ→diś[阴]方向, √bhī→bhī[阴]恐惧, √yudh→yudh[阳]战士, [阴]战斗 </font> *{[§81](#§81) } {kvi / kvip / kvin / ṇvi}{[§303](#§303)cvi}{PS.280.282}* ### §291派生词缀 \(印度传统语法体系称之为<font color="#365F91"><b>taddhita</b></font>词缀)用来从其它名词语干构成派生形容词和名词。 <font color="#548DD4" class="size22">(二)派生后缀 taddhita 加在名词性词之后,派生出新的意义,用<u>词外连声</u>。</font> ==加间接后缀时,语干变化的比较一般的规则是:== ==(1)词的第一个元音常变为 vṛddhi(三合元音)。这是加 a、ya、ika、īna、eya、<font color="#FF0000" class="size22">tya</font> 等后缀时的规则。例如:vasudeva(人名)+a=vāsudeva Vasudeva 的儿子。\[[AKBhvy-2a](AKBhvy-2a#^h6qpdf):indrāṇy evêndr<font color="#FF0000" class="size20">iyā</font>ṇîti svārthe <font color="#FF0000" class="size20">gha</font>s taddhitaḥ.]\[PS§685 <font color="#FF0000" class="size20">gh</font>aᅟA Dictionary of Sanskrit Grammar ]== ==(2)如第一元音前有 y、v,则 y、v 变为 iy、uv,然后变 i、u 为 vṛddhi。例如:vyākaraṇa√kṛ,文法,+a=viyākaraṇa+a=vaiyākaraṇa 文法家。== ==(3)复合词加后缀时,有时第二个词的第一元音变化,有时前后二词的第一元音都变化。例如:pūrva+varṣa+ika=pūrvavārṣika 去年的。su+hṛd\(a) 朋友+a=sauhārda(中性),友谊。== ==(4)后缀的第一音如是元音或 ya,则语干的尾音 a、ā、i、ī 失去,u、ū 变为 guṇa。例如:manu 摩奴,人类始祖+a=mānava 摩奴的后代,人。== ==(5)后缀的第一音如是辅音,则语干的尾音 n 往往失去。例如:yuvan 青年+tva=yuvatva(中性),青春。== 最常用的如下: - (a) -a/-īᅟ(b) -yaᅟ12、-aka、-ika、-kaᅟ(c) -tva n. -tā f.ᅟ (d) -imanᅟ (e) -mat,–vat - (f) -in,-vin,-minᅟ (g) -itaᅟ (h) -īya,-k-īyaᅟ 15、-eyaᅟ (i) -īnaᅟ - (k) -maya(f. -mayī)ᅟ(l) –vatᅟ (m) -tara和 -tamaᅟ (n) -īyas 和 -iṣṭha - 18、-tanaᅟ 19、-tasᅟ 20、-śasᅟ - 9、-mātra(f. -mātrī)ᅟ 17、-kalpa、-deśya 或 -deśīya [[stenzler2009.pdf#page=101|P095]] #### ‹a›-a/-ī 构成名词和形容词,意义不尽相同。名词的第一个元音在附加了这个词缀之后,通常要变作<font color="#C00000">Vṛddhi</font>。<font color="#DBA623">例词</font>: śauca n.“纯洁”\(‹śuci==洁净== );yauvana n.“青春”\(‹yuvan==青年== );sauhārda n.“友谊”\(‹suhṛd==朋友== ); pautra m.“儿子之子,孙子”\(‹putra);paura m.“市民”\(来自‹pura); auṣadha n.“药”\(来自‹oṣadhi f.“草药”);vaira n.“敌意”\(‹vīra); pārthiva m.“大地之主,国王”\(‹pṛthivī==大地== );kaurava m.“俱卢族后裔”\(‹kuru); vaiyākaraṇa-m.“语法学家”\(‹vyākaraṇa);daiva ①“天神的”,②n.“天命”\(‹deva==天神== ),等等。 <font color="#548DD4" class="size22">+ a \(aC, aÑ, aṆ, a)首音节三合:❶表儿子, 后裔:putra→pautra孙子, Vasudeva→Vāsudeva V°之子, 黑天, Kuru→Kaurava俱卢族后裔 ❷表属于、有关、抽象性:pura→paura城民, deva→daiva天神的,[中]天命, vyākaraṇa→vaiyākaraṇa语法学家, pṛthivī→pārthiva国王, yuvan→yauvana[中]青春, mitra→maitra慈</font> ==pṛthu 广阔的,pārthavam 广度。kākaḥ 乌鸦,kākam 鸦群。== ==puruḥ 人名,pauravaḥ 布卢的后代。upaguḥ 人名,aupagavaḥ Upagu 的后代。== ==vyākaraṇam 文法,vaiyākaraṇaḥ 文 法学家。kaṣāyaḥ 赭色,kāṣāya 赭色的,kāṣāyaḥ 袈裟。== ==cakṣus 眼,cākṣuṣa 可见的。aśman 石头,āśma 石头做的。brāhmaṇa梵天,婆罗门。== ==注意:阴性变== <font color="#365F91"><b>-a</b></font>==为== <font color="#365F91"><b>-ī</b></font>==。例如:parvataḥ 山,pārvatī 雪山的女儿。== #### ‹b›-ya 也被用来构词,但是较少发生<font color="#C00000">Vṛddhi</font>的变化。<font color="#DBA623">例词</font>: dāridrya n.“贫穷”\(‹daridra==穷的== );rājya n.“统治”\(‹√rāj ==rājan 国王== );==rājan 国王,rājanyaḥ 王族的一员,王公。== vīrya n.“精进”==大丈夫气概,精力== \(‹√vīra==英雄,男子== ); dhairya n.“牢固”\(‹√dhīra);sakhya n.“友谊”\(来自‹sakhi==朋友== ); ākiṃcanya n.“赤贫,一无所有”\(‹a+kiṃcana“绝无状态”); māhātmya n.“伟大”\(‹mahat\[[§306](#§306)]+ātman);divya“天上的”\(‹div); brahmaṇya “对婆罗门友善的,虔诚的”\(‹brahman),等等。 <font color="#548DD4" class="size22">+ ya \(yaK, yaT, yaÑ, Ṇya) </font> <font color="#548DD4" class="size22">❶首音节常三合,构成中性抽象名词:akiṃcana→ākiṃcanya无所有, daridra→dāridrya穷,vīra→vīrya勇, dhīra→dhairya坚毅, sakhi→sakhya友谊 </font> <font color="#548DD4" class="size22">❷首音节三合,表子嗣:Aditi→Āditya A°之子 </font> <font color="#548DD4" class="size22">❸首音不三合,构成形容词,表相关:div→divya天的, brahman→brahmaṇya虔诚的</font> ==2.**-ya** 与 **-a** 相似,意义很多。例如:== ==paṇḍitaḥ 学者,pāṇḍityam 学问。śūraḥ 英雄,śauryam 英勇。== ==vaṇij 商人,vāṇijyam 商业。utsuka 热心的,autsukyam 热心。== ==senāpatiḥ 将军,saināpatyam 司令的职位。gargaḥ 人名,gārgyaḥ Garga的后代。== ==devaḥ 天神,daivya 神圣的。div 天,divya 天 上的,神圣的。== ==go 母牛,gavya 母牛的。grāmaḥ 村庄,grāmya 乡村的。== ==dantaḥ 牙齿,dantya 牙齿的,有益于牙齿的。== ==indra-ya --indr== <font color="#FF0000" class="size22">i</font>==ya为防止多于三个辅音连续所以加-i-。== #### 12.-aka、-ika、-ka ==12.**-aka**== ==广泛出现,意义很多。例如:== ==uṣṭraḥ 骆驼,auṣṭraka 骆驼的。grīṣmaḥ 夏季,graiṣmaka 夏季的。araṇyam 森林,āraṇyaka 森林的,森林中人。mānuṣyakam 适合人居住的地方。panthaka 路上生长的。rājakam 或 rājanyakam 群王或适合王族的。mīmāṃsā 弥曼差派哲学,mīmāṃsakaḥ 弥曼差派哲学家。== ==13.**-ika**== ==与 <font color="#365F91"><b>-aka</b></font> 相仿。例如:== ==māsika 按月的,一月的。vārṣika 一年的。sainikāḥ 军队(复数表示集体)。asiḥ 刀剑,āsikaḥ 刀剑手。dhārmika 遵守正法的,虔信宗教的。hastin 象,hāstikaḥ 骑象者。āstikaḥ 信神者。nāstikaḥ 无神论者。vedaḥ 吠陀经典,vaidika 吠陀的或吠陀学者。nyāya 尼也耶(逻辑)派哲学,naiyāyikaḥ 尼也耶派哲学家。pathikaḥ 行路人,旅客。vīṇā 弦琴,vaiṇikaḥ 琴师。== <font color="#548DD4" class="size22">+ ika:首音节三合,构成形容词,表相关:aśva→āśvika关于马, vasanta→vāsantika春天的, anvīkṣā→anvīkṣikī探求</font> ==16.== <font color="#365F91"><b>-ka</b></font> ==与前相仿,有时不增加意义。例如:== ==madraka Madra 国的。bālakaḥ 儿童。śītakaḥ 冷的,懒人。uṣṇakaḥ 热的,勤奋的人。== ==有时含有轻鄙之意。例如:== ==putrakaḥ 可怜的儿子。vṛkṣakaḥ 小树。aśvakaḥ 劣马。śūdrakaḥ 首陀罗, 贱民。== <font color="#548DD4" class="size22">+ ka\(kaN) </font> <font color="#548DD4" class="size22">❶首音节常三合,表属于、关于,可形成中性抽象名词:pitṛ→paitṛka父方的, avaśya→āvaśyaka必然的,[中]必然性 </font> <font color="#548DD4" class="size22">❷首音节不三合,表小、亲昵或蔑视:mūṣa-ka小鼠, vṛkṣa-ka小树, aśva-ka劣马, putra-ka爱子</font> #### ‹c›-tva‹n.›,-tā‹f.› {在名词、形容词后}构成抽象名词=={…状态或性质,……性}==。\(可将-tā与拉丁语的-tās=={-täs}==,英语的-ty或-ness相比较。)<font color="#DBA623">例词</font>:<font color="#948A54">{</font>[§303](#§303)<font color="#948A54">}</font> dṛḍha-tva n.或dṛḍha-tā f.“牢固性”\(‹dṛḍha“坚固的”); bhīru-tva n.或bhīru-tā f.“懦弱”\(‹bhīru“胆怯的”); sat-tva n.“实质,真实;质量;有情”\(‹√sat);pati-tva n.“作为丈夫”; pratyakṣa-tā f.“可见性”;deva-tā f.“神性、神的状态”;āyuḥśeṣa-tā f. “余生”。 śūnya-tā空性。amṛta-tva不死性。 pañca-tva五性、\(分解成五大›)死。 <font color="#548DD4" class="size22">+ tva/tā\(taL)分别构成中性、阴性名词,表抽象性:sat-tva存在, amṛta-tva不朽性, śūnya-tā空性, tatha-tā真如</font> <font color="#548DD4" class="size22">+ tara \(taraP)/tama\(tamaP) 加于形容词的阳性中干或弱干,构成比较、最高级:dhīmat-tara/-tama更/最聪明</font> ==go 母牛,gotvam 或 gotā 牛性。dṛḍha 坚定的,dṛḍhatvam 或 dṛḍhatā 坚定性。bhīru 胆小的,bhīrutvam 或 bhīrutā 怯懦。niḥsāra 无内容的,不精彩的,无勇气的,niḥsāratvam 或 niḥsāratā 毫无价值。bhṛtyaḥ 仆役,bhṛtyatvam 或 bhṛtyatā 奴役地位。== ==tā 有时表示集体,例如:janaḥ 人,janatā(阴性)人民。== {<font color="#17365D">-tā/-tva的原始含义为“是”。 因此:</font> <font color="#17365D">“A\(第六格)+B\(-tā/-tva)”意思是“A有B性”,即“A是B”。</font> <font color="#17365D">“A\(第六格)+B\(-tā/-tva,第三格或第五格)”意思是“因为A有B性”,即“因为A是B”。如:</font> <font color="#17365D">tasya mārjanatva(它有猫性=它是猫)</font> <font color="#17365D">tasya mārjanatvāt(因为它有猫性=因为它是猫)</font> <font color="#17365D">长复合词后加-tā/-tva(第三格或第五格), 意思是“因为是……” 。 如:</font> <font color="#17365D">◤saṃsāro hi jagadāsaṅgasthāna<u>tvād</u> duruttara<u>tvāc</u> ca paṅka-bhūtaḥ /</font> <font color="#17365D">① saṃsāraᅟhiᅟ\(jagat ā-saṅga sthā -tvaᅟdur-uttara-tvād ca) paṅka-bhūta</font> <font color="#17365D">由彼生死是諸眾生沈溺處故,難可出故,所以譬泥。</font> <font color="#17365D" class="size18">འཁོར་བ་ནི་འགྲོ་བ་ཀུན་ཏུ་ཆགས་པའི་གནས་ཡིན་པའི་ཕྱིར་དང་། བརྒལ་བར་དཀའ་བའི་ཕྱིར་འདམ་ལྟ་བུ་ཡིན་ཏེ།</font> <font color="#17365D">Transmigration is a mire, because the world is bound up in it, and because it is difficult to traverse. </font> <font color="#17365D">◤</font><font color="#FF0000">yeṣāṃ</font><font color="#17365D"> prādhāny</font><font color="#FF0000">ena</font><font color="#17365D"> sa ātmabhāvo buddha ity ucyate,</font> <font color="#17365D">㈡由彼勝故,身得佛名。</font> <font color="#17365D">㈢གང་དག་གཙོ་བོར་གྱུར་པས་སྐུ་དེ་སངས་རྒྱས་ཞེས་བརྗོད་པའམ། </font> <font color="#17365D">◤</font><font color="#FF0000">yeṣāṃ</font><font color="#17365D"> vā lābh</font><font color="#FF0000">ena</font><font color="#17365D"> sarvāvabodhasāmarthyād buddho bhavati |</font> <font color="#17365D">㈡或由得彼法,佛能覺一切。</font> <font color="#17365D">㈢ཡང་ན་གང་དག་བརྙེས་པས་ཐམས་ཅད་ཐུགས་སུ་ཆུད་པར་སྤྱོད་པའི་ཕྱིར་སངས་རྒྱས་ཡིན་པའོ། །</font>} ^062yk3 [[stenzler2009.pdf#page=102|P096]] #### ‹d›-iman m.,把一些形容词构成抽象名词,词形与在比较级和最高级词缀-īyas和-iṣṭha\(见[§109](#§109))之前的形式相同。<font color="#DBA623">例词</font>: gariman“艰难”==重量,沉重== \(‹guru==重== );mahiman“伟大”\(‹mahat==大== );prathiman“宽大”\(‹pṛthu==宽== ),等等。 <font color="#548DD4" class="size22">+ iman\(imanIC) 加于形容词(变如加īyas),构成阳性抽象名词:guru重→gariman, mahat大→mahiman</font> ==4.**-iman** 加在表示颜色的和若干其他形容词后,构成阳性抽象名词。语干与加 īyas、iṣṭha 时同样变化。 例如:== ==śukla 白色的,śukliman(单,体,śuklimā)素白。uru 宽,variman 宽阔,dṛḍha 坚定,draḍhiman 坚定性。== ==注意:这都是阳性名词,勿与加 kṛt 后缀 man 的中性名词混淆。== #### ‹e›-mat,–vat \(变化见[§91](#§91)),加在名词上,构成形容词,表现该名词的特质与特性。*{表示拥有的\(Possessive)}*。<font color="#DBA623">例词</font>: dhīmat “以思维为特性的,=聪明的”;buddhimat“以洞察力为特点的,=智慧的”; tyāgavat“以好施为特点的,=慷慨的”;balavat“强壮的,强大的”; dhanavat“具有财富的,=富有的”;rūpavat“以美丽为特点的,=美丽的”,等等。 <font color="#548DD4" class="size22">+ mat\(matUP)/ vat 加于名词构成形容词, 表拥有、以之为特征, 末音为ā̆ 或次末音为a的名词加vat,其余加mat:tyāga-vat慷慨, dhana-vat有钱, bala-vat有力, rūpa-vat美貌, āyuṣ-mat长寿, dhī-mat有智, buddhi-mat有知</font> ==5.**-mat** 和 **-vat** 是广泛出现的表示“有”的后缀,构成形容词,意义是“它有……”、“其中有……”。 【P5.2.94】tad asyāsty asminn iti matup |== ==gāvo asya santi,gomān devadattaḥ | 有牛的 D.。vṛkṣā asminsanti,vṛkṣavānparvataḥ | 多树的山。例如:dhī 智慧,dhīmat 聪明的。vidyā 学问,vidyāvat 有学问的。== ==由例可见,-vat 是加在尾音或尾音前一音是 a、ā、m 的词上。此外,五组辅音的前四音为尾音的词也加 vat。例如:jñānavat 有知识的。kiṃvat 有什么的?kāmavat 有爱情的。payasvat 有乳的。bhāsvat 有光的。marutvat(阳性)有风神为伴的。dṛṣṭvat 有石头的。其他加 mat。例如:agnimat 有火的。viduṣmat 有学者的。jyotiṣmat 有光的。由例可见,词尾的 t、s 的变化与在元音起头的格尾前相同。t 不变为 d,as 不变为 o,is 不变为 ir。== #### ‹f›-in,-vin,-min \(变化见[§96](#§96), =={[§295](#§295)-4}==),构成如上类型的形容词。词缀-in\(拥有的)加在以-a为末音的名词后,尾音-a-在这个词缀前脱落。*{vin,min结尾的语干很少}*。词缀-vin通常加在以-as收尾的语干后,语干保持不变。词缀-min仅仅在少数几个词中见到。<font color="#DBA623">例词</font>: ==6.**-in**、**-vin**、**-min** 与 **-man** 一样是表示“有”的后缀。in 多半加于 a 尾的词后,vin 多半加于 as 尾的词后,min 出现较少。例如:dhānin 有钱财的。tejasvin 有光辉的。tapasvin 有苦行的。medhāvin 有智慧的。vāgmin 能言善辩的。{hasta--hastin大象。}== <font color="#548DD4" class="size22">+ in\(inI) / vin / min 加于名词构成形容词, 表拥有、以之为特征, ā̆ 收尾词加in, as收尾词加vin, 特例加min:dhan-in有钱, padm-inī莲池, bal-in有力, </font><font color="#C4BC96" class="size22">mantr-in大臣</font><font color="#548DD4" class="size22">, tapas-vin苦行者, vāc→vāgmin善谈, sva→svāmin主人</font> dhan-in“拥有财富的,富有的”\(‹dhana);padm-inī f.“拥有众多莲花的,=莲花池”\(‹padma); bal-in“强壮的、强大的、有力量的”\(‹bala n.力量);yogin“瑜伽行者”; mantr-in m.“大臣,谋臣”\(‹mantra);vair-in m.“敌人”\(‹vaira); varavarṇ-in “以肌肤美色为特点的,=美丽的”\(‹vara+varṇa); śikhin“以某种发髻为特点的”=火焰、孔雀\(‹śikhā); yaśas-vin “以特殊的荣耀为特点的,著名的”; hast-in“以其特有的一只手为特点的,=大象”; manas-vin“富有思想或理智的,聪明的”;vāg-min“善谈的”\(‹√vāc)。 dharma m.义务›dharm-in adj.有义务的。śīla m.n.戒›śīl-in adj.有戒的。 gardabha-nādin,gardabha-nāda,有驴声的。 [[stenzler2009.pdf#page=103|P097]] #### ‹g›-ita 构成形容词,意义作“具备…的,配备…的,罹…的”,所具备的……特点,即附加了这个词缀的名词所表达的意义。<font color="#DBA623">例词</font>: puṣpita “拥有花朵的,鲜花盛开的”;vyādhita “罹疾患的,患病的”\(来自vyādhi“疾病”),等等。 ==7.**-ita** 也是表示“有”的后缀。例如:puṣpam 花,puṣpita 有花的。kaṇṭaka 刺,kaṇṭakita 有刺的。vyādhiḥ(阴性)病,vyādhita 有病的。phalita 有很多果子的。sukhita 幸福的。duḥkhita 痛苦的。== #### ‹h›-īya,-k-īya 构成形容词,具有“属于…的”之意义。==意义是“属于”、“关于”等。== <font color="#DBA623">例词</font>: jaiminīya “翟米尼派的”;parvatīya“属于崇山峻岭的,或者是由山所造的”;madīya“属于我的,我的”。 <font color="#548DD4" class="size22">❶\(cha)构成形容词,表属于:madīya属于我的 </font> <font color="#548DD4" class="size22">❷\(chaṆ)首音节三合构成形容词:Pāṇinīya波你尼学派的 </font>==pāṇiniḥ 文法家名,波你尼== ==在某些词后加-k-īya。例如:svakīya 自己的。janakīya 人民的。rājakīya 国王的。== #### 15.-eya ==与 **-īya** 相仿。例如:āgneya 火的,ātitheya 好客的。== #### ‹i›-īna 构成形容词,意义同上,例如:kulīna“属于贵胄家族的”; 或者从形容词构成派生词汇,表示某个方向,例如: prācīna“属于东方的”;tiraścīna “横向的,地平线的”,等等。 <font color="#548DD4" class="size22">+ īna\(kha, khañ)首音节常三合,构成形容词,表属于、相关、有益于:tila→tailīna芝麻地, grāma→grāmīṇa村野的,ātman→ātmanīna有益于自己的, kula→kulīna望族的, prāñc→prācīna东方的</font> #### ‹k›-maya(f.-mayī) 加在名词后,构成形容词,表示由该名词“所造,所构成”的==,“包含……的”,“充满……的”== ,而其内容用附加了这个词缀的名词来表达。==词尾的 k、ṭ、t、p 在 maya 前变为相应的鼻音。== <font color="#DBA623">例词</font>: hiraṇmaya\(代替 hiraṇyamaya)“金子所构成的,金的”;vāṅmaya“由言语所构成的”\(‹√vāc),等等。 <font color="#548DD4" class="size22">+ maya\(mayaṬ):加于名词构成形容词, 表所造、所构成,阴-ī:kāṣṭha-maya木制的, hiraṇ-/hiraṇya-maya金制的</font> ==aśman 石头,aśmamaya 石制的。āmraḥ 芒果树,āmramaya 芒果树的(树林,地区)。annam 食物,annamaya 食品丰富的。dāruḥ 树木,dārumaya 木制的。mṛd 泥土,mṛnmaya 土制的, 陶器的。cit 心,精神,cinmaya 精神的(t 不变 d)。== ==表示“丰富的”可以成为中性名词。例如:annamayam 食粮丰富,足食。== #### ‹l›–vat 不变词缀\([§61](#§61)),加在名词后,构成副词,具有“犹如”之意义,*{而其内容即附加了这个词缀的名词所表达的}*,例如: mitravat“像朋友那样”;ādityavat “像太阳那样”。也有这样的<font color="#DBA623">例词</font>:bānavat“犹如带着箭”,等等。 <font color="#548DD4" class="size22">+ vat 加于名词构成副词,表像、犹如:mitra-vat像朋友, ādityavat像太阳</font> ==10.**-vat** 构成不变词,意义是“如同”,“好像”,条件是相似之处是行动。例如:brāhmaṇavat 如婆罗门, 指 brāhmaṇavadadhīte | 他学习如同婆罗门一样。但只能说 putreṇa tulyaḥ sthūlaḥ 和儿子一样肥胖,不能说 putravatsthūlaḥ。常用 的 vidhivat 指祭祀、礼节等都按照经典规定 vidhi 行事。== #### ‹m›-tara和-tama 第[§108](#§108)条已经述及的词缀<font color="#365F91"><b>-tara</b></font>和<font color="#365F91"><b>-tama</b></font>,为形容词比较级和最高级的词缀。 ==11.**-tara** 和 **-tama** 是形容词比较级和最高级后缀,也是间接后缀。== #### ‹n›-īyas和-iṣṭha <font color="#365F91"><b>-īyas \(变化见 [§97](#§97)),以及-iṣṭha</b></font>,构成一部分形容词的比较级和最高级\(见[§109](#§109))。 <font color="#548DD4" class="size22">+ īyas \(īyasUN) / iṣṭha\(iṣṭhaN) 加于形容词(多u、ra收尾)特定的词基,常二合,构成比较、最高级:</font> <font color="#548DD4" class="size22">laghu轻→laghīyas/laghiṣṭha, guru重→garīyas/gariṣṭha, dūra远→davīyas/daviṣṭha; </font> <font color="#548DD4" class="size22">特例:+yas:priya亲爱→preyas/ preṣṭha,bhūri多→bhūyas/bhūyiṣṭha;原级缺失:优śreyas/śreṣṭha, 年轻kanīyas/kaniṣṭha, 老jyāyas/jyeṣṭha</font> #### 18.-tana ==出现在时间副词后,意义是“属于”、“关于”。例如:sāyaṃtana 傍晚的。adyatana 今天的。hyastana 昨天的。ciratana 很久的。== #### 19.-tas ==意义等于第五格。例如:āditaḥ 从头。paritaḥ 从各方面。abhitaḥ 从两面。mattaḥ 从我。tvattaḥ 从你。== #### 20.-śas ==副词后缀。例如:alpaśaḥ 一点一点,逐渐。bahuśaḥ 很多。kramaśaḥ 逐步。{śataśas成百地。yoniśas如理}== #### 9.-mātra(f.-mātrī) ==构成形容词,表示量的多少,“只这么多的”。例如:ūruḥ 大腿,股,ūrumātra 高(深)及股际。== #### 17.-kalpa、-deśya或-deśīya ==意义为“差不多”。例如:vidvatkalpa、-deśya、-deśīya 大体是学者。kavikalpa 与诗人差不多。mṛtakalpa 濒死的。有时加在动词后,例如:pacatikalpam 煮得还不错。== ### §292 一些词根看起来似乎未加任何词缀而被作为名词使用: diś-f.“方向,方位”;bhī f.“恐惧”;mud f.“喜悦”;tṛṣ f.“干渴”; yudh 作为阳性,“武士,斗士”,作为阴性,“战斗,战争”。 变为Vṛddhi的:vāc- f.“言语”\(‹√vac“说”)。 [[stenzler2009.pdf#page=104|P098]] ## 二、阴性语干的构成‹293› ### §293 特殊的阴性语干通过加词缀-ā和-ī的方式构成。 <font color="#548DD4" class="size22">(三)阴性后缀 strīpratyaya</font> ### §294 -ā加在绝大多数以-a收尾的语干上:aśva “马”,f. aśvā “牝马”;bāla“男孩”,f. bālā“女孩”; 特别针对形容词和分词:nava“新”,f. navā-;kṛta “已做”,f. kṛtā-。 以-aka收尾的语干大多加-ikā构成阴性:dāraka“少年,儿子”,f. <font color="#948A54">dairka</font> dārikā “女儿,姑娘”。 <font color="#548DD4" class="size22">1. + ā \(ṬāP, ḌāP, CāP) 加于大多数以a收尾的词:bāla男孩→bālā女孩,nava[形]新的→navā</font> ### §295 加-ī: <font color="#548DD4" class="size22">2. + ī \(ṄīP, ṄīṢ, Ṅīn) </font> 1.加在一部分以-a收尾的语干后:deva“天神”,f. devī“女神”。 <font color="#548DD4" class="size22">❺加于首音三合的形容词:gaura白→gaurī, bhārata婆罗多族的→bhāratī </font> 2.有选择地加在以-u收尾的形容词语干后:tanu\(薄,瘦),f. tanu\([§68](#§68))或tanvī\(见[§73](#§73))。 *{以-u结尾的形容词之前若是一个子音,则常须加ī以形成一个衍生的阴性语干。如,bahu多→`[主][阳]`bahus、`[阴]`bahv-ī、`[中]`bahu;guru重的→`[主][阳]`gurus、`[阴]`gurv-ī、`[中]`guru。阴性变化如nadī。}* 3.加在以-tṛ收尾的施动者名词后:dātṛ“施予者”,f. dātrī。 4.加在有以辅音为末的词缀所形成的语干上。 如果一个名词有不同的语干\(弱语干,强语干),ī则加在最弱语干上: “强壮”balin→f. balin-ī=={[§291-f](#‹f›-in,-vin,-min), [§96](#§96)}==;\([§90](#§90))mahat→f. mahat-ī;\([§92](#§92))rājan→f. rājñ-ī“女王”;“狗”\([§95](#§95))śvan→f. śun-ī;“知道”\([§98](#§98))vidvas→f. viduṣ-ī。 [[stenzler2009.pdf#page=105|P099]] ### §296 以-at收尾的<u>现在分词</u>\([§267](#§267)以下)通过加-ī构成它的阴性,即与`[中][双][⒈⒉`*{`0.`}*`]`\([§88](#§88))有相同的形式,但遇到元音仍需发生连声,不作pragṛhya\(见[§25](#§25))。*{pg262}* 1.以-antī收尾:第一、四、十类动词,以及致使动词和愿望动词的现在时分词,bhavantī,bodhayantī,īpsantī。 2.以-antī或-atī收尾的有\([§88](#§88)):\[将来时分词]和\[第六类动词、第二类以-ā收尾的动词]的现在时分词。例如{tud-6}tudantī或tudatī,dāsyantī或dāsyatī,yāntī或yātī\(‹√ya-2“走”)。*{如:现分中单:kirat,现分中双:kiratī或kirantī;将分中单:kariṣyat,将分中双:kariṣyatī或kariṣyantī;现分中单:yāt(yā,走),现分中双:yātī或yāntī。}* 3.以-atī收尾:=={所有其它}==变位不带插入元音的动词的现在时分词=={及所有其它-at结尾的语干}==,dviṣatī,stī,juhvatī等。*{adat(ad-2,吃),现分中双:adatī。}* ### §297 以i收尾的名词阴性大多不变。sakhi\(朋友,[§66](#§66))阴性为sakhī。 <font color="#548DD4" class="size22">3. 以i、u收尾的词可以直接作阴性,但有时也用长音:sakhi友→sakhī女友,babhru褐色→babhrū</font> ### §298 不规则者。ᅟyuvan\(年轻的),f. yuvati \([§95](#§95))。ᅟᅟpati\([§67](#§67))f. patnī 。 一些以-van收尾的名词,加-vrī。ᅟpīvan\(肥胖的),f. pīvarī。 几个天神的名字和其他名词,加-ānī。bhava\(湿婆),f. bhavānī\(湿婆之妻)。 [[stenzler2009.pdf#page=106|P100]] # 复合词‹299› ## 一、复合动词Compound *{前缀+动词词根;名词语干+助动词。}* ### §299 动词可以和一个或数个前缀联合。==\[[动词前缀](#^1965gw)]==常见的前缀==\(upasarga)== 是: *{副词状的接头词:介系词或介词性的接头词\(Prepositions and Prepositional Prefixes)。常与动词连用。修饰或加强词根,词意有时完全变化,有时完全不变。如:* *ud向上+pad去→utpadyate生起,三单现陈自}{vi分开+ava向下+lok看→vyavalokayati照见,三单现陈他。}* ati- 从上面,从旁边。超出beyond adhi- 从上面,在上面uponᅟ<font color="#0070C0">ལྷག་པའི་ </font> anu- 在后面,沿着出来afterᅟ<font color="#0070C0">རྗེས་སུ་ᅟ</font>==随后== antar- 在中间。在…之间between apa- 离开。远离的away api- 朝…而去。在上面onᅟ ==接近== abhi- 朝着。对着againstᅟ<font color="#0070C0">མངོན་དུ་ᅟམངོན་པᅟ </font>==上,临,对== ava- 从…往下。在下面down ā- 向着,来。接近nearᅟ==向,来至,回== ud- 在上面,来自。向上up upa- 向着to,towordᅟ<font color="#0070C0">ཉེ་བར་ᅟ </font>==近,下== ni- 向下面,向里面。在下边downᅟ==下,内== ==dus- 坏,难== nis- 出来。在外out, forthᅟ==出,离== parā- 离开…。远离awayᅟ ==离== pari- 围绕着…。环绕around aboutᅟ<font color="#0070C0"> ཡོངས་སུ་ </font> pra- 向前forwardᅟ <font color="#0070C0"> རབ་ཏུ་ </font> prati- 阻挡,回来。回到。==对,反== towards, about.ᅟ别别,最初\(别解脱),对向,得到。<font color="#0070C0">སོ་སོར་ </font> vi- 离开,散开。分离地seperately。个别地。<font color="#0070C0">རྣམ་པར་ </font> sam- 同,一起along withᅟ<font color="#0070C0">རྫོགས་པᅟཡང་དག་པ</font><font color="#948A54" class="size20">ᅟ一起,聚合,完全。\(古)等 samyaksambodhi samanantara </font> <font color="#948A54" class="size20">\(<u>sam</u>āpatti<b>正</b>成辦/<b>極</b>成辦) \(<u>sam</u>ādhi正受 samudāgama圆证 samdhāraṇa護持 正取 saṃprajāna正知)\(saṃtuṣ極滿意 saṃtāpa極熱)</font> ^y6y6jz *{介系词也可与名词的各种格连用\(除了`⒈⒋0.`),一般用以指挥、明确或增强所用格。如:* *anu放在②格后面,如:mama cittam anu cittebhir e 'ta /follow after my mind with your minds。* *prati放在②格的后面,如:imam prakṣyāmi nṛpatim prati /him I will ask <u>with reference to the king</u>。* *ā放在⑤/②格之前,如:e 'hy\(ehi) ā naḥ /come hither to us。* *这些介词的作用仅是定下格的界限,吠陀中约有一打介系词,古典梵语仅保留此三个。wg.1129}* *{介系词ā,若与从格\(很少与业格)连用时,表“从…到”;最常用的意思是“直到”,若作动词接头词,表“到”。}* *{虚词sma表断言;使现在时动词具有过去时的意义,通常表示习惯性的行为,即“习惯做……”。}* *{api-在下边。有时与动词√nah、√dhā连在一起时,缩写成pi;但在古典梵语中,api-通常作接续词Comjunction“也”。}* ==api+√dhā = pi-dhā== ### §300 某些副词与有限的一些动词\(√kṛ √as √bhū √dhā)组合,{做成,变成,安放} 如:alam\(足够、止) + kṛ = alaṃ-kṛ装饰,庄严; āvis\(公开地、在眼前)与 bhū、kṛ 组合\(āviṣ-kṛ显现、āvir-as出现、āvir-bhū出现)。 在 kṛ 前,namas\(n.致敬)也作前缀处理\(参见[§301](#§301)-b 和 286-a)。==namas-√kṛ 敬== puras在前方:puras-kṛ==置前== 、puras-dha\(放在前面、尊敬)。 tiras通过:tiras-kṛ==离== 、tiras-dhā=={tirodhā}== 、tiras-bhū 除去、消失、隐藏==tiro-√bhū== 。 śrad心:śrad-dhā信受、依赖。 astam\(业格‹asta n.家)\[向下]:astam-√i日落。==astaṃ-√gam \(日)落== == āvis-√kṛ 表明,ᅟprādur-√bhū 显现,ᅟbhasma-sāt-√kṛ 成灰{[§303](#§303)},== ### 连声规则 #### §301 连声规则 在前缀与动词之间用句内连声。但在下列结合中则使用字内连声: *{ns顶化}:* a) =={前缀有r+初音n}==如果前缀中含有 r ,则许多词根的初音 n,以及位于再后面的前缀 ni- 中的n,变为 ṇ\([§45](#§45)):pra- + √nam → pra-ṇama-ti\(他鞠躬)。pra- + √nud 完成时→ pra-ṇunoda\(他曾推动)。pra- + ni- + √pat → pra-ṇi-pata-ti\(他跌倒)。=={在含-r\(r,s)的动词接头词antar-,nis-,parā-等后,常常n→ṇ。}== [[stenzler2009.pdf#page=107|P101]] b) =={前缀-is/-us+\[清喉唇k,kh,p,ph]}==在清喉音和唇音=={k,kh,p,ph}==前,前缀的尾音 s 在 a 后面不变,在 i 和 u 后面变成ṣ:puras-kṛ\(放在前面),namas-kṛ\(致敬);nis- + √pat → niṣ-pata-ti\(他飞出去);nis- + √kram → niṣ-krāmati\(他走出去);āvis- + √kṛ → āviṣ-karo-ti\(他显示)。 c) =={前缀-i/-u/nis+\[增a]+s\[^m|有r]-}==在以 -i 和 -u 收尾的前缀和 nis- 后面,许多词根的初音 s 变成 ṣ\([§46](#§46)):ni- + √sad\(坐下)\([§143-i](#^35rtjo))→ni-ṣīda-ti\(他坐下);anu-+√sthā 过去时分词\([§276](#§276))→anu-ṣṭita\(完成);abhi-+√stu→abhi-ṣṭuta\(赞美了)。 在前加元音a后也同样:abhi- + √sic→abhy-a-ṣiñc-an\(他们灌顶)。 =={adhi-√sthā→`[陈][被]`adhi-ṣṭhi-ya-te,`[未完][被]`adhy-a-ṣṭhi-ya-ta。在少数的例子中,即使位于增音或重复的a之后,ṣ不变。}== 如果 s 后面跟着 m 或词根中有 r 音,则不发生卷舌音化:vi-smita\(吃惊),anu-sṛta\(随着)。 ### §302 a) 词根 √sthā\(站)、√stambh\(支撑)的 s 在 ud- 后面丢掉:ut-thā-tum不定式\(站起来)。 ==ud+√sthā = ut-thāᅟ ud+√stambh = ud-dambh== b) kṛ \(做)与 sam- 结合变成 skṛ,与 upa- / pari- 结合时,在特定含义中,也变成 skṛ:saṃ-skṛ-ta\(装饰),pari-ṣkṛ-ta\(装饰)。=={saṃ-s-karo-ti、saṃ-s-kuru-te、sam-a-s-kurv-an}== ### §303 \(k481 [§213](#§213))名词=={或形容詞}{+〔零词缀〕cvi}==同助动词 \([§213](#§213)) √kṛ\(做karoti)、√as\(是)、√bhū\(成为)结合,意思是:做成什么=={使变成}==、是什么、成为什么。=={WDG1093,1273c}{[§291-(c)](#‹c›-tva‹n.›,-tā‹f.›)<font color="#17365D">-tva/-tā</font>}== 名词语干的尾音:a 和 an =={或ā}==变成 ī,i/u 拉长,ṛ 变成 rī 。如: svī-√kṛ\(使变成自己的、据为己有、接受)←sva\(自己的);==bhasmī-√kṛ 成灰(bhasman)== ==añjalī-√kṛ 合什\(añjali),ᅟgurū-√kṛ 成师,ᅟpitrī-√bhū 成为父\(pitṛ)== =={parikhā f. 沟、坑→parikhī-√kṛ使变成壕沟。== ==sādhū-kṛ使变善。}== `{前面用第二格:sammukhīkṛᅟ使…现前ᅟto place facing ᅟkliṣṭāṃ cetanāṃ sammukhīkaroti 起染污思 ` `mārgo na sammukhīkṛtaḥ| 道未現前起ᅟmārgaṃ saṃmukhīkṛtya道現在前 ` `prāptaguṇaṃ na sammukhīkaroti 諸已得殊勝功德不現在前 ` `kati dhyānārūpyāḥ sammukhīkriyante幾色定無色定可令現前 }` bahulī-√bhū \(增长)←bahula\(许多); śucī-√bhū\(变干净)←śuci\(干净)。 =={stambha→stambhī-√bhū变成柱子。}== =={vaśa m. 威权、控制→vaśī-√kṛ使服从、征服,vaśī-√bhū变成有控制力。}== <font color="#81774a">{这些</font><font color="#C00000">\[动词复合词]</font><font color="#81774a">含有“转化”的意思,</font> <font color="#365F91">名词、形容词加</font><font color="#4F81BD">-bhūta</font><font color="#365F91">构成复合词(藏文་་་གྱུར་པ),含义是“已经变成…的”“是…的”“作为…的”“像…的”“相当于…”的。 有时-bhūta可不翻。 如:</font> <font color="#C00000">ratnī-bhūta</font><font color="#81774a">\(转化成宝石)</font><font color="#365F91">(变成宝石的,相当于宝石的,作为宝石的,宝石)。</font> <font color="#365F91">pitṛ-bhūta(相当于父亲的,像父亲一样的,父亲)</font> <font color="#365F91">kumāra-bhūta(变成童子的,作为童子的,童子)</font> <font color="#365F91">caitya-bhūta(相当于佛塔的,佛塔)</font> <font color="#81774a">但</font><font color="#C00000">ratna-bhūta</font><font color="#81774a">\(是宝石)是</font><font color="#C00000">\[名词复合词]</font><font color="#81774a">。</font> *}* 注 1. 以 sāt 收尾的副词也可与同样的动词组合: bhasma-sāt-kṛ\(变成灰)来自 bhasman\(灰)。 bhasmī-kṛ\(<font color="#17365D">使</font>变成灰,燃烧) 注 2. 请注意两种词之间的意义差别,例如:aśvī-bhūta “<font color="#C00000">变成为马</font>”,aśva-bhūta “<font color="#C00000">作为马</font>”。 <font color="#948A54" class="size22">{-</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">\(Taddhita词缀)表示“完全变成…”,或者“完全由…支配或控制”;**bhasmasāt bhū**“彻底化为灰烬”}</font> <font color="#948A54" class="size22">{aṅgāra</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,vahni</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,rāja</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,pātra</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,para</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ。śrotriyasātkṛ,deva</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,devabrahmaṇa</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ,vipra</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛ。brahma</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛta,anujīvi</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛta。loka</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛta。bhartṛ</font><font color="#FF0000" class="size22">sāt</font><font color="#948A54" class="size22">kṛtā。jyotissātkṛ。}</font> [[stenzler2009.pdf#page=108|P102]] ## 二、名词性复合词‹304› ### A #### §304 所有的复合词\(samāsa),除相违释\(Dvandva [§309](#§309))外,永远只是由两个部分组成:前部分<font color="#000000" class="size23">(前词<i>pūrvapada</i>)</font>和后部分<font color="#000000" class="size23">(后词<i>uttarapada</i>)</font>*{如:pūrva前-janman生+kṛta所作›pūrva-janma-kṛta,依主释。}*。但是所有的复合词又可以成为一个新复合词的组成部分。原始和派生的名词语干\([§289](#§289)-[§292](#§292))、前置介词以及虚词都可以与原始的和派生的名词语干组合。复合词的前词和末词所指事物之间的不同的关系,或者是它们之间相互的关系,或者是与第三者的关系,也都可以按照规则用两个或者更多的带变格的词汇来表现,或者通过从句得到表现\(所谓对复合词的分解)。 注:在以下文字中,将使用传统印度语法的术语来命名由这一体系所区分的名词复合词的种类。这些术语体现了系统地进行分析和描述的尝试,但是却不能把握全部的语料,例如 kiṃvadanti \(谣言)以及相同的句子结构。 <font class="size20">\(复合词的组成部分,在天城体和转写中都合并在一起,中间不空格;变格时,作为整体,只需要在末词上变格。)</font> <font color="#333333" class="size23"> 《复合词之轮Samāsacakra》:以前词词义为首\(<font color="#407600" class="size23"><b><i>pradhāna</i></b></font>)的是副词复合词,以后词词义为首的是依主释,两词词义皆为首的是相违释,以他词词义为首的是多财释,双牛释和持业释为依主释的两个种类。\(大致规律,有“特例”。)</font> [Samāsacakra](Samāsacakra.pdf) [《复合词之轮》译释](https://www.academia.edu/98127705/) (Translation and Interpretation of Samāsacakra: An Exposition of Compounded Words in Sanskrit) #### §305 复合词的前词用语干形式,分等级的语干=={[§87](#§87)}==用`[复]⒎`或`⒊`的形式,即双语干使用弱语干,三语干使用中语干。=={有保留格尾特例}== **尾音n**总是丢掉:rāja-putra \(王子)来自 rājan\([§92](#§92)),mantri-putra \(大臣之子)来自 mantrin \(大臣)。 \[A若是名词,保留其性;若是形容词,除了为区别而用阴性,一般用阳性。] 注:<font color="#365F91">代词</font>用[§111](#§111)、[§112](#§112)等给出的<font color="#365F91">代词语干</font>:mat-pitṛ\( 我的父亲),tat-puruṣa\(他的仆人)。*{通常采取中性语干}* #### §306 第§305条的例外:mahat \(大)作为持业释\( Karmadhāraya [§317](#§317))或多财释\(Bahuvrīhi [§320](#§320))的前词变成mahā。 [[stenzler2009.pdf#page=109|P103]] #### 连声规则、变格 ##### §307 连声规则: 复合词连声依照\[句内连声]\([§19](#§19)以下)=={外连声}==规则处理: rāja\(rājan[§305](#§305))+ indra \[[§20](#§20)-a]→rājendra \(王中之王)。 svāmi\(svāmin[§305](#§305))+ artha \[[§21](#§21)]→svāmy-artha\(主人的东西)。 mahā\([§306](#§306))+ ṛṣi \[[§20](#§20)-a]→maha-rṣi\(大仙)。 vāc + artha \[[§18](#§18)-II [§26](#§26)]→vāg-artha\( 声与义)。 kṣudh + pipāsā \[[§18](#§18)-I]→kṣut-pipāsā \(饥渴)。 mad + mātṛ \[[§26](#§26)]→man-mātṛ \(我的母亲)。 prāc + mukha \[[§18](#§18)-II [§26](#§26)]→prāṇ-mukha\(面向东方)。 manas + hara \[[§35](#§35)-1a]→mano-hara\(动人的)。 manas + vijñāna → manovijñāna\(意识) manas + kāya → मनःकाय manaḥkāya \(意身)\(转写中间不空格) manas + indriya → मनइन्द्र mana-indriya \(意根mano-indriya)\(转写中间加横线)==\[manêndriya]==。mana-āyatana意处。mana-upekṣêndriye 意捨二根。mana-āpa可爱\(manāpa)。==\[manopavicāra意近行]== srota-āpannaḥ预流\[hiatus母音连续=={[§11](#§11) }==] 例外: a) 尾音**-a** 在**oṣṭha**\(唇)前丢掉:adhar-oṣṭha\(下唇)。 b) 尾音<b>-is和-us</b>在<b>清</b><font color="#81774a" class="size20">{无声}</font><b>喉音和唇音</b>=={齿音}==前变作 iṣ 和 uṣ:语干dhanus›dhanuṣ-pāṇi\(手里拿着弓的[§323](#§323))。jyotiṣ-kṛt\[形]创造火光的、jyotiṣ-mati`[阳]`光慧菩萨。 \([§46](#§46))尾音**-as** 在这些音前可以不变:namas-kāra\(致敬)。tiras-kṛ责骂。 c) 末词的<b>初音 s-</b> 个别<font color="#81774a">{前词<b>末音i/u/ṛ</b>}</font>也依照[§46](#§46)变为卷舌音\(参见[§301](#§301)-c):词根sthā\([§314](#§314)-b)›bhūmi-ṣṭa\(站在大地上)。vi-ṣaṇ-ṇa沮丧的\(√sad过被分ṣaṇ-ṇa),ni-√sad坐ni-ṣaṇ-ṇa d) 末词的 n 有时由于前词中有 r 或 ṣ 音而**卷舌音化**\([§45](#§45)):pūrva+ahan=pūrvāhṇa\(上午[§308](#§308))参见第[§107](#§107)条。 ##### §308 变格: ①<b>末词</b>有时转变为 a变格。=={B部语干某些结尾变成a。}==如: =={后词尾-n常脱落,非a尾音常变a:pathin→patha; sakhi→sakha; ahan→aha/ahna。}== ⑴. **-an**语干常失去n,如: akṣan\(n.眼)→°akṣa;mūrdhan\(m.顶门)→°mūrdha;rājan \(m.国王)→ °rāja\[依主释];ahan\(天、日)→ °aha / °ahna \[依主释]。 ⑵. **-i/-ī→-a**,如: bhūmi f.大地→°bhūma。rātri \(f.夜)→ °rātra\[依主释];sakhi\(m.朋友)→ °sakha\[依主释多财释]。 ⑶. **a**加在最后子音之后,有时甚至加在u或双母音之后,如: °ahna\(‹ ahan),°gava\(‹ go),path \(道路)总是变成 °patha *{§308②复合词的最后成分是以-ā,-ī,-ū结尾的词根时,* <font color="#81774a">词根末端的处理如下\([§56](#§56)<b><u>②</u></b>fs.4567及p6可以如普通多音节语干变格):</font> <font color="#81774a">⑴.-ā词根在<b>母音词尾</b>之前失去母音{<b>弱语干</b>},除非在强干及业格复数\(与主格同)。</font> *viśva-pā m.f. 遍护者* | |<font color="#81774a">sg.</font>|<font color="#81774a">du.</font>|<font color="#81774a">pl.</font> | |-|-|-|-| |`⒈0.`|<font color="#81774a">viśva</font><font color="#C00000">pā</font><font color="#81774a">-s</font>|<font color="#81774a">viśva</font><font color="#C00000">p-a</font><font color="#81774a">u</font>|<font color="#81774a">viśva</font><font color="#C00000">pā</font><font color="#81774a">-s</font> | |`⒉`|<font color="#81774a">viśva</font><font color="#C00000">pā</font><font color="#81774a">-m</font>|^|<font color="#81774a">viśva</font><font color="#F79646">pā</font><font color="#81774a">-s\(或pas)</font> | |`⒊`|<font color="#81774a">viśva</font><font color="#0070C0">p</font><font color="#81774a">-ā</font>|<font color="#81774a">viśva</font><font color="#C00000">pā</font><font color="#81774a">-bhyām</font>|<font color="#81774a">viśva</font><font color="#C00000">pā</font><font color="#81774a">-bhis\(具格等皆用规则词尾)</font> | <font color="#81774a">⑵.-ī、-ū词根在<b>母音词尾</b>前,在双辅音后如[§41](#§41)-iy/-uv,在单辅音后如[§21](#§21)-y/-v。</font> *如yavakrī m.f.玉米的买卖 `[单]⒈0.`yavakrī-s`⒉`yavakriy-am,* *khalapū m.f. 清道夫 `[单]⒈`khalapū-s`⒉`khalapv-am。\(都是规则词尾。)* *}* ### I.并列复合词‹309› \(相违释Dvandva)=={ubhayapadārtha-pradhāna}== <font color="#4A442A" class="size22">相违释复合词的特征在于把两个或以上的名词(更确切地说是<i>suBanta</i>)罗列在一起,以构成复合词。这种结构的中文复合词,如“手脚”、“满蒙汉”、“春夏秋冬”、“宫商角徵羽”、“眼耳鼻舌身意”等等。</font> <font color="#4A442A" class="size22">就结构而言,相违释复合词若由两个名词构成,可分为前词和后词。例如“父子”一词,其中“父”是前词,而“子”是后词。若由三个或以上名词构成,例如“地水火风”,则不存在二分的结构,即无所谓哪一个词作前词或哪一个词作后词。梵语复合词除了相违释,其他一切类别皆是二分结构,即有前词与后词之分。</font> <font color="#4A442A" class="size22">相违释复合词无论由多少个名词叠加构成,词义之间皆是并列、相互结合(<i>itaretarayoga</i>)的关系。例如,“地水火风”指地、水、火、风这四大元素。其梵语拆分注解里皆以“和”(<i>ca</i>)来表示这种并列、相互结合的关系。</font> <font color="#4A442A" class="size22">根据<i>Samāsacakra</i>一书,相违释复合词分为以下两种:</font> <font color="#4A442A" class="size22"><b>1. 此彼相违释 </b> <i>itarêtara-dvandva</i> </font> <font color="#4A442A" class="size22"><b>2. 集合相违释 </b> <i>samāhāra-dvandva</i> </font> #### §309 各肢\(两个或多个词=={名词、形容词\[过去分词等]\(较少,śiaoṣṇa冷热、sitāsita白黑、ghanāyata密疏、kṛtākṛta已作与未作)、副词\(更少,sāyaṃ-prātar在晚上与早晨、dīvā-naktam日夜)}==)并列,并且可以用“和”拆分。两种形式: 1.相违释表现为双数或复数,要视两个=={各一个}==或者多个人或事物的组合而定。==\[并列相违释(itaretara-dvandva)]== <font color="#4A442A" class="size22"><b>\[此彼相违释]</b></font>词的<b>性属</b><font color="#4A442A" class="size22">(gender)</font>依照末词:hari-harau\(诃利和诃罗);suta-bhārye \(子与妻);vāg-arthau \(字和义[§306](#§306) [§307](#§307)<font color="#948A54">?</font>) ;rātry-ahanī 双数\(夜与昼);rātry-ahāni复数\(夜与昼);deva-manuṣyāḥ\(神与人);narāśvarathadantinaḥ\(人、马、车、象)。kṛta-akṛtam已作与未作,deva-gandharva-mānuṣāḥ天、乾达婆和人。hasty-aśvāḥ许多象与马。brāhmaṇa-kṣatrya-vaiśya-śūdrāḥ婆罗门、刹帝利、吠舍、首陀罗。 <font color="#4A442A" class="size22"><b>\[此彼相违释]</b>的数(number)为该复合词所指事物之数的总和,或双数或复数。例如,“罗摩黑天”指两个人,即用双数;“地水火风”指四大元素,即用复数。</font> <font color="#4A442A" class="size22"><i>rāma-kṛṣṇau</i>: <i>rāmaś ca kṛṣṇaś ca</i> 罗摩和黑天  Rāma and Kṛṣṇa</font> <font color="#4A442A" class="size22"><i>plakṣa-nyagrodhau</i>: <i>plakṣaś ca nyagrodhaś ca</i> 白无花果树与印度无花果树  a white fig-tree and an Indian fig-tree</font> ==vāg-arthau声与义, candra-sūryau日月, deva-manuṣyāḥ神人, nara-nāryaḥ男女== 2.相违释作为一个集合名词,使用`[中][单]`:ahan\([§100](#§100)ahas中干)+ niśā 【阴性】变为 ahar-niśam \(日夜)==\(ahan niśā)== ;śītoṣṇam \(冷热);ahi-nakulam \(蛇与獴sarpa-nakula);kandamūlaphalam\(葱头、根、果)。sukha-duḥkham苦与乐、pātra-cīvaram衣与钵。pāṇi-pāda手脚 注:各词的顺序部分地取决于词的意义,或者取决于音的构成。*{一般是重要的语词在前\(yudhīṣṭhirājunau坚战王与阿周那),音节较少的在前\(vāg-agni语言神与火神)。}* *{\(较少)有些集合名词表示B的性别:deśa-kālaḥ处与时、aho-rātraḥ日与夜。}* ==也有依后词性:deśa-kālaḥ时处。== ^xoi43w <font color="#4A442A" class="size22"><b>\[集合相违释]</b></font>==(samāhāra-dvandva)== <font color="#4A442A" class="size22">在词义强调这些所指事物作为一个集合的整体性质。为表明<b>集合相违释</b>所强调的集合整体,一些注释家会在其拆分注解中具体使用“集合”(<i>samāhāra</i>)一词。然而,集合相违释的拆分注解也可完全按照<b>此彼相违释</b>的拆分注解,仅仅使用“和”(<i>ca</i>)(见下文有\*号例)。</font> <font color="#4A442A" class="size22"><i>hari-hara-guru</i>: <i>hariś ca haraś ca guruś ca\* </i>或 <i>hariś ca haraś ca guruś ca eṣāṃ samāhāraḥ</i></font> <font color="#4A442A" class="size22">印度三神(梵天、毗湿奴、湿婆)The Trimūrti </font> <font color="#4A442A" class="size22">此外,由身体部位、乐器、乐器演奏者、军团所属部分、无情物(inanimate objects,但不包含事物属性 qualities)、不同语法性属(gender)的河流或国家名称等构成的相违释,都是集合相违释,以强调其整体性(参见Kale第189条)。例如:</font> <font color="#4A442A" class="size22"><i>pāṇi-pāda-mukham : pāṇī ca pādau ca mukhaṃ ca</i>\* 双手、双足和头  two arms, two feet, and the head</font> <font color="#4A442A" class="size22"><i>mārdaṅgika-vaiṇavikam : mārdaṅgikaś ca vaiṇavikaś ca</i>\* 鼓手和笛手  a drummer and a flautist</font> <font color="#4A442A" class="size22"><i>śaṅkha-paṭaham : saṅkhaś ca paṭahaś ca\*</i> 海螺和壶形鼓  conch and kettledrum </font> <font color="#4A442A" class="size22"><i>rājanya-rathâśvam : rājanyāś ca rathāś ca aśvāś ca\*</i>  王室人员、战车和马  royal personages, chariots, and horses. </font> <font color="#4A442A" class="size22"><i>gaṅgā-śoṇam</i>: <i>gaṅgā ca śoṇaś ca\*</i> 恒河和红河  Gaṅgā River and Śoṇa River </font> [[stenzler2009.pdf#page=110|P104]] #### §310 例外:当两个<b>亲属名词</b>组合时,如果前词是以 ṛ 收尾,这个词便用=={单数}==体格形式:pitā-putrau 父与子。mātā-pitarau父母。<font color="#81774a">{</font>==\[dvandvaikaśeṣa]== <font color="#81774a">阳性亲属名词若用双数,则可包含阴性在内,pitarau父母、brātarau兄妹、putrau儿女或两个儿子。}</font> #### §311 **天神**的专有名词的组合还保留了古代相违释的遗迹,A与B皆保留双数,例如mitrā-varuṇau “蜜特罗\(mitra吠陀语中双数为mitrā)和婆楼那\(varuṇa)”。dyāvā-pṛthivī/dyāvā-bhūmī\(au)天与地\(dyo{dyu}吠陀语中双数为dyāvā)。agnī-ṣomau火神与酒神。 ==sūryā-candramasau 日月,ᅟdyāvā-pṛthivyau 天地,ᅟagnī-somau 阿耆尼与娑摩== {**形容词**构成的相违释,一般当做整体。如: uttaradakṣiṇa\(南方的和北方的),sitāsita\(白的和黑的),ghanāyata\(密的和疏的),kṛtākṛta\(已做的和未做的) **副词**构成的相违释,属于名词性词转化而来的特例,较少。如: sāyaṃ-prātar\(在晚上和早晨),divā-naktam\(在白天与黑夜) } ### II.限定复合词‹312› \(依主释Tat-puruṣa)\(可分成四类:依主、持业、带数、邻近) ##### §312 依主释指示末词所表达的事物,而由前词进一步加以限定=={uttarapadārtha-pradhāna}== 。整个词是名词还是形容词\(分词)=={以及阴阳性}== ,取决于后面的词是名词或形容词。 ==后词变性特例:-chāyā荫, -śālā房, -sabhā会, -niśā夜, -surā酒,末音常变-a[中]:īśvara-sabha国王的聚会== #### 1.由格位限定的复合词 \(狭义依主释,Tat-puruṣa*{他的人,例词}*)\(偏正) <font color="#C00000" class="size23">(I)</font><font color="#333333" class="size23">格依主释 <i>vibhakti-tatpuruṣa</i></font>==\(vyadhikaraṇa-tatpuruṣa)== <font color="#C00000" class="size23">(II)</font><font color="#333333" class="size23">整体依主释 <i>ekadeśi-tatpuruṣa</i></font>ᅟᅟᅟᅟᅟᅟᅟᅟ[§315II](#^4qbr5s) <font color="#C00000" class="size23">(III)</font><font color="#333333" class="size23">否定依主释 <i>naÑ-tatpuruṣa</i></font>ᅟᅟᅟᅟᅟᅟᅟᅟ [§315](#§315) <font color="#C00000" class="size23">(IV)</font><font color="#333333" class="size23">附加词依主释 <i>upapada-tatpuruṣa</i></font>ᅟᅟᅟᅟᅟᅟ [§314](#§314) <font color="#C00000" class="size23">(V)</font><font color="#333333" class="size23">前缀依主释  <i>prādi-tatpuruṣa</i></font>ᅟ<font color="#333333" class="size20">\(Prepositional 1nd kind)</font>ᅟ [§315V](#^1965gw) <font color="#C00000" class="size23">(VI)</font><font color="#333333" class="size23"><i>ku</i>依主释  <i>ku-tatpuruṣa</i></font>ᅟᅟᅟᅟᅟᅟᅟᅟᅟᅟ[§315VI](#^t65epx) <font color="#C00000" class="size23">(VII)</font><font color="#333333" class="size23"><i>gati</i>依主释<i>gati-tatpuruṣa</i> </font><font color="#333333" class="size20">\(Prepositional 2nd kind)</font>ᅟ [§300](#§300) ==副词+独立式或词根变体:alaṃ-kṛtya装饰已, puras-kṛtya前置已, puras-kāraḥ礼敬, astam-ayaḥ \(日)落, prādurbhūya显现已 vaṣaṭ-kṛtyaᅟprādur-bhūya== <font color="#78955a">{复合词的<b><u>两种拆法</u></b>:</font> <font color="#78955a">①śātrīyavigraha“经典式拆法”,又叫做 alaukikaḥ vigrahaḥ“非通俗拆法”,例: rājapuruṣa\(国王的人)拆分为 rājan ṅas puruṣa su,清楚地标出原字和格尾。</font> <font color="#78955a">②laukikavigraha“<u>通俗拆法</u>”。例:rājapuruṣa拆分为rājñaḥ puruṣaḥ,拆开后仍然是完整的成分。通俗的拆法还分为本字拆法和非本字拆法。</font> <font color="#78955a">adhihari\(关于诃利,或在诃利处)拆分为hari ṅi adhi是<u>非通俗拆分法</u>。adhihari=harau,表示加了第七格尾意义的hari。这里用了非通俗拆分法,因为adhihari是必然复合词,而必然复合词是不可拆分的,所以不存在通俗的拆分法。}</font> {〔[PS.§598](#^byjsvy)〕} ^jj5zwy ##### §313 前词A可代表任何斜格\[主格-间接格\(斜格)]\[绝对格-作格],最常见的是属格*{最少的是业格}*。*{A限定B。}{若后词是名词,则整个复合词是名词;后词若是形容词(含分词),则整个复合词是形容词。形容词又可照常规转化为名词。}* 例如: A表示业格:grāma-gata\(到村里去)。*{B通常是动词性的形容词、分词。jaya-prepsu\[形]希求胜利\(jayam prepsu)、varṣa-bhogya\(义务分词)\[形]应享有一年、gṛhâgata\(过去分词)\[形]已到家的、grāma-prāpta\(过去分词)\[形]已到聚落的。nagara-gamana进城}* ==② gṛhâgata \(gṛham āgata-)来至家的,sukhâpanna \(sukam āpanna-)得乐的,saṃvatsara-vāsaḥ \(saṃvatsaraṃ vāsaḥ)一年之居== <font color="#333333" class="size23">类似中文里的“自信”。</font> <font color="#333333" class="size23"><i>kṛṣṇa-śritaḥ </i>: <i>kṛṣṇaṃ śritaḥ</i><font color="#000000" class="size23">(<font color="#C00000" class="size23">拆分注解</font><i>vigraha</i>)</font> 皈依黑天的  \[he who] has taken refuge in Kṛṣṇa </font> <font color="#333333" class="size23"><i>grāma-gataḥ : grāmaṃ gataḥ </i>去了村庄的  \[he who] has gone to the village </font> <font color="#333333" class="size23"><i>kāntārâtītaḥ : kāntāram atītaḥ</i>穿过树林的  \[he who] has crossed the forest </font> A表示具格:deva-datta\(\[形]天神所赐的);pitṛ-sama\(与父亲相似的)。māsa-pūrva\[形]早一个月的\(māsena pūrva)、svāmi-sadṛśa\[形]与主人相似的、alpa˘ūna\[形]缺一点点=几乎完成的、ahi-hata\[形]为蛇所害的、hasta-kṛta手制的\(hastena kṛta)、śive-rakṣta湿婆守卫的\(śivena)。 <font color="#333333" class="size23">类似中文里的“蜡烛”——由石蜡做成的灯烛;“玉佩”——玉石做成的佩饰。</font> <font color="#333333" class="size23"><i>śaṅkulā-khaṇḍaḥ </i>: <i>śaṅkulayā khaṇḍa</i>用剪刀剪的(碎片)  scissors-snipped piece</font> <font color="#333333" class="size23"><i>dhānyârthaḥ </i>: <i>dhānyenârthaḥ  </i>通过谷物获取的财富  wealth via grains</font> <font color="#333333" class="size23"><i>śoka-pīḍitaḥ </i>: <i>śokena pīḍitaḥ  </i>L\* 被忧伤折磨的  \[he who] is afflicted by grief</font> ==③ deva-datta \(devena datta-)天赐的, svāmi-sadṛśa \(svāminā sadṛśa-) 像主人的, dadhy-odanaḥ \(dadhna᷍udanaḥ)拌酸奶饭== A表示为格:karṇa-sukha \(令耳朵舒服的)。yūpa-dāru n. 作为祭祀柱子用的木材\(yūpāya dāru)、viṣṇu-bali m.供养给viṣṇu、prabhu-hita adj.对国王有益的、bodhi-sattva m. 以菩提为目标的有情=菩萨。pādodaka洗脚水pādābhyām udakam。 <font color="#333333" class="size23">类似中文里的“垃圾桶”——用来装垃圾的桶;“篮球场”——适用于打篮球的场地。</font> <font color="#333333" class="size23"><i>yūpa-dāru </i>: <i>yūpāya dāru </i>用来做祭祀柱子的木头  tree for the sacrificial post</font> <font color="#333333" class="size23"><i>kuṇḍala-hiraṇyam </i>: <i>kuṇḍalāya hiraṇyaṃ</i>用来做耳环的金  gold for the earrings</font> <font color="#333333" class="size23"><i>guru-dakṣịṇā </i>: <i>gurave dakṣịṇā </i>给老师的束脩  fees for the guru</font> <font color="#333333" class="size23"><i>go-hitam </i>: <i>gobhyaḥ hitam </i>S\* 适合牛只的<i>  </i>fit for the cows</font> ==④ dvijârtha \(dvijāyâyam)为了婆罗门的, nara-hita \(narāya hita-)利于人的, karṇa-sukha \(karṇāya sukha-)悦耳的== <font color="#81774a" class="size18">bhūtabali“供奉给生灵的米饭团”。这个词拆开:bhūtebhyo bali。bhūtebhyaḥ 复数第四格,指所有被创造出来的生灵\(英语 beings)。</font> <font color="#81774a" class="size18">前部字拆开后是gobhyaḥ:gohitam“对牛有利的”,gosukham“对牛好的”。gorakṣitam写完整是:gorakṣitam tṛṇādikam,“为牛而养护的草等”。</font> A表示从格:svarga-patita\(adj从天下掉下来的svargāt patita);prāṇā-dhika\(比生命更可爱)。bhavad-anya adj.与你不同的。caura-bhaya对小偷害怕。taraṃga-cañcala-tara比波浪动得更厉害。 <font color="#333333" class="size23"><i>arthâpetaḥ </i>: <i>arthāt apetaḥ </i>没了财富的  fallen from wealth</font> <font color="#333333" class="size23"><i>siṃha-bhayam </i>: <i>siṃhāt bhayam </i>对狮子的恐惧  fear of lions</font> <font color="#333333" class="size23"><i>vṛścika-bhīḥ </i>: <i>vṛścikāt bhīḥ  </i>对蜈蚣的恐惧  fear of scorpions  注:梵语中恐惧的对象用第五格表示。</font> ==⑤ svarga-patita\(svargāt patita-)从天堕的,caura-bhayam \(caurād bhayam)于贼之惧,bhavad-anya\(bhavato’nya-)不同于你的== A表示属格:rāja-putra\(王子);aśva-kovida\(skilled in horses通晓马性的 \[或依格] aśveṣu/aśvānām/ aśva-kovida)。rāja-puruṣa m.国王的人、vyāghra-buddhi f.老虎的智慧、amitrasena敌军amitrasya senā。mūrkha-śatāni成百的愚人\(一百个笨蛋) mūrkhānām śatam\(愚人的一百)。vācas-pati 语言之主\(前词带格)。vasu-bandhu世亲\(世天的亲友)。 <font color="#333333" class="size23">类似中文里的“佛教徒”——佛教的信徒;“荷叶”——荷莲的叶子。</font> <font color="#333333" class="size23"><i>kṛṣṇa-bhaktaḥ </i>: <i>kṛṣṇasya bhaktaḥ  </i>黑天的信徒  Kṛṣṇa’s devotee</font> <font color="#333333" class="size23"><i>āmra-phalam</i> : <i>āmrasya phalam</i>芒果的果实  mango fruit<i>  āmrasya phalam</i></font> <font color="#333333" class="size23"><i>rāja-puruṣaḥ </i>: <i>rājñaḥ puruṣaḥ </i>王的臣子  king’s man(构词法和意义与“率土之滨,莫非王臣”中的“王臣”相同。)</font> ==⑥ rāja-putraḥ \(rājñaḥ putraḥ)王子,vyāghra-buddhi[阴]\(vyāghrasya buddhiḥ)是虎之想;-aka, -tṛ表施事的词及序数词, 不可作后词== A表示依格:saṃgarānta \(死在战场上)。uro-ja adj.生于胸的、gṛha-jāta adj.生于家中的、pūrvāhṇa-kṛta adj.在午前作的。ratha-stha\(站)在车上的、mūrdha-ga在头上的。jala-krīḍā水中的游戏。aśva-kovida精通马的。 <font color="#333333" class="size23">类似网络用语的“戏精”——精通、擅长表演的人。</font> <font color="#333333" class="size23"><i>akṣa-śauṇḍa </i>: <i>akṣeṣu śauṇḍaḥ</i>沉迷于骰子的,指沉迷于赌博的(人) expert at dice</font> <font color="#333333" class="size23"><i>karma-kuśala </i>: <i>karmaṇi kuśalaḥ</i>善于劳作的  skilled at work</font> <font color="#333333" class="size23"><i>vidyā-nipuṇa </i>: <i>vidyāyāṃ nipuṇaḥ </i>精通知识的  skilled in knowledge</font> ==⑦ gṛha-jāta \(gṛhe jāta-)房子中出生的, jala-krīḍā \(jale krīḍā)水中的游戏,karma-kuśala \(karmaṇi kuśala-)善作业的== ==\(aluk-samāsa)前词**保留格尾**特例:ātmanā-pañcama 自身为第五,parasmai-pada“为他言” ,dāsyāḥ-putra\(=dāsīputra)贱人子。anājñātam-ājñāsyāmi-indriya未知當知根ᅟ sarasi-jaᅟātmanepadaᅟjanuṣāndha== ##### §314 每一个<b>词根</b>都可以=={直接}==作为末词B,并具有分词的意义\([§81](#§81)):veda-vid\(懂吠陀的)、aśva-muṣ\(偷马的)。 **特殊规则**: a) 以短元音=={i/u/ṛ}==收尾的词根后<b>加-t</b>:loka-kṛ-t\(创世者)。viśva-ji-t adj.\(√ji胜过一切的)、karma-kṛ-t adj.\(做工的)。 b) 以<b> ā </b>收尾的词根经常<b>缩短</b>:sarva-jña\(√jñā)\(知道一切的),abhy-āśa-stha\(√sthā)\(在附近的)。vara-da adj.\(√dā)\(与愿的<font >མཆོག་སྦྱིན དམ་པ་སྦྱིན་པ</font>)=={piṇḍa-da 施食的}== 。ratha-stha站在马车上的 {goda\(布施牛、畜生者)} c) 以鼻音收尾的词根可把**鼻音丢掉**:kula-ja\(√jan生于好家族的)。mūrdha-ga\(到顶的) manasi-ja\(心中生的=爱) ab-ja\(水中生的=莲花) manu-ja\(摩奴生的=人)ᅟaṇḍa-ja\(卵生的=鸟) <font color="#333333" class="size23">(<font color="#C00000" class="size23">IV附加词依主释</font> <i>upapada-tatpuruṣa</i>\[固定依主释]\[有特定含义的依主释]==\[词根复合词]\[整词为形容词]== )</font> <font class="size23">B是一个不可独立存在的动词词根、或由动词词根转化而来的形式{表示动作含义的名词}(例如,√<i>kṛ</i>+后缀aṆ→<i>kāra</i>)==\[动词词根或其变体]== 。“前词”A是其附加词(cooccurring item)。這是〔必然复合词〕(<i>nitya</i>-<i>samāsa 456</i>),即不能被其组成成分拆解(<i>avigraha</i>)的复合词,提供注解时,并不会(完全)体现其原有成分</font>==\[这样的复合词不可分\(avigraha),或者拆开时不能用构成复合词的本字\(asvapada-vigraha)]\[不能用原词拆分的复合词]==。<font class="size23">举例如下:</font> <font color="#333333" class="size23"><i>vedavit </i>: <i>vedān vettîti </i>通晓吠陀的人  \[he who] is versed in the Vedas</font> <font color="#333333" class="size23"><i>kumbhakāraḥ </i>: <i>kubhaṃ karotîti</i>制作陶罐的人  pot-maker, i.e. potterᅟ</font>=={〔通过句子解释〕}== ᅟ {kumbhakāra陶师 传统释义:kumbhaṃ karoti kumbhakāraḥ/ } {vanecara林棲的}{aśvamuṣ偷马的} [[stenzler2009.pdf#page=111|P105]] ##### §315 带<b>否定词 a-、an-</b><font color="#333333" class="size23">(<i>naÑ</i>)</font>的复合词属于依主释\(<font color="#C00000" class="size23">III否定依主释</font><font color="#333333" class="size23"> <i>naÑ-tatpuruṣa</i></font>),如 a-braāhmaṇa\(非婆罗门),an-artha\(不幸),a-kṛta\(未曾做)\(请比较第[§320-c](#^yahf6d)条)\(有说为[§317-a1](#^a2mbbn))。==\[后词名或形,甚至独立式, 以及复合词]== ==a-sat \(na sat-)非有,ᅟa-kṛta 未作,ᅟa-dṛṣṭvā未看。== =={A\[不变词]是副词或语助词或介词\[前置词]。B为名词{如形容词一般}、形容词。== [§325](#§325) ==不可分的前缀\(<b>形容词前缀</b>):<font color="#C00000">a/an\(a辅, an元)不</font>、su\(好的/善的/容易的{<b>或持業释</b>[§317-a1](#^a2mbbn)})、dus\(不好的/恶的/困难的)、ku\(可恶的)<font color="#C4BC96">、ati、prati</font>。== ==及<b>动词前缀</b>\[前置词]、表方向的字。<font color="#E36C0A">sa/saha\(有)伴随、拥有</font>。== *如:a-dharma非法、a-paṇḍita不学、a-jñāta adj.不被了知的、* *su-jana m. 好人、adhi-loka m. 最高的世界、yatha_ukta adj.如同所说的、evaṃ-gata adj. 如是离去的。* *prati-pakṣa相反的一边。* *{abrāhmaṇa\(非婆罗门)传统释义:na brāhmaṇo 'brāhmaṇaḥ/}* <font color="#333333" class="size23">在梵语里,否定词<i>naÑ</i>可表示六种意思:</font> <font color="#333333" class="size23">一、与X相似(<i>tat-sādṛśya</i>)</font><font color="#595959" class="size23"><i>abrāhmaṇaḥ </i>: <i>na bhrāhmaṇaḥ </i>与婆罗门相似的(例如,刹帝利)</font> <font color="#333333" class="size23">二、X不存在(<i>tad-abhāva</i>)</font><font color="#595959" class="size23"><i>apāpām </i>: <i>pāpâbhāvaḥ </i>没有罪过的  absence of demerit</font> <font color="#333333" class="size23">三、X以外的他者(<i>tad-anyatva</i>)</font> <font color="#333333" class="size23">四、细小的X(<i>tad-alpatā</i>)</font> <font color="#333333" class="size23">五、不合宜的X(<i>tad-aprāśastya</i>)</font><font color="#595959" class="size23"><i>akālaḥ </i>: <i>na kālaḥ </i> L\*  不合宜的时间  a bad time</font> <font color="#333333" class="size23">六、与X相违背(<i>tad-virodha</i>)</font><font color="#595959" class="size23"><i>adharmaḥ </i>: <i>dharma-viruddhaḥ  </i>与法相违背的、不道德的  <i>anti-dharma</i></font> <font color="#595959" class="size23"><i>avṛṣabhaḥ </i>: <i>na vṛṣabhaḥ  </i>非牛,指不优秀的non-bull</font> <font color="#333333" class="size23">(</font><font color="#C00000" class="size23">VI <i>ku</i>依主释</font><font color="#333333" class="size23">  <i>ku-tatpuruṣa</i>) <i>ku</i>或其变体(如<i>kad</i>、<i>kā</i>、<i>kim</i>)+名词。构词方式与前缀依主释一致。只不过,<i>ku</i>在《波你尼经》里并不在<i>pra</i>等<i>upasarga</i>之列,因此,另立一类。<i>ku</i>为恶劣、稀少的意思。这一类复合词同样也是<u>必然复合词</u>(<i>nitya</i>-<i>samāsa 456</i>)。例如:</font> <font color="#333333" class="size23"><i>kupuruṣaḥ : kutsitaḥ puruṣaḥ  </i>低劣之人  a low/miserable man</font> <font color="#333333" class="size23"><i>kājalam : īṣat jalam </i> L\* 一点儿水  a little water</font> ==kiṃ-rāja恶王,ᅟkā-patha恶道,ᅟkad-aśva劣马== ^t65epx <font color="#333333" class="size23">(<font color="#C00000" class="size23">V前缀依主释</font>  <i>prādi-tatpuruṣa</i>)前缀(<font color="#C00000" class="size23"><i>upasarga</i></font>)+名词或形容词等。按《波你尼经》第1.4.59,梵语前缀包括以下这22个:</font> <font color="#333333" class="size23">pra\parā\apa\sam\anu\ava\nir\nis\dur\dus\vi\ā<font color="#948A54" class="size23">ṅ</font>\ni\adhi\api\ati\su\ut\abhi\prati\pari\upa</font> ==pragata ācāryaḥ prâcāryaḥ先师,ᅟprakṛṣṭo vātaḥ pra-vātaḥ强风,ᅟati-mātra超量,== ==ati-sukha超乐,su-putra好儿,ᅟduṣ-kṛta恶作== <font color="#333333" class="size23">前缀复合词同样是〔必然复合词〕(<i>nitya-samāsa456</i>)。因此,我们需要使用复合词原有成分以外的词加以注解(<i>asvapada-vigraha</i>)。例如:</font> <font color="#333333" class="size23"><i>sulabhaḥ : sukhena labhyata iti sulabhaḥ </i> L\*  易得的  easily obtained</font> <font color="#333333" class="size23"><i>atimartyaḥ : atikānto martyo</i> '<i>timartyaḥ   </i>L\*  超凡的  beyond a mortal, i.e. superhuman</font> ᅟ <font color="#81774a">{<b>动词前缀</b>:</font> ==\[[动词前缀](#^y6y6jz)]== <font color="#81774a"><b>pra</b>\(最好的,初始的):</font> *ᅟpracandra\(胜月)ᅟᅟprajñā\(胜智=般若)ᅟᅟprakṛti\(原初物质=自性)* <font color="#81774a"><b>prati</b>\(朝向……的,对面的,各别的):</font> *ᅟpratimokṣa\(波罗提木叉,别解脱)ᅟᅟpratipakṣa\(对方,对治)ᅟᅟpratyekabuddha \(独觉)* <font color="#81774a"><b>ati</b>\(超):</font> *ᅟati-deva超过天神、ati-dūra极远、ati-bhaya极度恐惧、* <font color="#81774a"><b>abhi</b>\(朝向……的,现前的):</font> *ᅟabhidharma\(对法,阿毗达磨)* *传统释义:ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā pratyabhimukho dharma ity abhidharmaḥ /* *ᅟabhisamaya\(现观,现证)* <font color="#81774a"><b>pari</b>\(彻底的):</font> *ᅟparinirvāṇa \(般涅槃)ᅟᅟpariśuddhaᅟ\(非常干净的=清净)* <font color="#81774a"><b>nir</b>\(表示否定或分离):</font> *ᅟniḥsvabhāva\(离自性)ᅟᅟnirvedha \(刺穿=决择)ᅟᅟniścaya\(决定)* <font color="#81774a">}</font> ^1965gw 除此以外,属于此类的还有这样一些复合词,其意义只能通过一个句子来解释,例如 kumbhakāra\(陶师),goda\(布施牛、畜生者),等等。<font color="#333333" class="size23">([§314](#§314) <font color="#C00000" class="size23">IV附加词依主释</font>)</font> 一些复合词,如果在不构成复合词的情况下,其前词统领后词,如 pūrvakāya \(身体的上部),madhyāhna \(中午)==\(madhyam ahnaḥ)\(?[§317-(a)](Stenzler.md#§317) MG188)== 。 <font color="#333333" class="size23">(<font color="#C00000" class="size23">II整体依主释</font> <i>ekadeśi-tatpuruṣa</i> )</font>==Ekadeśin 表部分的中性词前置:== <font color="#333333" class="size23"><i>ardha-pippalī</i>(半长椒):<i>ardhaṃ pippalyāḥ  </i>长椒的一半  half a pepper</font> <font color="#333333" class="size23"><i>pūrva-kāyaḥ</i>(前身躯.==上身== ):<i>pūrvaṃ kāyasya </i>身体的前半部 the foreparts of the body</font> ^4qbr5s ##### §316 个别的前词<u>保留格尾</u>,manasi-ja\(心所生 = 爱情),januṣā_andha \(天生为盲的),dāsyāḥ-putra \(女奴之子,私生子)。parasmai-pada\(n. 主动语态){ātmane-pada中间语态}、pāram-itā\(f. 到彼岸)、manasi-kāra\(m. 作意)。ojasā-kṛta\(adj. 以力所为的)。vane-cara林居的。 [[stenzler2009.pdf#page=112|P106]] #### 2.同位复合词‹持业释,Karma-dhāraya› ##### §317 前词以状语、同位语或喻体的形式对末词加以限定。拆开的话,两部分同格。*{A限定B,或AB同格。}*四种形式: <font color="#595959" class="size23">(前词与后词在拆分注解中保持同格关系<i>samānādhikaraṇa</i>。前词和后词,1可能同时指向同一个事物,2也可能指代两个不同的事物。举例来说,1在“蓝莲花”这个复合词中,前词“蓝”和后词“莲花”都指向同一个事物,即某一朵蓝色的莲花,或是蓝色莲花这一属种。蓝色在这里指莲花的属性。然而,2在“鹅蛋脸”这个复合词中,前词“鹅蛋”和后词“脸”则分别指代不同的事物。确切地说,“鹅蛋脸”指的是一张像鹅蛋形状的脸。前词“鹅蛋”指的是鹅蛋(更确切地说,是指鹅蛋的形状),而“脸”指的是某个人的脸。“鹅蛋”在这个复合词里作明喻(<i>upamā</i>)的喻体,而“脸”作本体。)</font> <font color="#595959" class="size23">分为三个类别:<b>(A)形容词类(B)比喻类(C)认知类</b>。<i>Samāsacakra</i>一书中有七种细分类别,由形容词类和比喻类各细分三类。</font> <font color="#797BAA" class="size18"><b>(A)〔形容词类〕:</b></font> <font color="#AB1942" class="size18"><b>(I) 前词为修饰者的持业释 </b></font><font color="#407600" class="size18"><b><i>viśeṣaṇa-pūrvapada-karmadhāraya</i></b></font> <font color="#AB1942" class="size18"><b>(II)前词为被修饰者的持业释 </b></font><font color="#407600" class="size18"><b><i>viśeṣya-pūrvapada-karmadhāraya</i></b></font> <font color="#AB1942" class="size18"><b>(III)前后两词皆为形容词的持业释 </b></font><font color="#407600" class="size18"><b><i>viśeṣaṇôbhayapada-karmadhāraya</i></b></font> <font color="#797BAA" class="size18"><b>(B)〔比喻类〕:</b></font> <font color="#AB1942" class="size18"><b>(IV)前词为明喻之喻体的持业释 </b></font><font color="#407600" class="size18"><b><i>upamāna-pūrvapada-karmadhāraya</i></b></font> <font color="#AB1942" class="size18"><b>(V)后词为明喻之喻体的持业释 </b></font><font color="#407600" class="size18"><b><i>upamānôttarapada-karmadhāraya</i></b></font> <font color="#AB1942" class="size18"><b>(VI)前词为限定者的持业释 </b></font><font color="#407600" class="size18"><b>avadhāraṇā-pūrvapada-karmadhāraya</b></font> <font color="#797BAA" class="size18"><b>(C)〔认知类〕:</b></font> <font color="#AB1942" class="size18"><b>(VII)前词为认知内容的持业释 </b></font><font color="#407600" class="size18"><b><i>saṃbhāvanā-pūrvapada-karmadhāraya</i></b></font> <font color="#797BAA" class="size18"><b>(补充)<font color="red">〔中词省略持业释〕</font></b></font><font color="#407600" class="size18"><b><i>madhyama-pada-lopi-karmadhāraya</i></b></font> <font color="#797BAA" ><b>(A)〔形容词类〕:</b></font> <font color="#595959" class="size23">前词或后词是形容词。(例如,“蓝莲花”,“蓝”是修饰者<i>viśeṣaṇa</i>,“莲花”则是被修饰者<i>viśeṣya</i>。)。</font> <font color="#595959" class="size23">在拆分注解中必具备一个代词(如“idam”、“tad”)。</font> <font color="#595959" class="size23">细分为三种:</font> \[A限定B]:==\[viśeṣaṇa-pūrvapada]== **a) 形容词+名词**:cira-kāla\(长时间),mahā-rāja\(大王[§306](#§306) ),sarva-loka\(全世界)。=={priya-sakha亲密的朋友\(priyaḥ sakhā)、nīla-utpala\(n.青莲花nīlôtpala )\(nīlaṃ ca tad utpalaṃ ca) 、kṛṣṇa-sarpa m.黑蛇、**madhya-ahna** m.正午(?[§315](Stenzler#^4qbr5s))、**ardha-mārga** m.半路、vartamāna-kavi m.现存的诗人。MG188.2}== 即使遇到阴性名词B,形容词A也用阳性语干,这和多财释([§320](#§320))相同=={纵使B为阴性,A亦不可用阴性}==,如:vṛddha-yoṣit\(f.老妇人)==\(vṛddhā cêyam yoṣic ca)==、rūpavad-bhāryā f.美丽的妻子。 <font color="#AB1942" class="size23"><b>(I) 前词为修饰者的持业释 </b></font><font color="#407600" class="size23"><b><i>viśeṣaṇa-pūrvapada-karmadhāraya</i></b></font> <font color="#595959" class="size23">形容词+名词。如,“黄鹂”、“翠柳”、“白鹭”、“青天”。</font> <font color="#595959" class="size23"><i>kṛṣṇa-sarpaḥ</i>:<i>kṛṣṇaś câsau sarpaś ca</i> 黑蛇  black snake</font> <font color="#595959" class="size23"><i>rakta-latā</i>:<i>raktā câsau latā </i>红藤蔓  red vine</font> <font color="#595959" class="size23"><i>nīlôtpalam</i>:<i>nīlaṃ ca tad utpalaṃ ca</i> 蓝莲花 blue lotus</font> ^p1zw1c <font color="#AB1942" class="size23"><b>(II)前词为被修饰者的持业释 </b></font><font color="#407600" class="size23"><b><i>viśeṣya-pūrvapada-karmadhāraya</i></b></font> <font color="#595959" class="size23">名词+形容词。</font> <font color="#595959" class="size23"><i>vaiyākaraṇa-khasūciḥ</i>:<i>vaiyākaraṇaś câsau khasūciś ca</i> 破(<i>khasūci</i>)语法学家(<i>vaiyākaraṇa</i>) idiot grammarian</font> <font color="#595959" class="size23"><i>gopāla-bālaḥ</i>:<i>gopālaś câsau bālaś ca</i> 幼年的(<i>bāla</i>)牧童(<i>gopāla</i>),指幼年黑天  baby Kṛṣṇa</font> a1)A也可以是**副词**:su-putra\(好儿子),ku-puruṣa\(坏人),duṣ-kṛta\(已做坏事,作恶)坏行为duṣṭam kṛtam,ati-sukha\(很舒服的)。**{或依主释[§315](#§315)}** ^a2mbbn <font color="#AB1942" class="size23"><b>(III)前后两词皆为形容词的持业释 </b></font><font color="#407600" class="size23"><b><i>viśeṣaṇôbhayapada-karmadhāraya</i></b></font> **b) 形容词+形容词**:\(A具有副词的性质) ramya-dāruṇa\(可爱并且可怕),pīta-rakta\(黄红相间)。mahā-nīla adj.非常地青。 或两个分词:khnātānulipta\(沐过浴,涂过油),dṛṣṭanaṣṭa\(转瞬即逝的),kṛtākṛta\(做了又未做 = 做了一半的)。 ==dṛṣṭa-naṣṭa一见即逝的, jāta-preta刚生即死的; 表并具:pīta-rakta又黄又红的(橙)== <font color="#595959" class="size23">形容词+形容词。用来修饰同一个事物。如中文里的“酸辣”(味),指又酸又辣的味道。</font> <font color="#595959" class="size23"><i>śītôṣṇam</i>:<i>śītaṃ ca tad uṣṇaṃ ca</i>又冷又热的(东西、天气) hot-and-cold</font> \[A与B同格]: <font color="#797BAA" ><b>(B)〔比喻类〕</b>:</font> <font color="#595959" class="size23">或明喻、或暗喻,其前、后词中,一个词是喻体,另一个是本体。</font> <font color="#595959" class="size23">拆分注解中,若用喻词“—<i>vat</i>”、“<i>iva</i>”等,则该复合词作明喻(simile/<i>upamā</i>)理解。若用“<i>eva</i>”,则该复合词作暗喻(metaphor/<i>rūpaka</i>)理解。</font> <font color="#AB1942" class="size23"><b>(VI)前词为限定者的持业释 </b></font><font color="#407600" class="size23"><b>avadhāraṇā-pūrvapada-karmadhāraya</b></font> <font color="#595959" class="size23">后词是暗喻的喻体。</font> <b>c) 名词+名词</b>:caura-vīrāḥ\(众盗贼),cūta-vṛkṣa\(芒果树),megha-dūta\(m.云使\[以云为使者] ==\(megha eva dūtaḥ)==)。rāja-rṣi\(m.王仙)\[国王就是仙人rājaivarṣiḥ\(拆开时可使用eva).<font color="#0070C0">表示同体</font>.]、stri-jana m. 妇女。\[头衔与专有名词的位置可以互调,amātya-Rākṣasa m.首相Rākṣasa。] <font color="#595959" class="size23"><i>vidyā-dhanam</i>:<i>vidyaîva dhanam </i>智慧之财:智慧才是财富  wealth of knowledge \(lit. wealth is nothing but knowledge)</font> <font color="#595959" class="size23">avidyaîva śṛṅkhalā:avidyaîva śṛṅkhalā无明之锁:无知才是枷锁  fetter of ignorance \(lit. fetter is nothing but ignorance)</font> <font color="#AB1942" class="size23"><b>(V)后词为明喻之喻体的持业释 </b></font><font color="#407600" class="size23"><b><i>upamānôttarapada-karmadhāraya</i></b></font> 特别是当要表达某种比拟时{<font color="#0070C0">表示譬喻</font>\(喻词在后)\(拆开时可使用iva)}:puruṣa-siṃha\(犹如雄狮的人siṃha iva puruṣaḥ),netra-kamala \(眼如莲花),kanyāratna\(女宝),kāla-hariṇa\(时间羚羊),nṛ-paśu \(像畜牲一样的人),rājarṣabha\(公牛般的国王,即出类拔萃的国王)。puruṣa-vyāghra m.人如虎、vāṅ-madhu n.话如蜜、pāda-padma n.足如莲。 **另外**,个别词汇表达某种双重的性格:narasiṃha \(人狮子,毗湿奴的化身),mayūra-vyaṃsaka \(是孔雀,又是眼睛蛇,即骗子)。 <font color="#595959" class="size23">后词是明喻的喻体。如,称佛陀作“人狮子”。</font> <font color="#595959" class="size23"><i>puruṣa-vyāghraḥ</i>:<i>puruṣaḥ vyāghra iva</i>人虎:像老虎(<i>vyāghra</i>)一样的人(<i>puruṣa</i>),指人中豪杰  man, tiger-like</font> <font color="#595959" class="size23"><i>nara-siṃhaḥ</i>:<i>naraḥ siṃha iva</i>人狮子:如狮子(siṃha)一样的人(nara)(指人中豪杰)  man, lion-like</font> ==mukha-candra\(mukhaṃ candra iva)如月之面庞。== <font color="#AB1942" class="size23"><b>(IV)前词为明喻之喻体的持业释 </b></font><font color="#407600" class="size23"><b><i>upamāna-pūrvapada-karmadhāraya</i></b></font> **d) 名词+形容词**\(以表达某种比喻,喻词在前==\[upamāna-pūrvapada]== ):jalada/ghana/megha-śyāma\(云一般黑的ghana iva śyāmaḥ),kusuma-sukumāra\(花一般娇嫩的)==\(kusumam iva sukumāra-)== 。hima-śiśira adj.冷如冰。 <font color="#595959" class="size23">前词是明喻的喻体,后词是该明喻的本体。如 “水桶腰” 、“鹅蛋脸”。</font> <font color="#595959" class="size23"><i>megha-śyāmaḥ:megha iva śyāmaḥ</i>像(乌)云一样黑的(人、物)  raincloud-dark</font> <font color="#595959" class="size23"><i>kaṃbu-grīvā</i> 贝壳颈:kaṃbuvat grīvā贝壳颈:像贝壳一样的脖子,指多纹的脖子  conch-like neck</font> <font color="#595959" class="size23">candra-mukham:candravat mukhaṃ月亮脸:像月亮一样(皎洁、美丽等)的脸  moon-like face</font> <font color="#797BAA" ><b>(C)〔认知类〕</b></font> <font color="#AB1942" class="size23"><b>(VII)前词为认知内容的持业释 </b></font><font color="#407600" class="size23"><b><i>saṃbhāvanā-pūrvapada-karmadhāraya</i></b></font> <font color="#595959" class="size23">前词为某一个认知的内容。在拆分注解中,“<i>iti</i>”紧随前词,相当于给前词加了引号。例如,“福州路”,义为“叫作‘福州’的一条道路”。</font> <font color="#595959" class="size23"><i>guṇa-buddhiḥ</i>:<i>guṇaḥ iti buddhiḥ </i>“品质”这个认知  the cognition of \(whose content is) ‘quality’</font> <font color="#AB1942" class="size23"><b>补充<font color="#000000" class="size23">一类</font>:〔中词省略持业释〕 </b></font><font color="#407600" class="size23"><b><i>madhyama-pada-lopi-karmadhāraya</i></b></font> [Samāsacakra, p10](Samāsacakra.pdf#page=10&rect=90,79,458,221) [p11](Samāsacakra.pdf#page=11&rect=85,566,447,631) [p22](Samāsacakra.pdf#page=22&rect=116,201,457,296) [Stenzler](Stenzler#^ola90e) <font color="#595959" class="size23">有一部分“中词省略”(<i>madhyama-pada-lopī</i>)的复合词,也属于持业释复合词。这种复合词词义的重要部分,不能被前词和后词完整地表达出来。在其拆分注解中,把“中词”补充在前词之后,使其前词词义变得完整,并与后词保持同格关系。例如:</font> <font color="#595959" class="size23"><i>śākapārthivaḥ:śāka<u>priyaḥ</u> pārthivaḥ </i>时代之王。热爱一个时代的王  era\(-loving) king。</font> ==śākapriyaḥ pārthivaḥ **śāka-pārthivaḥ** 喜素食的国王śāka-bhojī pārthivaḥ== <font color="#595959" class="size23"><i>devabrāhmaṇaḥ:deva<u>pūjako</u> brāhmaṇaḥ</i>天神的婆罗门。敬拜天神的婆罗门  god\(-worshipping) brahmin</font> ^tif85q ##### §318 前词与末词有时倒置:dṛṣṭa-pūrva \(adj.从前见过的),pūrva adj.在过去分词A后不具副词性质。 ==pūrva 后置:ukta-pūrva前述的,ᅟāḍya-pūrva以前富有的。== ==名/形+ **viśeṣa** 表某种或特殊、优秀:vṛkṣa-viśeṣa 某种树,atithi-viśeṣa 贵宾。== ==viśeṣa+名/形 表特殊、优秀的:viśeṣârtha\(=arthaviśeṣa) 特殊义。[viśeṣa2](#^wj04wg)== ^d2uxtd ##### §319 有一种依主释\[形容词+名词]叫“双牛释”\(Dvi-gu带数释)\[数词限定复合词,表示集合名词],它的前词*{adj.}*是数字。<font class="size20">\(</font><font color="#000000" class="size20">依主释和持业释的特殊情况。 </font><font class="size20">)</font>它表示一定数量的事物,用`[中][单]`形式,尾音是-ī 的阴性很少见:trirātra n.\(三夜 [§308](#§308)); tri-loka n.或 trilokī f.\(三界)。triyuga n.三时代、triyojana n.三由旬的空间。==tri-ratnam 三宝== <font color="#595959" class="size23">前词为数词。按拆分注解的不同,可分为:</font> <font color="#AB1942" class="size23"><b>(I)整体双牛释</b></font><font color="#000000" class="size23"><i>ekavadbhāvin</i></font> <font color="#595959" class="size23">单数,所指代的是一个集合体。</font> <font color="#595959" class="size23"><i>triśṛṃgam</i>:<i>trayāṇāṃ śṛṃgāṇāṃ samāhāraḥ</i>三峰:指三座山峰的集合体</font> <font color="#595959" class="size23"><i>pañcaphalī</i>:<i>pañcānāṃ phalānāṃ samāhāraḥ</i>五果:指五个果子的集合体</font> <font color="#AB1942" class="size23"><b>(II)非整体双牛释</b></font><font color="#000000" class="size23"><i>anekavadbhāvin</i></font> <font color="#595959" class="size23">仅作专有名词使用。如“七仙”(<i>saptarṣayaḥ</i>)为北斗七星的称呼。其拆分注解与持业释相同,即前词与后词保持同格关系。</font> <font color="#595959" class="size23"><i>saptarṣayaḥ:sapta ca te ṛṣayaś ca</i>“七仙”:七个仙人(指北斗七星)  "Seven Sages" \(i.e. Ursa Major constellation)</font> [[stenzler2009.pdf#page=114|P108]] ### IV.副词复合词‹325› \(Avyayī-bhāva邻近释)不变化复合词、副词复合词、前置复合词、状语性复合词。<font color="#948A54">\(pūrvapadārtha-pradhāna)</font> *{A是不变词,B是名词。拆分后受A支配。A是支配点。\(比较[§317-a1](#^a2mbbn))}* <font color="#948A54">\*在副词复合词之外,很多其他复合词也有副词化用法:</font> <font color="#948A54">-artham/-arthe/-arthena/-arthāya 为…的缘故, smita-pūrvam(未语)先笑地, rekhā-mātram 仅一丝</font> #### §325 Avyayībhāva 是不变复合词\(作副词用)<font color="#4A442A" class="size22">(<i>avyaya</i>)</font>,它的前词是一个不变词\(介词或者虚词),末词是名词,经过尾音的变化而使用<b>\[中]\[单]⒉</b>的格尾<font color="#948A54">\[第一格(形式同第二格)]</font>,拆分开后,受前词的支配,例如: praty-aham\(天天[§308](#§308)),prati-varṣam每年、prati-doṣam在黄昏\(每晚)、<font color="#948A54">{praty-akṣam 眼前, pra-dakṣiṇam 向右, }</font> anu-kṣaṇam\(每时每刻),anu-gaṅgam沿着恒河、<font color="#81774a">{</font><font color="#948A54">anu-lomam 随顺, </font><font color="#81774a">anu-rūpam adv. 随顺、相似}</font> yathā-kāmam\(随心所欲yathāvaśam\[随力地], yatheccham\[随意]),*{yathā-śakti adv. 随能、如所能}* yāvaj-jīvam\(adv.当活着的时候、一生一世、尽形寿)。 sa-tvaram\(迅速地)\[‹tvarā\(迅速)]。*{sa-vinayam adv. 有礼貌地}* yatra-kāmam欲向之处、<font color="#948A54">{adhy-ātmam 自内, a-saṃśayam 无疑, }</font> upa-gaṅgam在恒河上、upa-kumbham在壶中、antar-giri在山中、<font color="#948A54">{bahir-grāmam 村外, madhye-nādi 河中, }</font> sam-akṣam在望\(直观地)。 *{〔[PS§598](PNS#§598)〕:表示词尾\(adhi [601](PNS#§601)格尾的脱落)、邻近\(upa [602](PNS#§602)第二格\[替37格].第五格)、好运\(su[603](PNS#§603))、背\(dur603)运、无实质、超越、非现时、突出显示某词、事后、如、顺序、同时发生、相似、恰如其分、全部、结束意义的不变词。\(2.1.6)* *表示词尾等意义的不变词与一个以格尾收尾的词组成必然复合词。不可分的是必然复合词,或者是非本词的拆分{〔[1.](#^jj5zwy)〕}。\(例如adhihari:)hari ṅi adhi。……最后,经过几条经文的说明,终于可以得到一个完整的不变状复合词 adhihari,它是中性的,并且发生了格尾的脱落。Boehtlingk的一条例句可以清楚地说明 adhi 构成的复合词所表达的意义:adhistri \(striṣv adhikṛtya) kathā vartate,“故事讲的是关于女人”。<u>PS.§598以下</u>,逐一解释各种不变复合词的用法及拆分。}* ^byjsvy <font color="#4A442A">{〔 〕表示造者格。例如 strīṣv adhikṛtya kathā pravṛttā, adhistri \(关于女人说的话,就是关于女人)</font> <font color="#4A442A">表示附近。例如 upakumbham \(在罐子旁边)。</font> <font color="#4A442A">表示繁荣。例如 sumadram \(madra人繁荣) 。</font> <font color="#4A442A">表示没有。例如 nirmakṣikam \(没有蚊子)。</font> <font color="#4A442A">与此相似,表示贫穷。例如 gavadikānām ṛddher vigamaḥ, durgavadikam \(gavadika人不再繁荣,就是gavadika人贫穷)。</font> <font color="#4A442A">表示超越。例如 śītānām atikramaḥ, atiśītam \(过了冬季)。</font> <font color="#4A442A">表示非现在。例如 atitaisṛkam, taisṛkāṇām ācchādanānāṃ na saṃpratyupabhogakālaḥ. \(Taisṛka过季了,意思是来自Tisṛkā的衣服现在穿不合适了)。</font> <font color="#4A442A">也表示强调某词。例如 itipāṇini, tatpāṇini \(所谓波你尼)。</font> <font color="#4A442A">表示之后。例如 anuratham \(紧随战车)。</font> <font color="#4A442A">表示按照的意思。例如 anurūpam, rūpasya yogyatvam \(根据形式)、 artham arthaṃ prati, pratyartham \(对于每种情况)、yathāśakti \(根据能力)、 anujyeṣṭham \(按照年龄)的意思是 śaktyanatikrameṇa jyeṣṭhānukrameṇa \(不按能力按资历)。</font> <font color="#4A442A">表示相似。例如 kikhyāḥ sadṛśam, sakikhi \(像猴子)。</font> <font color="#4A442A">表示全体。例如 satṛṇam abhyavaharati \(连草都吃了), sāgny adhīte \(连火祭都学了)。等等。}</font> <font color="#4A442A">{不变复合词概念的例子见K.2.4.1等:</font> <font color="#4A442A"><b>K.2.4.1. avyayībhāvād akārāntād vibhaktīnām am apañcamyāḥ. 以a字母结尾的不变复合词后,格尾变成am,除了第五格。</b></font> <font color="#4A442A">例如 upakumbham \(在罐子旁边)。</font> <font color="#4A442A">为什么要说“不变复合词”?因为别的复合词不这样变,例如 kaṣṭaśritaḥ \(遭受不幸)。</font> <font color="#4A442A">为什么要说“格尾”?因为其他成分不这样变,例如 upakumbhatā。</font> <font color="#4A442A">为什么要说“除了第五格”?因为第五格不这样变,例如 upakumbhāt \(从罐子里)。</font> <font color="#4A442A"><b>K.2.4.2. vā tṛtīyāsaptamyoḥ. 第三格与第七格两可。</b></font> <font color="#4A442A">DV. 以 a 字母结尾的不变复合词后,第三格与第七格的位置可以由 am 代替。例如 upakumbham = upakumbhena, upakumbham = upakumbhe \(在罐子旁边)。</font> <font color="#4A442A"><b>K.2.4.3. anyasmāl luk. 其他词后消失。</b></font> <font color="#4A442A">DV. 除了a字母结尾的,其他不变复合词之后,词尾消失。例如 upavadhu \(在新娘旁边)、 upakartṛ \(在做事的人旁边)。}</font> <font color="#4A442A" class="size22">副词复合词并没有固定的一种拆分注解,主要取决于前词所表述的语义。下文举例说明:</font> <font color="#4A442A" class="size22"><i>anugiri </i>: <i>giriṃ giriṃ praty</i>  向着每一座山  towards every mountain</font> <font color="#4A442A" class="size22"><i>yathākramam : kramam anatikramya vartata iti </i>依序  without transgressing the proper order</font> <font color="#4A442A" class="size22"><i>adhivelam : velāyām iti</i> 海岸上 on the sea-shore</font> <font color="#4A442A" class="size22"><i>upakumbham : kumbhasya samīpe vartata ity </i> 瓶子边上  near the pot</font> <font color="#4A442A" class="size22"><i>nirmakṣikam : makṣikāṇām abhāvaḥ</i> 没有苍蝇的  where flies are absent  </font> <font color="#4A442A" class="size22"><i>atihimam : himasya atyayaḥ</i> 冬季过后  after the winter </font> <font color="#4A442A" class="size18"><b>梵语语法拓展阅读推荐:</b></font> <font color="#4A442A" class="size18">1. M.R.Kale, <i>A Higher Sanskrit Grammar For the Use of School and College Students</i>, Delhi: Motilal Banarsidass, \(10th Reprint) 2011. </font> <font color="#4A442A" class="size18">2. Tubb & Boose, <i>Scholastic Sanskrit: A Manual for Students</i>, NYC: The American Institute of Buddhist Studies, co-published with Columbia University's Center for Buddhist Studies and Tibet House US, 2007. </font> ### III.定语复合词adj.‹320› \(多财释Bahuvrīhi有多谷的) \[所有复合词,与II<font class="size18">\(依主、持业、带数)</font>有相同的构造,扩充原义为“拥有”或“所属”的形容词且修饰A/B以外的事物<font color="#333333" class="size23">(anyapada)</font><font color="#948A54">\(anyapadārtha-pradhāna)</font>,与所修饰名词的性数格须一致。每种<font color="#81774a">{<u>名词结尾</u>的}</font>限定复合词*{重音在B上}*都可以转成所有复合词*{重音在A上}*。] *{常用作名词或专有名词。su-hṛd adj.有好心的›m.朋友,satya-śravās adj有实名的›m.人名。}* <font color="#948A54" class="size22">按照Samāsacakra一书,多财有以下七种细分类别。最常见的是</font><font color="#C00000" class="size22">\(I)\(III)</font><font color="#333333" class="size22">。</font> <font color="#C00000" class="size22">\(I)</font><font color="#333333" class="size22"> 两词多财释 dvipada-bahuvrīhi </font> ᅟᅟ<font color="#333333" class="size18">同格多财释(samānâdhikaraṇa-bahuvrīhi)</font> ᅟᅟ<font color="#333333" class="size18">斜格多财释(vyadhikaraṇa-bahuvrīhi)</font> ᅟᅟ<font color="#333333" class="size18">带阴性词缀(strī-pratyaya)</font> <font color="#C00000" class="size22">\(II)</font><font color="#333333" class="size22"> 多词多财释ᅟbahupada-bahuvrīhi</font> <font color="#C00000" class="size22">\(III)</font><font color="#333333" class="size22"> 前词为“saha”的多财释ᅟsahapūrvapada-bahuvrīhi</font> <font color="#C00000" class="size22">\(IV)</font><font color="#333333" class="size22"> 后词为数词的多财释ᅟsaṃkhyôttarapada-bahuvrīhi </font> <font color="#C00000" class="size22">\(V)</font><font color="#333333" class="size22"> 前后词皆为数词的多财释ᅟsaṃkhyôbhayapada-bahuvrīhi</font> <font color="#C00000" class="size22">\(VI)</font><font color="#333333" class="size22"> 互斗多财释ᅟvyatihāra-lakṣaṇa-bahuvrīhi</font> <font color="#C00000" class="size22">\(VII)</font><font color="#333333" class="size22"> 方位多财释ᅟdig-antarāla-lakṣaṇa-bahuvrīhi</font> #### §320 多财释是当作形容词使用的复合词,**后肢是名词**。性属和它所修饰的名词一致。 <font color="#4F81BD"><b><u>a) 前词是</u></b></font><font color="#365F91">形容词</font>\([§317-a](#^p1zw1c))、<font color="#365F91">分词</font>或<font color="#365F91">数词</font>: bahu-vrīhi\(m.很多大米›adj.有很多大米的=有钱人)、dīrgha-bāhu\(长胳臂的)、anyarūpa\(属于另一个形体的,化身) jāta-śrama\(疲倦的),prasanna-mukha\(喜笑颜开的),gatāyus\(生命已消失了的,死的),kṛta-kārya\(达到目的的)、hata-mātṛ<font color="#C00000">ka</font>母被杀的、āsanna-mṛtyu死已临头的、anadhigata-śāstra有未读之书的\(玩忽学习者),tyakta-nagara\(离开城市的),prāpta-yauvana\(到达青春年华的), catur-bhuja \(有四只胳臂的)。tri-pad adj.有三足的。catur-mukha四面的 tri-locana三目的。 bhīma-parākrama m.令人怖畏的勇敢→adj.勇敢得令人怖畏。tathā-vidha如此种类的\(vidhi m.)。rūpavad-bhāryā f.美丽的妻子→rūpavad-bhārya adj.拥有美丽的妻子\([§317-a](#^p1zw1c))。anya-rūpa其它形式的。 *{A是过去分词时,句法上常等于绝对分词或绝对依格,tyak-ta-nagara已经离开城市的=nagaraṃ tyak-tvā离开城市之后=nagare tykte当离开城市时。}* <font color="#AB1942" class="size22"><b>\(I) 两词多财释</b></font><font color="#797BAA" class="size22"><b>A. 同格多财释</b></font> <font color="#333333">i) 拆分注解中的关系代词处于第二格,常表示前词所表动作的受事者(karman)。</font> <font color="333333"><i>prāptôdakaḥ :ᅟprāptaṃ udakaṃ <u>yam </u>saḥ prāptôdako grāmaḥ</i></font> <font color="#333333">水所及的(村庄) \[a village] up to which the water has reached</font> ==prāptaṃ sukhaṃ yaṃ sa **prāpta-sukhaḥ** 乐至之(人)== <font color="#333333">ii)ᅟ第三格---施事者(kartṛ)。</font> <font color="333333"><i>bhuktaûdanaḥ: bhuktaṃ odanam <u>yena</u> saḥ bhuktaûdano bhūpaḥ</i></font> <font color="#333333">把米吃了的(国王) \[a king] by whom the rice is eaten. </font> <font color="333333"><i>nirjita-kāmaḥ: nirjitaḥ kāmo <u>yena</u> saḥ nirjitakāmaḥ śivaḥ</i> </font> <font color="#333333">将爱欲战胜了的(湿婆) \[Śiva] by whom Eros was conquered</font> <font color="333333"><i>vibhakta-dhanāḥ : vibhaktaṃ dhanam yais te vibhaktadhanāḥ bandhavaḥ</i> </font> <font color="#333333">把财富分配了的(族人) \[kinsmen] by whom the wealth was apportioned</font> ==datto varo yena sa **datta-varaḥ** 赐予恩惠的(人/神),== ==tyaktaṃ nagaraṃ yena sa **tyakta-nagaraḥ** 弃城的== ==saṃyatam indriyaṃ yena sa **saṃyatêndriyaḥ** 控制感官的,== ==ūḍho ratho yena sa **ūḍha-ratho** ’naḍvān 拉车的(牛)== <font color="#333333">iii) 第四格---接收者(</font><font color="333333"><i>sampradāna</i></font><font color="#333333">)。</font> <font color="333333"><i>datta-sūpaḥ:ᅟdattaḥ sūpo <u>yasmai</u> saḥ dattasūpo brāhmaṇaḥ</i> </font> <font color="#333333">被给予汤汁的(婆罗门) \[a brahmin] to whom the soup was given </font> ==upahṛtaṃ vastraṃ yasmai sa **upahṛta-vastraḥ** 被给衣服的== <font color="#333333">iv) 第五格---始发处(</font><font color="333333"><i>apādāna</i></font><font color="#333333">)。</font> <font color="333333"><i>uddhṛta-dhanaṃ:ᅟuddhṛtaṃ dhanaṃ <u>yasmāt</u> tat uddhṛtadhanaṃ kuṇḍam</i> </font> <font color="#333333">财宝被挖掘出来的(洞口) \[a treasure-hole] from which gold was extracted </font> ==uddhṛtaḥ sneho yasmāt sa **uddhṛta-snehaḥ** 从中榨出油的,== ==apagato jīvo yasmāt so **’pagata-jīvaḥ** 生命离去的== <font color="#333333">v) 第六格,常表示与后词词义存在所属关系。</font> <font color="333333"><i>citra-guḥ : citrāḥ gāvo <u>yasya</u> sa citragur gopaḥ</i> </font> <font color="#333333">拥有花奶牛的(牧牛人)spotted-cowed \(cowherd)</font> <font color="333333"><i>karasthita-dhanaḥ: karasthitaṃ dhanaṃ<u> yasya</u> saḥ karasthitadhano vaṇik</i> </font> <font color="#333333">手持财富的(商人)ᅟ\[a trader] whose wealth is at \(his) hand. </font> <font color="#333333">注:前词“karasthita”是一个saptamī-tatpuruṣa复合词。</font> ==dīrgho bahur yasya sa **dīrgha-bahuḥ** 长臂的,== ==prajā kāmo yasya sa **prajā-kāmo** rājā 希求子嗣的(国王)== ==candra iva mukhaṃ yasya sa **candra-mukho** naraḥ 面如月的(男人) (前词喻体,注意区分持业释mukha-candra)== <font color="#333333">vi) 第七格,常表示后词所表事物所在的位置(</font><font color="333333"><i>adhikaraṇa</i></font><font color="#333333">)。</font> <font color="333333"><i>puṣpita-drumaḥ: puṣpitāḥ drumāḥ <u>yasmin </u>saḥ puṣpitadruma ārāmaḥ</i> </font> <font color="#333333">开花的树所在的(园子) \[a garden] in which the trees have blossomed</font> <font color="333333"><i>puṣpita-drumaṃ: puṣpitāḥ drumāḥ <u>yasmin</u> tat puṣpitadrumaṃ vanam</i> </font> <font color="#333333">开花的树所在的(树林) \[a forest] in which the trees have blossomed</font> <font color="333333"><i>bahu-yajvā: bahuvo yajvāno <u>yasyāṃ</u> sā bahuyajvā śālā</i> </font> <font color="#333333">诸多祭司的(殿堂) \[a hall] in which are many sacrificers</font> ==bahavo vrīhayo yatra sa **bahu-vrīhir** deśaḥ 多米的\(地方),== ==vīrāḥ puruṣā yasmin sa **vīra-puruṣo** grāmaḥ 有英雄的\(村庄)== <font color="#4A442A" class="size20">前后词名词对等的持业释转化而成的有财释,在翻译成藏文时,常加ཅན字用以标示,可译成“以……为……的”。例如:</font> <font color="#4A442A" class="size20">प्रज्ञापारमिताविषयः प्रसादः prajñāpāramitāviṣayaḥ prasādaḥ </font><font color="#4A442A" >ཤེས་རབ་ཀྱི་ཕ་རོལ་ཏུ་ཕྱིན་པའི་ཡུལ་ཅན་གྱི་རབ་ཏུ་དང་བ།</font> <font color="#4A442A" class="size20">प्रज्ञापारमिताविषय prajñāpāramitāviṣaya(般若波罗蜜多境)原为持业释;转为有财释,字面含义是“有般若波罗蜜多这个境的”,应翻译为“以般若波罗蜜多为境的”。 注意:不能翻成“般若波罗蜜多之有境”!</font> <font color="#4A442A" class="size20">同理:दर्शनभावनामार्गगोचर darśanabhāvanāmārgagocara </font><font color="#4A442A" >མཐོང་བ་དང་བསྒོམ་པའི་ལམ་གྱི་སྤྱོད་ཡུལ་ཅན།</font> <font color="#4A442A" class="size20">作有财释,应译成“以见修道为所行境的”,不能译成“见修道之有行境”。</font> <font color="#4F81BD"><b><u>b) 前词是</u></b></font><font color="#365F91">名词</font>:maunavrata\(发誓不说话的),prajākāma\(愿望为子嗣的,=想要孩子的)。tyaktu-kāma \(想离开的)‹<font color="#548DD4"><b>不定式</b></font>tyaktum,[§282-6](#^jno8d8) 。tapodhana\(以苦行为财宝的),gagaṇagati\(路在空中的,在空中行走的), kamala-netra\(有眼似莲花的,长着莲花般的眼睛的),vidyutprabha \(拥有闪电的光辉的),uṣṭra-mukha\(生有骆驼面孔的)。īndra-śatru m.因陀罗敌→adj.以因陀罗为敌的。candra_ānana adj.面如月的、padma_akṣa adj.目如莲的f.°akṣi。hiramya-hasta有金手的、tvā-dūta以你为使者的。kṛṣṇa-nāman名为讫栗瑟拏的。vīra-puruṣa\(有勇士的) cāra-cakṣus\(以探子作为眼目的) <font color="#365F91">末词</font>可以是名词化的形容词:cintā-para\(陷入沉思的)。 ^jsse24 <font color="#797BAA" class="size22"><b>B. 斜格多财释</b></font> <font color="333333"><i>cakrapāṇiḥ: cakraṃ pāṇau yasya saḥ cakrapāṇi hariḥ</i> </font> <font color="#333333">手里持轮(一种圆形武器)的(诃利,即毗湿奴) \[Viṣṇu / Hari] in whose hand is the discus</font> <font color="#333333">注:这种斜格多财释复合词也属常见。</font> <font color="333333"><i>kharamukhaḥ: kharasya mukham iva mukhaṃ yasya saḥ kharamukhas turagaḥ</i> </font> <font color="#333333">其脸如驴脸的(马) \[a horse] whose face is like a donkey’s </font> <font color="333333"><i>uṣṭramukhaḥ: uṣṭrasya mukham iva mukhaṃ yasya saḥ uṣṭramukho yakṣaḥ</i> </font> <font color="#333333">其脸如骆驼的脸的(夜叉) \[a faced” yakṣa] whose face is like a camel’s</font> <font color="#333333">注:以上两个斜格多财释的例子,也作<b>中词省略</b>(</font><font color="333333"><i>madhyama-pada-lopi</i></font><font color="#333333">)<b>多财释</b>。两个复合词里,都各省略了“mukha”一词。如果完整地展开来,即</font><font color="333333"><i>kharamukha-mukhaḥ</i></font><font color="#333333">(拥有一张像驴脸一般的脸的)和 </font><font color="333333"><i>uṣṭramukha-mukhaḥ</i></font><font color="#333333">(拥有一张像骆驼脸一般的脸的)。<b>中词省略复合词</b>,也是持业释复合词中常见的一种。</font> [Samāsacakra, p.14](Samāsacakra.pdf#page=14&rect=85,426,461,634) [Stenzler](Stenzler#^tif85q) ==⑥ kuśo haste yasya sa **kuśa-hastaḥ**手持草的, vajraḥ pāṇau yasya sa **vajra-pāṇiḥ**手持金刚的== ==candrasyêva kāntir yasya sa **candra-kāntiḥ** 光辉如月的, aśvasyêva mukhaṃ yasya so **’śva-mukhaḥ** 有马脸的== ==⑦ bhaktyā puruṣā yasmin asau **bhakti-puruṣaḥ** 其处之人有虔敬的\(毗湿奴天国 vaikuṇṭha)== ^ola90e <font color="#AB1942" class="size22"><b>\(II) 多词多财释 </b></font> <font color="#333333" class="size23">有部分多财释不能被分解成前词和后词。因此,也存在超过两词的多词多财释。例如,</font> <font color="#333333" class="size23"><i>adhikônnatâṃsaḥ: adhika unnataḥ aṃśo yasya saḥ adhikônnatâṃsaḥ</i> </font> <font color="#333333" class="size23">一个拥优越、突出的肩部的(人)he whose shoulder is excessive\(ly) upraised</font> <font color="#AB1942" class="size22"><b>\(VI) 互斗多财释 </b></font> <font color="333333"><i>keśākeśi: keśeṣu keśeṣu gṛhītvā idaṃ yuddhaṃ pravartata iti keśākeśi yuddham</i> </font> <font color="#333333">相互牵扯头发的战斗 \[combat] seizing each other’s hair</font> <font color="333333"><i>daṇḍādaṇḍi: daṇḍair daṇḍaiḥ kṛtvā idaṃ yuddhaṃ pravartata iti daṇḍādaṇḍi yuddham</i></font> <font color="#333333">使用棍杖的战斗 \[combat] with sticks</font> <font color="#AB1942" class="size22"><b>\(VII)方位多财释 </b></font> <font color="333333"><i>dakṣiṇapūrvā: dakṣiṇasyāḥ pūrvasyāś ca diśor yad antarālaṃ sā dakṣiṇapūrvā</i> </font> <font color="#333333">东南方 south-east \[direction] </font> ==uttara-pūrva 东北方的, dakṣiṇa-pūrva 东南方的== [[stenzler2009.pdf#page=113|P107]] <font color="#4F81BD"><b><u>c) 前词是</u></b></font><font color="#365F91">不变词</font>:\(请比较第[§315](#§315)条)<font color="#948A54">\[prādibahuvrīhi]</font> iha-方向、api-,<font color="#365F91">不可分前缀</font>\(an-,a-,su-,dus-,<font class="size20">形容词前缀</font>),<font color="#365F91">伴随前缀</font>sa-/saha-,<font color="#365F91">动词前缀</font>\(pra,vi,nis在外.缺乏,un,)。 an-anta\(无穷无尽的),a-putra \(没儿子的),dur-manas\(苦恼的)<font class="size20">恶心的</font>,an-artha无义=不幸的,an-āsrava无漏的,dur-gandhi有恶香的,难闻的。 ==su-gandhi有芳香的,== ==**nañ** avidyamānaḥ putro yasya so **’putraḥ**无子; **其他**:nirgatā ghṛṇā yasya sa **nir-ghṛṇaḥ**无情, **vi-phala**无果== su-manas \(心情好的)。sa-pakṣa\(长着翅膀的),saha-putra\(带着儿子的==saputra== ),sa/saha-bhārya为妻子所伴随的bhāryā。sānukūla称心的。sarūpa有形象的,长得像的,相似的。 <font color="#365F91">动词前缀</font>:pra-śravas有令誉的、vy-aṅga缺肢的、viphala\(没有结果的),vimala无垢的,nir-bala无力的、un-mukha仰面的。ati-rātra经过了一夜的、ati-mātra不可衡量的.过度的、api-karṇa贴耳的。 一般<font color="#365F91">副词</font>:iha-citta心向这里的。yathābhūta如实的。==tathā-vidha这样的。== adho-mukha adj.意志消沉的、低头的。 **注**:下面的例句能显示依主释和多财释之间的不同: viṣṇu-rūpa n.毗湿奴的形体→adj.具有毗湿奴之形体的\(人)。 prāpta-kāla \[依主]“时刻到了、正是时候”→\[多财]“一个时候到了的、按时的”。 ^yahf6d <font color="#AB1942" class="size22"><b>\(III) 前词为“saha”的多财释 </b></font> <font color="#333333">这一类多财释表示“与 x 一起的(人)”、“有 x 陪伴的(人)”。在构成多财释复合词时,前词或作“sa”。从这一类起至最后一类方位多财释,其拆分注解都和上述多财释不同,多不使用关系代词。</font> <font color="333333"><i>sakṛṣṇaḥ : saha kṛṇena vartata iti sakṛṣṇaḥ</i> </font> <font color="#333333">与黑天一起的(人) \[Someone] accompanied by Kṛṣṇa </font> <font color="333333"><i>saputraḥ: saha putreṇa vartata iti saputraḥ</i> </font> <font color="#333333">有儿子陪伴(人) \[Someone] accompanied by a son</font> <font color="333333"> <i>sarāmaḥ: rāmeṇa saha vartata iti sarāmaḥ</i> </font> <font color="#333333">与罗摩一起的(人) \[Someone] accompanied by Rāma </font> <font color="#AB1942" class="size22"><b>\(IV) 后词为数词的多财释 </b></font> <font color="333333"><i>upa-daśāḥ: daśānāṃ samīpe ye santi te upadaśāḥ</i></font> <font color="#333333">接近十的(数)(例如九或十一) around ten </font> ==副/形+数词 upa-daśāḥ/ āsanna-daśa 接近十的, adhika-daśa 超十的, adūra-triṃśa接近30== ==名+序数词:sitā-tṛtīya以Sitā为第三的,ātma-pañcama以自为第五的, 五人一起(注意区分依主释ātmanā-pañcama)== <font color="#AB1942" class="size22"><b>\(V) 前后词皆为数词的多财释 </b></font> <font color="333333"><i>dvitrāḥ: dvau vā trayo vā dvitrāḥ</i></font> <font color="#333333">两、三 two or three</font> <font color="#333333">关于数词多财释(包括上述2种):一个不变词、或</font><font color="333333"><i>āsanna\adūra\adhika</i></font><font color="#333333">、或一个数词,这三者之一与另一个数词构成复合词,在表达“数”的时候,为多财释。(按波你尼经2.2.25)</font> #### §321 多财释的末词<font color="#365F91">丢掉原有的性属</font>。 尾音是 ā 的阴性词,当修饰阳性或中性名词时,则缩短尾音:alpa-vidya\(少智慧的)‹°vidyā f.。sa-bhārya\(携带妻子的)‹°bhāryā。a-praja\(无子嗣的)‹°prajā f.子孙。trijihva三舌的。rūpavad-bhāryo rāmaḥ拥有美丽妻子的罗摩。 注:以-a收尾的多财释大多用-ā构成阴性,a-prajā\(没有孩子的)。 <font color="#365F91">ī 比较少见</font>,当后部分表示身体某部分的时候,特别爱用 ī,例如:adho-mukhī\(面向下的),an-avadya_aṅgī\( 拥有完美无瑕之肢体的)。dvi-pāda adj.两足的 f. dvi-pādī。dvi-parṇī两叶的。<font color="#948A54">(candra-mukhī)</font> 有些名词作为B时会<font color="#365F91">产生改变</font>:akṣi\(n.眼睛)›°akṣa f.°akṣi<font color="#948A54">{sakthi股→ -saktha}</font>,go\(m.f.牛)›°gu,gandha\(m.香)›°gandhi,jāyā\(f.妻)›°jānī,prajā\(f.子孙.后代)›°prajas<font color="#948A54">{medhā智→ -medhas}</font>。 <font color="#948A54">{dharma 法→ -dharman,ᅟ dhanus弓→ -dhanvan,ᅟ jānu 膝→ -jñu,ᅟnāsā鼻→ -nasa, </font> <font color="#948A54">danta牙→ -dat,ᅟpāda脚→ -pad\(强干pād),ᅟpathin路→ -patha ,ᅟhṛdaya心→ -hṛd }</font> <font color="#797BAA" class="size22"><b>C. 带阴性词缀的多财释</b></font> <font color="#333333">当一个多财释复合词的词义为女人,而其后词又为以下【列表A】中的一词时,则该后词带阴性词缀īP。</font> <font color="#333333">【列表A】</font><font color="333333"><i>aṅga</i></font><font color="#333333"> 肢、</font><font color="333333"><i>gātra</i></font><font color="#333333"> 身/肢、</font><font color="333333"><i>udara</i></font><font color="#333333"> 腹、</font><font color="333333"><i>stana</i></font><font color="#333333"> 胸、</font><font color="333333"><i>kaṇṭha</i></font><font color="#333333"> 颈、</font><font color="333333"><i>oṣṭa </i></font><font color="#333333">唇、</font><font color="333333"><i>danta</i></font><font color="#333333">齿、</font><font color="333333"><i>mukha</i></font><font color="#333333"> 脸、</font><font color="333333"><i>akṣi </i></font><font color="#333333">眼、</font><font color="333333"><i>keśa</i></font><font color="#333333"> 发。</font> <font color="#333333">例子如下:</font> <font color="333333"><i>sundarāṅgī : sundaraṃ aṅgaṃ yasyāḥ sā sundarāṅgī</i> </font> <font color="#333333">拥有美丽肢体的(女人) lovely-limbed \[woman]</font> <font color="333333"><i>sugātrī : śobhanam gātraṃ yasyāḥ sā sugātrī</i> </font> <font color="#333333">拥有美丽肢体的(女人) lovely-limbed \[woman]</font> <font color="333333"><i>kṛśodarī : kṛśaṃ udaraṃ yasyāḥ sā kṛśodarī</i> </font> <font color="#333333">拥有纤细腰腹的(女人) slender-waisted / flat-tummied \[woman]</font> <font color="333333"><i>cārustanī : cārū stanau yasyāḥ sā cārustanī</i> </font> <font color="#333333">拥有美丽胸部的(女人)lovely-bosomed \[woman]</font> <font color="333333"><i>indīvarākṣī :indīvare iva akṣiṇī yasyāḥ sā indīvarākṣī</i> </font> <font color="#333333">拥有像蓝莲花一般的双眼的(女人) \[a woman] whose eyes are like blue lotuses </font> <font color="333333"><i>kambukaṇṭhī :kambur iva kaṇṭho yasyāḥ sā kambukaṇṭhī</i> </font> <font color="#333333">拥有像海螺一般的颈部的(女人) \[a woman] whose neck is like a conch-shell</font> <font color="333333"><i>kuṭilakeśī : kuṭilāḥ keśāḥ yasyāḥ sā kuṭilakeśī</i> </font> <font color="#333333">拥有一头卷发的(女人) curly-haired \[woman] </font> <font color="#333333">以【列表A】之外的表示身体部位的词汇作后词时,则带阴性词缀āP。例如,</font><font color="333333"><i>caru-dehā</i></font><font color="#333333">(拥有美好身躯的\(女人))这个复合词以</font><font color="333333"><i>deha</i></font><font color="#333333">为后词。</font><font color="333333"><i>deha</i></font><font color="#333333">不在【列表A】中。因此,它在构成这一类多财释时使用阴性词缀</font><font color="333333"><i>āP</i></font><font color="#333333">,作“</font><font color="333333"><i>x-dehā</i></font><font color="#333333">”。</font> <font color="#333333">另外,在构成指女人的多财释时,如果其前词为【列表B】的其中一词时,则该前词也带阴性词缀īP。</font> <font color="#333333">【列表B】</font><font color="333333"><i>uru\pṛthu\laghu\bahu\paṭu\ṛju\svādu\cāru\mṛtu</i></font><font color="#333333">。</font> <font color="#333333">例如,</font><font color="333333"><i>mṛdvī-śāṭī</i></font><font color="#333333">或</font><font color="333333"><i>laghvī-bhāṣī</i></font><font color="#333333">。</font> #### §322 有时候整个复合词后面加词缀<font color="#C00000">-ka</font>==\(samāsānta)== ,作为多财释复合词的特征,nir-artha-ka\(无用的)‹artha;sāgni-ka\(有火神为伴的)。<font color="#000000"> aṃguṣṭha-mātra-ka\(以拇指为量的=长如拇指的)。devamātṛka\(以天为母的)</font> ==nir-artha-ka 无意义的,bahu-māla-ka 有多花环的;== 特别当末词是以<font color="#C00000">-ī/-ū/-ṛ</font>收尾的名词时{*/词尾变化不好处理时}*=={及in结尾的阴性词}== ,bahu-bhartṛ-ka\(有许多丈夫的)。bahu-nadī-ka多河流的。mṛta-bhartṛ-kā f.丈夫已死的人=寡妇。sa-patnī-ka adj.为妻子所陪伴的。mahā-yaśas-ka享有盛名的/-yaśas `[阳主]`/-yaśās`[阴主]`。==bahu-daṇḍikā nagarī 多隐修者的(城)== #### §323 词义是“手”的名词位于复合词的后部:\[vajra/śastra/daṇḍ]-pāṇi\(手持\[金刚/武器/棍子]的)。kuśa-hasta手中有苾芻草的。 其他<font color="#365F91"><b>表示身体某部分的词</b></font>是也这样\(“B中有…”):aśru-kaṇṭha\(嗓子里有眼泪的)。maṇi-grīva项上有项链的。 {\(WG.<font color="#252525">1302.)</font> <font color="#365F91">B部</font>词义改变: <b>\[kalpa m.方式、prāya m.主要的部分]→</b><font color="#365F91"><b>\[如、几乎]</b></font>。 amṛta-kalpa adj.犹如甘露、 māyā-maricy-udaka-candra-kalpa adj.犹如幻焰水中月、 prabhāta-prāya adj.几近破晓。==几乎天亮的。strī-prāya 像女人,== <b>\[para/parama</b> / ==pradhāna==<b> adj.最胜、主要的]→</b><font color="#365F91"><b>\[专注于]</b></font><b>。</b>==以…为最高,为最重要== cintā-para adj.沉思、专注于思虑。==strī-pradhāna 钟爱女人的== <b>\[mātra f.测量]→</b><font color="#365F91"><b>\[唯、仅]</b></font><b>。</b> nāma-mātrā narāḥ这些人只是有名而已=名不副实。 过去分词+mātra “一…即…”。jāta-mātraḥ śatruḥ一生下来即是敌人。==过分后表刚刚:jāta-mātra 刚生的== 通常作<font color="#365F91">中性</font>实词用,jala-mātram只有水。 ==-mātra 以…为量,仅有:aṅguṣṭha-mātra 拇指大点的,ᅟnāma-mātra 唯名的;== <b>\[ādi、ādya、ādika \(m.)、prabhṛti \(f.),始、最初]→</b><font color="#365F91"><b>\[“以……为初的”,其余、…等等]</b></font><b>。</b>主要作形容词,其次作实词。 \(devā) indra_ādayaḥ因陀罗与其余、因陀罗等\(众神)。 anna-pāna-ādīni食物饮料等。==siṃhâdi以狮为首的,rūpâdi色等,ᅟity-ādi言“…”等,ᅟpautra-prabhṛti子孙等== <b>\[puro-gama、pūrva\(ka)、puraḥ-sara、</b>==/pramukha/== <b>,adj.先行]→</b><font color="#365F91"><b>\[以…为首、伴随…]\[以前…的]</b></font><b>。</b> devā indra-purogamāḥ以因陀罗为首的众神。 ==smita-pūrva先笑的, prīti-pramukha友善的, māna-puraḥsara先敬的== pūrva、puraḥ-sara在B部亦可作副词用,smita-pūrvam带着微笑、微笑地,bahumāna-puraḥsaram带着尊敬、尊敬地。 dṛṣṭa-pūrva以前看过的,bhūta-pūrvaka以前是的,strī-pūrvaka以前是女人的。} **\[-rūpa]** ==以…为形态:== ==acintya-rūpa 美貌不可思议的, strī-rūpa 有女人外貌的== **\[-śeṣa]** ==只剩下…的:== ==smṛti-śeṣa 只剩下回忆的,死的, jīva-śeṣa 只剩命的,捡回一条命的== <font color="#81774a">{</font> <font color="#81774a"><b>viśeṣa m. 差别/殊胜、antara n. 差异/区别 → </b></font><font color="#365F91"><b>特别的、其它的</b></font><font color="#81774a"><b>。</b></font> [viśeṣa1](#^d2uxtd) <font color="#81774a">tejo-viśeṣa m. 特别光亮、deśa_antara n. 另外的国家、upāya_antara n. 特别的方法、bhāṣya_antara n. 特别的对话。</font> ^wj04wg <font color="#81774a"><b>\[</b></font><font color="#365F91"><b>artha</b></font><font color="#81774a"><b> m. 对象、目的] </b>在复合词末,常以中性业格\(或为格依格,较少用){具格?}作副词,“</font><font color="#365F91">为了…的原故</font><font color="#81774a">”。如:</font> <font color="#81774a" class="size18">一个以第四格为末的词与artha所构成的复合词是一个不能用原词拆分的“〔[必然复合词](Stenzler.md#^1965gw)〕”。artha在复合词末与它所限定的词同性。例如:</font> <font color="#81774a" class="size18">dvijrthaḥ sūpaḥ,“这是供婆罗门用的汤”。将 dvijārthaḥ 拆开:dvijāya ayaṃ sūpaḥ。dvijārthā yavāgūḥ,“供婆罗门享用的燕麦粥”。dvijārthaṃ payaḥ,“供婆罗门用的水”。</font> *damayanty-artham为了damayantī的原故、śayyā_artham为了卧具故。* *svārtha\(为自己的,自利) parārtha\(为他人的,利他)* *śāsanasthityartham\(为了教法住世)* *kimartham \(为什么)* <font color="#81774a" class="size20">MG187說是依主釋。</font><font color="#81774a">}</font> ^d0e3vl #### §324 和其他形容词一样,多财释也可以: a) 变为名词: ṣaṭpada\(有六足者 = 蜜蜂)。 trilocana三眼的、湿婆神。tryakṣa。 b) 变为副词\([§61](#§61))*{[§325](#§325)}*: mukta-kaṇṭha \(放开喉咙的),副词 mukta-kaṇṭham \(扯开嗓子地)。 副词 smitapūrvam\(笑着)。 ---- # 梵语语序 ----〔[<font color="#AB1942">梵语基础必备读物</font>](https://mp.weixin.qq.com/mp/appmsgalbum?action=getalbum&album_id=1369485191508770816)〕---- ## 一、梵语语序(anvaya)的重要性略说 <font color="#333333" class="size23">梵语的名词(包括形容词、分词等)都带变格(<i>vibhakti</i>),而动词则带变位。所以,如果要表述“罗摩去村庄”这件事,书写者似乎怎么排列句子里的三个成分(即<i>rāma</i>(罗摩)、<i>gam</i>(去) 和<i>grāma</i>(村庄),都不影响句子所表达的实际意义。</font> <font color="#AB1942" class="size23">然而,这并不代表梵语没有惯用的语序。恰恰相反,梵语在散文体(prose)的“标准”书写中,对语序不可谓没有要求。尤其是当一个句子的成分多起来的时候,语序就在意义的精确表达上起到关键作用。因此,对于梵语学习者而言,掌握好梵语语序,意义十分重大。</font> <font color="#AB1942" class="size23">它不仅有助于理解散文体梵语的书写,同时也能够更好地理解梵语诗歌所表达的意义。</font><font color="#333333" class="size23">这是因为梵语诗体(verse)往往语序是混乱的。大多时候,这是由于诗人顾及诗律(metre)所导致。由于梵语的诗体都需要应用诗律,这就使得诗歌在某些特定的音节上有长音或短音的要求。如同中国诗人创作近体诗一般“戴着镣铐跳舞”,梵语诗人在创作的时候,为了符合诗律的要求,往往也会舍弃正常的语序。相应地,梵语学习者在阅读和理解诗歌的过程中,就需要将这混乱的语序重新排列组合,以求准确地把握诗歌所表达的意义。正因此,不少梵语老师会要求学生在阅读诗歌时,重新正确地排列句子的语序。在学生朗读完颂子之后,老师往往会说:“<i>anvayaṃ vada</i>”(“说出语序吧!”)。</font> ## 二、梵语语序 <font color="#333333" class="size23">根据<i>Samāsacakra</i>一书所述,一个梵语句子的语序应当如下:</font> <font color="#3DA742" class="size23"><b><i>ādau kartṛ-padaṃ vācyaṃ dvitīyâdi-padaṃ tataḥ |</i></b></font> <font color="#3DA742" class="size23"><b><i>Ktvā-tumUL̐-LyaP ca madhye tu kuryād ante kriyā-padam ||</i></b></font> <font color="#333333" class="size23">(甲)句子的首位是表述施事者的词(<i>kartṛ-pada</i>)。</font> <font color="#333333" class="size23">(乙)在表述施事者的词之后,是那些第二格乃至第七格的词(<i>dvitīyâdi-padaṃ</i>)。</font> <font color="#333333" class="size23">(丙)其后,是独立式(<i>Ktvânta</i> 及 <i>LyaBanta</i> / gerund)和不定式(<i>tumUL̐ </i>/ infinitive)。</font> <font color="#333333" class="size23">(丁)句子最后,是表达动作的词(<i>kriyā-pada</i>)。</font> <font color="#333333" class="size23">补充解释:表达动作的词,最常见的是动词(<i>tiṄanta</i>),如<i>gacchati</i>(他/她/它去)。其他还包括,过去被动分词(<i>Ktânta</i>)如labdha(被获得、被认知)、过去主动分词(<i>KtavatVanta</i>)如<i>gatavat</i>(去)、将来被动分词(gerundive)如<i>bhavitavya</i>(将会发生的)等等。</font> <font color="#3DA742" class="size23"><b><i>viśeṣaṇaṃ puraskṛtya viśeṣyaṃ tad-anantaram |</i></b></font> <font color="#3DA742" class="size23"><b><i>kartṛ-karma-kriyā-yuktam etad anvaya-lakṣaṇam ||</i></b></font> <font color="#333333" class="size23">(戊)简而言之,语序的特征如下:首先是施事者,然后是受事者,而句子最后是表达动作的词。</font> <font color="#333333" class="size23">例:<i>rāmo grāmaṃ gacchati</i>(罗摩去村庄)。</font> <font color="#333333" class="size23">(己)当一个名词(例如“罗摩”)带有修饰成分(<i>viśeṣaṇa</i>)的时候,应当以修饰成分在先,而被修饰者(<i>viśeṣya</i> 罗摩)紧随其后。</font> ## 三、诗歌语序分析 <font color="#333333" class="size23">下文以史诗《摩诃婆罗多·森林篇·那罗传》中的一个颂子为例,按照上述规定,演示如何重新排列颂子里的句子成分。</font> āsīd rājā nalo nāma vīrasena-suto balī| upapanno guṇair iṣṭai rūpavān aśva-kovidaḥ ||</i></b></font> <font color="#333333" class="size23">(略译:从前,有一个名叫Nala的王。他是Vīrasena的儿子。他不仅有力气,还具备可爱的品质;不仅容貌美好,还擅长马术。)</font> <font color="#333333" class="size23">先找出颂中表达动作的词,<i>āsīt</i>(词根为“as”、第二类、未完成时<i>laṄ</i>、第三人称 <i>prathamapuruṣa</i>、单数<i> ekavacana</i>、<i>parasmaipada</i>)。</font> <font color="#333333" class="size23">之后,找出施事者。<i>āsīt</i>是主动态、单数,其施事者会以第一格单数的形式出现。本例有许多第一格单数的词。应该先寻找实词,而非用来充当修饰成分的形容词。<i>rājā</i>(王)便是我们要找的这个实词。</font> <font color="#333333" class="size23">剩下的<u>第一格</u>的词,也同样指向王,属于王的修饰成分。如,<u><i>nalo nāma</i></u>(名为那罗)、<i>vīrasena-<u>sutaḥ</u></i>(Vīrasena之子)、<i>iṣṭair guṇair <u>upapannaḥ</u></i> (具备可爱的特质;<i>iṣṭair guṇair</i> 同属第三格,由<i>upapanna</i>一词管辖,因此<i>upapanna</i>紧随它俩)、<i><u>rūpavān</i></u>(拥有美好的相貌)和 <i>aśva-<u>kovidaḥ</i></u> (擅长马术)。</font> <font color="#333333" class="size23">现在,重新排列颂文的成分。</font> <font color="#333333" class="size23">(1)首先,按照(甲),句子首位是表示动作施事者的词。这里即<i>rājā</i>。</font> <font color="#333333" class="size23">(2)而按照(己),修饰成分应该放在被修饰成分之前。据此,我们目前可以得出以下语序:</font> <font color="#333333" class="size23"><i>vīrasena-sutaḥ, balī, iṣṭair guṇair upapannaḥ, rūpavān, aśva-kovidaḥ, nalo nāma, rājā</i></font> <font color="#333333" class="size23">(3)按照(丁),表述动作的词放在句子最末。因此,我们得到以下语序:</font> <font color="#333333" class="size23"><i>vīrasena-suto balîṣṭair guṇair upapanno rūpavān aśva-kovido nalo nāma rājâsīt ||</i></font> <font color="#333333" class="size23">当然,我们应该注意到,这个“王”带有若干修饰成分。而修饰成分之间的排序并没有特殊的规定。因此,以上所得语序并不是唯一的一种可能。读者可依据自己的偏好排列以上几个修饰成分。</font> <font color="#3DA742" class="size23"><b><i>avyākaraṇam adhītaṃ bhinna-droṇyā taraṅgiṇī-taraṇam|</i></b></font> <font color="#3DA742" class="size23"><b><i>bheṣajam apathya-sahitaṃ trayam idam akṛtaṃ varaṃ na kṛtam ||</i></b></font> <font color="#333333" class="size23">略译:学习若无语法、渡河若乘破舟、食药若无定餐。此三者,不为胜于为之。</font> # 梵语修辞alaṃkāra ## 喻 <font color="#333333"><b>明喻:</b></font> <font color="#333333" class="size22">明喻是梵语文学中最典型和最基础的形式。明喻的几个组成部分:本体(upameya)、喻体(upamāna)、共有性质(sādhāraṇadharma)和喻词(dyotaka/upamā-vācaka)。</font> <font color="#AB1942" class="size22">明喻就是让我们不再直接去认识某个事物,而是通过喻体所具有的性质去重新、间接地构建它。</font><font color="#333333" class="size22">因此,在明喻的形式里,如果诗人想强调某个</font><font color="#333333" class="size23">事物</font><font color="#333333" class="size22">的美,重要的在于选用一个众所周知的、美丽、高尚或不粗俗的喻体。檀丁在他的《诗镜》中探讨,在某些情况下明喻给读者所带来的不快感受。他认为,例如“仆人如狗一般效忠于其主人”,这种明喻就无法带给读者美的感受。如果作者想通过明喻传达美感,则需要使用普遍认为的、美的事物作为其中的喻体。梵语文学理论家檀丁(Daṇḍin,7至8世纪)在《诗镜Kāvyādarśa》中说:修辞之所以美,其中重要的因素还在于“野性”(agrāmya)的缺失。</font> <font color="#333333" class="size22">《水莲之悦》(Kuvalayānanda)是Appayya Dīkṣita(印度16世纪)最受欢迎的一部梵语修辞著作,梵语修辞的种类不下百种,此书扩充并重新阐释了各种修辞的定义。Appayya 未完成的著作《斑斓探幽》,是他对后世梵语修辞学影响最大的一部作品。《斑斓探幽</font><font color="#000000" class="size22">Citramīmāṃsā</font><font color="#333333" class="size22">》:</font><font color="#AB1942" class="size22"><i>upamaîkā śāilūṣī samprātā citrabhūmikabhedān rañjayati kāvyaraṅge nṛtyantī tadvidāṃ cetaḥ </i>||</font><font color="#000000" class="size22"> </font><font color="#AB1942" class="size22">明喻是诗歌舞台的唯一演员</font><font color="#333333" class="size22">。</font><font color="#AB1942" class="size22">角色变换 起舞翩翩,渲染知己者的心泉</font><font color="#333333" class="size22">。</font><font color="#AB1942" class="size22"> </font><font color="#333333" class="size22">在诗歌的舞台上,唯明喻独尊。</font> <font color="#333333" class="size22">有不少修辞都以明喻为基础形式,从而都被视为是明喻的变种。如:无喻(ananvaya)和倒喻(pratīpam)。</font> <font color="#333333"><b>无喻:</b></font> <font color="#AB1942" class="size22">除了其喻体和本体都是同一个事物之外,在结构上与“明喻”无二致。凸显此事物的(某种)独特性,没有任何其他东西能与之媲美。</font><font color="#333333" class="size22">例:“罗摩与罗婆那的交战,就像罗摩与罗婆那的交战”(见《水莲之悦》第十颂),突出这场战斗或勇猛或残暴的特殊性无可比拟,典故来源于著名梵语史诗《罗摩衍那》,罗摩的妻子被罗婆那掳至楞伽岛,于是,有了双方后来的战斗。</font> <font color="#333333"><b>倒喻:</b></font> <font color="#AB1942" class="size22">将一般情况下被用作喻体的事物变成本体,而将我们要形容的事物本身变成喻体。其结构与明喻一致,只是颠倒了本体和喻体的内容,所以称之“倒喻”。比如,</font><font color="#333333" class="size22">一般在使用明喻的情况下会说,“君子如幽兰”,</font><font color="#AB1942" class="size22">在倒喻“幽兰如君子”中,</font><font color="#333333" class="size22">把我们要形容的人或事物放在了喻体的位置,以彰显其特性,而效果更加显著,君子的美好特性就被彰显出来。把本来处于劣势的事物抬高到了重要的位置,这种效果,显然比明喻要强烈。又如:“你的脸娇嫩如白莲”,比得上倒喻“白莲娇嫩如你的脸”。</font> ## 合说(samāsokti) <font color="#333333" class="size22">描绘一个事物的行为和性质,来指向另一个具有类似行为和性质的事物,在诗歌中造成暗示义;这一类不直接把所暗示的事物表明的修辞手法被称为合说(</font><font color="#407600" class="size22"><i>samāsokti</i></font><font color="#333333" class="size22">),可理解作二合为一地说。</font> <font color="#333333" class="size22">在十二世纪迦湿米罗湿婆派诗学家胜车(Jayaratha)所著《思维注》(<i>Vimarśinī</i>)里,有一首双关诗:</font> <font color="#333333" class="size22"><b>在您毛发茂密竖立的身体上,牙印和指甲的抓痕</b></font> <font color="#333333" class="size22"><b>被嗜血的兽王之妻留下。见到此番情景,即便是苦行者也会产生欲望。</b></font> <font color="#407600" class="size22"><i>dantakṣatāni karajaiś ca vipāṭitāni</i></font> <font color="#407600" class="size22"><i>prodbhinnasāndrapulake bhavataḥ śarīre</i>|</font> <font color="#407600" class="size22"><i>dattāni raktamanasā mṛgarājavadhvā</i></font> <font color="#407600" class="size22"><i>jātaspṛhair munibhir apy avalokitāni</i> ||</font> <font color="#333333" class="size22">在这首诗里,诗人通过描绘男女情爱的痕迹,指向了菩萨舍身饲虎的宗教情怀。“毛发茂密竖立”在梵语诗歌中既可以是因为兴奋,也可以是因为痛苦。读完(听完)第一句,读者(听众)想到的大多是艳情诗歌中男主角的形象,然而接下去双关语“嗜血的”或者“冲动的”(</font><font color="#407600" class="size22"><i>rakta-manas</i></font><font color="#333333" class="size22">)会让读者产生疑惑,这个词所指的到底是什么意思呢?读者读出艳情的内容,但是依照常识发现菩萨是不可能有男欢女爱的(通常情况下)。也就是说,如果只读出艳情,并不能了知这首诗的言外之意,甚至也无法解释是哪位男主角和兽王的妻子产生了情爱。因此她决定重新审视这首诗歌,提及“兽王之妻”,了解佛教的人,会结合舍身饲虎的本生故事来重新解读这首诗歌。它描绘的是菩萨出于慈悲心将自己献给了母虎食用后留下的残破身体,因为疼痛体毛竖立,布满了抓痕。虽然这首诗里没有一个字提及菩萨,但是完全可以理解成是赞颂菩萨慈悲的诗歌。无欲的苦行者在看到菩萨的伤痕时,产生了一种超世脱俗追求解脱的欲望\(</font><font color="#407600" class="size22"><i>spṛhā</i></font><font color="#333333" class="size22">)。体会到了菩萨落难的悲悯,甚至还有菩萨舍身救度众生的英勇,也许还有迦湿米罗湿婆派最崇尚的解脱。</font> <font color="#333333" class="size22">我们可以把有暗示义的诗歌分成两个层面,一个是文本的所说义(</font><font color="#407600" class="size22"><i>vācya</i></font><font color="#333333" class="size22">,约等于表面意思),一个是文本的领会义(</font><font color="#407600" class="size22"><i>pratīyamānârtha</i></font><font color="#333333" class="size22">,约等于引申义)。所说义就是诗的字面意思,而领会义是字面意思指向的暗示,是譬喻的深层意思。上面一首诗中,普通人的男欢女爱,是所说义;菩萨舍身饲虎,是领会义。</font> <font color="#333333" class="size22">在梵语诗学家曼摩吒(Mammaṭa)的《诗光》(</font><font color="#407600" class="size22"><i>Kāvyaprakāśa</i></font><font color="#333333" class="size22">)第二章中,他说 “为了了知自身,而指向彼”(</font><font color="#407600" class="size22"><i>svasiddhaye parākṣepaḥ</i></font><font color="#333333" class="size22">)中“彼”则是领会义。比如,“长矛进来了”\(</font><font color="#407600" class="size22"><i>kuntāḥ praviśanti</i></font><font color="#333333" class="size22">) ,应理解成“手持长矛的人进来了”。这句话中“人”是领会义,“长矛”是所说义。这种情况下,仅仅知道所说义无法帮助我们“了知”“长矛”自身(sva),也就是说自身这里指向的是长矛。所以胜车说:借助长矛,为了了知(长矛)自身的进来,指向了与其自身联系的(手持长矛的)人们\(</font><font color="#407600" class="size22"><i>kuntāḥ praviśantîtyādau kuntair ātmanaḥ praveśasiddhyarthaṃ svayoginaḥ puruṣā ākṣipyante</i></font><font color="#333333" class="size22">)。其实这里所说的了知(长矛)自身,是说完全地了解手持长矛的人们他们行动导致了长矛自身被运进来了,长矛没法不靠着人们进来。</font> # 句子成分 ## 成分 ### 复合谓语: 动词性的复合谓语:由情态动词加不定词构成,例如: anudyogena tailāni tilebhyo nāptum arhati // anudyogena kas tailaṃ tilebhyaḥ prāptum arhati // 没有努力,谁能从芝麻子里得到芝麻油泥?\(\(利益示教)40行) tan mayā nītiṃ grāhayituṃ śakyante / 因此,我能够使他们掌握处世的学问。\(47页\(利益示教)63行) 名词性的复合谓语:由<u>联系动词加表语</u>构成,有时也可以由及物动词的<u>被动式加表语</u>构成,例如: tat katham idānīm ete mama putrā\[mp1] guṇavantaḥ\[mp1] kriyantām\[命被复三]. 那么,现在怎能使得我的这些儿子们变好呢?\(P29利益示教35行) 名词性复合谓语也可以用作及物动词,例如: tato 'sau pañcatvaṃ gato 'sti.于是他\(化为五种原素=)死了。 谓语在梵语句子中的地位极为重要,一个单独的谓语往往可以构成一句完整的句子,例如: śruyatām \(让这个被听见吧)请听! 但在特定的场合下,谓语也可以被省略\(常见于从句中),例如: viviśus te nṛpā raṅge mahasimha ivācalam \(viviśus)丨“诸王进入大厅,如同大狮子们(进入)山中。”(611页,〈那罗传〉257 行) ### 表语: 表语是用来说明主语的身份、特征、属性或状态的句子成分。因为它是说明主语的,一般都用主格,但在待定的情况下,也可以用其他的格,如第四格。 在梵语中,可以用作表语者有:名词,形容词,分词,代词,数词,副词,词组,从句等。副词作表语,例如: tac chrutvâpi tathâivâsīt\(系动词) sa tūṣṇīṃ\(副词作表语) sātavāhanaḥ /虽然听见了这句话,狮乘王仍然保持沉默。\(370页\(故事海)35行) prādur\(副词作表语)āsaṃś\(系动词) ca tās\(vidyās) tasya sātavāhanabhūpateḥ /\(而一切知识显现于沙塔婆喝那王)而狮乘王具足了一切知识。\(395页\(故事海)77行) ### 补语: iti jñātvâham āhāre 'py anādaraḥ\(表语补足语) kṛtaḥ\(表语) \(asmi)| 知道了这样子,我即使对食物也变得不关心了。 ko mama putrāṇāṃ nīti-śāstropadeśena punar janma kārayituṃ\(表语补足语) samarthaḥ \(表语) \(asti)? 谁能够以处世学问的教导,使我的儿子们获得新生? 在梵语中,补足语不限于表语。其他句子成分如宾语、定语、状语等也都可以有补足语,补足语与被补足的句子成分之间的关系,有时是实质上的主语与谓语的关系,有时则不是。表语的补足语属于后者。 还有一种在**无人称被动结构**中的特殊表现形式,可称之为"逻辑表语"\(亦即实质上的表语)。它是作为被动结构中的状语补足语而出现的。被动结构中的逻辑主语是以状语形式出现的,因此,形式上是状语的补足语而实质上是逻辑主语的表语者,称之为"逻辑表语"应该是很恰当的。如: adhunā <u>tavānucareṇa</u>\[ms3] mayā\[s3] sarvathā bhavitavyam 现在无论如何我要成为<u>你的伴侣</u>。\(120页. \(利益示教)151-152行) sarvair\[mp3] ekatra <u>viśrambhâlāpaiḥ</u>\[mp3] sukham <u>anubhavadbhiḥ</u>\[mp3] sthīyatām | 让大家在一起愉快地<u>享受</u>亲切的谈话吧!\(136页\(利益示教)169-170行) tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ | nyavedayat tām asvasthāṃ\(宾语补足语) damayantīṃ\(宾语) nareśvara || 于是,达摩衍蒂的女友们,向维达尔邦的国王,报告达摩衍蒂病了。 ### 复合宾语: 除了简单宾语`[单双]`外,梵语中还有一种极为常见的复合宾语:有些动词直接宾语上要加补足语,句义才完整。宾语和它的补足语构成了复合宾语,如: tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ| nyavedayat tām asvasthāṃ\(宾语补足语) damayantīṃ\(宾语) nareśvare ||于是,达摩衍蒂的女友们,向维达尔邦的国王,报告达摩衍蒂病了。\(500页\(那罗传)77-78行) nalaṃ\(宾补) māṃ\(宾语) vidhi \(你认我作那罗吧=)我是那罗\(677页\(那罗传)178行) ato 'haṃ ṣaṇ-māsābhyantare bhavat-putrān\(宾语) nīti-śāstrābhijñān\(宾补) kariṣyāmi | 那么,我将在六个月的时间内.使你的儿子们通晓处世的学问。\(53页\(利益示教)68行) 复合宾语中的宾语和它的补足语,实质上也是<u>主谓关系</u>。它和逻辑主语与逻辑表语的关系,性质相同而用格有别\(一用宾格,一用具格)。 在梵语中,可以用作<u>宾语</u>者有:名词,名词化的形容词或分词,代词,数词,不定词,词组和从句等。可以用作<u>宾语补足语</u>者有:名词,形容词,分词,代词,数词和副词等。副词作宾语补足语者较少见,如: iti vyādhavacaḥ śrutvā kṛtvā tān\(宾语) eva câgrataḥ\(宾补) / svayaṃ sa kautukādrājā guṇāḍhyasyântikaṃ yayau // 如是听见了猎人的话,就叫他们带路, 国王迫不及待地去到德富的面前。 \(432页\(故事海)131-132行) 此外,在梵语中形容词性的宾语补足语也可以采取<u>定语</u>的形式出现,如上面的宾语补足语asvasthāṃ 和nīti-śāstrābhijñān 同样可以用作定语来修饰宾语。 ### 定语: 修饰名词或形容词的单词、词组或从句。 **一致定语**: 起修饰作用的词与被修饰的词在性、数、格上完全一致的定语,也就是形容词定语或分词定语。例: satyavādī janaḥ\(均为阳单主) 言而有信的人 mārātmake vyāghre \(均为阳单位) 对凶残成性的老虎 asvasthām sutām\(均为阴单宾) 生病的女儿 dve vidye \(均为阴双主) 两种知识 sumahat kāryam \(均为中单主) 极重要的事情 sarvair dānaiḥ \(均为中复具) 用一切布施物 **非一致定语**: 起修饰作用的词,在性数、格上不必同于被修饰的词的定语。不是严格的修饰语,它们所表示者,是两词之间的关系,而不是一词对另一词的描述。 \(1)**属格**定语: 名词、代词、数词及名词化的形容词或分词的属格。 表示"所有"或"物主": sarvasya\(阳单属) locanam \(中单主) 一切人的眼睛 mama\(单属) putrās \(阳复主) 我的儿子们 paṇḍitasya\(阳单属) vidyām\(阳单宾) 学者的学问 simhasya\(阳单属) mukhe \(中单位) 到狮子的口中 putrāṇāṃ\( 阳复属)punarjanma\( 中单宾) 儿子们的新生 **主语**属格: kathāyā\(s) \(阴单属) avatāram \(阳单宾) 故事的下降 rājñāṃ\(阳复属) samāgamam\(阳单宾) 诸王的聚集 **谓语**属格: parvata-kandaram-adhiśayānasya\(中单属) mūṣikah\(阳单主) 住在山洞里的老鼠 **宾语**属格: paśūnāṃ\(阳复属) vadham \(阳单宾) 对野兽的屠杀 modakānām\(阳中复属) avasaraḥ\(阳单主) 对糖果的需要 **状语**属格: vidyā\(阴单主) śāstrasya\(中单属) 有关科学的知识 vyādhitasyâ\(阳单属) auṣadham\(中单主) \(为)病人的药物 \(2)**非属格**定语: 名词、代词、数词以及名词化的形容词、分词等的具、为、从、位各格用作定语者。这一类非属格定语专用以修饰特定的名词,其作用与不表示"所有"的属格定语相似。例如: ātma-saṃdehe\(阳单位) pravṛttis\(阳单主) 冒着自身的危险 gṛhe\(中单位) vāsas\(阳单主) 住在屋子里 mitreṇa\(中单具) saṃdhis\(阳单主) 与朋友结合 pāṭavaṃ\(中单宾) saṃskṛtoktiṣu\(阳复位) 文雅表达中的技巧 **复合定语**,由定语及其补足语构成,例如: paścāt tata\(s) utthātum\(定语补足语) asamarthaḥ\(定语) prātarātmānaṃ mṛtavat saṃdarśya sthitaḥ | 后来,无法爬上来了\(修饰被省略的主语),当天亮的时候,它\(指狼)装死等着。 在梵语中,一致定语有时在被修饰的词之前,有时在后,非一致定语\(指属格的)则常处于前,但也不是绝对的。 **补充**:定语往往超出自己的职能范围,如: daridre dīyate dānaṃ saphalam | \(有效果的布施物被赠给穷人=)赠给穷人的布施物是有效果的\(dānaṃ daridre dattaṃ saphalam asti)。\(86页,\(利益示教)110行) 定语形式的saphalam,实质上是一个表语。 梵语的一个重要特征:“在逻辑上有重要意义的词往往在语法上处于附庸地位。”因此,<u>逻辑表语</u>和形容词性的<u>宾语补足语</u>,都可以用定语的形式表达。“定语万能”反映了梵语的朴素性质。 **不变格定语**。… [§283](Stenzler.md#§283) ### 同位语: 把一个名词、代词、数词、名词化的形容词、分词或相当于名词的词组、从句置于另一个名词或代词之后,用以说明后者的性质、身份或情况,这样的名词等,称为同位语,也可以说是一种特殊的定语。同位语的位置也是不固定的。 ### 状语: 修饰动词、形容词、副词或整个句子,用以说明时间、地点、方向、原因、目的、条件、方式、程度、伴随等情况的句子成分,称为状语。在梵语中,可以用作状语者有:副词、名词的中单宾、及各性数的具、从、位各格,两种绝待结构\(绝待属格和绝待位格).以及其他相当于副词的词组或从句。 状语的位置,可以处于被修饰的之前,也可以在后。 kathyate kathā-cha1ena 用故事的形式讲述 bhājane lagnas 涂在罐上的 na anyathā 不变样 **yathā** ==ahaṃ== bhavadbhyāṃ saha ==akāśavartmanā yāmi== sa upāyo vidhīyatām | 得采取办法,**使得**==我==和您俩一道==通过天空行走==\[状语从句]。\(293页\(利益示教)352-353) ### 强调语: 它的作用在于加强某一个单词、词组或整个句子的语气。它既非修饰名词等的定语,又非修饰动词等的状语。强调语一般由小品词来担任,是轻切的或殿后的,从不用于句首。例如: mano-ratha-siddhir <u>api</u> ==bāhulyān== me bhaviṣyati。==从所有的可能看来==,我的愿望肯定会实现!\(146页\(利益示教)181行) na vyāpāra-śaten<u>âpi</u> śuka-vat pāṭhyate bakaḥ /苍鸳即使试一百次,也不能使之像鹦鹉那样说话。\(51页\(利益示教)65行) na <u>hi</u> suptasya siṃhasya praviśanti mukhe mṛgāḥ | 鹿儿们真的不会跑进睡狮的口中! **句子成分在句中的地位**: 主要成分:主语、谓语 次要成分:表语、宾语、定语、状语、强调语 连带成分:同位语 独立成分:称谓语、惊叹语、插入语 <font color="#FF0000"><b>准系表词组</b></font>: 由联系动词的非变位形式,与主语或宾语的**同格语**\(主语的同格语显然是表语性质,而宾语的同格语则与宾语补足语性质相同,是准表语)构成的定语词组,称为准系表词组。一般用来修饰主语或宾语。 bhūtvā prāñjalih \(成为合掌姿态的=)合掌致敬的 \(\(那罗传)282行) 这类词组中,往往含有**副词**作状语,用以修饰联系动词的非变位或第二性变位形式,系词常被省略。如: nalo nāma \(san) 名为那罗的 \(\(那罗传)2行) bṛhatkathām nāmnā \(satīm) 名为伟大的故事的 \(\(故事海)147行) citrasthas iva \(san) \(如在画图中的=)一动不动的 \(\(故事海)23行) 无状语但有**补足语**者,如: viśrutā damayantī iti \(satī) 名为达摩衍蒂的 \(\(那罗传)109) <font color="#FF0000"><b>带宾词组</b></font>: 带有宾词的词组称为带宾词组。 **动宾词组:** 由动词的非变位形式\(分词、独立式\[动形词]、不定词)与其所带的宾语构成的词组称为动宾词组。 śrutvā etat 听见了这 grahītum nītim 掌握处世学问 āgato gṛham 来到家里的 作定语或状语,取决于动词非变位形式的性质。一般说来,含有分词或独立式的动宾词组,均作定语用;含有不定式者,则有时作状语用,有时作宾语用。 **介宾词组:** 由介词\(前置词)或带有介词性质的不变词,与其所带的宾语构成的词组,称为介宾词组。介宾词组的性质由其在句中所起的作用决定。一般说来,介宾词组多作状语用,但亦有作定语用者。 saha viśiṣṭaiḥ 和卓越的一起 vinā puruṣakārena 没有人的努力 prati vāsabhūmim 向着住的地方 \(以上均作状语用) prati devānāṃ śaraṇaṃ 托庇于神 śaraṇaṃ prati devānāṃ prāptakālam amanyata 她认为是求救于神的时候了。\(\(那罗传)280行) 最后的一个介宾词组是作定语用的,因为它修饰名词prāptakālam\(到时候)。 ## 一致关系 句中有三种一致关系:形容词和所形容的词性、数、格一致。主语和动词的数、人称一致。关系代词和所代表的词的性、数、人称一致。但应注意: <font color="#0F243E" ><b>1、形容词:</b></font> (1)有固定性别的数词不变。例如:śataṃ brāhmaṇāḥ 一百婆罗门,śataṃ striyaḥ 一百妇女。 (2)一个形容词而所形容的有不同性别时,阴阳二性,形容词用阳性。如内有中性,则形容词是中性。 但有时依多数词性或最近一词的性。例如:sa narastasya gṛhiṇī ca suvṛttau 他夫妇品行好。sa narastasya caritraṃ ca vismayotpādake 他和他的行为都令人惊异。 <font color="#0F243E" ><b>2、动词:</b></font> (1)由 ca 联系的主语不同数,动词用复数。由 vā 联系的则依最近一个。 (2)由 ca 联系的主语不同人称,依第一、二、三人称排列优先。由 vā 联系则依最近一个。 (3)分词作谓语时与主语性、数一致。 例如:tvam ahaṃ rāmaś caitat kariṣyāmaḥ 你、R 和我将同做此事。tvaṃ rāmaś ca pāṭhaśālāṃ gacchatam 你和 R.去学校吧!ahaṃ ca devadattaś ca pacāvaḥ | tvaṃ cāhaṃ ca pacāvaḥ | tvaṃ devadattaś ca pacathaḥ | <font color="#0F243E" ><b>3、关系代词:</b></font> 和所代表的词的格应各就本身在本句中的地位而定,彼此不求一致。例如:yasyāsti vittaṃ sa naraḥ kulīnaḥ 有钱的便算是出自名门。yasya buddhirbalaṃ tasya 有智慧的就有力量。 <font color="#333333"><b>注意:</b></font> MG194 格、人称、性和数的一致原则一般与其他屈折语相同,但必须注意以下特殊点: 1. 带iti的体格可以代替叫、考虑、知道等动词支配的表语业格:—— 如 brāhmaṇa iti māṃ viddhi ‘知道我是婆罗门’\(代替brāhmaṇaṃ māṃ viddhi )。 2. 当一个双数或复数动词涉及两个或更多的主语时,第一人称优先于第二、第三人称,第二人称优先于第三人称:—— ‘我和你走’。 3. a. 与阳和阴名词一致的双或复数形容词变为阳性,但阳、阴与中性联合时,则变为中性(有时单数)。——如:国王打猎、掷骰和饮酒是受谴责的’;‘剪翅的鸟、枯萎的树、干涸的池塘、无齿的毒蛇以及穷人,在世人\(心目中)价值相同\(中单)。 b. 偶尔,定语或谓语采用自然之性代替语法之性:—— ‘想起(阳)你,臣民们(阴)已经绝食。 c. 像希腊语和拉丁语一样,指示代词的性与其谓语一致:—— ‘这(阳)是最好的计划(阳)’。 代替与主语一致的限定动词的分词,如与名词谓语紧邻,则其性可被同化:——你(阳)已变成(中)我的朋友(中)。 4. 单数集体名词须跟以单数动词,两个单数主语须一个双数谓语,三个或更多的主语须一个复数谓语。但,偶尔谓语的数与离得最近的主语一致,其余的作精神上的补充。——羯提摩蒂,这个王国和我这条命由你摆布了(单)。 a. 同样,与单个复数主语一致的动词的数,可被直接靠近它的名词谓语所同化—‘这七个构成部分据说\(单)形成整个王国’。 # 不变词 ==學生梵語語法== ## 前置词 176.因为梵语的格比其他雅利安语更具独立意义,所以梵语中前置词为数很少,使用也很有限。它们几乎都是后置词①,它们对所附之格,只起一般意义上的‘限定’作用,不起‘支配’作用。在十几个吠陀语<u>后置</u>词(也用作<u>动词前缀</u>)中,梵语只保留了三种常见用法:—— 1.在<u>业格之后</u>:ánu‘在…之后’和práti\(希προτι)‘向’‘关于’。 2.在<u>从格之前</u>:ā́‘从’或‘直到’。 3.以下的也偶尔遇见,它们几乎都<u>跟在格后</u>: abhí‘对、反对’(业格); purás‘在…之前’(属格); ádhi‘越过…’,‘…上的’(依格); antár(拉inter,英under)‘在…之内’,‘在…之间’(依格,属格很少)。 ①在荷马期希腊语中,前置词保留着倒装重音和原来位量:\(梵ápa),\(ápi),\(párā),\(pári)。 ## 前置词副词 177.吠陀语前置词事实上之消失废弃,导致梵语以增加使用<u>假前置词</u>补偿之。假前置词者,即那些<u>不能附于动词</u>和<u>起源于格</u>仍十分明显的前置词。他们使用于除依格和为格外所有<u>间接格</u>中;在依格和为格中,梵语没有与之连接的前置词。以下是按其所附之格列出的此类副词—— a.业格。 antarā́和ántareṇa‘在…之间’、‘在…\(范围)外’,后者也有‘关于’的意思; nikaṣā和samáyā‘附近’; abhí-taḥ,parí-taḥ,sarvá-taḥ,samanta-taḥ ‘周围’; ubhayá-taḥ‘ 在 … 的两边’; páreṇa‘ 超过 … 范围’; yā́vat‘在…期间’、‘直到’、‘直到…为止’(也可从格)。 b.具格。 sahá,samám,sākám, sārdham‘与…(一起)’; vínā‘在…(范围)外’、‘除外’(也可业格,从格很少)。 c.从格。 使用于此格的所有副词都起修饰此格主要格义‘分离’的作用—— 1.(时间之)‘前’:arvā́k,purā́,pū́rvam,prā́k. 2.(时间之)‘后’:an-antaram,ūrdhvám,param,para-taḥ,páreṇa,prabhṛti(原为阴性名词‘开始’)。 3.‘外面’、‘在…之外’:bahíḥ . 4.‘除…外’:anyá-tra,ṛte(也可业格)。 d.属格。 用于此格的几乎所有副词都表示某种空间关系—— 1.‘在…之前’、‘在…面前’:ágre,agra-táḥ,pura-taḥ,purás-tāt,praty-akṣam,sam-akṣám。 2.‘在…之后’:paścā́t。 3.‘离…以外’:para-taḥ,parás-tāt。 4.‘在…上方,、‘越过…’、‘在…上面’:upári (也可业格)和upári-ṣṭāt,前者也有‘关于’的意思。 5.‘在…下面’:adháḥ和adhás-tāt。 kṛte‘为… 缘故 ’也与属格使用。 178.业格(到那里)、从格(从那里)和依格(在那里)的格义,常用意思为‘邻近’的名词解释,如antiká,upakaṇṭha,ni-kaṭa,sa-kāśa,saṃ-nidhi,samīpa,pārśvá(‘边’)在业格中,它们的意思是‘向’、‘到’、‘近于’;在从格中是‘从’;在依格中是‘在…附近’、‘在…面前’:每一格各有其所属意义。如: rājño 'ntikaṃ gaccha‘走向国王’; raghoḥ sakāśād apāsarat‘他从罗古撤回’; mama pārśve‘我旁边’、‘我附近’; sasyāḥ samīpe nalaṃ praśaśaṃsuḥ‘他们当着她的面表扬那罗’。 ## 前置词动名词 179.几个不变分词用作前置词意义—— 1.与业格。 ud-diś-ya‘指向了’=‘向’、‘关于’、‘对’、‘为’; ā-dā-ya,gṛhī-tvā‘取得了’; nī-tvā‘导向了’=‘与…一起’、‘带有’; adhi-ṣṭhā-ya,ava-lamb-ya,ā-śri-tya,ā-sthā-ya‘凭借了’=‘用…手段’; muk-tvā,pari-tyaj-ya,varjay-i-tvā‘挪开了’=‘除…外’; adhi-kṛ-tya‘放前头了’=‘关于’。 2.与从格。 ā-rabh-ya‘已始于’=‘自从’。 ## 连词和副词小品词 有些词的中性单数常用作副词。例如:ciraṃ 或 cireṇa 或 cirāya dhyātvā 想了很久。duḥkhaṃ 或 duḥkhena tiṣṭhati 他陷于困苦。 类似虚字的一些不变词对句子的意义和语气有相当作用。下面将较常见的一些分别说明其主要意义。 - aṅgáᅟ athaᅟ á-thoᅟ anyac caᅟ apiᅟ āᅟ itiᅟ ivaᅟ uᅟ utaᅟ evaᅟ evam - kaccitᅟ kva … kva…ᅟ kutra/kva/kutaḥ /kadāᅟ kāmamᅟ kāmamᅟ kimᅟ kímᅟ - kilaᅟ kíla(quidem)ᅟ kevalamᅟ kṛtamᅟ khaluᅟ ca(…ca…ca)ᅟ cédᅟ jātu - tadᅟ tataḥᅟ tathāᅟ tāvatᅟ tuᅟ diṣṭyāᅟ naᅟ nāmaᅟ nuᅟ na+nu=nanuᅟ nūnam - noᅟ punaḥᅟ prāyaḥ,prāyeṇaᅟ bataᅟ balavatᅟ muhuḥᅟ yadᅟ yadāᅟ yadi - yataḥᅟ yatsatyamᅟ yathāᅟyathā…tathā…ᅟ yāvatᅟ yāvat…tāvat… - varam…na…ᅟ vāᅟ sthāneᅟ hantaᅟ hi ### aṅgá 劝导=‘请 ’ᅟaṅga-kuru‘请干它吧’。 kim aṅga:1. ‘为什么,请问?’ 2. ‘多多少?’ #### atha <font color="#365F91"><b>á-tha</b></font>ᅟ(1)用于一开头,作为吉祥字眼。句子开头介绍新东西=‘现在’、‘那时’、‘后来’。 (2)表示一书或一章开始。在书、章、节的标题中‘现在’=‘这儿开始’(与iti‘这儿结束’相反)。例如:athedamārabhyate dvitīyaṃ tantram 现在开始第二卷。 (3)以后,于是,那么。例如:atha prajānāmadhipaḥ prabhāte vanāya dhenuṃ mumoca 此后,国王便在早晨把牛放到森林去了。 (4)发问语。例如:atha śakto'si bhoktum 你能吃吗? (5)以及。句子的连接部分=‘和’、‘也’。例如:bhīmo 'thārjunaḥ Bh.以及 A.。 (6)如果。例如:atha kautukamāvedayāmi 如果你想知道,我就告诉你。atha tānnānugacchāmi gamiṣyāmi yamakṣayam‘如果我不跟他们,我将到阎 魔那里去’。 (7)atha kim ‘还有什么?’=‘是这样’、当然,正是。 (8)athavā 或者,常用以修正前一句,等于“可是”。1.‘或别的’、‘或’;2.改正前面的陈述=‘更确切地说’、‘但’;3.补充确定的陈述‘或如此’=‘以此为例’:athavā sādhvidamucyate ‘这样说好’。 #### á-tho ‘于是’、‘后来’(见u)。 #### anyac ca ‘另一个’=‘此外’、‘加之’。 #### api <font color="#365F91"><b>ápi(1)即使、‘虽然’。例如:patito 'pi 即使落下了。bālo 'pi 即使孩子 ; ekāky api 虽然独自一人。</b></font> (2)甚至于。例如:iyam adhika-manojñā valkalenāpi tanvī 这苗条身材的女郎甚至由于穿了树皮衣而更迷人了。 (3)也,又。句子的连接\(如ca)部分=‘同样地’、‘而且’、‘和’。例如:asti me sodarasneho apy eteṣu 我对它们也还有一种同胞姐妹的感情。api siñca api stuhi 又浇水,又赞颂吧。 \(api...api‘两者一和’)。‘也’、‘就某人而言’:damanako 'pi nirjagāma 达摩那迦一方也走开了。 (7)在数词后加重语气, 表示所有这些。例如:sarvair api 所有这些。caturṇām api varṇānām 所有四种姓。 ‘仅’,(时间的)‘只’:muhūrtam api‘仅仅一会儿’。 在以上五种意义中,api总是跟着其所属之词;它也用在句子开头作疑问小品词,带着祈愿语气表达一种愿望或喜爱: (4)发问语。例如:api tapo vardhate 苦行顺利吗?‘你的苦行加强了吗?’ apy etat tapovanam 这就是苦行林吗? ==kim 和api 放在句首时都可将其后所跟的句子变成用“是”或“否”回答的一般疑问句。(注意,用作此意义时api 不再是附属词):== ==kiṃ tatra gacchati他去那里吗?(或他为什么去哪里?)== ==api jayati 他赢了吗?== ==两个小品词里api的疑问意味更强烈一些长表示询问确切的消息,与英语中一样,疑问句里的一些表示疑问的小品词也可以省略,当上下文或者语调(kāku)暗示句子并不是单纯的陈述句时。== (5)表示怀疑。例如:api coro bhavet 他也许是盗贼吧? (6)表示希望。例如:api jīvet sa brāhmaṇa-śiśuḥ 但愿这婆罗门孩子还活着。注意:这一意义常连用 api nāma。 api sa kālaḥ syāt‘要是那时刻来临多好!’ api prāṇān ahaṃ jahyāṃ na tvām‘我宁愿放弃生命,也不放弃你!’ (8)与疑问词结合表示“任何”、 “某一个”或不能明确描写的。 (9)yadyapi tathāpi 虽然……但是……。 api nāma‘或许’(见nāma)。 álam,‘足够’,与具格、动名词或不定词连用,表示禁止:alaṃ bhayena‘除掉怕’;alamupālabhya‘停止责备我’;alaṃ prabodhayitum‘不要叫醒’。 #### ā (1)与第五格连用表示“直到”或“自从”。例如:ā paritoṣād viduṣām 直到学者们(内行)满意为止。 ā kailāsāt 一直到K.山。ā mūlācchrotum icchāmi 我想从头听起。ā samuaksaṃbodheḥ śaraṇaṃ gacchāmi 直至菩提我归依。 (2)与形容词复合,表示多少有一点,类似。例如:āmattānāṃ kokilānāṃ kūjitaiḥ 夹杂着带有几分醉意的杜鹃啼声。 #### iti <font color="#365F91"><b>íti</b></font>(1)用于引用语的结尾。用在确切的引语之后,与动词说提供引号位置,即英语间接引语的位置:tavājñāṃ kariṣyāmīti sa māmuvāca ‘他对我说:我将照你的吩咐办\(tava-ājñām)’或‘他告诉我他将照我的话做’。a. 它同样用来引用思想、意图、知识,虽然没有说出:bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ‘国王即使是小孩,也不能藐视,因为他是人’。dātavyamiti yaddānaṃ dīyate ‘要进行布施,因为这是应当给的。’ na dharmaśāstraṃ paṭhatīti kāraṇam ‘他读法律书(获得的知识),不是\(信任他的)理由’。 ==iti相当于放在直接引述内容之后的引号\[可作名词性从句]。梵语中基本上没有直接引语,引述的内容既可以是口头的也可以是心里想的。== ==rāmaḥ gṛhaṃ gacchati iti ahaṃ vadāmi /iti ahaṃ cintayāmi / 我说/认为罗摩回家。== ==iti 这个词的本意是“如此,以上”。但是在古典梵语中,从某种意义上来说它的作用相当于引号,几乎完全局限在专门分隔单词或句子(甚至是段落)上了:== ==āgacchāmaḥ iti vadanti “我们来了”他们说。== ==在梵语语法体系中并没有间接引语,所以上面的句子也可以等价地翻译为:‘他们说他们来了’== (2)表示原因。例如:vaideśiko 'smīti pṛcchāmi 因为我是外乡人,所以发问。 purāṇam ity eva na sādhu sarvam 并非所有的(诗)只因为是古的就是好的。 ==被iti 隔开的句子根本不需要由口头上实际说出来的词构成,它通常表示主观意愿,事情发生的背景,所以在真正的行文中它可以表示“因为”,“为了”等等。‘iti从句’绝大多数情况下放在整个句子的前面。== ==punar vadatīti tiṣṭhanti 他们停下来听他继续往下说---字面意思是:‘他还在说’所以他们停下来想着。== (3)表示目的或动机。例如:mā bhūdāśramapīḍeti parimeyapuraḥsarau 为了不使道院(净修林)受到损害,他俩只带有限的随从。 (4)“以上”=‘这儿结束’,表示结束。在书章节段末。例如:iti tṛtīyo'ṅkaḥ 以上第三幕终。‘第三段(幕)到此结束’。 (5)如下,这样。例如:rāmābhidhāno harirityuvāca 以 R.为名的 H.神说了如下的话。 (6)作为。‘以…资格’。例如:piteti sa pūjyaḥ adhyāpaka iti nindyaḥ 他作为父亲应受尊敬,作为教师则应受责备。 (7)前面与 kim 结合,成为强烈的疑问语。例如:kimityapāsyābharaṇāni yauvane 为什么你在青春就抛弃了妆饰……? 、‘关于’、‘至于’:śīghramiti sukaraṃ nibhṛtamiti cintanīyaṃ bhavet‘至于快\(干它),那\(将)容易;而秘密(干它),则需要考虑’(参见kim和tathā)。 #### iva <font color="#365F91"><b>iva,与前一词结合,</b></font>跟在意义上所属之词后—— (1)如同,好像。1.‘像’:ayaṃ cora ivābhāti‘此人看起来像个贼’。2.‘好似’、‘照样’:sākṣāt paśyāmīva pinākinam‘我好像看见湿婆本人在我面前’。 <font color="#000000" class="size22">iva有三种不同的用途:1) 作状语从句的引导词,2)作并列句的等主连词,3)作准系表词组中的状语,用以修饰省略的或不省略的联系动词。</font> ==iva 这个附属词表示比喻。与**动词**连用是表示“像,像是”也有“似乎”的意味。== ==vadati 他说/他在说。== ==vadatīva \[他像是在说]他似乎/仿佛在说。== ==表示比喻的附属小品词iva与**名词**一起使用的频率比与动词高一些(如上一章所讲)。 构成比喻的两个物体要<font color="#C00000">同格</font>。(iva )可以翻译为英语里的“像”“仿佛”等等。== ==ācāryaḥ iva śiṣyo māṃ pṛcchati / 学生像老师一样问我。== ==ācāryam iva māṃ śiṣyaḥ pṛcchati / 学生像问老师一样问我。== ==在英语中当形容词作为比较的标准出现时,单词‘as’要用两遍。== ==ahamiva śunyamaraṇyam \(aham iva śunyam araṇyam ) 林寂如我the forest is \(as) desolate as I.== ==iva 也可以与**形容词**连用且放其后。== ==vismita iva paśyati \(vismitaḥ iva paśyati ) 他仿佛惊讶地看着== ==iva 与名词性句子中的**表语**连用时,翻译为‘像’或‘似乎’比较合适。== ==vismita iva paṇḍitaḥ \(vismitaḥ iva paṇḍitaḥ ) 学者(藏族喜欢说班智达)似乎很惊讶== ==jalam iva sukham \(jalam iva sukham ) 幸福如水== ==paṇḍita iva sa śiṣyaḥ \(paṇḍitaḥ iva saḥ śiṣyaḥ ) 那个学生好像是一个学者(/像一位学者)。== (2)多少有些。3.‘有点儿’、‘多少’:saroṣamiva‘有点儿恼怒’。4.‘几乎’、‘差不多’:muhūrtamiva‘几乎一个小时’。 5.‘正好’、‘很’:akiṃcidiva‘仅一点儿’;nacirādiva‘很快’。 (3)与疑问词结合,表示“难道”,“怎么能”,或加重语气。 例如:parāyattaḥ prīteḥ katham iva rasaṃ vettu puruṣaḥ 一个依附别人的人怎么能知道欢乐的滋味呢?vinā sītādevyā kim iva hi na duḥkhaṃ raghupateḥ 罗摩raghupati离开了悉达sītādevī,难道还能有什么对他不是痛苦的吗? 6.‘实际上’、‘请’(德语‘wohl’)用于疑问句:kimiva madhurāṇāṃ maṇḍanaṃ nākṛtīnām‘事实上,什么不是可爱形象的装饰物呢?’ #### u 一个在吠陀语里经常出现的古小品词,意思是‘和’,在梵语里只保存在与kim\(见kim)的结合中,以及átho\(átha+u‘所以’)‘于是’和no\(na+u‘而不’)‘不’中。 #### uta 意是“或者”,常与 kim 配合,也可用 āho、utāho、āhosvit 代替。kiṃ……uta 或 utāho 或 āhosvit……是……还是……,也可以用 uta……uta……。单独用时可作发问词。 <font color="#365F91"><b>utá,吠陀语中常用的小品词,意思是‘和’、‘也’、‘或’,只保存于</b></font> 1.与prati和kim的结合中pratyuta‘相反’;kimuta‘多多少’、‘少多少’; 2.在双重疑问的第二部分中——kim-uta\(=utrum-an)‘是…呢,还是…呢’在史诗中,也经常作为语助词出现于行末。 #### eva 是强调的词。例如:evam eva 正是如此。 <font color="#365F91"><b>evá是一个跟在它所强调的词后的限定小品词</b></font>,常可用‘恰好’、‘仅仅’、‘确切地’、‘十分’和别的不同方法翻译,有时只用于强调: ——eka eva‘十分孤独’;darśanam eva‘正是那种情景’;aham eva‘我自己’;tad eva‘就是那个’、‘同一个’;mṛtyur eva‘确实死亡’;vasudhaiva‘整个大地’,——caiva‘而且’,——tathaiva‘同样地’、‘也’,——naiva‘一点也不’、‘决不’。 ==eva “只,就”放在它所要修饰限定的词之后。如:== ==rāmaḥ jalaṃ pibati / 罗摩喝水== ==rāmaḥ eva jalaṃ pibati / 只有罗摩喝水== ==rāmaḥ jalam eva pibati / 罗摩只喝水== ==rāmaḥ jalaṃ pibati eva / 罗摩只喝(强调动作是喝)水== ==有时所突出的对象从表面上来看并不明显,此时的eva 只表示强调。例如:== ==rāmaḥ vane eva jalaṃ pibati / 罗摩就在森林里喝水== #### evam 这样,正是。例如:evametat 正是这样。evaṃ kurmaḥ 是的,我们就这样做。 <font color="#365F91"><b>evám,‘这样’、‘如此’</b></font>——evamastu‘那样也好’;maivam‘不要这样!’ ### kaccit 发问语,但含有希望对方答复正合自己意思的语气。例如:śivāni vastīrthajalāni kaccit 你们的圣地的水平静吗?(我希望是的) <font color="#365F91"><b>kác-cit\(疑问词kád+cid的吠陀中性形式)</b></font>,用于期待回答‘是’(拉nonne)=‘我希望’的疑问句: ——kacciddṛṣṭā tvayā rājan damayantī ‘我希望你已经见过达摩延蒂。呵,国王?’ 用于否定=‘我希望不如此’(拉num): ——kaccittunāparādhaṃ te kṛtavānasmi‘我没有做过伤害你的事,我希望?’\[kaccit tu na aparādham te kṛtavān asmi] #### kva…kva… 表示两者之间有天渊之别。例如:kva sūrya-prabhavo vaṃśaḥ kva cālpa-viṣayā matiḥ 由太阳生出的家族在何处, 而我的微末的智慧又在何方?how can my limited intellect describe the solar race? ‘哪里(是)太阳生出的家系?哪里\(是)(我)有限的智力?’‘即’太阳家系的光荣和我描写能力之间的差距是何等巨大’。 (两者不可比拟)tapaḥ kva vatse kva ca tāvakaṃ vapuḥ 孩子!苦行和你的身体相距悬殊啊! <font color="#365F91"><b>kvá,‘哪里?’</b></font>如与另一问题重复,则表达一种不相称的巨大差别。 #### kutra/kva/kutaḥ/kadā ==句子中出现像kutra “哪里”,kva “哪里”,kutaḥ “为何,从哪儿”以及kadā “何时”时,则句子变为特殊疑问句,例如:== ==rāmaḥ gacchati / 罗摩去。== ==rāmaḥ kva gacchati / 罗摩去哪儿?== ==rāmaḥ kadā gacchati / 罗摩何时去?== ==词序上并无语法限制。== #### kāmam 本意是“随心所欲”,但一般用做“假定是”、“即使”、“尽管”,而后面一句接着用 tu 或 tathāpi 或其同义词。例如:kāmaṃ na tiṣṭhati madānanasaṃmukhī sā bhūyiṣṭhamanyaviṣayā na tu dṛṣṭirasyāḥ 尽管(假定是)她并不对我的面孔站着,但是她的眼光也多半不看别的。 #### kāmam \(kāma‘希望’的业格)原用作意思为‘任意’、‘高兴’的副词,但常被用作让步小品词—— 1.‘事实上’、‘当然’、‘真的’、‘肯定’; 2.‘许可’、‘假定’(一般用于命令语气),后跟反意副词:——kāmam—tu,kiṃtu,tathāpi或punaḥ:‘它是真的—但’,‘虽然—不过’;kāmam—na tu‘当然—但不’,‘宁—不’(比较varam—na)。 #### kim (1)不作代词而做发问词,常是“为什么”,但有时与其他词结为复合词,含有“坏”的意思。 例如: sa kiṃsakhā sādhu na śāsti yo'dhipam 不好好劝告帝王的人还是什么朋友?(是坏朋友) (2)后加 u 或 uta 或 punaḥ 表示“更加……”、“何况”。例如: ekaikam apy anarthāya \[anaśayi] kimu tatra catuṣṭayam(其中)一个就能产生灾难,何况四者俱全? mayi nāntako 'pi prabhuḥ prahartuṃ kimutānyahiṃsrāḥ 连死神都不能伤害我,何况其他的野兽? (3)kimu 常表示疑虑不定。例如:kimu viṣavisarpaḥ kimu madaḥ 是毒药发作还是狂喜过度? (4)kimiti 见 iti 下注。 #### kím 1.‘什么?’<font class="size22">kiṃ vadati 他说什么/啥?</font> 2.‘为什么?’<font class="size22">kiṃ śocasi 你为何悲伤?</font> 3.期待回答‘不’(拉num)的简单疑问词,不可译。 4.‘是否?’在双重疑问中,后跟kiṃ vā,kimuta,或简单uta,vā,或āhosvid‘或者’。 ==kim 和api 放在句首时都可将其后所跟的句子变成用“是”或“否”回答的一般疑问句。(注意,用作此意义时api 不再是附属词):== ==kiṃ tatra gacchati他去那里吗?(或他为什么去哪里?)== ==api jayati 他赢了吗?== ==两个小品词里api的疑问意味更强烈一些长表示询问确切的消息,与英语中一样,疑问句里的一些表示疑问的小品词也可以省略,当上下文或者语调(kāku )暗示句子并不是单纯的陈述句时。== kim与其他小品词的结合如下 ——kiṃ ca‘加之’。——kiṃ tu‘但’、‘不过’。——kimiti,kimiva‘为什么?’——kiṃ vā‘或许?’——kiṃsvid‘为什么,请问?’、‘真奇怪?’ ——kimapi 1.‘非常’、‘激烈地’:kimapi rudatī‘痛哭’、2.‘不仅…甚至…’ ——kimu,kimuta,kiṃ punaḥ:‘多多少’、‘少多少’: ekaikam apy anarthāya kimu yatra catuṣṭayam‘即使单个(导致)毁灭,当四个\(结合)时就大得多了’。 \[ekaikam api anartha kimu yatra catuṣṭayam] #### kila (1)一般意义是“确实”、“一定”。 (2)也常用作“据说”、“传说”。例如:jaghāna kaṃsaṃ kila vāsudevaḥ 传说 V.(Kṛṣṇa)杀了 K.。 (3)表示是假象,“仿佛是”。例如:prasahya siṃhaḥ kila tāṃ cakarṣa 狮子仿佛猛然抓住了她(母牛)。 (4)表示希望。例如:pārthaḥ kila vijeṣyate kurūn(我希望)P.(Arjuna)一定能战胜 K.族人。 #### kíla‹quidem›: 1.‘事实上’、‘当然’、‘肯定’,跟在它所强调的词后:arhati kila kitava upadravam‘歹徒肯定要遭殃’。有时kila只用强调法翻译就够了:ekasmin dine vyāghra ājagāma kila‘一天,一只老虎确实来了’。 2.‘他们说’、‘我们得知’:babhūvayogī kila kārtavīryaḥ‘据说,这儿住着一位名叫伽塔费耶的信徒’。 #### kevalam kevala-m 仅仅,只是。kevalaṃ svapiti‘他只是睡’——na kevalaṃ……kiṃtu 或 api 或 pratyuta 不仅……而且…… #### kṛtam kṛ-ta-m(过去分词的中性形式),‘被做的’与具格用(像álam)作‘已和…无关’的意义:kṛtaṃ saṃdehena‘除去怀疑’。 #### khalu khálu是加强语气的虚字,含有下列意义: (1)确实,一定。‘肯定’常只强调它前面的词。 (2)——na khalu‘一点也不’、‘当然不’、‘我希望不如此’。na khalu na khalu 千万莫要。 (3)询问。 例如:na khalu tāṃ abhikruddho guruḥ 是不是老师对她发脾气了? (4)与独立词连用,类似 alam,“不必”、“不用”。与动名词=‘够了’、‘不’(如álam):khalu ruditvā‘不要哭’。 (5)“因为”,类似 hi。 (6)作为语助词,无意义。 .‘请求’、‘请’等恳求:dehi khalu me prativacanam‘请给(√dā)我个答复’(德‘doch’)。 ### ca(……ca……ca) 不能用于句首,可重复于所连接的每一字。 na ca……na ca……既不是……也不是……。 ca……ca……一方面……另一方面……(或指同时发生,或指互相矛盾)。 1.‘—和—两者’,2.‘一方面—另一方面’、‘虽然—但’,3.‘一…就…’。 有时一个 ca 也指前后二事矛盾,“而”,类似 tu。例如:śāntam idam āśramapadaṃ spharati ca bāhuḥ 这是宁静的净修林,而(我的)手臂却跳动了起来(有喜兆)。 <font color="#365F91"><b>ca</b></font>与前一词结合(=τε,que)‘和’、‘也’:——govindī rāmaśca‘高温达和罗摩’。 在史诗中,此小品词有时放错位置:iha cāmutra代替ihāmutra ca‘此世和来世’ 当两个以上的词连在一起时,连词一般只在最后一词使用,与英语相同。 ==连词ca“和”既可以放在它所并列的事物之后,也可以只放在它所并列的最后同类事物中的最后一个之后。== ==rāmaḥ ca kṛṣṇaḥ ca gacchataḥ /“罗摩和黑天去”== ==rāmaḥ kṛṣṇaḥ mādhavaḥ ca gacchanti / “罗摩,黑天还有摩陀婆去”== <font color="#FF0000" class="size22"><b>连接两个句子时</b></font><font class="size22">,ca“和”通常放在靠后那个句子的第一个词之后,如:</font> ==rāmaḥ gacchati kṛṣṇaḥ ca patati /“罗摩走,而黑天摔倒”== ==rāmaḥ gṛhaṃ gacchati jalaṃ ca pibati/ “罗摩回家喝水”== ==ca 是梵语中表示“和”的单词,相当于拉丁语里的-que或希腊语里te。ca跟它们一样是附属词,也就是说,它既不可以放在放在主句的开头也不可以放在从句首。其实它通常放在它所并列的词的之后,在梵语中说‘鸡蛋烤肉和’而不说‘鸡蛋和烤肉’。== ==śocati mādyati ca / 他喜忧参半/又悲又喜。== ==当它连接句子时也可以放在整句之后(这一点与-que不同)而不是句子中的第一个单词后。== ==jīvati putraṃ paśyati ca / 他活着并且看到儿子。== ==也可以写作:== ==jīvati putraṃ ca paśyati / 他活着并且看到儿子。(此种写法较为常见)。== ==当所列举的一连串事物需要连接时,ca同英语中的‘and’一样 ,只与这串事物的最后一个放在一起就行(‘鸡蛋,烤肉,香肠番茄和’)。另一方面,ca 可以放在第一个事物之后也可以分别插入后面的每个事物之后(‘鸡蛋和烤肉和’)。这一点挺像英语中的‘both...and两者都’。不过这种用法在吠陀梵语中比古典梵语中更为普遍。== #### céd \(ca+id),‘如果’从不开始一个句子或半行诗(如yádi‘如果’那样)。 ——atha ced‘但如果’。 ——na ced或no ced‘如果不’(省略)=‘否则’:sarvaṃ vimṛśya kartavyaṃ no cet paścāttāpaṃ-vrajiṣyasi‘任何事情都应三思而行,否则你将后悔莫及’。 ——cenna‘如果—不’(条件句中的结论句):bhāvi cenna tadanyathā‘如它是,它(就)不(是)别的’。 ——iti cenna‘如果这(遭反对,它就)不(是那样)了’。 #### jātu 可能,也许。例如:kiṃ tena jātu jātena 他的出生又可能有什么用呢?(虚生一世) 1.‘全然’、‘总是’。2.‘可能’、‘或许’。3.‘一旦’、‘一天’。 na jātu 一点也没有, 决不、‘从不’。例如:na jātu bālā labhate sma nirvṛttim 这女孩子从未享过福。 #### tad tád\(代词‘那’的中性)不作代词而作为不变词时,是: (1)“因此”、‘随着’。例如:rājaputrā vayaṃ tadvigrahaṃ śrotuṃ naḥ kutūhalamasti 我们是王子, 因此我们听讲战争很有兴趣。‘我们是王子,所以我们都有一种探听战争的好奇心’。 (2)于是’、‘既然那样’。“那么”,常与 yadi 相对称用。例如:tathāpi yadi mahatkutūhalaṃ tatkathayāmi 尽管如此,如果(你们)兴趣大,那么我就讲。 #### tataḥ tátaḥ(1)常用作 tad 的从格,等于 tasmāt 或 tasyāḥ,也常用作不变词。“于是”、“此后”、‘然后’。例如:tataḥ katipayadivasāpagame 此后过了一些日子。 (2)‘因此’。与 yataḥ 配合用。“因为……所以……”。 (3)与 yadi 配合用。 “如果……那么……”。 (4)tatastataḥ 这以后呢?=‘下面是什么’、‘请继续’(说下去)。 #### tathā táthā(1)这样、‘如此’、‘因此’。 (2)同样,也、‘还’、‘和’(=ca)。 (3)是的,不错,就这样吧、‘好’、‘那行’。 (4)tathāhi 因为,正如(下文是例证)。‘就是这样’,‘以此为例’、‘就是说’、‘换句话说’。 (5)tathā ca 而且,还有(下文是例证引用语)。‘也如此’、‘同样地’。 ——tathāpi‘不过’。 ——tatheit‘是的’。 #### tāvat t́āva(1)首先,立刻(用命令语气=在做任何事情之前)。例如:priye itastāvadāgamyatām 亲爱的!马上就来吧。‘请马上到这儿’。 (2)而,可是,另一方面。‘同时’。 例如:sthirapratibandho bhava | ahaṃ tāvat svāminaś cittavṛttimanuvartiṣye | 朋友!你坚持反对吧,而我这一方面,却还是要遵照主人的心意做。 (3)现在就……。例如:gaccha tāvat 马上就走。 (4)加强语气,“就是”。例如:tvameva tāvat prathamo rājadrohī 你就是第一名反叛者。 (5)至于。强调一种想法(如eva):‘至于’、‘关于’、‘仅仅’、‘刚好’,‘十分’或只用强调法翻译。例如:evaṃ kṛte tava tāvat prāṇa-yātrā kleśaṃ vinā bhaviṣyiti 这样一做,就你来说,你的生活可以无困难了。vigrahas tāvad upasthitaḥ 至于战争,那是迫在眉睫了。 1.‘如此长’(与yāvat‘多久’、‘同时’、‘直到’相关)。 5.‘已经’、‘甚至’(与‘多多少’、‘少多少’相反)。 6.‘只是’、‘仅仅’。7.‘至少’:na tāvan mānuṣī‘她至少不是人’。 8.(让步)‘确实’、‘当然’、‘真的’(后跟tu‘但’等)。 tāvat—ca‘(刚)…就…’。na tāvat‘还未’。 #### tu tú(从不开始一个句子) (1)却,另一方面,而,可是,常结合 kim 或 param。注意:tu 不能在句首,但 parantu、kintu 却总在句首。‘但’、‘不过’,它有时=ca或vā。 (2)只是发语词,“现在”、“于是”,或“在他一方面”,没有“然而”意义。例如:ekadā tu pratīhārī samupasṛtyābravīt 有一次守门宫娥走上前来说。avanipatistu tāmanimeṣalocano dadarśa 国王(这一方面)目不转睛地瞧着 她。 (3)加重语气。例如:bhīmastu pāḍavānāṃ raudraḥ Bh.是 P.五兄弟中最厉害的。 它甚至能与ca结合或在同一句中重复。 ——api tu‘反而更’。na tu‘但不’。na tveva tu‘从不’。paraṃ tu‘还’、‘但’。tu—tu‘事实上…但’。ca—na tu‘虽然—但不’。 #### diṣṭyā 是表示欣喜的词,“幸而”,与√vṛdh 连用,表示祝贺。受贺的是主语,所贺的事用具格。例如:diṣṭyā pratihataṃ durjātam 幸而灾祸免除了。diṣṭyā mahārājo vijayena vardhate 祝贺陛下的胜利。 ### na ná 不;作“没有”解,而与名词相连时,加上不定指示代词(即,疑问词加 api 等)。如没有名词,则是否定句,加不定代词表示“一个也没有”、“一点也不”。例如:yogināṃ na ko 'pi bhayam 修道人毫无恐惧。 maraṇānna ko 'pi bibheti 没有一个人怕死。与不定代词=‘没有’:na ko 'pi(‘没有任何’=)‘无人’;na kiṃcit‘无事’;na kvacit‘无处’;na kadācit‘从不’。 ==否定词通常紧挨着放在它所否定的动词之前(或它所否定的任何词之前)如:== ==aham aśvaṃ na paśyāmi /我没有看见马。== ==然而在后面的句子na aham aśvaṃ paśyāmi和 ahaṃ na aśvaṃ paśyāmi 中还出现了词序不同的情况,有时只是表示强调的主题不同,例如:“我(强调我)没有看见马”或我没有看见马(强调马)。== na……na……双重否定,等于加强肯定。例如:neyaṃ na vakṣyati manogatamādhihetum她不会不说(一定会说)心病原因的。na tatra kaścinna nabhūva tarpitaḥ‘没有人不满意’即‘每个人都很满意’。 ==yadyapi na rāmo na paṇḍitaḥ, tathāpi saḥ na paṭhati / 虽然罗摩并不是不博学(他显然是\[博学的]),但是他不学梵语。== ——nāpi‘连…也不’。——naiva‘一点也不’。 #### nāma nā́ma(1)副词,名叫。例如:puṣpapurī nāma nagarī 名为花城的城市。注意:在nāma之前的名字应与有关的同位语<font color="#C00000">同格</font>。例如:meghanādo nāma mitram 名为M.的朋友。asti pāṭaliputre nāma nagare balabhinnāma vaṇik 在P.城有个商人名叫B.。 注意:不变词nāma不能与其他词复合,勿与中性名词 nāman混淆。 (2)确实,一定、‘当然’。例如:mayā nāma jitam 我真的胜利了。‘事实上,我已征服了’。 (3)与 kaḥ、kim、katham 等词连用时,表示“难道”、“怎么能”,或加重语气,类似 iva。嘲讽地问=‘请问’。 例如:ko nāma rājñāṃ priyaḥ 谁能是国王的宠臣呢?‘请问,谁是国王的宠儿?’ayi kathaṃ nāmaitat 啊!这倒底是怎么回事? (4)伪装。例如:kārtāntiko nāma bhūtvā 伪装为占星者。 (5)与命令式连用,表示“便”、“就”、“即使”、“也许会是”等=‘许可’,‘不管是否’、‘非常’。例如:evamastu nāma 就这样吧(如你所愿)。sa dhanī bhavatu nāma‘让他大富’。 (6)加强惊异或愤怒等语气。例如:andho nāma parvatamārohati 连瞎子也上山了。 :‘或许’:dṛṣṭastvayā kaścid dharmajño nāma‘或许你已见过一个正直的人’。 ——api nāma 1.句子开始的可能语气词=‘或许’。2.比单个api更能强调其前之词。 ——nanu nāma‘肯定地’:nanu nāmāhamiṣṭā kila tava‘肯定,我是你珍爱的’。 #### nu nú,‘现在’,表示疑问语气,常与疑问词结合=‘请’。例如:ko nu‘谁,请问?’kiṃ nvetatsyāt 这能是怎么回事?svapno nu māyānu matibhrimo nu 到底是梦?是幻觉?还是一时糊涂? nu—nu表示不肯定的双重疑问‘(或)…或’:ayaṃ bhīmo nu dharmo nu‘这可能是比摩\(Bhīma)王还是达摩(Dharma)皇后?’ #### na+nu=nanu nanú 已成为独立的词。 (1)岂不是?一定是。在期待得到肯定回答的疑问(拉non-ne)中=‘肯定地’:nanvahaṃ te priyaḥ‘我肯定是你亲爰的吗?’例如:tadācāryasya doṣo nanu 那时难道不是老师的过错吗? (2)表示要求改正。例如:nanu vicinotu bhavāṃs tad asminn udyāne(何必站在这儿)你还是到这个花园中去寻找吧。 (3)表示恳求。与疑问代词和命令语气=‘请求’。例如:nanu māṃ prāpaya patyurantikam 请把我带到我丈夫身边去吧。nanūcyatām‘请告吧’。nanu ko bhavān‘请问,你是谁?’ (4)表示打招呼。例如:nanu māṇava atra bhavānekākī kimiti nivasati 喂,你怎么一个人单独住在这里? (5)表示疑问,在论证中常用于对方反驳的开始。 例如:nanu samāptakṛtyo gautamaḥ G.已经完成任务了吗? .在争论中:‘情况不是那样?’=‘可能是遇反对’;后跟atrocyate‘对此的回答是’。 #### nūnam 一定,确实无疑。例如:sa nūnaṃ tava pāśāṃśchetsyati 他一定会割断你的束缚的。 nū-ná-m,通常是句子的第一个词:‘很可能’、‘无疑地’、‘确实地’:nūnaṃ manye na doṣo'sti naiṣadhasya‘肯定地,我想,这不是尼沙达(Niṣadua)国王的过错’。 #### no nó\(ná+u)吠陀语中意思为‘又不’、‘也不’,但梵语中只=‘不’\(比较céd)。 #### punaḥ 再,又。punaḥ punaḥ 一再,再三。svapāṭhānpunaḥ punarvācaya 再三朗读你自己的课文吧。punaḥ 也常用做连词,有“但是”、“然而”之意。例如:tadeva pañcavatīvanaṃ sa eva āryaputraḥ | mama punar manda-bhāgyāyā dṛśyamānam api sarvam evaitān nāsti P.森林如旧,丈夫也未变,然而在我这薄命人眼中,见犹如不见。 #### prāyaḥ,prāyeṇa 一般,大致,往往。例如:prāyeṇaite ramaṇaviraheṣvaṅganānāṃ vinodāḥ 这些往往是与丈夫分离了的妇女们的娱乐。 #### bata (1)表示忧伤,怜悯。例如:aho bata mahatpāpaṃ kartuṃ vyavasitā vayam 啊!我们要去犯一椿多大的罪呀! (2) 表示高兴、惊异,常与 aho 连用。例如:aho batāsi spṛhaṇīyavīryaḥ 啊!你真是有令人羡慕的勇气的人。 (3) 作招呼用语。例如:tyajata mānamalaṃ bata vigrahaiḥ 抛弃骄傲吧!别争斗了。 #### balavat 作不变词时,是“强烈地”。例如:balavadasvasthaśarīrā śakuntalā Ś.病得很重。 #### muhuḥ 常常,一再。常重复用 muhurmuhuḥ,也表示“一会儿……一会儿……”。例如:muhur bhraśyad-bījā muhur api bahu-prāpita-phalā nītir nayavidaḥ 政治家的策略是一会儿好像种子也没有了,一会儿又是果实累累。 ### yad 作为不变词,用于引用语的开头,其末尾并不一定有 iti。有时引起的一句是个说明,或理由、根据。 例如: tasya kadācic cintā samutpannā **yad** arthotpattyupāyāś cintanīyāḥ kartavyāś ca 有一天他想到了,应当考虑并且执行赚钱发财的方法。 kiṃ tvaṃ matto 'si **yad** evam asaṃbaddhaṃ pralapasi 难道你疯了?(因为)你这样胡说八道。 #### yadā ==“当...时”和tadā “那时”(引导时间状语从句):这些单词常放在它们所修饰的句子的开头。例如:== ==**yadā** rāmaḥ gṛhaṃ gacchati, **tadā** saḥ jalaṃ pibati / 罗摩到家时(tadā 和yadā 是相关连的)他(还是指罗摩)就喝水。== #### yadi ==“如果”和tarhi “那么”(引导条件状语从句):这些词常放在它们所修饰的句子的开头。从句常放整句前面。例如:== ==**yadi** rāmaḥ phalaṃ vindet , **tarhi** saḥ tuṣyet /== ==如果罗摩找到水果,他就会开心的。== #### yataḥ 作 yasmāt 用,“从那儿”或“因为”。例如: yatas tvayā jñānam aśeṣam āptam 从(你的老师)那儿你获得了全部知识。 kim evam ucyate mahadantaraṃ yataḥ karpūra-dvīpaḥ svarga eva 你怎么这样说?很大的差别,K.岛就是天堂。 #### yatsatyam 作为一个词,“真的”、“老实说”、“确定地”。例如:amaṅgalāśaṃsayāsya vo vacanasya yatsatyaṃ kampitamiva me hṛdayam 由于你的不吉利的话,(老实说)我的心真的颤抖起来了。 #### yathā (1)如同,依照。例如:yathā jñāpayati devaḥ 遵陛下之命。 (2)如下,即。例如:tadyathānuśrūyate 所闻如下。 (3)好像,等于 iva。 (4)用于引用语开头,其末尾有 iti 或没有 iti。例如:viditaṃ khalu te yathā smaraḥ kṣaṇamapyutsahate na māṃ vinā 你知道,爱神一刻也不能离开我。 (5)例如。例如:yatra yatra dhūmastatra tatra vahniḥ yathā mahānase 有烟之处必有火,如灶。 (6)以致,以便。常用 yena 代替 yathā 此义。例如:tvaṃ darśaya taṃ caurasiṃhaṃ yathā vyāpādayāmi 带我去看那强盗狮子,以便我来杀死它。 #### yathā……tathā…… (1)如同,一样。tathā 常用 tadvat 代替。例如:yathā vṛkṣastathā phalam 什么树结什么果。 (2) 如此……以致于……。ahaṃ tathā kariṣye yathā sa vadhaṃ kariṣyati 我这样做,使他杀了他。注意:这类构造中,可用 īdṛśa、 tādṛśa、tāvat、etāvat 等代替 tathā, 而以关系代词 yena 等代替 yathā。 例如:mama caitāvān lobhaviraho yena svahastagatasuvarṇakaṅkaṇamapi yasmai kasmaicid dātumicchāmi 我这样没有贪心,以致愿意把到手的金钏送给任何一个人。 (3)因为……所以……。例如:yathāyaṃ pracaṇḍo nabhasvāṃstathā tarkayāmi āsannībhūtaḥ pakṣirājaḥ 因为这阵风猛烈可怕,我想是鸟王(大鹏)来到附近了。 (4)如果……那么……,类似 yadi……tarhi……。例如:vyabhicāro yathā na me tathā mām antardhātum arhasi 如果我非不贞,那么请收藏我吧! (5)表示份量相等,常与 eva 结合。例如:na tathā bādhate śītaṃ yathā bādhati bādhate 寒冷还不如 bādhati(这个错误形式)使我痛苦(因为bādh只能用Ā)。 (6)yathā yathā……tathā tathā……,愈…… 愈……。例如:yathā yathā yauvanamaticakrāma tathā tathānapatyatājanmā mahān avardhatāsya santāpaḥ 他愈年长(过了青春时期),他的由无子而产生的痛苦也愈增长。 #### yāvat 有时有“马上”、“立即”之意,与现在时连用而表示将来时,会有一定要如此之意。例如:yāvadimāṃ chāyāmāśritya pratipālayāmi tām 那么,我就到这树荫下去等着她吧。 #### yāvat……tāvat…… (1)表示份量相当。 (2)表示所有一切。例如: yāvaddattaṃ tāvad bhuktam 给多少,吃多少(把给的都吃了)。 (3)表示时间相当。例如: yāvadasau pānthaḥ sarasi snātuṃ praviśati tāvanmahāpaṅke nimagnaḥ 过路人一进池塘沐 浴,立刻陷入了泥潭。 sūta tāvadrathaṃ sthāpaya yāvadahamavatarāmi 车夫,停车让我下去(停到我下了车为止。停车时与下 车时相当)。 注意:有时这只是表示同时,一……就……。 yāvat 有 na 时,是“当……不(没有)……时”。 #### varam……na…… 倒不如。varam 指较好的一方面,na 后往往有 ca 或 tu 或 punaḥ。例如:varaṃ kanyā jātā na cāvidvāṃstanayaḥ生个蠢儿子还不如生个女儿。 #### vā (1)或。 ==用法同 ca “和”,如:== ==rāmaḥ vā kṛṣṇaḥ vā gacchati/ “罗摩或黑天去”== ==rāmaḥ kṛṣṇaḥ vā gacchati/ “罗摩或黑天去”== ==rāmaḥ gṛhaṃ gacchati jalaṃ vā pibati/ “罗摩或者回家或者喝水”== (2)也,等于 ca。 (3)如,等于 iva。 (4)与疑问词结合,表示疑问,类似 iva 或 nāma。 例如:mṛtaḥ ko vā na jāyate 死了的谁不再生?kathaṃ vā gamyate 你怎么能走? (5)vā……vā,或……或……。 #### sthāne 正确,合理。例如: sthāne prāṇāḥ kāmināṃ dūtyadhīnāḥ 情人们的生命系于传信人之手,这话真不错。 #### hanta 叹词。 (1)表示欣喜、惊异。例如:hanta pravṛttaṃ saṃgītakam 啊!歌唱开始了。 (2)表示悲伤。例如:hanta dhiṅ māmadhanyam 哎!我真倒霉。 (3)作发语词。例如:hanta te kathayiṣyāmi 好,我就告诉你。 #### hi ‹P1297,3›\(used as a particle and usually denoting) for , because , on account of . never standing first in a sentence , but generally after the first word and used enclitically , sometimes after pronouns ; 不用于句首。 (1)“因为”,申述理由、论证。例如:agnirihāsti dhūmo hi dṛśyate 这儿有火,因为看见有烟。 (3)提出例证,如 tathā ca。例见 raghuvaṃśa 1.18。 **sarvo hi pṛtanā jigīṣati** , " for everybody wishes to win battles " ; **bhavān hi pramāṇam** , " for your honour is the authority " ; **tahā hi** , " for example " , " accordingly " ; **na hi** or **nahī** , " for not " , " not at all " (4)只有,不过。例如:mūḍho hi madanenāyasyate 只有傻瓜才为爱神所苦。 (2)加重语气。 just , pray , do with an Impv. or Pot. emphatically ; sometimes with Indic. **pasyāmo hi** , " we will just see " indeed , assuredly , surely , of course , certainly **hi vai** , " most assuredly " ; **hi-tu** or **hi-punar** , " indeed-but " ; (5)有时是无意义的语助词。often a mere expletive , 「esp.」 to avoid a hiatus , sometimes repeated in the same sentence ; **hi** is also said to be an interjection of " envy " , " contempt " , " hurry " &c. ```` ^@(\d+)$ \J "[[_assets/stenzler2009.pdf#page=\1|P0"+(\1-6)+"]]"; ```` <font color="#81774a">*